Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 63.2 sve sve 'ntare sarvam idam utpādyāpuś carācaram //
ManuS, 3, 95.1 yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ /
ManuS, 3, 95.2 tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī //
ManuS, 3, 129.2 puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api //
ManuS, 3, 283.2 tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam //
ManuS, 4, 167.2 duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ //
ManuS, 4, 229.1 vāridas tṛptim āpnoti sukham akṣayam annadaḥ /
ManuS, 4, 230.1 bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ /
ManuS, 5, 165.2 sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 5, 166.2 ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca //
ManuS, 8, 40.2 rājā tad upayuñjānaś caurasyāpnoti kilbiṣam //
ManuS, 8, 63.1 āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ /
ManuS, 8, 81.1 satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān /
ManuS, 8, 128.2 ayaśo mahad āpnoti narakaṃ caiva gacchati //
ManuS, 8, 143.1 na tv evādhau sopakāre kausīdīṃ vṛddhim āpnuyāt /
ManuS, 8, 188.2 samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet //
ManuS, 8, 316.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
ManuS, 8, 356.2 nadīnāṃ vāpi sambhede sa saṃgrahaṇam āpnuyāt //
ManuS, 8, 368.1 sakāmāṃ dūṣayaṃs tulyo nāṅgulichedam āpnuyāt /
ManuS, 8, 369.2 śulkaṃ ca dviguṇaṃ dadyāc chiphāś caivāpnuyād daśa //
ManuS, 9, 29.2 sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 9, 30.2 sṛgālayoniṃ cāpnoti pāparogaiś ca pīḍyate //
ManuS, 9, 113.2 yac ca sātiśayaṃ kiṃcid daśataś cāpnuyād varam //
ManuS, 9, 136.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam //
ManuS, 9, 142.1 aniyuktāsutaś caiva putriṇyāptaś ca devarāt /
ManuS, 9, 159.1 yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtaran jalam /
ManuS, 9, 159.2 tādṛśaṃ phalam āpnoti kuputraiḥ saṃtaraṃs tamaḥ //
ManuS, 9, 205.1 paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt /
ManuS, 11, 8.2 sa pītasomapūrvo 'pi na tasyāpnoti tatphalam //
ManuS, 11, 28.2 sa nāpnoti phalaṃ tasya paratraiti vicāritam //