Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 8, 6.0 anupadasyam annādyam āpnavānīty ākāśaṃ samudraṃ vā //
ŚāṅkhŚS, 15, 1, 10.0 indro haitena yajñakratuneṣṭvā bṛhaspatiś cānnādyam āpatuḥ //
ŚāṅkhŚS, 15, 1, 12.0 atho haitena vājo laukya iṣṭvā sarvānkāmānāpa //
ŚāṅkhŚS, 15, 3, 16.0 sa āpto vājapeyaḥ //
ŚāṅkhŚS, 15, 5, 13.1 āpto vai batāyaṃ yāmo yo devāṃś ca saṃvatsaraṃ cānubhavatīti /
ŚāṅkhŚS, 15, 9, 2.4 teneṣṭvā svargam āpnot /
ŚāṅkhŚS, 16, 1, 1.2 sarvān kāmān āpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti /
ŚāṅkhŚS, 16, 1, 1.5 tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīr vyāśnuta /
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 2, 32.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 3, 8.0 tenemaṃ lokam āpnoti //
ŚāṅkhŚS, 16, 8, 4.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 15.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 20.0 tenāntarikṣalokam āpnoti //
ŚāṅkhŚS, 16, 8, 24.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 25.0 tenāmum lokam āpnoti //
ŚāṅkhŚS, 16, 10, 1.2 tasya yad anāptam aśvamedhenāsīt tat sarvaṃ puruṣamedhenāpnot /
ŚāṅkhŚS, 16, 10, 1.2 tasya yad anāptam aśvamedhenāsīt tat sarvaṃ puruṣamedhenāpnot /
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 15, 16.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 19, 2.0 yad ekavidhaṃ tad ekarātreṇāpnoti //
ŚāṅkhŚS, 16, 20, 2.2 tad yat kiṃ ca dvividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 20, 18.0 yaddvividhaṃ taddvirātreṇāpnoti //
ŚāṅkhŚS, 16, 21, 2.2 tad yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 22, 30.0 yat trividhaṃ tat trirātreṇāpnoti //
ŚāṅkhŚS, 16, 23, 4.0 tad yat kiṃ ca caturvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 23, 26.0 yaccaturvidhaṃ taccatūrātreṇa āpnoti //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 24, 21.0 yat pañcavidhaṃ tat pañcarātreṇāpnoti //
ŚāṅkhŚS, 16, 25, 2.0 ṣaḍ vā ṛtavaḥ ṣaṭ stomās tad yat kiṃ ca ṣaḍvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 25, 7.0 yat ṣaḍvidhaṃ tat ṣaḍrātreṇāpnoti //
ŚāṅkhŚS, 16, 26, 2.0 sapta prāṇāḥ sapta chandāṃsi tad yat kiṃ ca saptavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 26, 11.0 yat saptavidhaṃ tat saptarātreṇāpnoti //
ŚāṅkhŚS, 16, 27, 2.0 aṣṭau vasavo 'ṣṭākṣarā gāyatrī tad yat kiṃ cāṣṭavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 27, 7.0 yad aṣṭavidhaṃ tad aṣṭarātreṇāpnoti //
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //
ŚāṅkhŚS, 16, 28, 5.0 yan navavidhaṃ tan navarātreṇāpnoti //
ŚāṅkhŚS, 16, 29, 2.0 daśākṣarā virāḍ annaṃ virāṭ tad yat kiṃ ca daśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 29, 11.0 pra purodhām āpnoti ya evaṃ veda //
ŚāṅkhŚS, 16, 29, 18.0 yaddaśavidhaṃ taddaśarātreṇāpnoti //
ŚāṅkhŚS, 16, 30, 2.0 ekādaśākṣarā triṣṭup traiṣṭubhāḥ paśavas tad yat kiṃ caikādaśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 30, 10.0 uttarottariṇīm eva tacchriyaṃ virājam annādyamāpnoti ya evaṃ veda ya evaṃ veda //