Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 3, 31.1 śulkasthānād apakrāman sarvāpahāram āpnuyāt //
ViSmṛ, 5, 165.1 svāmī dravyam āpnuyāt //
ViSmṛ, 6, 24.1 sasākṣikam āptaṃ sasākṣikam eva dadyāt //
ViSmṛ, 15, 46.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam //
ViSmṛ, 18, 43.1 paitṛkaṃ tu yadā dravyam anavāptaṃ yad āpnuyāt /
ViSmṛ, 20, 35.2 mānuṣye ca tathāpnoti śrāddhaṃ dattaṃ svabāndhavaiḥ //
ViSmṛ, 49, 4.1 yāvajjīvaṃ kṛtvā śvetadvīpam āpnoti //
ViSmṛ, 49, 5.1 ubhayapakṣadvādaśīṣv evaṃ saṃvatsareṇa svargalokam āpnoti //
ViSmṛ, 49, 8.2 yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt //
ViSmṛ, 51, 70.2 tad evāpnoty ayatnena yo hinasti na kiṃcana //
ViSmṛ, 53, 5.1 caṇḍālīgamane tatsāmyam āpnuyāt //
ViSmṛ, 58, 10.2 kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam //
ViSmṛ, 58, 11.1 pārśvikadyūtacauryāptapratirūpakasāhasaiḥ /
ViSmṛ, 59, 15.1 arcitabhikṣādānena godānaphalam āpnoti //
ViSmṛ, 67, 32.1 tatpūjayā svargam āpnoti //
ViSmṛ, 67, 44.2 na cāpnoti gṛhī lokān yathā tv atithipūjanāt //
ViSmṛ, 67, 46.2 pratyekadānenāpnoti gopradānasamaṃ phalam //
ViSmṛ, 78, 1.1 satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti //
ViSmṛ, 88, 2.1 tām alaṃkṛtāṃ brāhmaṇāya dattvā pṛthivīdānaphalam āpnoti //
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
ViSmṛ, 90, 9.1 caitrī citrāyutā cet tasyāṃ citravastrapradānena saubhāgyam āpnoti //
ViSmṛ, 90, 12.1 āṣāḍhyām āṣāḍhāyuktāyām annapānadānena tad evākṣayyam āpnoti //
ViSmṛ, 90, 13.1 śrāvaṇyāṃ śravaṇayuktāyāṃ jaladhenuṃ sānnāṃ vāsoyugācchāditāṃ dattvā svargam āpnoti //
ViSmṛ, 90, 18.1 yacca tasminn ahani prayacchati tad akṣayyatām āpnoti //
ViSmṛ, 91, 9.1 setukṛt svargam āpnoti //
ViSmṛ, 91, 10.1 devāyatanakārī yasya devasyāyatanaṃ karoti tasyaiva lokam āpnoti //
ViSmṛ, 91, 12.1 vicitraṃ kṛtvā gandharvalokam āpnoti //
ViSmṛ, 91, 17.1 devanirmālyāpanayanāt godānaphalam āpnoti //
ViSmṛ, 92, 2.1 tatpradānenābhīpsitaṃ lokam āpnoti //
ViSmṛ, 92, 5.1 gopradānena svargalokam āpnoti //
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
ViSmṛ, 92, 11.1 aśvadaḥ sūryasālokyam āpnoti //
ViSmṛ, 92, 25.1 saṃgrāme ca sarvajayam āpnoti //
ViSmṛ, 97, 11.1 yad dhyāyati tad āpnotīti dhyānaguhyam //