Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 6, 44.1 sa śatāyuṣyam āpnoti sarvarogavivarjitaḥ /
ĀK, 1, 10, 57.2 sa sūtaḥ piṣṭim āpnoti tāṃ piṣṭiṃ pūrvavatpriye //
ĀK, 1, 10, 125.1 sa ca viṣṇutvamāpnoti viṣṇuvat pālituṃ kṣamaḥ /
ĀK, 1, 10, 131.1 īśvarāyuṣyamāpnoti khecaratvaṃ ca mānavaḥ /
ĀK, 1, 10, 135.1 sadāśivatvam āpnoti devānāmadhipastathā /
ĀK, 1, 11, 24.1 śubhravarṇatvamāpnoti tataścākāśatattvakam /
ĀK, 1, 12, 141.1 upoṣya ca divā naktaṃ devāgre siddhimāpnuyāt /
ĀK, 1, 13, 33.1 tataḥ ṣaṇmāsayogena vṛddho yauvanamāpnuyāt /
ĀK, 1, 13, 36.2 aśvamedhādiyajñānāṃ sarveṣāṃ phalamāpnuyāt //
ĀK, 1, 15, 95.2 ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt //
ĀK, 1, 15, 97.1 gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt /
ĀK, 1, 15, 127.2 nirvāte nivaseddhīmānsiddhimāpnoti vatsarāt //
ĀK, 1, 15, 196.2 raktacitraṃ parīkṣyaivaṃ kṣīraṃ raktatvamāpnuyāt //
ĀK, 1, 15, 218.2 ṣaṇmāsāt siddhimāpnoti yoṣicchatarato bhavet //
ĀK, 1, 15, 257.2 varṣād yauvanam āpnoti śatastrīgamane paṭuḥ //
ĀK, 1, 15, 296.2 matpriyo divyakarmā ca sarvajño muktimāpnuyāt //
ĀK, 1, 15, 372.2 bhūcarīsiddhim āpnoti jīvettriśatavatsaram //
ĀK, 1, 15, 467.1 madhvājyābhyāṃ lihetkarṣamabdādyauvanamāpnuyāt /
ĀK, 1, 15, 520.2 trivarṣāt siddhimāpnoti jīvedvarṣāyutatrayam //
ĀK, 1, 15, 599.1 māsena rogā naśyanti ṣaṇmāsātsiddhimāpnuyāt /
ĀK, 1, 15, 612.2 tatsiddhaṃ sarpiraśnīyāt pūrvavatphalam āpnuyāt //
ĀK, 1, 15, 626.2 ṣaṇmāsātsiddhimāpnoti nātra kāryā vicāraṇā //
ĀK, 1, 16, 94.2 ekaviṃśaddinaṃ kuryāt pūrvavat phalam āpnuyāt //
ĀK, 1, 19, 183.1 ṛtucaryāmiti bhajannāyurārogyam āpnuyāt /
ĀK, 1, 22, 48.2 śirasā dhārayennityaṃ tasya śrīrvaśamāpnuyāt //
ĀK, 1, 23, 37.2 yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane //
ĀK, 1, 23, 54.1 yāvat khoṭatvamāpnoti tāvadevaṃ pacedrasam /
ĀK, 1, 23, 72.1 evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt /
ĀK, 1, 23, 197.2 pacedgajapuṭe paścātpārado bandhamāpnuyāt //
ĀK, 1, 23, 280.1 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamāpnuyāt /
ĀK, 2, 1, 54.2 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
ĀK, 2, 1, 245.2 taireva dinamekaṃ tu mardayecchuddhimāpnuyāt //
ĀK, 2, 3, 12.1 taptaṃ taptaṃ tārapatraṃ secayecchuddhim āpnuyāt /
ĀK, 2, 3, 12.2 piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt //
ĀK, 2, 5, 21.1 dhānyāmlaiḥ kṣālitaṃ bhūyaḥ śoṣitaṃ śuddhimāpnuyāt /
ĀK, 2, 8, 62.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhimāpnuyāt //
ĀK, 2, 8, 65.1 tatpakvaṃ pācanadrāvaiḥ secitaṃ śuddhimāpnuyāt /
ĀK, 2, 8, 113.2 bhūnāgasya mṛdā samyagdhṛtaṃ bhasmatvamāpnuyāt //