Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 5.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇāṃ tad aśītibhiḥ saṃvatsarasyāhorātrāṇy āpnoti //
ŚāṅkhĀ, 2, 16, 6.0 tan nakṣatriyāṃ virājaṃ āpnoti //
ŚāṅkhĀ, 2, 17, 4.0 tacchatasaṃvatsarasyāhānyāpnoti //
ŚāṅkhĀ, 2, 17, 15.0 imān eva tallokān āpnoti //
ŚāṅkhĀ, 2, 17, 31.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
ŚāṅkhĀ, 2, 18, 31.0 te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti //
ŚāṅkhĀ, 3, 7, 2.0 tad āha kena me pauṃsnāni nāmānyāpnoṣīti //
ŚāṅkhĀ, 4, 15, 37.0 pāṇināntardhāya vasanāntena vā pracchādya svargāṃllokān kāmān āpnuhīti //
ŚāṅkhĀ, 5, 2, 6.0 prāṇena hyevāsmiṃlloke 'mṛtatvam āpnoti prajñayā satyaṃ saṃkalpaṃ //
ŚāṅkhĀ, 5, 2, 8.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
ŚāṅkhĀ, 5, 4, 2.0 vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 4, 4.0 prāṇena sarvān gandhān āpnoti //
ŚāṅkhĀ, 5, 4, 6.0 cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 4, 8.0 śrotreṇa sarvāñchabdān āpnoti //
ŚāṅkhĀ, 5, 4, 10.0 manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 5, 6, 1.0 prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 6, 2.0 prajñayā prāṇaṃ samāruhya prāṇena sarvān gandhān āpnoti //
ŚāṅkhĀ, 5, 6, 3.0 prajñayā cakṣuḥ samāruhya cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 4.0 prajñayā śrotraṃ samāruhya śrotreṇa sarvāñchabdān āpnoti //
ŚāṅkhĀ, 5, 6, 5.0 prajñayā jihvāṃ samāruhya jihvayā sarvān rasān āpnoti //
ŚāṅkhĀ, 5, 6, 6.0 prajñayā hastau samāruhya hastābhyāṃ sarvāṇi karmāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 7.0 prajñayā śarīraṃ samāruhya śarīreṇa sukhaduḥkhe āpnoti //
ŚāṅkhĀ, 5, 6, 8.0 prajñayopasthaṃ samāruhyopasthenānandaṃ ratiṃ prajātim āpnoti //
ŚāṅkhĀ, 5, 6, 9.0 prajñayā pādau samāruhya pādābhyāṃ sarvā ityā āpnoti //
ŚāṅkhĀ, 5, 6, 10.0 prajñayā manaḥ samāruhya manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 8, 1, 7.0 tat saṃvatsarasyāhorātrāṇy āpnoti //