Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 2, 2, 2.0 praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta ṛcas tān hiṅkāreṇa saṃtanoti //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 14, 2.0 sapta grāmyāḥ paśavas tān etayā spṛṇoti sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitayāpnoti //
PB, 3, 8, 2.0 paśavo vai chandomā yad aṣṭābhyo 'ṣṭābhyo hiṃkaroti aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti //
PB, 3, 12, 2.0 anto vā aṣṭācatvāriṃśaḥ paśavaś chandomā yat ṣoḍaśabhyaḥ ṣoḍaśabhyo hiṃkaroti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 3.0 sarvam annādyam āpnoti ya evaṃ veda //
PB, 4, 1, 5.0 yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvatsaro yad ahaśca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 7.0 yāvatyaś caturviṃśasyokthasya stotrīyās tāvatyaḥ saṃvvatsarasya rātrayaḥ stotrīyābhir eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 8.0 pañcadaśa stotrāṇi bhavanti pañcadaśārdhamāsasya rātrayo 'rdhamāsaśa eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 9.0 pañcadaśa stotrāṇi pañcadaśa śastrāṇi samāso māsaśa eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 14.0 sarvāṇi rūpāṇi kriyante sarvaṃ hyetenāhnāpyate //
PB, 4, 4, 1.0 pañcasu māḥsu bārhatāḥ pragāthā āpyante //
PB, 4, 4, 2.0 teṣv āpteṣu chandasī saṃyujyaitavyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 9, 14.0 prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti //
PB, 4, 9, 14.0 prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti //
PB, 4, 10, 4.0 tad vāhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ chambaṭkurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare vā annaṃ sarvaṃ pacyate //
PB, 5, 2, 2.0 yo vai mahāvrate sahasraṃ protaṃ veda pra sahasraṃ paśūn āpnoti //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 4, 5.0 vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tallokam āptvā śriyaṃ vadante //
PB, 5, 4, 9.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 5, 6, 11.0 parimādbhiś caranti tvak ca vā etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundhate //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 6, 3, 13.0 aṣṭākṣarā gāyatrī hiṅkāro navama ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī chandobhirevānuṣṭubham āpnoti yajamānasyānavalopāya //
PB, 6, 5, 9.0 brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate //
PB, 7, 6, 8.0 pra jyaiṣṭhyam āpnoti ya evaṃ veda //
PB, 7, 10, 4.0 pravasīyāṃsaṃ vivāham āpnoti ya evaṃ veda //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 9, 3, 1.0 yadi sattrāya dīkṣerann atha sāmy uttiṣṭhet somam apabhajya viśvajitātirātreṇa yajeta sarvavedasena sarvasmā eva dīkṣate sarvam āpnoti //
PB, 9, 3, 6.0 tāvatyaḥ saṃvatsarasya rātrayaḥ saṃvatsarasaṃmitābhir eva tad ṛgbhir āśīvinam āpnoti //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 10, 1, 12.0 tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṃ veda //
PB, 10, 3, 5.0 yo vai devānāṃ gṛhapatiṃ vedāśnute gārhapataṃ pra gārhapatam āpnoti //
PB, 10, 3, 7.0 vindate saha dīkṣiṇo 'śnute gārhapatyaṃ pra gārhapatyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 11.0 etāvad vāva saṃvatsara indriyaṃ vīryaṃ yad etā rātrayo dvādaśa paurṇamāsyo dvādaśaikāṣṭakā dvādaśāmāvāsyā yāvad eva saṃvatsara indriyaṃ vīryaṃ tad etenāptvāvarunddhe dvādaśāhena //
PB, 12, 3, 23.0 etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 7, 2.0 āpte trirātre gāyatryā rūpeṇa prayanti prati vai gāyatryā rūpam //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 17.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
PB, 14, 1, 1.0 āpyante vā etat stomāś chandāṃsi yat ṣaḍaha āpyate //
PB, 14, 1, 1.0 āpyante vā etat stomāś chandāṃsi yat ṣaḍaha āpyate //
PB, 14, 1, 2.0 āpte ṣaḍahe chandāṃsi stomān kṛtvā prayanti //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 15, 1, 8.0 aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti aṣṭākṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //