Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhadrabāhucarita
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 10.0 so 'trā lomabhya ā nakhebhyaḥ sarvaḥ sāṅga āpyate tasmāt sarvāṇi bhūtāny ā pipīlikābhya āptāny eva jāyante //
AĀ, 1, 3, 8, 10.0 so 'trā lomabhya ā nakhebhyaḥ sarvaḥ sāṅga āpyate tasmāt sarvāṇi bhūtāny ā pipīlikābhya āptāny eva jāyante //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
AĀ, 1, 5, 2, 7.0 athāvapanam ete antareṇaindrīṇāṃ daśatīnāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvapante tāvanty ūrdhvam āyuṣo varṣāṇi jīvanty etena haivāvapanenāyur āpyate //
AĀ, 1, 5, 2, 10.0 ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskṛtim āpnavānīti //
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 2, 3, 4, 7.0 tāni trīṇi chandāṃsi bhavanti tredhāvihitaṃ vā idam annam aśanaṃ pānaṃ khādas tad etair āpnoti //
AĀ, 2, 3, 8, 9.1 jīvākṣareṇaiva jīvāhar āpnoti jīvāhnā jīvākṣaram iti //
AĀ, 5, 1, 1, 14.3 antarikṣam ivānāpyam dyaur ivānādhṛṣyo bhūyāsam /
AĀ, 5, 3, 2, 6.2 tenāham viśvam āpyāsaṃ sarvān kāmān duhāṃ mahat //
Aitareyabrāhmaṇa
AB, 1, 8, 8.0 pra somapītham āpnoti ya evaṃ vidvān udaṅṅ eti //
AB, 1, 28, 36.0 pra ha vai sāhasram poṣam āpnoti ya evaṃ veda //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 3, 45, 5.0 ta upavasatham atanvata tam upavasathye 'hany āpnuvaṃs tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhy upavasatha āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti //
AB, 3, 45, 5.0 ta upavasatham atanvata tam upavasathye 'hany āpnuvaṃs tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhy upavasatha āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti //
AB, 3, 45, 7.0 anūtsāram iva hi te tam āyāṃs tasmād upavasathe yāvatyā vācā kāmayīta tāvatyānubrūyād āpto hi sa tarhi bhavatīti //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 48, 5.0 tā yā imās tā amūr yā amūs tā imā anyatarābhir vāva taṃ kāmam āpnoti ya etāsūbhayīṣu //
AB, 4, 7, 6.0 divi śukraṃ yajataṃ sūryasyeti prathamayaiva ṛcā kāṣṭhām āpnotīti //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 16, 1.0 prathamaṃ ṣaᄆaham upayanti ṣaᄆ ahāni bhavanti ṣaḍ vā ṛtava ṛtuśa eva tat saṃvatsaram āpnuvanty ṛtuśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 2.0 dvitīyaṃ ṣaᄆaham upayanti dvādaśāhāni bhavanti dvādaśa vai māsā māsaśa eva tat saṃvatsaram āpnuvanti māsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 4, 16, 4.0 caturthaṃ ṣaᄆaham upayanti caturviṃśatir ahāni bhavanti caturviṃśatir vā ardhamāsā ardhamāsaśa eva tat saṃvatsaram āpnuvanty ardhamāsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 26, 1.0 dīkṣā vai devebhyo 'pākrāmat tāṃ vāsantikābhyām māsābhyām anvayuñjata tāṃ vāsantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ graiṣmābhyāṃ tāṃ vārṣikābhyāṃ tāṃ śāradābhyāṃ tāṃ haimantikābhyām māsābhyām anvayuñjata tāṃ haimantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ śaiśirābhyām māsābhyām anvayuñjata tāṃ śaiśirābhyām māsābhyām āpnuvan //
AB, 4, 26, 2.0 āpnoti yam īpsati nainaṃ dviṣann āpnoti ya evaṃ veda //
AB, 4, 26, 2.0 āpnoti yam īpsati nainaṃ dviṣann āpnoti ya evaṃ veda //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 9, 3.0 tad āhur nartupraiṣaiḥ preṣitavyaṃ nartupraiṣair vaṣaṭkṛtyaṃ vāg vā ṛtupraiṣā āpyate vai vāk ṣaṣṭhe 'hanīti //
AB, 5, 9, 4.0 yad ṛtupraiṣaiḥ preṣyeyur yad ṛtupraiṣair vaṣaṭkuryur vācam eva tad āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛccheyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 25, 18.0 anāptā cānāpyā cānāptā tat pṛthivy anāpyā tad dyauḥ //
AB, 5, 25, 18.0 anāptā cānāpyā cānāptā tat pṛthivy anāpyā tad dyauḥ //
AB, 5, 25, 18.0 anāptā cānāpyā cānāptā tat pṛthivy anāpyā tad dyauḥ //
AB, 5, 25, 18.0 anāptā cānāpyā cānāptā tat pṛthivy anāpyā tad dyauḥ //
AB, 5, 25, 21.0 etā vāva dvādaśa prajāpates tanva eṣa kṛtsnaḥ prajāpatis tat kṛtsnam prajāpatim āpnoti daśamam ahaḥ //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 19, 7.0 tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti //
AB, 6, 20, 12.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 20, 21.0 yad eva daśarcaṃ daśa vai prāṇāḥ prāṇān eva tad āpnuvanti prāṇān ātman dadhate //
AB, 6, 20, 22.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 4.0 ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā āpnuvanti //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
Aitareyopaniṣad
AU, 2, 6, 1.1 sa evaṃ vidvān asmāccharīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AU, 3, 4, 1.1 sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
Atharvaprāyaścittāni
AVPr, 1, 5, 20.0 bhūyiṣṭhām ṛddhim āpnoti yatraitā viṣṇuvaruṇadevatyā ṛco japati //
Atharvaveda (Paippalāda)
AVP, 1, 9, 2.2 śataṃ sahasraṃ pra suvāmy anyān ayaṃ no jīvañ śarado vy āpet //
AVP, 1, 57, 6.0 āpnuhi śreyāṃsam ati samaṃ krāma //
AVP, 1, 108, 4.2 varma me viśve devāḥ kran mā mā prāpat pratīcikā //
AVP, 4, 27, 6.2 śriyā śulkair yatamas tvā pṛtanyād āptas tubhyaṃ sa balihṛtyāya tiṣṭhatu //
AVP, 5, 13, 3.2 ye vātena sarathaṃ yānti devās tān āpnoty odanapāko atra //
AVP, 5, 27, 7.2 madhyāt svasrām anu jaghāna sarvaṃ na devānām asuryaṃ sam āpa //
Atharvaveda (Śaunaka)
AVŚ, 2, 11, 1.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 2, 11, 2.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 2, 11, 3.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 2, 11, 4.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 2, 11, 5.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 3, 13, 2.2 tad āpnod indro vo yatīs tasmād āpo anu ṣṭhana //
AVŚ, 4, 7, 7.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 4, 11, 9.2 prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ //
AVŚ, 4, 35, 4.2 ahorātrā yaṃ pariyanto nāpus tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 38, 3.2 sā naḥ kṛtāni sīṣatī prahām āpnotu māyayā /
AVŚ, 5, 6, 2.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 9, 2, 19.1 kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ /
AVŚ, 9, 2, 24.1 na vai vātaś cana kāmam āpnoti nāgniḥ sūryo nota candramāḥ /
AVŚ, 9, 5, 14.2 tathā lokānt sam āpnoti ye divyā ye ca pārthivāḥ //
AVŚ, 9, 5, 22.1 aparimitam eva yajñam āpnoty aparimitaṃ lokam ava runddhe /
AVŚ, 9, 6, 61.1 āpnotīmaṃ lokam āpnoty amum //
AVŚ, 9, 6, 61.1 āpnotīmaṃ lokam āpnoty amum //
AVŚ, 10, 2, 20.1 kena śrotriyam āpnoti kenemaṃ parameṣṭhinam /
AVŚ, 10, 2, 21.1 brahma śrotriyam āpnoti brahmemaṃ parameṣṭhinam /
AVŚ, 10, 9, 6.1 sa tāṃllokānt sam āpnoti ye divyā ye ca pārthivāḥ /
AVŚ, 10, 9, 10.2 lokānt sa sarvān āpnoti yo dadāti śataudanām //
AVŚ, 17, 1, 12.1 adabdho divi pṛthivyām utāsi na ta āpur mahimānam antarikṣe /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 18.2 aśāsanāt tu tad rājā stenād āpnoti kilbiṣam iti //
BaudhDhS, 3, 8, 29.1 yaṃ kāmaṃ kāmayate tam etenāpnoti //
BaudhDhS, 3, 8, 31.1 nakṣatrāṇāṃ dyutiṃ sūryācandramasor eva sāyujyaṃ salokatām āpnoti ya u cainad adhīte /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 8, 4.0 samidho vābhyādadhātīti vijñāyate vaiṣṇavā vai vanaspatayaḥ viṣṇoḥ sāyujyaṃ salokatām āpnoti //
BaudhGS, 3, 8, 5.0 stutibhiḥ stunvanti brahma vai brahmā brahmaṇaḥ sāyujyaṃ salokatām āpnoti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 6, 19.0 hotānāptasyāpayitā //
BaudhŚS, 16, 12, 5.0 tad u vā āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ kathaṃ dvādaśāhena saṃvatsara āpyata iti //
BaudhŚS, 16, 12, 8.0 etāny anu saṃvatsara āpyate //
BaudhŚS, 16, 12, 11.0 evaṃ dvādaśāhena saṃvatsara āpyate //
BaudhŚS, 16, 16, 11.0 tad u vā āhur yad vācā yajñas tāyate tena sarasvaty āptā yad u yajñas tena viṣṇuḥ //
BaudhŚS, 16, 19, 9.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham evottamasya daśarātrasya tṛtīye 'han saptadaśa ukthya ekādaśiny āpyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 7.16 nainaṃ mṛtyur āpnoti /
BĀU, 1, 4, 17.22 tad idaṃ sarvam āpnoti ya evaṃ veda //
BĀU, 1, 5, 21.9 tāny āpnot /
BĀU, 1, 5, 21.10 tāny āptvā mṛtyur avārundha /
BĀU, 1, 5, 21.14 athemam eva nāpnot yo 'yaṃ madhyamaḥ prāṇaḥ /
BĀU, 1, 5, 23.6 nen mā pāpmā mṛtyur āpnavad iti /
BĀU, 3, 1, 3.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 4, 3, 21.3 tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram //
BĀU, 4, 4, 6.6 athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti /
BĀU, 4, 4, 19.2 mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati /
BĀU, 5, 13, 4.5 pra kṣatram atram āpnoti /
BĀU, 5, 14, 6.1 sa ya imāṃstrīṃllokān pūrṇān pratigṛhṇīyāt so 'syā etat prathamaṃ padam āpnuyāt /
BĀU, 5, 14, 6.2 atha yāvatīyaṃ trayī vidyā yas tāvat pratigṛhṇīyāt so 'syā etad dvitīyaṃ padam āpnuyāt /
BĀU, 5, 14, 6.3 atha yāvad idaṃ prāṇi yas tāvat pratigṛhṇīyāt so 'syā etat tṛtīyaṃ padam āpnuyāt /
BĀU, 5, 14, 6.5 naiva kenacanāpyam /
Chāndogyopaniṣad
ChU, 1, 4, 4.1 yadā vā ṛcam āpnoty om ity evātisvarati evaṃ sāmaivaṃ yajuḥ /
ChU, 1, 7, 7.2 so 'munaiva sa eṣa ye cāmuṣmāt parāñco lokās tāṃś cāpnoti devakāmāṃś ca //
ChU, 1, 7, 8.1 athānenaiva ye caitasmād arvāñco lokās tāṃś cāpnoti manuṣyakāmāṃś ca /
ChU, 2, 10, 5.1 ekaviṃśatyādityam āpnoti /
ChU, 2, 10, 6.1 āpnotīhādityasya jayam /
ChU, 7, 10, 2.2 āpnoti sarvān kāmāṃs tṛptimān bhavati /
ChU, 7, 26, 2.3 sarvaṃ ha paśyaḥ paśyati sarvam āpnoti sarvaśaḥ /
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 7, 1.2 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca //
ChU, 8, 7, 2.2 te hocur hanta tam ātmānam anvicchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti /
ChU, 8, 7, 3.5 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante /
ChU, 8, 8, 4.5 ātmānam eveha mahayann ātmānaṃ paricarann ubhau lokāv āpnotīmaṃ cāmuṃ ceti //
ChU, 8, 12, 6.3 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānāti /
Gautamadharmasūtra
GautDhS, 1, 3, 8.1 evaṃvṛtto brahmalokam āpnoti jitendriyaḥ //
GautDhS, 3, 9, 16.1 evam āptvā vipāpo vipāpmā sarvam eno hanti //
GautDhS, 3, 9, 17.1 dvitīyam āptvā daśa pūrvān daśa parān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca punāti //
GautDhS, 3, 9, 18.1 saṃvatsaraṃ cāptvā candramasaḥ salokatām āpnoti salokatām āpnoti //
GautDhS, 3, 9, 18.1 saṃvatsaraṃ cāptvā candramasaḥ salokatām āpnoti salokatām āpnoti //
GautDhS, 3, 9, 18.1 saṃvatsaraṃ cāptvā candramasaḥ salokatām āpnoti salokatām āpnoti //
GautDhS, 3, 10, 50.1 dharmiṇāṃ viśeṣeṇa svargaṃ lokaṃ dharmavid āpnoti jñānābhiniveśābhyām //
Gopathabrāhmaṇa
GB, 1, 1, 2, 7.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 20.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 23.0 āpnoti vai sa sarvān kāmān yān kāmayate //
GB, 1, 1, 26, 5.0 tasmād āper oṃkāraḥ sarvam āpnotīty arthaḥ kṛdantam arthavat //
GB, 1, 2, 15, 19.0 yan nakṣatraṃ tad āpnoti //
GB, 1, 3, 1, 10.0 yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśaḥ //
GB, 1, 4, 8, 55.0 sa ya evam etad agniṣṭomasya janma vedāptvaiva tad agniṣṭomaṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 10, 49.0 sa ya evam etat saṃvatsarasya janma vedāptvaiva tat saṃvatsaraṃ svarge loke pratitiṣṭhati //
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
GB, 2, 1, 9, 6.0 tān evāpnoti //
GB, 2, 1, 9, 10.0 tad evāpnoti //
GB, 2, 1, 11, 10.0 devatā evaṃ pūrvayāpnotīndriyam uttarayā //
GB, 2, 1, 19, 19.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamaṃ tan nakṣatrīyāṃ virājam āpnoti //
GB, 2, 1, 26, 1.0 trayodaśaṃ vā etaṃ māsam āpnoti yacchunāsīryeṇa yajate //
GB, 2, 1, 26, 17.0 tair vā etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃtsarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 1, 26, 27.0 tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate //
GB, 2, 2, 10, 19.0 sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ //
GB, 2, 2, 18, 10.0 sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti //
GB, 2, 2, 18, 10.0 sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti //
GB, 2, 3, 7, 12.0 āpnoty amṛtatvam akṣitaṃ svarge loke //
GB, 2, 3, 16, 20.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti //
GB, 2, 3, 16, 20.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti //
GB, 2, 4, 4, 18.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti //
GB, 2, 4, 4, 18.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti //
GB, 2, 4, 7, 17.0 puruṣam evāpnoti //
GB, 2, 4, 18, 27.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoti //
GB, 2, 5, 9, 18.0 tā yad āptvāyacchad ato vā aptoryāmā //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 18.8 ye vācam āptvā amṛtā babhūvus te 'smin sarve haviṣi mādayantām /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 8.1 tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 10, 8.1 tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 15, 1.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpnuvan //
JUB, 1, 15, 2.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpāma /
JUB, 1, 15, 2.3 tathā no 'nuśādhi yathā svargaṃ lokam āpnuyāmeti //
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 25, 3.2 tad yat samudreṇa parigṛhītaṃ tan mṛtyor āptam atha yat paraṃ tad amṛtam //
JUB, 1, 25, 7.1 tasyaitat trivṛd rūpam mṛtyor anāptaṃ śuklaṃ kṛṣṇam puruṣaḥ //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 4.1 atha yad dakṣiṇāyāṃ diśi tat sarvam prastāvenāpnoti //
JUB, 1, 31, 5.1 atha yat pratīcyāṃ diśi tat sarvam ādināpnoti //
JUB, 1, 31, 6.1 atha yad udīcyāṃ diśi tat sarvam udgīthenāpnoti //
JUB, 1, 31, 7.1 atha yad amuṣyāṃ diśi tat sarvam pratihāreṇāpnoti //
JUB, 1, 31, 8.1 atha yad antarikṣe tat sarvam upadraveṇāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 3, 14, 2.3 tasya hāhorātre lokam āpnutaḥ //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 3, 33, 8.2 na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 3, 38, 10.2 tad yaccharīravat tan mṛtyor āptam /
Jaiminīyabrāhmaṇa
JB, 1, 11, 9.0 te 'sya sarva āptā bhavanti te jitāḥ //
JB, 1, 18, 8.1 tasya hāhorātre lokam āpnutaḥ /
JB, 1, 37, 11.0 tad dvādaśāhaṃ dvādaśāhaṃ hutvā kāmān nikāmān āpuḥ //
JB, 1, 40, 13.0 sa yāṃ prathamāṃ juhoti devāṃs tayāpnoti //
JB, 1, 40, 14.0 atha yāṃ dvitīyāṃ juhoty ṛṣīṃs tayāpnoti //
JB, 1, 41, 3.0 taṃ gandharvāpsarasa āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 5.0 taṃ grahāś ca pitaraś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 7.0 taṃ prāṇāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 9.0 tam udānāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 13.0 taṃ devajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 15.0 taṃ vayāṃsy āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 17.0 tam ṛṣaya āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 19.0 taṃ sarpajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 46, 16.0 tam u ha vai tato mṛtyur evāntata āpnoti //
JB, 1, 55, 9.0 adbhir evainad āpnoti //
JB, 1, 55, 15.0 adbhir evainad āpnoti //
JB, 1, 55, 22.0 adbhir evainad āpnoti //
JB, 1, 56, 10.0 adbhir evainad āpnoti //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 73, 21.0 pra śreyasaḥ pātram āpnoti ya evaṃ veda //
JB, 1, 83, 7.0 tam etad atrāptvāstuvan //
JB, 1, 83, 8.0 yatraitad udañca itvā bahiṣpavamānena stuvanti yajñam evaitad āptvā stuvanti //
JB, 1, 90, 13.0 apturam iti hy asyā āptvā śreyāṃsaṃ vasīyān ātmanā bhavati //
JB, 1, 96, 14.0 pra hrasīyasā varṣīya āpnoti ya evaṃ veda //
JB, 1, 131, 11.0 tān eva tad āpnoti //
JB, 1, 131, 24.0 tāny eva tad āpnoti //
JB, 1, 131, 31.0 tāny eva tad āpnoti //
JB, 1, 132, 4.0 atho trivṛta eva stomasya stotram āpnoti //
JB, 1, 132, 10.0 tān eva tad āpnoti //
JB, 1, 132, 20.0 tān eva tad āpnoti //
JB, 1, 132, 22.0 ya evāsāv adhicaras trayodaśo māsas tam eva tad āpnoti //
JB, 1, 132, 28.0 ardhamāsaśa eva tat saṃvatsaram āpnoti //
JB, 1, 132, 33.0 atho ṣoḍaśina eva stomasya stotram āpnoti //
JB, 1, 135, 12.0 saṃvatsaram evaitena prajāpatiṃ yajñam āpnoti //
JB, 1, 136, 13.0 pra svargaṃ lokam āpnoti ya evaṃ veda //
JB, 1, 141, 21.0 tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 194, 10.0 pra svargaṃ lokam āpnoti ya evaṃ veda //
JB, 1, 198, 9.0 yat pāṅktaḥ puruṣaḥ puruṣād evaitad āptāṃ vācaṃ nirmimate //
JB, 1, 198, 11.0 āpyata iva vā etarhi sarvā vāk //
JB, 1, 206, 24.0 rātryā tvāva trayodaśo māsa āpyate //
JB, 1, 225, 7.0 yā yajuṣaś ca sāmnaś carddhir ṛdhnoti tām ṛddhim āpnoti tān kāmān ya evaṃ veda //
JB, 1, 233, 11.0 sa rūkṣaḥ paruṣo virājaṃ saṃpipādayiṣann īpsann anāpnuvann āste //
JB, 1, 233, 12.0 kva hi tad āpsyati yad ito 'nāptvā praiti //
JB, 1, 233, 12.0 kva hi tad āpsyati yad ito 'nāptvā praiti //
JB, 1, 235, 3.0 tad yat paramaṃ vācaḥ krāntaṃ tat sarvam āpnavānīti //
JB, 1, 235, 6.0 tad u hātraiva sarvāṃ virājam āpnoti //
JB, 1, 245, 6.0 tān evaitābhir āpnoti //
JB, 1, 246, 26.0 abhi ha tān kāmān āpnoti ya etāsu kāmāḥ //
JB, 1, 251, 3.0 tad eva tenāpnoti //
JB, 1, 251, 10.0 tad eva tenāpnoti //
JB, 1, 251, 18.0 tad eva tenāpnoti //
JB, 1, 251, 26.0 tad eva tenābhipūrvam āpnoti //
JB, 1, 251, 37.0 tad eva tenāpnoti //
JB, 1, 312, 15.0 tad ye ke cādityād arvāñco lokās tān ha sarvān ahorātre evāpnutaḥ //
JB, 1, 312, 16.0 te u ha tv evaṃvido lokaṃ nāpnutaḥ //
JB, 1, 314, 6.0 āpo bhūtvā sarvam āpnot //
JB, 1, 328, 10.0 saiṣā śrīr nānyatrākṣarebhya āptavyā //
JB, 1, 328, 11.0 sa yad akṣareṣu stobdhy etām eva tacchriyam āptvaitasyāṃ pratitiṣṭhati //
JB, 1, 332, 2.0 tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti //
JB, 1, 348, 4.0 tenaivaiṣāṃ saṃvatsara āpto bhavati //
JB, 1, 348, 7.0 ahorātre vai parivartamāne saṃvatsaram āpnutaḥ //
JB, 1, 348, 8.0 tenaivaiṣāṃ saṃvatsara āpto bhavati //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
JB, 2, 251, 6.0 tad gavā gavaivāpnoti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 22.0 imān eva tallokān āpnoti //
KauṣB, 1, 2, 10.0 tad iṣṭipaśubandhān āpnoti //
KauṣB, 1, 5, 14.0 evaṃ tad āviḥ kāmān karoty āpam iti //
KauṣB, 1, 5, 19.0 tad evāsya tenāpnoti //
KauṣB, 2, 2, 8.0 tad imaṃ lokam āpnoti //
KauṣB, 2, 2, 26.0 uttarottariṇa eva tat svargāṃllokān āpnoti //
KauṣB, 2, 4, 12.0 sarvān kāmān āpnoti //
KauṣB, 3, 2, 14.0 tad ubhā indrāgnī āpnoti //
KauṣB, 3, 2, 17.0 tat sāmidhenībhiḥ pūrvapakṣāparapakṣāvāpnoti //
KauṣB, 3, 2, 25.0 tat sāmidhenībhiḥ saṃvatsarasyāhāny āpnoti //
KauṣB, 3, 4, 16.0 tair yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 3, 10, 3.0 imān eva tallokān āpnoti //
KauṣB, 4, 4, 5.0 atho dakṣo ha vai pārvatir etena yajñena iṣṭvā sarvān kāmān āpa //
KauṣB, 4, 4, 16.0 tam evāsya tenāpnoti //
KauṣB, 4, 4, 19.0 tat sutyam ahar āpnoti //
KauṣB, 4, 4, 22.0 tat tṛtīyasavanam āpnoti //
KauṣB, 4, 4, 25.0 tad anūbandhyām āpnoti //
KauṣB, 4, 7, 11.0 imān eva tallokān āpnoti //
KauṣB, 4, 10, 13.0 imān eva tallokān āpnotīmān eva tallokān āpnoti //
KauṣB, 4, 10, 13.0 imān eva tallokān āpnotīmān eva tallokān āpnoti //
KauṣB, 5, 1, 21.0 tan nakṣatriyāṃ virājam āpnoti //
KauṣB, 5, 4, 7.0 tan nakṣatriyāṃ virājam āpnoti //
KauṣB, 5, 7, 10.0 tan nakṣatriyāṃ virājam āpnoti //
KauṣB, 5, 10, 1.0 trayodaśaṃ vā etanmāsam āpnoti yat śunāsīryeṇa yajate //
KauṣB, 5, 10, 3.0 tad atra eva sarvaḥ saṃvatsara āpto bhavati //
KauṣB, 5, 10, 12.0 tan nakṣatriyāṃ virājam āpnoti //
KauṣB, 6, 9, 30.0 atho yaṃ yaṃ kāmam aicchaṃstaṃ tam etair ayanair āpuḥ //
KauṣB, 6, 10, 1.0 cāturmāsyair āpnuvant svargāṃllokānt sarvān kāmānt sarvā aṣṭīḥ sarvam amṛtatvam //
KauṣB, 6, 10, 12.0 tat sarveṇa sarvam āpnoti ya evaṃ veda ya evaṃ veda //
KauṣB, 7, 1, 9.0 tābhyām evaitat sarvā devatāḥ parigṛhya salokatām āpnoti //
KauṣB, 7, 2, 5.0 so 'yaṃ śarīreṇaiva dīkṣamāṇena sarvān kāmān āpnoti //
KauṣB, 7, 7, 1.0 prāyaṇīyena vai devāḥ prāṇam āpnuvann udayanīyenodānam //
KauṣB, 7, 7, 2.0 tatho evaitad yajamānaḥ prāyaṇīyenaiva prāṇam āpnoty udayanīyenodānam //
KauṣB, 7, 9, 13.0 tābhir yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 8, 1, 1.0 ātithyena ha vai devā dvipadaśca catuṣpadaśca paśūnāpuḥ //
KauṣB, 8, 1, 2.0 tatho evaitad yajamāna ātithyenaiva dvipadaśca catuṣpadaśca paśūnāpnoti //
KauṣB, 8, 4, 16.0 tad atraiva yajamānaḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam āpnoti //
KauṣB, 8, 10, 5.0 imān eva tallokān āpnoti //
KauṣB, 8, 11, 3.0 tad imaṃ lokam āpnoti //
KauṣB, 8, 11, 6.0 tad antarikṣalokam āpnoti //
KauṣB, 8, 11, 9.0 tad amuṃ lokam āpnoti //
KauṣB, 9, 3, 7.0 tair yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 10, 5, 17.0 nainaṃ te āpnutaḥ //
KauṣB, 11, 2, 5.0 tad imaṃ lokam āpnoti //
KauṣB, 11, 2, 7.0 tad antarikṣalokam āpnoti //
KauṣB, 11, 2, 9.0 tad amuṃ lokam āpnoti //
KauṣB, 11, 6, 9.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti //
KauṣB, 11, 7, 4.0 tat paramaṃ stomam āpnoti //
KauṣB, 11, 7, 16.0 tad ṛtum āpnoty ṛtunā saṃvatsaram //
KauṣB, 11, 7, 19.0 tat saṃvatsarasyāhāny āpnoti //
KauṣB, 11, 7, 22.0 tat saṃvatsarasyāhorātrān āpnoti //
KauṣB, 11, 8, 4.0 tat sarveṇa sarvam āpnoti ya evaṃ veda //
KauṣB, 12, 9, 15.0 sa haikṣata kathaṃ nu tena yajñakratunā yajeya yeneṣṭvā upa kāmān āpnuyām avānnādyaṃ rundhīyeti //
KauṣB, 12, 9, 19.0 tayeṣṭvā upa kāmān āpnod avānnādyam arundhata //
KauṣB, 12, 9, 20.0 tatho evaitad yajamāna etayaivaikādaśinyeṣṭvopa kāmān āpnoty avānnādyaṃ runddhe //
KauṣB, 13, 1, 8.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti sarvam amṛtatvam //
Kauṣītakyupaniṣad
KU, 1, 7.5 kena me pauṃsnāni nāmānyāpnoṣīti /
Kaṭhopaniṣad
KaṭhUp, 2, 9.2 yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā //
KaṭhUp, 2, 13.1 etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya /
KaṭhUp, 2, 25.2 nāśāntamānaso vāpi prajñānenainam āpnuyāt //
KaṭhUp, 3, 7.2 na sa tat padam āpnoti saṃsāraṃ cādhigacchati //
KaṭhUp, 3, 8.2 sa tu tat padam āpnoti yasmād bhūyo na jāyate //
KaṭhUp, 3, 9.2 so 'dhvanaḥ pāram āpnoti tad viṣṇoḥ paramaṃ padam //
KaṭhUp, 4, 10.2 mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati //
KaṭhUp, 4, 11.1 manasaivedam āptavyaṃ neha nānāsti kiṃcana /
Kāṭhakasaṃhitā
KS, 6, 8, 3.0 tām evāpnoti //
KS, 7, 9, 6.0 prajāpatim evaitad upetya sarvam āptvā sarvam avarudhya //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 15, 25.0 ya evāsyartur yan nakṣatraṃ tad āpnoti //
KS, 8, 1, 15.0 prāṇān evendriyāṇy āpnoti //
KS, 8, 2, 46.0 yāvad eva vīryaṃ tad āpnoti tat spṛṇoti //
KS, 8, 3, 34.0 ubhā evaindrāgnyor varṇā āpnoti //
KS, 8, 3, 51.0 prajāpatim evāpnoti //
KS, 8, 4, 25.0 āptvā śriyaṃ pratyavārukṣan //
KS, 8, 4, 33.0 āpañ chriyam //
KS, 8, 4, 60.0 tat puras sarvam āpyate //
KS, 8, 4, 82.0 yo 'sā amuṣmād adhi prahriyate yat tṛtīyaṃ jyotis tad eva tenāpyate //
KS, 8, 7, 46.0 anāpta āmantraṇam //
KS, 8, 7, 47.0 nainam āpnoti ya īpsati ya evaṃ veda //
KS, 8, 8, 33.0 imān eva lokān āpnoti //
KS, 8, 11, 8.0 prajāpatim evāpnoti //
KS, 8, 12, 36.0 imān eva lokān āpnoti //
KS, 8, 12, 38.0 imaṃ tena lokam āpnoti //
KS, 9, 1, 11.0 tābhir eva tā āpyante //
KS, 9, 1, 13.0 tair eva tāny āpyante //
KS, 9, 2, 34.0 yāvad eva vīryaṃ tad āpnoti //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 9, 15, 17.0 annam evāptvānnam avarunddhe //
KS, 10, 1, 60.0 agninaivāsya devatābhir devatā āpnoti //
KS, 10, 1, 67.0 yajñam evaitayāpnoti //
KS, 10, 1, 70.0 yaivāsau maitrāvaruṇī vaśānūbandhyā tām eva tenāpnoti //
KS, 10, 1, 72.0 na vai puruṣaṃ kapālair āptum arhati //
KS, 10, 1, 73.0 ekadhaivainam āpnoti //
KS, 10, 3, 9.0 saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati //
KS, 10, 3, 13.0 saṃvatsaram evāptvā sātāṃ saniṃ vanute //
KS, 10, 4, 48.0 āptāṃ vā eṣa ātmanā dakṣiṇāṃ pratigṛhṇāti yaḥ puruṣaṃ pratigṛhṇāti //
KS, 10, 4, 49.0 āptāṃ dakṣiṇāṃ pratigṛhītāṃ hinasti //
KS, 10, 7, 64.0 nainaṃ pāpīyān āpnoti ya evaṃ vidvān etayā yajate //
KS, 10, 8, 49.0 saṃvatsareṇa vā anāptam āpyate //
KS, 10, 8, 49.0 saṃvatsareṇa vā anāptam āpyate //
KS, 10, 8, 50.0 saṃvatsaram evāptvāvarunddhe //
KS, 10, 10, 46.0 tan naikenāpnon na dvitīyena //
KS, 10, 10, 47.0 tat tṛtīyenāptvāvārunddha //
KS, 10, 10, 50.0 imān eva lokān āptvaujo vīryam avarunddhe //
KS, 11, 2, 100.0 yat paraṃ vaya āptā tena sthavirā //
KS, 11, 8, 32.0 puruṣam evāpnoti //
KS, 12, 1, 31.0 na vai puruṣaṃ kapālair āptum arhati //
KS, 12, 1, 32.0 ekadhaivainam āpnoti //
KS, 12, 1, 35.0 śaphaśa evainam āpnoti //
KS, 12, 4, 3.0 imān eva lokān āptvaujo vīryam avarunddhe //
KS, 12, 6, 38.0 aśvam evāpnoti //
KS, 12, 9, 4.25 prajāpatim evāpnoti //
KS, 12, 10, 35.0 sa yair eva tad vīryair vyārdhyata tāny asminn āptvādhattām //
KS, 12, 10, 70.0 yair eva tad vīryair vyṛdhyate tāny asminn āptvā dhattaḥ //
KS, 12, 13, 28.0 vācam eva samakṣam āptvāvarunddhe //
KS, 12, 13, 37.0 ūrjam evaitenāptvāvarunddhe //
KS, 13, 1, 10.0 saṃvatsaram eva vīryam āpnoti //
KS, 13, 1, 41.0 saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati //
KS, 13, 1, 51.0 tān evaitenāptvāvarunddhe //
KS, 13, 3, 21.0 pra sahasraṃ paśūn āpnoti //
KS, 13, 4, 83.0 tad eva samakṣam āptvāvarunddhe //
KS, 13, 7, 10.0 saṃvatsaram eva vīryam āpnoti //
KS, 13, 10, 38.0 paśum evāpnoti //
KS, 13, 10, 43.0 atiriktenaivātiriktam āpnoti //
KS, 14, 7, 3.0 prajāpatim evāpnoti //
KS, 14, 9, 6.0 agniṣṭomaṃ tenāpnoti //
KS, 14, 9, 9.0 ukthāni tenāpnoti //
KS, 14, 9, 12.0 ṣoḍaśinaṃ tenāpnoti //
KS, 14, 9, 25.0 yāvanta eva devalokās tān āpnoti //
KS, 14, 9, 46.0 prajāpatim evāpnoti //
KS, 14, 10, 12.0 prajāpatim evāpnoti //
KS, 14, 10, 22.0 bṛhat tvā amuṃ lokam āptum arhati //
KS, 14, 10, 30.0 atiriktenaivātiriktam āpnoti //
KS, 19, 3, 27.0 manasaivāhutim āpnoti //
KS, 19, 6, 15.0 imān eva lokān āpnoti //
KS, 20, 5, 50.0 na hīme yajuṣāptum arhati //
KS, 20, 6, 66.0 imān evaitayā lokān āpnoti //
KS, 21, 3, 19.0 āpteṣṭakam evainaṃ cinuta ṛdhnoti //
KS, 21, 5, 1.0 dīkṣayā virāḍ āptavyā //
KS, 21, 5, 4.0 virājam evāpnoti //
KS, 21, 5, 8.0 virājam evāpnoti //
KS, 21, 5, 11.0 virājam evāpnoti //
KS, 21, 5, 15.0 virājam evāpnoti //
KS, 21, 5, 19.0 virājam evāpnoti //
KS, 21, 5, 22.0 ardhamāsaśas saṃvatsara āpyate //
KS, 21, 5, 24.0 virājam evāpnoti //
KS, 21, 5, 27.0 ardhamāsaśas saṃvatsara āpyate //
KS, 21, 5, 29.0 virājam evāpnoti //
KS, 21, 5, 33.0 virājam evāpnoti //
KS, 21, 5, 46.0 āpteṣṭakam evainaṃ cinute //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 10.0 yad anāptaṃ vi yajñaś chidyate kṣodhuko yajamāno bhavati //
MS, 1, 4, 14, 23.0 saṃvatsaram evāptvāvarunddhe //
MS, 1, 4, 14, 28.0 tam evaitayāptvāvarunddhe //
MS, 1, 4, 15, 7.0 yad agnaye bhagine bhagam eva sākṣād āptvāvarunddhe //
MS, 1, 5, 6, 31.0 saṃvatsaram evāptvāvarunddhe //
MS, 1, 5, 6, 34.0 tam evaitayāptvāvarunddhe //
MS, 1, 5, 7, 14.0 prātaravanegena vā anāptam āpnoti //
MS, 1, 5, 7, 14.0 prātaravanegena vā anāptam āpnoti //
MS, 1, 5, 7, 16.0 tad anāptam evaitenāpnoti //
MS, 1, 5, 7, 16.0 tad anāptam evaitenāpnoti //
MS, 1, 6, 4, 59.0 āyur eva vīryam āpnoti //
MS, 1, 6, 7, 2.0 yat pūrṇāṃ srucaṃ juhoti prajāpatim evāpnoti //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti //
MS, 1, 6, 11, 26.0 tad virājam āpat //
MS, 1, 6, 11, 28.0 annaṃ vāvaitad āpat //
MS, 1, 6, 11, 38.0 āyur eva vīryam āpnoti //
MS, 1, 6, 12, 50.0 imān eva lokān āpnoti //
MS, 1, 6, 12, 53.0 prajāpatim evāpnoti //
MS, 1, 7, 2, 12.0 rūpāṇy evāsyāptvāvarunddhe //
MS, 1, 7, 2, 15.0 yad darbhā upolapā bhavanty adbhya evainam oṣadhībhyo 'dhy āptvāvarunddhe //
MS, 1, 7, 3, 6.0 saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 3, 9.0 etenāśiṣṭam āpyate //
MS, 1, 7, 3, 12.0 tābhir eva tā āpyante //
MS, 1, 7, 3, 14.0 tair eva tāny āpyante //
MS, 1, 7, 3, 19.0 yat ṣaḍ vibhaktayaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 4, 31.0 yat pañcakapālaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 5, 8.2 yad etāḥ śatākṣarāḥ paṅktayo bhavanti yāvad evāyur vīryaṃ tad āpnoti //
MS, 1, 7, 5, 16.0 āyur eva vīryam āpnoti //
MS, 1, 8, 6, 41.0 āptvā sthite ta idaṃ yathālokaṃ sacante yadāmutaḥ pracyavante //
MS, 1, 10, 16, 19.0 te 'syāptvā vyanayan //
MS, 1, 10, 17, 5.0 āpad vā etat saṃvatsaram //
MS, 1, 10, 17, 8.0 āpad vā etat saṃvatsaram //
MS, 1, 10, 17, 13.0 āpad vā etat saṃvatsaram //
MS, 1, 10, 20, 5.0 na vai puruṣaḥ kapālair āpyaḥ //
MS, 1, 10, 20, 6.0 ekadhaivainam āpnoti //
MS, 1, 11, 6, 34.0 prajāpatim evāpnoti //
MS, 1, 11, 6, 37.0 saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 11, 8, 7.0 yāvān eva puruṣas tam āpnoti //
MS, 1, 11, 9, 7.0 yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti //
MS, 1, 11, 9, 7.0 yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti //
MS, 1, 11, 9, 25.0 prajāpatim eva tenāpnoti //
MS, 1, 11, 9, 40.0 bṛhat tv evāmuṃ lokam āptum arhati //
MS, 2, 1, 2, 3.0 saṃvatsare kāma āpyate //
MS, 2, 1, 2, 4.0 saṃvatsaram evāpat //
MS, 2, 1, 2, 5.0 so 'smai kāmam āpnoti yatkāmo bhavati //
MS, 2, 1, 2, 9.0 saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyati //
MS, 2, 1, 2, 13.0 saṃvatsaram evāptvā sātāṃ saniṃ vanute //
MS, 2, 1, 7, 32.0 āyur eva vīryam āpnoti //
MS, 2, 1, 7, 49.0 devatābhir evāsya devatā āpnoti //
MS, 2, 1, 7, 55.0 brahmaṇaivāsya brahmāpnoti //
MS, 2, 1, 7, 59.0 anūbandhyām evaitenāpnoti //
MS, 2, 1, 7, 61.0 yajñam evaitayāpnoti //
MS, 2, 1, 8, 30.0 prajāpatim evāpnoti //
MS, 2, 2, 2, 19.0 amṛtenaivaiṣv amṛtam āyur āptvādadhāt //
MS, 2, 2, 2, 24.0 amṛtenaivāsminn amṛtam āyur āptvā dadhāti //
MS, 2, 2, 2, 28.0 āyur eva vīryam āpnoti //
MS, 2, 2, 8, 6.0 tan naikenāpnon na dvābhyām //
MS, 2, 2, 8, 7.0 tat tṛtīyenāptvāvārunddha //
MS, 2, 2, 8, 8.0 yat trayaḥ puroḍāśā bhavanty ebhyo vā etal lokebhya indriyaṃ vīryam āptvāvarunddhe //
MS, 2, 2, 11, 5.0 parāvata evainam adhy āptvāvagamayati //
MS, 2, 2, 11, 10.0 atiriktād evainam atiriktam āptvāvagamayati //
MS, 2, 2, 12, 13.0 saṃvatsareṇa vā anāptam āpyate //
MS, 2, 2, 12, 13.0 saṃvatsareṇa vā anāptam āpyate //
MS, 2, 2, 12, 14.0 saṃvatsareṇaivāsmā āptvā śriyaṃ tviṣiṃ dadhāti //
MS, 2, 2, 13, 8.0 tad āpnoti //
MS, 2, 3, 3, 10.0 kapālair evainam āpnoti //
MS, 2, 3, 3, 26.0 yāvān evāśvas tam āpnoti //
MS, 2, 3, 6, 10.0 yāvān eva puruṣas tam āpnoti //
MS, 2, 3, 6, 11.0 sa sarvo bhūtvā paśūn āpnoti //
MS, 2, 3, 9, 13.0 sa yair eva tad indriyair vīryair vyṛdhyate tāny asminn āptvā dhattaḥ //
MS, 2, 3, 9, 35.0 āyur eva vīryam āpnoti //
MS, 2, 4, 1, 34.0 sa yair eva tad indriyair vīryair vyārdhyata tāny asminn āptvādhattām //
MS, 2, 4, 1, 37.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 40.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 43.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 46.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 59.0 indre hi tau tānīndriyāṇi vīryāṇy āptvādhattām //
MS, 2, 4, 3, 76.0 tad āpnoti paśūn eva //
MS, 2, 5, 1, 17.0 ūrjaivāsmā ūrjaṃ paśūn āptvāvarunddhe //
MS, 2, 5, 1, 41.0 ajaḥ khalu vai sarvāṇy eva paśūnāṃ rūpāṇy āptvāvarunddhe //
MS, 2, 5, 1, 48.0 adhīvāso deyo yajñasya tena rūpāṇy āptvāvarunddhe //
MS, 2, 5, 2, 33.0 saṃvatsareṇa vā anāptam āpyate //
MS, 2, 5, 2, 34.0 saṃvatsareṇaivāsmā āptvā tejo brahmavarcasaṃ dadhāti //
MS, 2, 5, 3, 55.0 tenaiṣv indriyāṇi vīryāṇy āptvādadhāt //
MS, 2, 5, 4, 36.0 tad evendriyaṃ vīryaṃ teja āpnoti //
MS, 2, 5, 5, 5.0 yat saumyaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 5, 32.0 tad evāsmā indriyaṃ vīryam āptvā dadhāti //
MS, 2, 5, 5, 35.0 yat saumāpauṣṇaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 6, 37.0 saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyati //
MS, 2, 5, 7, 31.0 asmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 7, 36.0 asmai devatayāptvā tejo brahmavarcasaṃ dadhāti //
MS, 2, 5, 9, 23.0 āyur eva vīryam āpnoti //
MS, 2, 5, 10, 6.0 tair asminn indriyāṇi vīryāṇy āptvādadhāt //
MS, 2, 5, 10, 16.0 saṃvatsaram evāptvāvarunddhe //
MS, 2, 5, 11, 27.0 raśmīnām evāsmai rūpāṇy āptvonnayati //
MS, 2, 5, 11, 55.0 paśūnām evāsmai rūpāṇy āptvāvarunddhe //
MS, 2, 6, 11, 2.6 āptaṃ manaḥ /
MS, 2, 7, 12, 18.2 jyotir āpāma //
MS, 2, 13, 1, 8.2 tad āpnod indro vo yatīs tasmād āpo anuṣṭhana //
MS, 2, 13, 10, 10.2 satyaṃ vadantīr mahimānam āpānyā vo anyām ati mā prayukta //
MS, 3, 7, 4, 1.26 sarvāṇy eva vayāṃsi paśūnām āptvāvarunddhe /
MS, 3, 7, 4, 2.23 etāvatī vā āsām ekaikasyā vīryam āpyate /
MS, 3, 7, 4, 2.27 virājam evāpnoti /
MS, 4, 4, 1, 30.0 prajāpatim evāpnoti //
MS, 4, 4, 3, 10.0 āyur eva vīryam āpnoti //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 6.2 yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṃ nidhānam //
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 2.0 praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta ṛcas tān hiṅkāreṇa saṃtanoti //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 14, 2.0 sapta grāmyāḥ paśavas tān etayā spṛṇoti sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitayāpnoti //
PB, 3, 8, 2.0 paśavo vai chandomā yad aṣṭābhyo 'ṣṭābhyo hiṃkaroti aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti //
PB, 3, 12, 2.0 anto vā aṣṭācatvāriṃśaḥ paśavaś chandomā yat ṣoḍaśabhyaḥ ṣoḍaśabhyo hiṃkaroti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 3.0 sarvam annādyam āpnoti ya evaṃ veda //
PB, 4, 1, 5.0 yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvatsaro yad ahaśca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 7.0 yāvatyaś caturviṃśasyokthasya stotrīyās tāvatyaḥ saṃvvatsarasya rātrayaḥ stotrīyābhir eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 8.0 pañcadaśa stotrāṇi bhavanti pañcadaśārdhamāsasya rātrayo 'rdhamāsaśa eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 9.0 pañcadaśa stotrāṇi pañcadaśa śastrāṇi samāso māsaśa eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 14.0 sarvāṇi rūpāṇi kriyante sarvaṃ hyetenāhnāpyate //
PB, 4, 4, 1.0 pañcasu māḥsu bārhatāḥ pragāthā āpyante //
PB, 4, 4, 2.0 teṣv āpteṣu chandasī saṃyujyaitavyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 9, 14.0 prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti //
PB, 4, 9, 14.0 prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti //
PB, 4, 10, 4.0 tad vāhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ chambaṭkurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare vā annaṃ sarvaṃ pacyate //
PB, 5, 2, 2.0 yo vai mahāvrate sahasraṃ protaṃ veda pra sahasraṃ paśūn āpnoti //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 4, 5.0 vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tallokam āptvā śriyaṃ vadante //
PB, 5, 4, 9.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 5, 6, 11.0 parimādbhiś caranti tvak ca vā etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundhate //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 6, 3, 13.0 aṣṭākṣarā gāyatrī hiṅkāro navama ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī chandobhirevānuṣṭubham āpnoti yajamānasyānavalopāya //
PB, 6, 5, 9.0 brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate //
PB, 7, 6, 8.0 pra jyaiṣṭhyam āpnoti ya evaṃ veda //
PB, 7, 10, 4.0 pravasīyāṃsaṃ vivāham āpnoti ya evaṃ veda //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 9, 3, 1.0 yadi sattrāya dīkṣerann atha sāmy uttiṣṭhet somam apabhajya viśvajitātirātreṇa yajeta sarvavedasena sarvasmā eva dīkṣate sarvam āpnoti //
PB, 9, 3, 6.0 tāvatyaḥ saṃvatsarasya rātrayaḥ saṃvatsarasaṃmitābhir eva tad ṛgbhir āśīvinam āpnoti //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 10, 1, 12.0 tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṃ veda //
PB, 10, 3, 5.0 yo vai devānāṃ gṛhapatiṃ vedāśnute gārhapataṃ pra gārhapatam āpnoti //
PB, 10, 3, 7.0 vindate saha dīkṣiṇo 'śnute gārhapatyaṃ pra gārhapatyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 11.0 etāvad vāva saṃvatsara indriyaṃ vīryaṃ yad etā rātrayo dvādaśa paurṇamāsyo dvādaśaikāṣṭakā dvādaśāmāvāsyā yāvad eva saṃvatsara indriyaṃ vīryaṃ tad etenāptvāvarunddhe dvādaśāhena //
PB, 12, 3, 23.0 etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 7, 2.0 āpte trirātre gāyatryā rūpeṇa prayanti prati vai gāyatryā rūpam //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 17.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
PB, 14, 1, 1.0 āpyante vā etat stomāś chandāṃsi yat ṣaḍaha āpyate //
PB, 14, 1, 1.0 āpyante vā etat stomāś chandāṃsi yat ṣaḍaha āpyate //
PB, 14, 1, 2.0 āpte ṣaḍahe chandāṃsi stomān kṛtvā prayanti //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 15, 1, 8.0 aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti aṣṭākṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 10.1 upādhyāyāya grāmavaraṃ sahasraṃ śvetaṃ cāśvaṃ pradāyānujñāto vā yaṃ kāmaṃ kāmayate tam āpnoti tam āpnoti //
SVidhB, 3, 9, 10.1 upādhyāyāya grāmavaraṃ sahasraṃ śvetaṃ cāśvaṃ pradāyānujñāto vā yaṃ kāmaṃ kāmayate tam āpnoti tam āpnoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 3.3 suvarga evāsmai loke vācaḥ satyaṃ sarvam āpnoti /
TB, 1, 1, 6, 4.10 ubhayaṃ vā etasyendriyaṃ vīryam āpyate //
TB, 1, 2, 5, 1.2 yeṣāṃ saṃvatsare 'nāpte 'tha /
TB, 1, 2, 5, 1.3 ekādaśiny āpyate /
TB, 2, 1, 2, 5.2 āhutībhir vai māpnotīti /
TB, 2, 1, 4, 4.4 atho bhrātṛvyam evāptvātikrāmati /
TB, 2, 2, 8, 6.1 āprībhir āpnuvan /
TB, 2, 2, 9, 10.9 pra parameṣṭhino mātrām āpnoti /
TB, 2, 3, 7, 1.10 ekahotāram eva tad yajñakratum āpnoty agnihotram //
TB, 2, 3, 7, 2.4 caturhotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 7, 2.10 pañcahotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 7, 3.5 ṣaḍḍhotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 7, 4.2 saptahotāram eva tad yajñakratum āpnoti saumyam adhvaram /
TB, 2, 3, 7, 4.9 daśahotāram eva tad yajñakratum āpnoti saṃvatsaram /
TB, 3, 1, 6, 1.2 ahorātrān ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 1.3 candramasaḥ sāyujyaṃ salokatām āpnuyām iti /
TB, 3, 1, 6, 1.5 tato vai so 'horātrān ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 1.6 candramasaḥ sāyujyaṃ salokatām āpnot /
TB, 3, 1, 6, 1.7 ahorātrān ha vā ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 1.8 candramasaḥ sāyujyaṃ salokatām āpnoti /
TB, 3, 1, 6, 2.3 na nāv ahorātre āpnuyātām iti /
TB, 3, 1, 6, 2.10 naine ahorātre āpnutām /
TB, 3, 1, 6, 2.12 nainam ahorātre āpnutaḥ /
Taittirīyasaṃhitā
TS, 1, 7, 4, 66.1 pra sahasram paśūn āpnoti //
TS, 1, 7, 6, 91.1 pra sahasram paśūn āpnoti //
TS, 2, 2, 6, 2.10 saṃvatsaram evāptvā nirvaruṇam //
TS, 2, 2, 6, 3.7 ātmano vā eṣa mātrām āpnoti ya ubhayādat pratigṛhṇāty aśvaṃ vā puruṣaṃ vā /
TS, 2, 2, 6, 4.4 nātmano mātrām āpnoti /
TS, 2, 2, 9, 5.4 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatram prātaḥsavanam prātaḥsavanam eva tenāpnoti //
TS, 2, 2, 9, 6.2 yad ekādaśakapālo bhavaty ekādaśākṣarā triṣṭup traiṣṭubham mādhyaṃdinaṃ savanam mādhyaṃdinam eva savanaṃ tenāpnoti /
TS, 2, 2, 9, 6.4 yad dvādaśakapālo bhavati dvādaśākṣarā jagatī jāgataṃ tṛtīyasavanaṃ tṛtīyasavanam eva tenāpnoti /
TS, 2, 2, 9, 7.1 praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma kapālair eva chandāṃsy āpnoti puroḍāśaiḥ savanāni /
TS, 2, 2, 9, 7.3 yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum //
TS, 3, 4, 3, 8.7 teṣām evaiṣāptā //
TS, 5, 1, 3, 34.1 manasā tvai tām āptum arhati yām adhvaryur anagnāv āhutiṃ juhoti //
TS, 5, 1, 9, 10.1 ekasmād akṣarād anāptam prathamam padam //
TS, 5, 1, 9, 11.1 tasmād yad vāco 'nāptaṃ tan manuṣyā upajīvanti //
TS, 5, 2, 7, 30.1 na hīme yajuṣāptum arhati //
TS, 5, 4, 1, 31.0 tāny evāpnoti //
TS, 5, 5, 1, 53.0 yathā saṃvatsaram āptvā kāla āgate vijāyata evam eva saṃvatsaram āptvā kāla āgate 'gniṃ cinute //
TS, 5, 5, 1, 53.0 yathā saṃvatsaram āptvā kāla āgate vijāyata evam eva saṃvatsaram āptvā kāla āgate 'gniṃ cinute //
TS, 5, 5, 2, 65.0 ya evam ukhyaṃ sāhasraṃ veda pra sahasram paśūn āpnoti //
TS, 5, 5, 7, 32.0 āpaṃ tvāgne manasā //
TS, 5, 5, 7, 33.0 āpaṃ tvāgne tapasā //
TS, 5, 5, 7, 34.0 āpaṃ tvāgne dīkṣayā //
TS, 5, 5, 7, 35.0 āpaṃ tvāgna upasadbhiḥ //
TS, 5, 5, 7, 36.0 āpaṃ tvāgne sutyayā //
TS, 5, 5, 7, 37.0 āpaṃ tvāgne dakṣiṇābhiḥ //
TS, 5, 5, 7, 38.0 āpaṃ tvāgne 'vabhṛthena //
TS, 5, 5, 7, 39.0 āpaṃ tvāgne vaśayā //
TS, 5, 5, 7, 40.0 āpaṃ tvāgne svagākāreṇety āha //
TS, 5, 5, 7, 42.0 tayaivainam āpnoti //
TS, 6, 1, 2, 70.0 ekasmād akṣarād anāptam prathamam padam //
TS, 6, 1, 2, 71.0 tasmād yad vāco 'nāptaṃ tan manuṣyā upajīvanti //
TS, 6, 1, 10, 27.0 gacchati śriyam pra paśūn āpnoti ya evaṃ veda //
TS, 6, 2, 6, 7.0 āpte devayajane yājayed bhrātṛvyavantam //
TS, 6, 2, 6, 10.0 etad vā āptaṃ devayajanam //
TS, 6, 2, 6, 11.0 āpnoty eva bhrātṛvyam //
TS, 6, 2, 6, 12.0 nainam bhrātṛvya āpnoti //
TS, 6, 3, 1, 3.5 dve dve nāmanī kurudhvam atha pra vāpsyatha na veti /
TS, 6, 3, 2, 1.10 te somena rājñā rakṣāṃsy apahatyāptum ātmānaṃ kṛtvā suvargaṃ lokam āyan /
TS, 6, 3, 8, 3.3 gacchati śriyam pra paśūn āpnoti ya evaṃ veda /
TS, 6, 4, 5, 9.0 prātaḥsavanam eva tenāpnoti //
TS, 6, 4, 5, 13.0 mādhyaṃdinam eva savanaṃ tenāpnoti //
TS, 6, 4, 5, 17.0 tṛtīyasavanam eva tenāpnoti //
TS, 6, 5, 11, 34.0 narcā na yajuṣā paṅktir āpyate //
TS, 6, 5, 11, 36.0 dhānāḥ karambhaḥ parivāpaḥ puroḍāśaḥ payasyā tena paṅktir āpyate //
Taittirīyopaniṣad
TU, 1, 6, 2.2 āpnoti svārājyam /
TU, 1, 6, 2.3 āpnoti manasaspatim vākpatiścakṣuṣpatiḥ śrotrapatir vijñānapatiḥ /
TU, 2, 1, 2.1 āūṃ brahmavidāpnoti param /
TU, 2, 2, 1.7 sarvaṃ vai te 'nnamāpnuvanti /
Taittirīyāraṇyaka
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
TĀ, 5, 11, 3.5 pravargyeṇāpnuvan /
TĀ, 5, 11, 3.8 gāyatrīm āpnoti /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 5.0 etayaivāvṛtā pariṣavaṇotsarjanavarjam itarāṃs trīn pañca sapta vā muṣṭīn nidhanāni vā dāti yāvad āptaṃ bhavati //
Vaitānasūtra
VaitS, 1, 4, 23.5 pravargyācchauryam āpnoti yājamānena cāśiṣaḥ /
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 7.2 ācārācchriyam āpnoti ācāro hanty alakṣaṇam //
VasDhS, 17, 5.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam iti //
VasDhS, 29, 14.1 gṛhaprado nagaram āpnoti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 21.5 āpāma manasā /
VSM, 12, 73.1 vimucyadhvam aghnyā devayānā aganma tamasas pāram asya jyotir āpāma //
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 11.1 ye vanaspatīnām āptaphalās teṣām agnīṣomīyāyedhme saṃnahyet //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 3, 3, 3, 5.1 āptaṃ mana iti vṛttaṃ parigṛhya yāti //
Āpastambagṛhyasūtra
ĀpGS, 8, 6.1 āpan mā śrīḥ śrīr māgād iti vā //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 16, 18, 8.1 anāptā yā vaḥ prathamā yasyāṃ karmāṇi kṛṇvate /
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 18, 1, 3.1 prajāpatim āpnoti //
ĀpŚS, 18, 17, 7.1 tasmā etān iṣūn asyaty āptaṃ mana iti //
ĀpŚS, 20, 24, 3.1 ojo vīryam āpnoti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 2.1 tān eva kāmān āpnoti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 14.2 adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā sarvamāpnoti //
ŚBM, 1, 1, 1, 14.2 adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā sarvamāpnoti //
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 3, 5, 8.2 ardhamāsaśo vai saṃvatsaro bhavanneti tadrātrīrāpnoti //
ŚBM, 1, 3, 5, 9.2 trīṇi ca śatāni ṣaṣṭiścākṣarāṇi trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasyāhāni tadahānyāpnoti tad v eva saṃvatsaramāpnoti //
ŚBM, 1, 3, 5, 9.2 trīṇi ca śatāni ṣaṣṭiścākṣarāṇi trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasyāhāni tadahānyāpnoti tad v eva saṃvatsaramāpnoti //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 2, 1, 1, 4.4 adbhir vā idaṃ sarvam āptam /
ŚBM, 2, 1, 1, 4.5 adbhir evainam etad āptvādhatte /
ŚBM, 2, 1, 1, 14.3 sa yad evāsyām ādhatte tat sarvān sambhārān āpnoti /
ŚBM, 2, 1, 1, 14.6 tat sarvānt sambhārān āpnoti /
ŚBM, 2, 1, 4, 3.4 tenaiva taṃ kāmam āpnoti /
ŚBM, 2, 1, 4, 4.3 yad vā asya brāhmaṇāḥ kule vasanty ṛtvijaś cānṛtvijaś ca tenaiva taṃ kāmam āpnoti /
ŚBM, 2, 1, 4, 5.1 tasya sarpirāsecanaṃ kṛtvā sarpir āsicyāśvatthīs tisraḥ samidho ghṛtenānvajya samidvatībhir ghṛtavatībhir ṛgbhir abhyādadhati śamīgarbham etad āpnuma iti vadantaḥ /
ŚBM, 2, 1, 4, 5.2 sa yaḥ purastāt saṃvatsaram abhyādadhyāt sa ha taṃ kāmam āpnuyāt /
ŚBM, 2, 1, 4, 25.6 tad imān evaital lokān āpnoti /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 1, 4, 30.3 sa yad evāsyām ādhatte tat sarvān kāmān āpnoti /
ŚBM, 2, 2, 1, 5.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti //
ŚBM, 2, 2, 1, 9.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti /
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.3 atha yad agnaye śucaye nirvapati yad evāsya divi rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 3, 1, 3, 17.2 saṃvatsarasaṃmito vai yajñaḥ pañca vā ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca kṛtva ānakti //
ŚBM, 3, 1, 4, 5.2 saṃvatsarasaṃmito vai yajñaḥ pañca vā ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca juhoti //
ŚBM, 3, 1, 4, 19.2 pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati //
ŚBM, 3, 1, 4, 20.2 vāgvā anuṣṭubvāgyajñastadyajñam pratyakṣamāpnoti //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 4, 5, 1, 11.2 sarvaṃ vai tasyāptaṃ bhavati sarvaṃ jitaṃ yaḥ sahasraṃ vā bhūyo vā dadāti /
ŚBM, 4, 5, 1, 12.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye dīrghasattram āsate saṃvatsaraṃ vā bhūyo vā /
ŚBM, 4, 5, 3, 6.3 tad imān eva lokāṃs tisṛbhiḥ sraktibhir āpnoti /
ŚBM, 4, 5, 7, 7.2 adbhir vā idaṃ sarvam āptaṃ sarvasyaivāptyai vaiṣṇavavāruṇyarcā /
ŚBM, 4, 5, 8, 14.2 sahasreṇa hy eva sarvān kāmān āpnotīti /
ŚBM, 4, 5, 8, 14.4 sahasreṇāha sarvān kāmān āpnoti /
ŚBM, 4, 6, 1, 4.3 tad imān eva lokāṃs tisṛbhir āpnoti /
ŚBM, 4, 6, 1, 4.5 tat prajāpatim eva caturthyāpnoti /
ŚBM, 4, 6, 9, 16.6 tam etena sāmnāpnuvan /
ŚBM, 4, 6, 9, 16.7 sa enān āpto 'bhyāvartata /
ŚBM, 4, 6, 9, 16.13 tam etena sāmnāpnuvanti /
ŚBM, 4, 6, 9, 16.14 sa enān āpto 'bhyāvartate /
ŚBM, 4, 6, 9, 17.3 tad anayaivaitat sarvam āpnuvanti /
ŚBM, 4, 6, 9, 20.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye sattram āsate /
ŚBM, 4, 6, 9, 20.4 tat tāny āpaṃs tad avārutsata /
ŚBM, 4, 6, 9, 20.6 tat tā āpaṃs tad avārutsata /
ŚBM, 4, 6, 9, 20.8 tat tāny āpaṃs tadavārutsata /
ŚBM, 4, 6, 9, 20.9 athaiṣām etad evānāptam anavaruddhaṃ bhavati yad vākovākyaṃ brāhmaṇam /
ŚBM, 4, 6, 9, 20.10 tad evaitenāpnuvanti tad avarundhate //
ŚBM, 4, 6, 9, 21.6 athātra sarvaiva vāg āptā bhavaty apavṛktā /
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 19.2 saptadaśo vai prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣam āptvātman kurute //
ŚBM, 5, 4, 5, 19.2 saptadaśo vai prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣam āptvātman kurute //
ŚBM, 5, 4, 5, 20.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 20.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 21.2 tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñas tad yajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 21.2 tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñas tad yajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 31.2 kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat //
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 6, 4, 3.1 ahorātre vā abhivartamāne saṃvatsaram āpnutaḥ saṃvatsara idaṃ sarvam āhnāyaivaitām ariṣṭiṃ svastimāśāste //
ŚBM, 6, 7, 4, 10.5 atha yad ardhaṃ kramate 'rdham upatiṣṭhate tat samprati svargaṃ lokam āptvā vimuñcate //
ŚBM, 10, 1, 1, 3.4 tad etad atraiva yajuś citam atrāptam //
ŚBM, 10, 1, 1, 4.5 taṃ saṃvatsara āpnuvanti //
ŚBM, 10, 1, 2, 1.4 tenemaṃ lokam āpnot /
ŚBM, 10, 1, 2, 1.7 tenāntarikṣam āpnot /
ŚBM, 10, 1, 2, 1.10 tena divam āpnot //
ŚBM, 10, 1, 2, 8.7 tad etad atraiva mahāvratam āpnoti //
ŚBM, 10, 1, 2, 9.9 tad etad atraiva mahad uktham āpnoti /
ŚBM, 10, 1, 2, 9.10 tāni vā etāni sarvāṇi jyotiṣṭoma evāgniṣṭoma āpyante /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.5 vācaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.5 vācaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 11.3 tad yad asya priyaṃ dhāma tenāsya tad āpnoti yad asya kiṃ cānāptam āgneyyā /
ŚBM, 10, 1, 3, 11.3 tad yad asya priyaṃ dhāma tenāsya tad āpnoti yad asya kiṃ cānāptam āgneyyā /
ŚBM, 10, 1, 3, 11.6 yāvān agnir yāvaty asya mātrā tāvataivāsya tad āpnoti yad asya kiṃ cānāptam aniruktayā /
ŚBM, 10, 1, 3, 11.6 yāvān agnir yāvaty asya mātrā tāvataivāsya tad āpnoti yad asya kiṃ cānāptam aniruktayā /
ŚBM, 10, 1, 3, 11.8 sarveṇaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 11.8 sarveṇaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 5, 3.12 tān agnināpnoti //
ŚBM, 10, 2, 1, 2.5 tad yāsyāvamā mātrā tām asya tad āpnoti tayainaṃ tan mimīte //
ŚBM, 10, 2, 2, 6.5 tad yāsya paramā mātrā tām asya tad āpnoti tayainaṃ tan mimīte /
ŚBM, 10, 2, 2, 6.6 tatropa yat prapadenābhyucchrito bhavati tat pariśridbhir āpnoti /
ŚBM, 10, 2, 5, 16.4 sarveṇaiva tat sarvam āpnoti /
ŚBM, 10, 2, 5, 16.10 sarveṇaiva tat sarvam āpnoti //
ŚBM, 10, 2, 6, 1.4 māsi vai saṃvatsarasyāhorātrāṇy āpyante /
ŚBM, 10, 2, 6, 7.2 tad etad ekaśatavidhena vaivāptavyaṃ śatāyutayā vā /
ŚBM, 10, 2, 6, 7.3 ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivaitad amṛtam āpnoti /
ŚBM, 10, 2, 6, 8.6 atha ya eva śataṃ varṣāṇi yo vā bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti //
ŚBM, 10, 2, 6, 9.2 sa ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivainad addhātamām āpnoti /
ŚBM, 10, 2, 6, 12.5 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe saptavidhena haiva tam evaṃvid āpnoti //
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 15.3 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti /
ŚBM, 10, 4, 2, 25.2 sa muhūrtena muhūrtenāśītim āpnot /
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 12.1 pariśridbhir evāsya rātrīr āpnoti yajuṣmatībhir ahāny ardhamāsān māsān ṛtūṃl lokampṛṇābhir muhūrtān //
ŚBM, 10, 4, 3, 20.6 tāny asyātrāptāny upahitāni bhavanti //
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 5, 1, 3.2 so 'nena tredhā vihitenātmanaitaṃ tredhā vihitaṃ daivam amṛtam āpnoti /
ŚBM, 10, 5, 1, 3.5 vācā hy evaitat sarvam āptam /
ŚBM, 10, 5, 1, 4.3 tad yat kiṃcārvācīnam ādityāt sarvaṃ tan mṛtyunāptam /
ŚBM, 10, 5, 1, 4.4 sa yo hainam ato 'rvācīnaṃ cinute mṛtyunā hainaṃ sa āptaṃ cinute /
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 5.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇāṃ tad aśītibhiḥ saṃvatsarasyāhorātrāṇy āpnoti //
ŚāṅkhĀ, 2, 16, 6.0 tan nakṣatriyāṃ virājaṃ āpnoti //
ŚāṅkhĀ, 2, 17, 4.0 tacchatasaṃvatsarasyāhānyāpnoti //
ŚāṅkhĀ, 2, 17, 15.0 imān eva tallokān āpnoti //
ŚāṅkhĀ, 2, 17, 31.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
ŚāṅkhĀ, 2, 18, 31.0 te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti //
ŚāṅkhĀ, 3, 7, 2.0 tad āha kena me pauṃsnāni nāmānyāpnoṣīti //
ŚāṅkhĀ, 4, 15, 37.0 pāṇināntardhāya vasanāntena vā pracchādya svargāṃllokān kāmān āpnuhīti //
ŚāṅkhĀ, 5, 2, 6.0 prāṇena hyevāsmiṃlloke 'mṛtatvam āpnoti prajñayā satyaṃ saṃkalpaṃ //
ŚāṅkhĀ, 5, 2, 8.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
ŚāṅkhĀ, 5, 4, 2.0 vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 4, 4.0 prāṇena sarvān gandhān āpnoti //
ŚāṅkhĀ, 5, 4, 6.0 cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 4, 8.0 śrotreṇa sarvāñchabdān āpnoti //
ŚāṅkhĀ, 5, 4, 10.0 manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 5, 6, 1.0 prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 6, 2.0 prajñayā prāṇaṃ samāruhya prāṇena sarvān gandhān āpnoti //
ŚāṅkhĀ, 5, 6, 3.0 prajñayā cakṣuḥ samāruhya cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 4.0 prajñayā śrotraṃ samāruhya śrotreṇa sarvāñchabdān āpnoti //
ŚāṅkhĀ, 5, 6, 5.0 prajñayā jihvāṃ samāruhya jihvayā sarvān rasān āpnoti //
ŚāṅkhĀ, 5, 6, 6.0 prajñayā hastau samāruhya hastābhyāṃ sarvāṇi karmāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 7.0 prajñayā śarīraṃ samāruhya śarīreṇa sukhaduḥkhe āpnoti //
ŚāṅkhĀ, 5, 6, 8.0 prajñayopasthaṃ samāruhyopasthenānandaṃ ratiṃ prajātim āpnoti //
ŚāṅkhĀ, 5, 6, 9.0 prajñayā pādau samāruhya pādābhyāṃ sarvā ityā āpnoti //
ŚāṅkhĀ, 5, 6, 10.0 prajñayā manaḥ samāruhya manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 8, 1, 7.0 tat saṃvatsarasyāhorātrāṇy āpnoti //
Ṛgveda
ṚV, 1, 24, 6.1 nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ /
ṚV, 1, 30, 14.1 ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ /
ṚV, 1, 33, 10.1 na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan /
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 100, 2.1 yasyānāptaḥ sūryasyeva yāmo bhare bhare vṛtrahā śuṣmo asti /
ṚV, 1, 100, 15.1 na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ /
ṚV, 1, 122, 9.2 svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā //
ṚV, 1, 167, 9.1 nahī nu vo maruto anty asme ārāttāc cicchavaso antam āpuḥ /
ṚV, 1, 178, 1.2 mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ //
ṚV, 1, 179, 2.2 te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ //
ṚV, 2, 34, 7.1 taṃ no dāta maruto vājinaṃ ratha āpānam brahma citayad dive dive /
ṚV, 4, 1, 9.2 sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa //
ṚV, 4, 23, 2.1 ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya /
ṚV, 4, 38, 4.2 āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ //
ṚV, 4, 41, 1.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā /
ṚV, 4, 51, 7.2 yāsv ījānaḥ śaśamāna ukthai stuvañchaṃsan draviṇaṃ sadya āpa //
ṚV, 5, 42, 6.2 na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa //
ṚV, 5, 45, 6.2 yayā manur viśiśipraṃ jigāya yayā vaṇig vaṅkur āpā purīṣam //
ṚV, 6, 1, 4.1 padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam /
ṚV, 7, 66, 11.2 anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata //
ṚV, 7, 99, 2.1 na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa /
ṚV, 8, 70, 7.1 na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ /
ṚV, 9, 10, 5.1 āpānāso vivasvato jananta uṣaso bhagam /
ṚV, 9, 92, 1.2 āpacchlokam indriyam pūyamānaḥ prati devāṁ ajuṣata prayobhiḥ //
ṚV, 9, 108, 4.1 yenā navagvo dadhyaṅṅ aporṇute yena viprāsa āpire /
ṚV, 9, 113, 11.2 kāmasya yatrāptāḥ kāmās tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 54, 3.1 ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ /
ṚV, 10, 95, 13.2 pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ //
ṚV, 10, 114, 1.1 gharmā samantā trivṛtaṃ vy āpatus tayor juṣṭim mātariśvā jagāma /
Ṛgvedakhilāni
ṚVKh, 4, 11, 12.2 yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu //
Ṛgvidhāna
ṚgVidh, 1, 2, 4.1 tapasā svargam āpnoti tapasā vindate mahat /
ṚgVidh, 1, 6, 2.2 ekena śuddhim āpnoti dvābhyāṃ pāpaiḥ pramucyate //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 11.1 eṣa vai brahma subrahma cāpnoti ya etad ano yuktaṃ subrahmaṇyāya dadāti //
Arthaśāstra
ArthaŚ, 2, 8, 32.2 abhiyuktopajāpāt tu sūcako vadham āpnuyāt //
ArthaŚ, 4, 6, 5.1 taccen niveditam āsādya pracchādayeyuḥ sācivyakaradoṣam āpnuyuḥ //
ArthaŚ, 4, 8, 17.1 āptadoṣaṃ karma kārayenna tveva striyaṃ garbhiṇīṃ sūtikāṃ vā māsāvaraprajātām //
Buddhacarita
BCar, 1, 27.2 prāpyeva nāthaṃ khalu nītimantam eko na māro mudamāpa loke //
BCar, 2, 43.2 yaśāṃsi cāpad guṇagandhavanti rajāṃsy ahārṣīn malinīkarāṇi //
BCar, 5, 10.2 savitarkavicāramāpa śāntaṃ prathamaṃ dhyānam anāsravaprakāram //
BCar, 7, 24.1 ihārthameke praviśanti khedaṃ svargārthamanye śramamāpnuvanti /
BCar, 7, 26.2 dharmeṇa cāpnoti sukhaṃ paratra tasmādadharmaṃ phalatīha dharmaḥ //
BCar, 9, 50.1 tanniścayādvā vasudhādhipāste rājyāni muktvā śamamāptavantaḥ /
BCar, 10, 34.1 śaknoti jīrṇaḥ khalu dharmamāptuṃ kāmopabhogeṣvagatirjarāyāḥ /
BCar, 11, 57.2 neccheyamāptuṃ tridive 'pi rājyaṃ nirāmayaṃ kiṃ bata mānuṣeṣu //
BCar, 11, 72.1 nṛpo 'bravītsāñjalirāgataspṛho yatheṣṭamāpnotu bhavānavighnataḥ /
BCar, 12, 53.2 sthānaṃ bhāsvaramāpnoti deveṣvābhāsvareṣu saḥ //
BCar, 12, 56.2 caturthaṃ dhyānamāpnoti sukhaduḥkhavivarjitam //
BCar, 12, 102.1 na cāsau durbalenāptuṃ śakyamityāgatādaraḥ /
Carakasaṃhitā
Ca, Sū., 13, 50.2 vātārtāḥ krūrakoṣṭhāśca snehyā majjānamāpnuyuḥ //
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Vim., 4, 11.2 amūḍhaḥ phalamāpnoti yadamohanimittajam //
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 2, 15.1 āhāramāpnoti yadā na garbhaḥ śoṣaṃ samāpnoti parisrutiṃ vā /
Ca, Indr., 12, 8.2 yaḥ phalaṃ tasya nāpnoti durlabhaṃ tasya jīvitam //
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Lalitavistara
LalVis, 7, 32.16 atha tasmin samaye ayaṃ trisāhasramahāsāhasralokadhātuḥ svareṇābhivijñāpto 'bhūt /
Mahābhārata
MBh, 1, 1, 167.1 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ /
MBh, 1, 1, 211.2 sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ //
MBh, 1, 1, 214.18 naraḥ kiṃ phalam āpnoti kūpe 'ndham iva pātayan /
MBh, 1, 55, 3.16 etasminn antare tatra mūrcchām āpuḥ sudīrghikām /
MBh, 1, 56, 26.7 vaṃśam āpnoti vipulaṃ loke pūjyatamo bhavet /
MBh, 1, 56, 32.5 vaṇijaḥ siddhayātrāḥ syur vīrā vijayam āpnuyuḥ /
MBh, 1, 57, 6.2 dharmayuktastato lokān puṇyān āpsyasi śāśvatān //
MBh, 1, 57, 88.2 yad āpnoti yad ādatte yaccāti viṣayāṇi ca /
MBh, 1, 68, 46.2 yad āpnoti patir bhāryām iha loke paratra ca /
MBh, 1, 69, 14.3 dāruṇāllokasaṃkleśād duḥkham āpnotyasaṃśayam //
MBh, 1, 70, 46.4 pārayitvā tvanaśanaṃ sadāraḥ svargam āptavān //
MBh, 1, 86, 14.2 ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt //
MBh, 1, 89, 22.1 teṣāṃ jyeṣṭhaḥ suhotrastu rājyam āpa mahīkṣitām /
MBh, 1, 96, 58.1 suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ /
MBh, 1, 99, 26.3 pūjito mantrapūrvaṃ tu vidhivat prītim āpa saḥ //
MBh, 1, 113, 20.5 na kuryāt tat tadā bhīru sainaḥ sumahad āpnuyāt //
MBh, 1, 122, 15.8 kṛpasyānumate brahman bhikṣām āpnuhi śāśvatīm /
MBh, 1, 123, 14.2 vimokṣādānasaṃdhāne laghutvaṃ param āpa saḥ /
MBh, 1, 133, 21.2 nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ //
MBh, 1, 139, 26.2 atulām āpnuhi prītiṃ tatra tatra mayā saha /
MBh, 1, 150, 22.2 vipulāṃ kīrtim āpnoti loke 'smiṃśca paratra ca //
MBh, 1, 155, 52.3 sarvāstrāṇi sa tu kṣipram āptavān dṛṣṭamātrataḥ //
MBh, 1, 186, 1.3 tad āpnuvadhvaṃ kṛtasarvakāryāḥ kṛṣṇā ca tatraiva ciraṃ na kāryam //
MBh, 1, 189, 24.1 tam abravīd ugradhanvā prahasya naivaṃśīlāḥ śeṣam ihāpnuvanti /
MBh, 1, 191, 11.2 tānyāpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam //
MBh, 1, 192, 7.75 svarāṣṭram eva gacchāmo yadyāptaṃ vacanaṃ mama /
MBh, 1, 210, 2.39 yogabhāraṃ vahann eva mānasaṃ duḥkham āptavān /
MBh, 1, 212, 1.300 putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ /
MBh, 1, 213, 82.2 anvitā rājaśārdūla pāṇḍavā mudam āpnuvan //
MBh, 1, 215, 11.19 īje sa ca mahāsatraiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 1, 220, 10.2 āpnomi saphalāṃllokāṃstat karma brūta māciram /
MBh, 1, 222, 14.2 anugaccha svabhartāraṃ putrān āpsyasi śobhanān //
MBh, 2, 14, 2.2 na ca sāmrājyam āptāste samrāṭśabdo hi kṛtsnabhāk //
MBh, 2, 17, 1.8 gṛhe tasya bhaved vṛddhir anyathā kṣayam āpnuyāt /
MBh, 2, 20, 4.2 vṛjināṃ gatim āpnoti śreyaso 'pyupahanti ca //
MBh, 2, 22, 33.2 diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama //
MBh, 2, 57, 4.1 jitvā śatrūn phalam āptaṃ mahanno māsmān kṣattaḥ paruṣāṇīha vocaḥ /
MBh, 3, 1, 26.2 puṇyam evāpnuyāmeha pāpaṃ pāpopasevanāt //
MBh, 3, 31, 2.2 puruṣaḥ śriyam āpnoti na ghṛṇitvena karhicit //
MBh, 3, 32, 5.1 na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati /
MBh, 3, 32, 24.2 vighātenaiva yujyeyur na cārthaṃ kiṃcid āpnuyuḥ //
MBh, 3, 33, 4.2 jaṅgamāḥ karmaṇā vṛttim āpnuvanti yudhiṣṭhira //
MBh, 3, 33, 16.1 yat svayaṃ karmaṇā kiṃcit phalam āpnoti pūruṣaḥ /
MBh, 3, 33, 32.2 puruṣaḥ phalam āpnoti caturthaṃ nātra kāraṇam //
MBh, 3, 33, 54.2 ānṛṇyam āpnoti naraḥ parasyātmana eva ca //
MBh, 3, 34, 65.2 bṛhantaṃ dharmam āpnoti sa buddha iti niścitaḥ //
MBh, 3, 59, 11.1 mām iyaṃ hyanuraktedaṃ duḥkham āpnoti matkṛte /
MBh, 3, 61, 13.1 aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 80, 101.2 gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat //
MBh, 3, 80, 113.2 tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata //
MBh, 3, 82, 31.2 daśāśvamedhān āpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 34.2 snāto 'śvamedham āpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 116.2 mitrāvaruṇayor lokān āpnoti puruṣarṣabha //
MBh, 3, 82, 117.2 manoḥ prajāpater lokān āpnoti bharatarṣabha //
MBh, 3, 83, 25.2 daśāśvamedham āpnoti gāṇapatyaṃ ca vindati /
MBh, 3, 83, 30.2 gavāmayam avāpnoti vāsuker lokam āpnuyāt //
MBh, 3, 83, 76.2 puṇyaṃ sa phalam āpnoti rājasūyāśvamedhayoḥ //
MBh, 3, 83, 80.2 snāta eva tadāpnoti gaṅgāyamunasaṃgame //
MBh, 3, 89, 10.1 tad astram āptaṃ pārthena rudrād apratimaṃ mahat /
MBh, 3, 89, 14.1 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān /
MBh, 3, 91, 22.2 daivaṃ vrataṃ samāsthāya yathoktaṃ phalam āpsyatha //
MBh, 3, 92, 15.2 tīrthānyagacchan vibudhās tenāpur bhūtim uttamām //
MBh, 3, 94, 14.2 syān no 'smān nirayānmokṣas tvaṃ ca putrāpnuyā gatim //
MBh, 3, 119, 9.2 pravrājya pārthān sukham āpnuvanti dhik pāpabuddhīn bharatapradhānān //
MBh, 3, 121, 21.3 sukanyāṃ cāpi bhāryāṃ sa rājaputrīm ivāptavān //
MBh, 3, 164, 25.3 yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi //
MBh, 3, 180, 24.2 na yajñasenasya na mātulānāṃ gṛheṣu bālā ratim āpnuvanti //
MBh, 3, 182, 15.1 mṛto hyayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān /
MBh, 3, 184, 8.1 paraṃ lokaṃ gopradās tvāpnuvanti dattvānaḍvāhaṃ sūryalokaṃ vrajanti /
MBh, 3, 198, 71.2 pāpātmā krodhakāmādīn doṣān āpnotyanātmavān //
MBh, 3, 198, 84.2 dānanityāḥ sukhāṃllokān āpnuvantīha ca śriyam //
MBh, 3, 200, 52.2 brahmaṇaḥ padam āpnoti yat paraṃ dvijasattama //
MBh, 3, 200, 54.1 kathaṃ ca phalam āpnoti teṣāṃ dharmabhṛtāṃ vara /
MBh, 3, 201, 10.1 sa tenāsukham āpnoti paratra ca vihanyate /
MBh, 3, 206, 13.1 karmadoṣeṇa viṣamāṃ gatim āpnoti dāruṇām /
MBh, 3, 213, 4.2 svasainyanāyakārthāya cintām āpa bhṛśaṃ tadā //
MBh, 3, 240, 26.2 gamyatām ityanujñāya jayam āpnuhi cetyatha //
MBh, 3, 251, 14.3 ehi me ratham āroha sukham āpnuhi kevalam //
MBh, 3, 251, 18.1 bhāryā me bhava suśroṇi tyajainān sukham āpnuhi /
MBh, 3, 254, 11.1 nāsyāparāddhāḥ śeṣam ihāpnuvanti nāpyasya vairaṃ vismarate kadācit /
MBh, 4, 3, 16.8 vṛttaṃ tacca samākhyāsye śam āpnuhi viśāṃ pate /
MBh, 4, 23, 23.2 bṛhannaḍāpi kalyāṇi duḥkham āpnotyanuttamam /
MBh, 4, 55, 4.2 dṛṣṭavān asi tasyādya phalam āpnuhi kevalam //
MBh, 4, 64, 9.2 balavantaṃ mahārāja kṣipraṃ dāruṇam āpnuyāt //
MBh, 4, 64, 25.2 pṛthivīṃ bhokṣyase jitvā hato vā svargam āpsyasi //
MBh, 5, 16, 18.1 pāhi devān salokāṃśca mahendra balam āpnuhi /
MBh, 5, 18, 20.3 sarvatra jayam āpnoti na kadācit parājayam //
MBh, 5, 24, 9.1 tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste /
MBh, 5, 29, 12.1 hitvā sukhaṃ manasaśca priyāṇi tena śakraḥ karmaṇā śraiṣṭhyam āpa /
MBh, 5, 34, 15.2 sa nāpnoti rasaṃ tebhyo bījaṃ cāsya vinaśyati //
MBh, 5, 35, 53.2 sa kṛcchraṃ mahad āpnoti nacirāt pāpam ācaran //
MBh, 5, 35, 54.2 akṛcchrāt sukham āpnoti sarvatra ca virājate //
MBh, 5, 36, 21.2 na tveva samyag labhate praśaṃsāṃ na vṛttam āpnoti mahākulānām //
MBh, 5, 36, 53.2 na strīṣu rājan ratim āpnuvanti na māgadhaiḥ stūyamānā na sūtaiḥ //
MBh, 5, 37, 8.3 nāpnotyatha ca tat sarvam āyuḥ keneha hetunā //
MBh, 5, 44, 14.1 etena brahmacaryeṇa devā devatvam āpnuvan /
MBh, 5, 52, 4.1 samastām arjunād vidyāṃ sātyakiḥ kṣipram āptavān /
MBh, 5, 60, 3.2 upekṣayā ca bhāvānāṃ devā devatvam āpnuvan //
MBh, 5, 60, 6.2 kāmayogāt pravarteranna pārthā duḥkham āpnuyuḥ //
MBh, 5, 67, 6.3 āpto naḥ saṃjayastāta śaraṇaṃ gaccha keśavam //
MBh, 5, 106, 12.2 atra pātālam āśritya varuṇaḥ śriyam āpa ca //
MBh, 5, 111, 15.2 ācārācchriyam āpnoti ācāro hantyalakṣaṇam //
MBh, 5, 122, 60.2 ardhaṃ pradāya pārthebhyo mahatīṃ śriyam āpsyasi //
MBh, 5, 131, 14.3 dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate //
MBh, 5, 137, 17.2 vigrahaṃ pāṇḍavaiḥ kṛtvā mahad vyasanam āpsyasi //
MBh, 6, 4, 9.1 yaśo dharmaṃ ca kīrtiṃ ca pālayan svargam āpsyasi /
MBh, 6, BhaGī 2, 70.2 tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī //
MBh, 6, BhaGī 3, 2.2 tadekaṃ vada niścitya yena śreyo 'hamāpnuyām //
MBh, 6, BhaGī 3, 19.2 asakto hyācarankarma paramāpnoti pūruṣaḥ //
MBh, 6, BhaGī 4, 21.2 śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam //
MBh, 6, BhaGī 5, 6.1 saṃnyāsastu mahābāho duḥkhamāptumayogataḥ /
MBh, 6, BhaGī 5, 12.1 yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm /
MBh, 6, BhaGī 8, 15.2 nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ //
MBh, 6, BhaGī 12, 9.2 abhyāsayogena tato māmicchāptuṃ dhanaṃjaya //
MBh, 6, BhaGī 18, 47.2 svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam //
MBh, 6, BhaGī 18, 50.1 siddhiṃ prāpto yathā brahma tathāpnoti nibodha me /
MBh, 6, 41, 34.1 prīto 'smi putra yudhyasva jayam āpnuhi pāṇḍava /
MBh, 6, 41, 69.4 avadhyo 'haṃ mahīpāla yudhyasva jayam āpnuhi //
MBh, 6, 41, 75.2 anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi //
MBh, 6, 63, 16.2 yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt //
MBh, 6, 81, 12.2 madrādhipaṃ samabhityajya saṃkhye svabhāgam āptaṃ tam anantakīrtiḥ /
MBh, 6, 117, 31.1 ahaṃ tvām anujānāmi yad icchasi tad āpnuhi /
MBh, 7, 8, 29.3 sa kathaṃ brāhmaṇo vṛddhaḥ śastreṇa vadham āptavān //
MBh, 7, 16, 34.2 tān āpnuyāmahe lokān ye ca pāpakṛtām api //
MBh, 7, 16, 44.3 dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati //
MBh, 7, 53, 15.2 padaṃ kṛtvāpnuyāl lakṣyaṃ tasmād atra vidhīyatām //
MBh, 7, 119, 10.1 tatra vai devakīṃ devīṃ vasudevārtham āptavān /
MBh, 7, 124, 17.2 taṃ prapadya mahātmānaṃ bhūtim āpnotyanuttamām //
MBh, 7, 134, 23.2 yad enaṃ samare yattā nāpnuvanta pare yudhi //
MBh, 7, 159, 31.2 sukham āptavatī vīram arjunaṃ pratyapūjayat //
MBh, 7, 161, 9.1 satyaśrīdharmayaśasāṃ vīryeṇānṛṇyam āpnuhi /
MBh, 7, 165, 67.2 arikṣayaṃ ca saṃgrāme tena te sukham āpnuvan //
MBh, 7, 166, 23.1 yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān /
MBh, 7, 166, 32.2 yanmāṃ droṇaḥ sutaṃ prāpya keśagrahaṇam āptavān //
MBh, 7, 168, 4.2 kṣatriyaḥ kṣitim āpnoti kṣipraṃ dharmaṃ yaśaḥ śriyam //
MBh, 8, 1, 5.1 te veśmasv api kauravya pṛthvīśā nāpnuvan sukham /
MBh, 8, 12, 25.2 tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam //
MBh, 8, 24, 38.2 sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvam ātmanā //
MBh, 8, 29, 6.2 sūtopadhāv āptam idaṃ tvayāstraṃ na karmakāle pratibhāsyati tvām //
MBh, 8, 65, 21.2 prayaccha rājñe nihatārisaṃghāṃ yaśaś ca pārthātulam āpnuhi tvam //
MBh, 9, 4, 35.1 śastrāvabhṛtham āptānāṃ dhruvaṃ vāsastriviṣṭape /
MBh, 9, 18, 60.3 jitveha sukham āpnoti hataḥ pretya mahat phalam //
MBh, 9, 29, 11.2 jitvā vā pṛthivīṃ bhuṅkṣva hato vā svargam āpnuhi //
MBh, 9, 31, 25.2 hatvaikaṃ bhavato rājyaṃ hato vā svargam āpnuhi //
MBh, 9, 31, 53.2 taṃ hatvā vai bhavān rājā hato vā svargam āpnuhi /
MBh, 9, 34, 37.1 vimuktaśāpaḥ punar āpya tejaḥ sarvaṃ jagad bhāsayate narendra /
MBh, 9, 49, 48.3 brahmaṇaḥ sadanaṃ vipra jaigīṣavyo yadāptavān //
MBh, 9, 53, 13.1 indro 'gnir aryamā caiva yatra prāk prītim āpnuvan /
MBh, 10, 16, 10.1 tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi /
MBh, 10, 16, 33.2 kevalānṛṇyam āptāsmi guruputro gurur mama /
MBh, 11, 1, 31.2 na śocañ śriyam āpnoti na śocan vindate param //
MBh, 11, 13, 7.1 na kopaḥ pāṇḍave kāryo gāndhāri śamam āpnuhi /
MBh, 12, 7, 4.2 ātmānam ātmanā hatvā kiṃ dharmaphalam āpnumaḥ //
MBh, 12, 7, 35.1 tyāgavāñ janmamaraṇe nāpnotīti śrutir yadā /
MBh, 12, 10, 27.1 audakāḥ sṛṣṭayaścaiva jantavaḥ siddhim āpnuyuḥ /
MBh, 12, 12, 5.2 devayānena nākasya pṛṣṭham āpnoti bhārata //
MBh, 12, 17, 16.2 tābhyāṃ vimuktaḥ pāśābhyāṃ padam āpnoti tatparam //
MBh, 12, 19, 26.1 tapasā mahad āpnoti buddhyā vai vindate mahat /
MBh, 12, 19, 26.2 tyāgena sukham āpnoti sadā kaunteya dharmavit //
MBh, 12, 30, 26.2 yukto 'pi dharmanityaśca na svargavāsam āpsyasi //
MBh, 12, 37, 28.2 evaṃvṛttaḥ priyair dāraiḥ saṃvasan dharmam āpnuyāt //
MBh, 12, 61, 16.2 gṛhasthavṛttiṃ praviśodhya samyak svarge viśuddhaṃ phalam āpnute saḥ //
MBh, 12, 68, 6.2 kam arcanto mahāprājña sukham atyantam āpnuyuḥ //
MBh, 12, 71, 1.3 sukhenārthān sukhodarkān iha ca pretya cāpnuyāt //
MBh, 12, 72, 23.2 sāntvayan parirakṣaṃśca svargam āpsyasi durjayam //
MBh, 12, 72, 32.3 tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt //
MBh, 12, 82, 17.1 babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃcana /
MBh, 12, 85, 2.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 85, 3.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 86, 1.3 prati dharmaṃ viśeṣeṇa kīrtim āpnoti śāśvatīm //
MBh, 12, 86, 2.3 prāpya dharmaṃ ca kīrtiṃ ca lokāvāpnotyubhau śuciḥ //
MBh, 12, 86, 23.2 sa ihākīrtisaṃyukto mṛto narakam āpnuyāt //
MBh, 12, 104, 17.2 kālākāṅkṣī yāmayecca yathā visrambham āpnuyuḥ //
MBh, 12, 109, 2.2 yathāyaṃ puruṣo dharmam iha ca pretya cāpnuyāt //
MBh, 12, 117, 36.2 muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān //
MBh, 12, 117, 41.2 vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān //
MBh, 12, 117, 44.2 ṛṣiṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punar āptavān //
MBh, 12, 122, 54.3 śrutvā ca samyag varteta sa kāmān āpnuyānnṛpaḥ //
MBh, 12, 123, 17.2 tataḥ saṃkṣayam āpnoti tathā vadhyatvam eti ca //
MBh, 12, 126, 39.2 durlabho 'pyatha vā nāsti yo 'rthī dhṛtim ivāpnuyāt /
MBh, 12, 133, 3.2 kāpavyo nāma naiṣādir dasyutvāt siddhim āptavān //
MBh, 12, 133, 24.1 kāpavyaḥ karmaṇā tena mahatīṃ siddhim āptavān /
MBh, 12, 135, 7.2 na sa saṃśayam āpnoti rocatāṃ vāṃ vrajāmahe //
MBh, 12, 136, 16.2 na so 'rtham āpnuyāt kiṃcit phalānyapi ca bhārata //
MBh, 12, 137, 75.2 hīnaṃ puruṣakāreṇa sasyaṃ naivāpnute punaḥ //
MBh, 12, 148, 7.2 tena samyag gṛhītena śreyāṃsaṃ dharmam āpsyasi //
MBh, 12, 149, 114.2 prasādaṃ śaṃkarāt prāpya duḥkhitāḥ sukham āpnuvan //
MBh, 12, 153, 3.2 ajñānāt kleśam āpnoti tathāpatsu nimajjati //
MBh, 12, 156, 14.2 kṣamate sarvataḥ sādhuḥ sādhvāpnoti ca satyavān //
MBh, 12, 156, 19.1 dhṛtir nāma sukhe duḥkhe yathā nāpnoti vikriyām /
MBh, 12, 156, 20.2 vītaharṣabhayakrodho dhṛtim āpnoti paṇḍitaḥ //
MBh, 12, 159, 39.3 astenaṃ stena ityuktvā dviguṇaṃ pāpam āpnuyāt //
MBh, 12, 159, 65.3 enaso mokṣam āpnoti sā ca tau caiva dharmataḥ //
MBh, 12, 161, 46.1 na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta /
MBh, 12, 170, 22.1 nātyaktvā sukham āpnoti nātyaktvā vindate param /
MBh, 12, 171, 1.3 dhanatṛṣṇābhibhūtaśca kiṃ kurvan sukham āpnuyāt //
MBh, 12, 171, 22.1 na pūrve nāpare jātu kāmānām antam āpnuvan /
MBh, 12, 183, 11.3 krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti /
MBh, 12, 184, 2.3 dānena bhoga ityāhustapasā sarvam āpnuyāt //
MBh, 12, 184, 4.2 yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalam āpyate //
MBh, 12, 184, 17.2 sa sukhānyanubhūyeha śiṣṭānāṃ gatim āpnuyāt //
MBh, 12, 192, 82.1 mā vā bhūt sahabhojyaṃ nau madīyaṃ phalam āpnuhi /
MBh, 12, 193, 7.3 gaccha vipra mayā sārdhaṃ jāpakaṃ phalam āpnuhi //
MBh, 12, 195, 2.2 khād vai nivartanti nabhāvinaste ye bhāvinaste param āpnuvanti //
MBh, 12, 198, 4.1 yadā nirguṇam āpnoti dhyānaṃ manasi pūrvajam /
MBh, 12, 198, 10.2 yatra nāsti padanyāsaḥ kastaṃ viṣayam āpnuyāt //
MBh, 12, 198, 13.1 nairguṇyād brahma cāpnoti saguṇatvānnivartate /
MBh, 12, 205, 5.2 karmaṇo vivaraṃ kurvanna lokān āpnuyācchubhān //
MBh, 12, 207, 24.2 virāgā dagdhadoṣāste nāpnuyur dehasaṃbhavam //
MBh, 12, 207, 27.2 rajastamaśca hitveha na tiryaggatim āpnuyāt //
MBh, 12, 213, 1.2 kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute /
MBh, 12, 213, 1.2 kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute /
MBh, 12, 221, 93.2 paṭhanti ye viprasadaḥsamāgame samṛddhakāmāḥ śriyam āpnuvanti te //
MBh, 12, 226, 38.2 dānayajñaprajāsargair ete hi divam āpnuvan //
MBh, 12, 233, 11.1 karmaṇaḥ phalam āpnoti sukhaduḥkhe bhavābhavau /
MBh, 12, 237, 20.2 śaraṇyaḥ sarvabhūtānāṃ gatim āpnotyanuttamām //
MBh, 12, 237, 26.2 tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti so 'nantam āpnotyabhayaṃ prajābhyaḥ //
MBh, 12, 243, 1.2 gandhān rasānnānurundhyāt sukhaṃ vā nālaṃkārāṃścāpnuyāt tasya tasya /
MBh, 12, 243, 4.1 iṣṭīśca vividhāḥ prāpya kratūṃścaivāptadakṣiṇān /
MBh, 12, 255, 40.2 kāraṇair dharmam anvicchanna lokān āpnute śubhān //
MBh, 12, 263, 44.2 māṃ pūjayitvā bhāvena yadi tvaṃ duḥkham āpnuyāḥ /
MBh, 12, 265, 11.2 sa neha sukham āpnoti kuta eva paratra vai //
MBh, 12, 276, 37.2 puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt //
MBh, 12, 285, 27.2 śrutipravṛttaṃ na ca dharmam āpnute na cāsya dharme pratiṣedhanaṃ kṛtam //
MBh, 12, 286, 2.2 jñānasya lābhaṃ paramaṃ vadanti jitendriyārthāḥ param āpnuvanti //
MBh, 12, 288, 24.2 vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt //
MBh, 12, 289, 35.2 durgamaṃ sthānam āpnoti hitvā deham imaṃ nṛpa //
MBh, 12, 289, 38.2 pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram //
MBh, 12, 291, 11.2 yasmānna punarāvṛttim āpnuvanti manīṣiṇaḥ //
MBh, 12, 294, 18.2 niriṅgaścācalaścordhvaṃ na tiryaggatim āpnuyāt //
MBh, 12, 296, 13.2 kevalena samāgamya vimukto 'tmānam āpnuyāt //
MBh, 12, 296, 42.1 punarāvṛttim āpnoti paraṃ jñānam avāpya ca /
MBh, 12, 302, 8.2 rajastāmasasattvaiśca yukto mānuṣyam āpnuyāt //
MBh, 12, 305, 2.1 jaṅghābhyāṃ tu vasūn devān āpnuyād iti naḥ śrutam /
MBh, 12, 305, 5.1 grīvāyāstam ṛṣiśreṣṭhaṃ naram āpnotyanuttamam /
MBh, 12, 305, 5.2 viśvedevānmukhenātha diśaḥ śrotreṇa cāpnuyāt //
MBh, 12, 305, 7.1 brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā /
MBh, 12, 306, 105.1 etanmayāptaṃ janakāt purastāt tenāpi cāptaṃ nṛpa yājñavalkyāt /
MBh, 12, 306, 105.1 etanmayāptaṃ janakāt purastāt tenāpi cāptaṃ nṛpa yājñavalkyāt /
MBh, 12, 309, 58.2 tathāpnuvanti karmato vimānakāmagāminaḥ //
MBh, 12, 309, 59.2 tad āpnuvanti mānavāstathā viśuddhayonayaḥ //
MBh, 12, 318, 9.1 yo yam icched yathākāmaṃ kāmānāṃ tat tad āpnuyāt /
MBh, 12, 318, 54.1 na hyeṣa kṣayam āpnoti somaḥ suragaṇair yathā /
MBh, 12, 324, 23.2 bhūmer vivarago bhūtvā tāvantaṃ kālam āpsyasi /
MBh, 12, 327, 105.3 vandhyā prasavam āpnoti putrapautrasamṛddhimat //
MBh, 12, 327, 106.2 yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam //
MBh, 13, 3, 19.2 caṇḍālayonau jāto hi kathaṃ brāhmaṇyam āpnuyāt //
MBh, 13, 5, 29.2 śukasya dṛḍhabhaktitvācchrīmattvaṃ cāpa sa drumaḥ //
MBh, 13, 18, 36.1 tīrthābhiṣekaṃ saphalaṃ tvam avighnena cāpsyasi /
MBh, 13, 23, 37.2 sahasraguṇam āpnoti guṇārhāya pradāyakaḥ //
MBh, 13, 26, 8.2 tā nadīḥ sindhum āsādya śīlavān svargam āpnuyāt //
MBh, 13, 26, 20.2 pakṣam ekaṃ nirāhāraḥ svargam āpnoti nirmalaḥ //
MBh, 13, 26, 23.2 toṣayitvā mahādevaṃ nirmalaḥ svargam āpnuyāt //
MBh, 13, 26, 36.2 snātvā tu bharataśreṣṭha nirmalaḥ svargam āpnuyāt //
MBh, 13, 26, 65.2 japaṃścābhyutthitaḥ śaśvannirmalaḥ svargam āpnuyāt //
MBh, 13, 27, 65.2 prāpnuyāt puruṣo 'tyantaṃ gaṅgāṃ prāpya yad āpnuyāt //
MBh, 13, 30, 4.3 pūjayan sukham āpnoti duḥkham āpnotyapūjayan //
MBh, 13, 30, 4.3 pūjayan sukham āpnoti duḥkham āpnotyapūjayan //
MBh, 13, 57, 32.2 dadāti cānnaṃ vidhivacca yaśca sa lokam āpnoti puraṃdarasya //
MBh, 13, 60, 23.2 caturthaṃ tasya puṇyasya rājā cāpnoti bhārata //
MBh, 13, 62, 14.2 śrāntāyādṛṣṭapūrvāya sa mahad dharmam āpnuyāt //
MBh, 13, 62, 27.2 pradātā sukham āpnoti devaiścāpyabhipūjyate //
MBh, 13, 63, 5.3 saṃtarpya brāhmaṇān sādhūṃl lokān āpnotyanuttamān //
MBh, 13, 63, 21.2 narakādīṃśca saṃkleśānnāpnotīti viniścayaḥ //
MBh, 13, 65, 21.2 bhagavan kṛtakāmāḥ smo yakṣyāmastvāptadakṣiṇaiḥ /
MBh, 13, 66, 18.2 pretya cānantyam āpnoti pāpebhyaśca pramucyate //
MBh, 13, 68, 15.2 dattvā daśagavāṃ dātā lokān āpnotyanuttamān //
MBh, 13, 72, 29.2 śānto buddho gosahasrasya puṇyaṃ saṃvatsareṇāpnuyāt puṇyaśīlaḥ //
MBh, 13, 72, 31.3 tāvacchatānāṃ sa gavāṃ phalam āpnoti śāśvatam //
MBh, 13, 76, 32.2 vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā //
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 77, 15.2 sāyaṃ prātar namasyecca gāstataḥ puṣṭim āpnuyāt //
MBh, 13, 79, 17.3 vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān //
MBh, 13, 80, 17.3 gavāṃ lokaṃ tathā puṇyam āpnuvanti ca te 'nagha //
MBh, 13, 82, 46.2 dhanārthī labhate vittaṃ dharmārthī dharmam āpnuyāt //
MBh, 13, 85, 49.2 āpnuvanti tapaścaiva brahmacaryaṃ paraṃ tathā //
MBh, 13, 85, 65.1 na ca kṣarati tebhyaḥ sa śaśvaccaivāpnute mahat /
MBh, 13, 85, 65.2 suvarṇam akṣayaṃ dattvā lokān āpnoti puṣkalān //
MBh, 13, 86, 14.2 skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat //
MBh, 13, 87, 12.2 aṣṭamyāṃ tu prakurvāṇo vāṇijye lābham āpnuyāt //
MBh, 13, 99, 27.2 paralokagataḥ svargaṃ lokāṃścāpnoti so 'vyayān //
MBh, 13, 100, 1.3 ṛddhim āpnoti kiṃ kṛtvā manuṣya iha pārthiva //
MBh, 13, 103, 31.2 varadānānmama surā nahuṣo rājyam āptavān /
MBh, 13, 107, 6.2 ācārāt kīrtim āpnoti puruṣaḥ pretya ceha ca //
MBh, 13, 109, 5.1 adharmānmucyate kena dharmam āpnoti vai katham /
MBh, 13, 110, 91.2 lokān vasūnām āpnoti divākarasamaprabhaḥ //
MBh, 13, 111, 19.2 ubhayor eva yaḥ snātaḥ sa siddhiṃ śīghram āpnuyāt //
MBh, 13, 112, 45.2 sa jīva iha saṃsārāṃstrīn āpnoti na saṃśayaḥ //
MBh, 13, 112, 67.2 puṃskokilatvam āpnoti so 'pi saṃvatsaraṃ nṛpa //
MBh, 13, 112, 103.2 chucchundaritvam āpnoti rājaṃllobhaparāyaṇaḥ //
MBh, 13, 113, 9.2 annasya hi pradānena svargam āpnoti kauśikaḥ //
MBh, 13, 116, 61.2 catvāri bhadrāṇyāpnoti kīrtim āyur yaśo balam //
MBh, 13, 116, 70.2 śāradaṃ kaumudaṃ māsaṃ tataste svargam āpnuvan //
MBh, 13, 117, 35.2 ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute //
MBh, 13, 121, 18.2 sukhāt sukhataraprāptim āpnute matimānnaraḥ //
MBh, 13, 121, 19.2 śrīmantam āpnuvantyarthā dānaṃ yajñastathā sukham //
MBh, 13, 123, 5.1 tapasā mahad āpnoti vidyayā ceti naḥ śrutam /
MBh, 13, 130, 24.2 yadi sevanti dharmāṃstān āpnuvanti tapaḥphalam //
MBh, 13, 130, 54.2 vīrasthāyī ca satataṃ sa vīragatim āpnuyāt //
MBh, 13, 131, 5.2 trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ //
MBh, 13, 131, 11.2 svadharmāt pracyuto viprastataḥ śūdratvam āpnute //
MBh, 13, 131, 58.2 brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnute //
MBh, 13, 133, 30.2 svakarmaphalam āpnoti svayam eva naraḥ sadā //
MBh, 13, 148, 23.2 śrutam āpnoti hi naraḥ satataṃ vṛddhasevayā //
MBh, 13, 149, 3.1 yadi yatno bhavenmartyaḥ sa sarvaṃ phalam āpnuyāt /
MBh, 13, 153, 44.2 anujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva /
MBh, 14, 18, 5.2 kṣetraṃ karmajam āpnoti śubhaṃ vā yadi vāśubham //
MBh, 14, 18, 19.2 yastaṃ samabhipadyeta na sa durgatim āpnuyāt //
MBh, 14, 19, 12.2 śanair nirvāṇam āpnoti nirindhana ivānalaḥ //
MBh, 14, 19, 13.2 param āpnoti saṃśāntam acalaṃ divyam akṣaram //
MBh, 14, 19, 25.2 brahma cāvyayam āpnoti hitvā deham aśāśvatam //
MBh, 14, 20, 4.1 bhāryāḥ patikṛtāṃl lokān āpnuvantīti naḥ śrutam /
MBh, 14, 42, 49.2 svayaṃyonistadā sūkṣmāt sūkṣmam āpnotyanuttamam //
MBh, 14, 60, 22.2 raṇe mahendrapratimāḥ sa kathaṃ nāpnuyād divam //
MBh, 14, 94, 25.2 rāgamohānvitaḥ so 'nte kaluṣāṃ gatim āpnute //
MBh, 15, 1, 23.1 yathā putraviyukto 'yaṃ na kiṃcid duḥkham āpnuyāt /
MBh, 15, 3, 10.1 na tāṃ prītiṃ parām āpa putrebhyaḥ sa mahīpatiḥ /
MBh, 15, 12, 19.2 pretya svargaṃ tathāpnoti prajā dharmeṇa pālayan //
MBh, 15, 41, 14.2 kecicca vāruṇaṃ lokaṃ kecit kauberam āpnuvan //
MBh, 15, 41, 15.1 tathā vaivasvataṃ lokaṃ keciccaivāpnuvannṛpāḥ /
MBh, 15, 42, 17.3 mānasaṃ manasāpnoti śārīraṃ ca śarīravān //
Manusmṛti
ManuS, 1, 63.2 sve sve 'ntare sarvam idam utpādyāpuś carācaram //
ManuS, 3, 95.1 yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ /
ManuS, 3, 95.2 tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī //
ManuS, 3, 129.2 puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api //
ManuS, 3, 283.2 tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam //
ManuS, 4, 167.2 duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ //
ManuS, 4, 229.1 vāridas tṛptim āpnoti sukham akṣayam annadaḥ /
ManuS, 4, 230.1 bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ /
ManuS, 5, 165.2 sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 5, 166.2 ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca //
ManuS, 8, 40.2 rājā tad upayuñjānaś caurasyāpnoti kilbiṣam //
ManuS, 8, 63.1 āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ /
ManuS, 8, 81.1 satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān /
ManuS, 8, 128.2 ayaśo mahad āpnoti narakaṃ caiva gacchati //
ManuS, 8, 143.1 na tv evādhau sopakāre kausīdīṃ vṛddhim āpnuyāt /
ManuS, 8, 188.2 samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet //
ManuS, 8, 316.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
ManuS, 8, 356.2 nadīnāṃ vāpi sambhede sa saṃgrahaṇam āpnuyāt //
ManuS, 8, 368.1 sakāmāṃ dūṣayaṃs tulyo nāṅgulichedam āpnuyāt /
ManuS, 8, 369.2 śulkaṃ ca dviguṇaṃ dadyāc chiphāś caivāpnuyād daśa //
ManuS, 9, 29.2 sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate //
ManuS, 9, 30.2 sṛgālayoniṃ cāpnoti pāparogaiś ca pīḍyate //
ManuS, 9, 113.2 yac ca sātiśayaṃ kiṃcid daśataś cāpnuyād varam //
ManuS, 9, 136.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam //
ManuS, 9, 142.1 aniyuktāsutaś caiva putriṇyāptaś ca devarāt /
ManuS, 9, 159.1 yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtaran jalam /
ManuS, 9, 159.2 tādṛśaṃ phalam āpnoti kuputraiḥ saṃtaraṃs tamaḥ //
ManuS, 9, 205.1 paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt /
ManuS, 11, 8.2 sa pītasomapūrvo 'pi na tasyāpnoti tatphalam //
ManuS, 11, 28.2 sa nāpnoti phalaṃ tasya paratraiti vicāritam //
Mūlamadhyamakārikāḥ
MMadhKār, 10, 7.1 anya evendhanād agnir indhanaṃ kāmam āpnuyāt /
Nyāyasūtra
NyāSū, 2, 1, 69.0 mantrāyurvedaprāmāṇyavat ca tatprāmāṇyam āptaprāmāṇyāt //
Rāmāyaṇa
Rām, Bā, 41, 17.2 sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ //
Rām, Bā, 52, 23.1 darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ /
Rām, Ay, 3, 32.1 te cāpi paurā nṛpater vacas tacchrutvā tadā lābham iveṣṭam āpya /
Rām, Ay, 4, 19.2 rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati //
Rām, Ay, 98, 57.2 dharmeṇa caturo varṇān pālayan kleśam āpnuhi //
Rām, Ay, 100, 3.1 kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kenacit /
Rām, Ay, 101, 8.1 kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām /
Rām, Ay, 110, 14.1 niyamair vividhair āptaṃ tapo hi mahad asti me /
Rām, Ār, 47, 27.2 jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi //
Rām, Ār, 53, 27.2 yaś ca te sukṛto dharmas tasyeha phalam āpnuhi //
Rām, Su, 14, 14.2 trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām //
Rām, Su, 25, 26.1 apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ /
Rām, Su, 33, 45.2 caranna ratim āpnoti tvām apaśyannṛpātmaje //
Rām, Su, 66, 2.2 yathā mām āpnuyācchīghraṃ hatvā rāvaṇam āhave //
Rām, Yu, 23, 24.1 agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ /
Rām, Yu, 51, 12.2 niṣevetātmavāṃl loke na sa vyasanam āpnuyāt //
Rām, Yu, 70, 17.2 bhavāṃśca dharmasaṃyukto naivaṃ vyasanam āpnuyāt //
Rām, Utt, 4, 23.2 vidyutkeśād garbham āpa ghanarājir ivārṇavāt //
Rām, Utt, 31, 23.3 narmadādarśajaṃ harṣam āptavān rākṣaseśvaraḥ //
Rām, Utt, 32, 57.1 nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ /
Rām, Utt, 36, 4.2 jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān //
Rām, Utt, 53, 8.2 tāvacchūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt //
Rām, Utt, 54, 14.3 preṣye mayi sthite rājanna bhūyaḥ kleśam āpnuyāt //
Rām, Utt, 89, 6.2 īje kratubhir anyaiśca sa śrīmān āptadakṣiṇaiḥ //
Saundarānanda
SaundĀ, 1, 59.1 āpuḥ puraṃ tatpuruhūtakalpāste tejasāryeṇa na vismayena /
SaundĀ, 1, 59.2 āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ //
SaundĀ, 3, 27.1 nṛpatistataḥ prathamamāpa phalamamṛtadharmasiddhaye /
SaundĀ, 5, 17.2 yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa //
SaundĀ, 10, 14.2 tebhyaḥ phalaṃ nāpurato 'pajagmurmoghaprasādebhya iveśvarebhyaḥ //
SaundĀ, 13, 48.2 śarma nāpnoti na śreyaścalendriyamato jagat //
SaundĀ, 15, 23.2 na ca taṃ guṇamāpnoti bandhanāya ca kalpate //
SaundĀ, 16, 40.2 ārogyamāpnoti hi so 'cireṇa mitrairabhijñairupacaryamāṇaḥ //
SaundĀ, 16, 50.1 ajātavatsāṃ yadi gāṃ duhīta naivāpnuyāt kṣīramakāladohī /
SaundĀ, 16, 51.2 kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnoty anupāyapūrvam //
SaundĀ, 17, 11.2 rājā yathāpnoti hi gāmapūrvāṃ nītirmumukṣorapi saiva yoge //
SaundĀ, 17, 22.2 antaḥkṣitisthaṃ khananādivāmbho lokottaraṃ vartma durāpamāpa //
SaundĀ, 17, 27.2 viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmimāpa //
SaundĀ, 18, 1.1 atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ /
SaundĀ, 18, 1.1 atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ /
SaundĀ, 18, 32.1 diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 33.1 aindre sampadam āpnoti aiśānyāṃ sarvasiddhayaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 45.5 dvitīyaṃ japtvā gaṇādhipatyam āpnoti /
Śvetāśvataropaniṣad
ŚvetU, 1, 11.2 tasyābhidhyānāt tṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ //
Abhidharmakośa
AbhidhKo, 1, 30.1 tridhānye kāmadhātvāptāḥ sarve rūpe caturdaśa /
AbhidhKo, 1, 31.1 ārūpyāptā manodharmamanovijñānadhātavaḥ /
AbhidhKo, 2, 12.1 kāmāptamamalaṃ hitvā rūpāptaṃ strīpumindriye /
AbhidhKo, 2, 12.1 kāmāptamamalaṃ hitvā rūpāptaṃ strīpumindriye /
AbhidhKo, 2, 12.2 duḥkhe ca hitvā ārūpyāptaṃ sukhe cāpohya rūpi ca //
Agnipurāṇa
AgniPur, 6, 34.1 rāmalakṣmaṇasītāś ca tīrṇā āpuḥ prayāgakam /
AgniPur, 12, 51.1 āvayor nāsti bhedo vai bhedī narakamāpnuyāt /
AgniPur, 14, 27.3 rājye parīkṣitaṃ sthāpya sānujaḥ svargamāptavān //
AgniPur, 15, 14.1 indrānītarathārūḍhaḥ sānujaḥ svargamāptavān /
AgniPur, 16, 13.1 so 'vāptakāmo vimalaḥ sakulaḥ svargamāpnuyāt /
Amarakośa
AKośa, 2, 590.2 yācñayāptaṃ yācitakaṃ nimayādāpamityakam //
Amaruśataka
AmaruŚ, 1, 66.2 idānīṃ nāthastvaṃ vayamapi kalatraṃ kimaparaṃ mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalamidam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 56.2 yayā sa puṣṭim āpnoti kedāra iva kulyayā //
AHS, Nidānasthāna, 2, 12.2 pṛṣṭhaṃ kṣodam ivāpnoti niṣpīḍyata ivodaram //
AHS, Cikitsitasthāna, 3, 113.2 reto vīryaṃ balaṃ puṣṭiṃ tairāśutaram āpnuyāt //
AHS, Cikitsitasthāna, 4, 5.2 nirhṛte sukham āpnoti sa kaphe duṣṭavigrahe //
AHS, Utt., 33, 52.2 tato garbhaṃ na gṛhṇāti rogāṃścāpnoti dāruṇān /
AHS, Utt., 35, 55.1 garārto nāśam āpnoti kaścit sadyo 'cikitsitaḥ /
AHS, Utt., 39, 162.2 kṣīrāśinas te balavīryayuktāḥ samāḥ śataṃ jīvitam āpnuvanti //
AHS, Utt., 39, 176.2 tān evāpnoti sa guṇān kṛṣṇakeśaś ca jāyate //
AHS, Utt., 40, 80.1 aṣṭāṅgavaidyakamahodadhimanthanena yo 'ṣṭāṅgasaṃgrahamahāmṛtarāśirāptaḥ /
AHS, Utt., 40, 89.2 kṛtvā yacchubham āptaṃ śubham astu paraṃ tato jagataḥ //
Bodhicaryāvatāra
BoCA, 4, 21.1 ekakṣaṇātkṛtātpāpādavīcau kalpamāpsyate /
BoCA, 7, 19.2 sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham //
BoCA, 10, 47.2 divyenaikena kāyena jagadbuddhatvamāpnuyāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 66.1 yadi satyaiva vāg asya tataḥ satkāram āpsyati /
BKŚS, 4, 107.1 sābravīt kṛtapuṇyābhiḥ patyādiḥ strībhir āpyate /
BKŚS, 9, 27.2 na vidyāsiddhim āptvāpi jāyante paṅguvṛttayaḥ //
BKŚS, 15, 81.2 taṃ tam eva kilāpnoti tadā tadbhāvabhāvitaḥ //
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 9, 23.0 pitarau ca kumārāṇāṃ nijaparākramāvabodhakānyatidurghaṭāni caritānyākarṇya paramānandamāpnutām //
Divyāvadāna
Divyāv, 2, 653.0 tvadāśrayāccāptamapetadoṣaṃ mamādya śuddhaṃ suviśuddhacakṣuḥ //
Divyāv, 8, 64.0 tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam evaṃ coktāḥ vatsāḥ yāvadāptaṃ dhanaṃ gṛhṇītheti //
Divyāv, 8, 65.0 tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṃ suvarṇamādattam avaśiṣṭaṃ tatraivāntarhitam //
Divyāv, 8, 66.0 atha bhagavāṃstaccaurasahasram yāvadāptaṃ dhanena saṃtarpayitvā tato 'nupūrveṇa rājagṛhamanuprāptaḥ //
Divyāv, 8, 553.0 aparituṣṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ //
Harivaṃśa
HV, 21, 37.2 śṛṇuyād dhārayed vāpi na sa daurātmyam āpnuyāt //
HV, 22, 42.2 anaśnan deham utsṛjya sadāraḥ svargam āptavān //
HV, 27, 31.2 ātmano vipulaṃ vaṃśaṃ prajāvān āpnute naraḥ //
HV, 29, 13.1 anāptau ca vadhārhau ca kṛtvā bhojajanārdanau /
Kirātārjunīya
Kir, 8, 49.2 savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ //
Kir, 9, 13.2 āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ //
Kir, 9, 72.2 māninīratividhau kusumeṣur mattamatta iva vibhramam āpa //
Kir, 10, 50.2 punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nāpyate 'nurūpaḥ //
Kir, 13, 19.2 ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ //
Kir, 13, 68.2 bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ //
Kir, 14, 37.1 niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya ivānapāyini /
Kir, 17, 23.1 prasedivāṃsaṃ na tam āpa kopaḥ kutaḥ parasmin puruṣe vikāraḥ /
Kir, 17, 30.2 akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ //
Kir, 18, 36.1 rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam /
Kumārasaṃbhava
KumSaṃ, 3, 63.1 ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena /
KumSaṃ, 5, 14.2 guho 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati //
KumSaṃ, 5, 53.2 arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patim āptum icchati //
Kāmasūtra
KāSū, 4, 2, 40.1 sā prabhaviṣṇur iva tasya bhavanam āpnuyāt //
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 9.1 ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ /
KātySmṛ, 1, 221.2 sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām //
KātySmṛ, 1, 253.2 ahīnakramacihnaṃ ca lekhyaṃ tat siddhim āpnuyāt //
KātySmṛ, 1, 267.2 ahīnakramacihnaṃ ca lekhyaṃ tatsiddhim āpnuyāt //
KātySmṛ, 1, 297.1 nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim āpnuyāt //
KātySmṛ, 1, 323.2 tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt //
KātySmṛ, 1, 502.2 ūrdhvaṃ saṃvatsarāt tasya taddhanaṃ vṛddhim āpnuyāt //
KātySmṛ, 1, 503.2 ūrdhvaṃ māsatrayāt tasya taddhanaṃ vṛddhim āpnuyāt //
KātySmṛ, 1, 507.2 ṛtutrayasyāpariṣṭāt taddhanaṃ vṛddhim āpnuyāt //
KātySmṛ, 1, 516.3 mūlyaṃ tadādhikaṃ dattvā svakṣetrādikam āpnuyāt //
KātySmṛ, 1, 527.2 prāpnuyāt sāhasaṃ pūrvam ādhātā cādhim āpnuyāt //
KātySmṛ, 1, 542.2 upaplavanimitte ca vidyād āpatkṛte tu tat //
KātySmṛ, 1, 589.2 tasmād arthāt sa hīyeta tatsamaṃ cāpnuyād damam //
KātySmṛ, 1, 652.1 niyukto yas tu kāryeṣu sa ced utkocam āpnuyāt /
KātySmṛ, 1, 683.2 sa mūlyād daśamaṃ bhāgaṃ dattvā svadravyam āpnuyāt //
KātySmṛ, 1, 725.1 dāsenoḍhā svadāsī yā sāpi dāsītvam āpnuyāt /
KātySmṛ, 1, 764.2 tadaṣṭabhāgahīnaṃ tu karṣakaḥ phalam āpnuyāt /
KātySmṛ, 1, 819.2 taccheṣam āpnuyāt tasmāt pratyaye svāminā kṛte //
KātySmṛ, 1, 854.1 yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt /
KātySmṛ, 1, 867.1 bandhūnām apy abhāve tu pitṛdravyaṃ tad āpnuyāt /
KātySmṛ, 1, 868.1 svaśaktyapahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet /
KātySmṛ, 1, 874.1 vidyāpratijñayā labdhaṃ śiṣyād āptaṃ ca yad bhavet /
KātySmṛ, 1, 924.2 bhuñjīta ā maraṇāt kṣāntā dāyādā ūrdhvam āpnuyuḥ //
KātySmṛ, 1, 964.1 rājāno mantriṇaś caiva viśeṣād evam āpnuyuḥ /
Kāvyālaṃkāra
KāvyAl, 2, 58.1 sa pītavāsāḥ pragṛhītaśārṅgo manojñabhīmaṃ vapurāpa kṛṣṇaḥ /
KāvyAl, 6, 54.2 viśeṣeṇeyasunniṣṭo jyāyānāpa kanīyasīm //
Kūrmapurāṇa
KūPur, 1, 3, 21.2 avidvānapi kurvīta karmāpnotyacirāt padam //
KūPur, 1, 3, 24.2 karmāṇīśvaratuṣṭyarthaṃ kuryānnaiṣkarmyamāpnuyāt //
KūPur, 1, 11, 331.2 śāntaḥ sarvagato bhūtvā śivasāyujyam āpnuyāt //
KūPur, 1, 18, 6.2 prasādāt pārvatīśasya yogamuttamamāptavān //
KūPur, 1, 19, 15.2 tam ādikṛṣṇam īśānam ārādhyāpnoti satsutam //
KūPur, 1, 19, 36.3 tamārādhya sahasrāṃśuṃ tapasā mokṣamāpnuyāt //
KūPur, 1, 28, 36.1 anāyāsena sumahat puṇyamāpnoti mānavaḥ /
KūPur, 1, 29, 60.2 ekena janmanā devi vārāṇasyāṃ tadāpnuyāt //
KūPur, 1, 30, 22.1 janmāntarasahasreṇa mokṣo 'nyatrāpyate na vā /
KūPur, 1, 31, 50.2 bhaktaḥ pāpaviśuddhātmā rudrasāmīpyamāpnuyāt //
KūPur, 2, 11, 16.1 satyena sarvamāpnoti satye sarvaṃ pratiṣṭhitam /
KūPur, 2, 11, 83.2 śārīraṃ kevalaṃ karma kurvannāpnoti tatpadam //
KūPur, 2, 11, 86.2 kathayantaśca māṃ nityaṃ mama sāyujyamāpnuyuḥ //
KūPur, 2, 11, 129.2 lebhe tat paramaṃ jñānaṃ tasmād vālmīkirāptavān //
KūPur, 2, 12, 35.2 sa putraḥ sakalaṃ dharmamāpnuyāt tena karmaṇā //
KūPur, 2, 17, 3.2 yasyānnenodarasthena mṛtastadyonimāpnuyāt //
KūPur, 2, 18, 28.2 yadanyat kurute kiṃcinna tasya phalamāpnuyāt //
KūPur, 2, 20, 21.3 pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā //
KūPur, 2, 26, 17.2 sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt //
KūPur, 2, 26, 18.2 āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim //
KūPur, 2, 26, 44.1 vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
KūPur, 2, 26, 45.1 bhūmidaḥ sarvamāpnoti dīrghamāyur hiraṇyadaḥ /
KūPur, 2, 26, 55.2 dattvā cākṣayamāpnoti nadīṣu ca vaneṣu ca //
KūPur, 2, 30, 2.2 doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam //
KūPur, 2, 32, 8.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
KūPur, 2, 34, 15.2 kulānyubhayataḥ sapta samuddhṛtyāpnuyāt param //
KūPur, 2, 34, 24.2 sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt //
KūPur, 2, 34, 31.2 mahādevasyārcayitvā śivasāyujyamāpnuyāt //
KūPur, 2, 34, 36.2 mṛto 'tra pātakairmukto viṣṇusārūpyamāpnuyāt //
KūPur, 2, 35, 8.2 dṛṣṭvā rudraṃ samabhyarcya rudrasāmīpyamāpnuyāt //
KūPur, 2, 36, 4.2 namaskṛtvātha śirasā rudrasāmīpyamāpnuyāt //
KūPur, 2, 36, 17.3 alolupo brahmacārī tīrthānāṃ phalamāpnuyāt //
KūPur, 2, 36, 24.2 daśānāmaśvamedhānāṃ tatrāpnoti phalaṃ naraḥ //
KūPur, 2, 38, 36.2 aśvamedhād daśaguṇaṃ puṇyamāpnoti mānavaḥ //
KūPur, 2, 39, 21.2 ahorātropavāsena trirātraphalamāpnuyāt //
KūPur, 2, 40, 6.2 yatrārādhya triśūlāṅkaṃ gautamaḥ siddhimāpnuyāt //
KūPur, 2, 40, 8.1 vṛṣotsargaṃ tato gacchecchāśvataṃ padamāpnuyāt /
KūPur, 2, 42, 14.2 sarvapāpairvimucyeta mṛtastajjñānamāpnuyāt //
KūPur, 2, 42, 22.2 sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt //
KūPur, 2, 44, 137.2 sarvapāpavinirmukto brahmasāyujyamāpnuyāt //
Liṅgapurāṇa
LiPur, 1, 29, 25.2 samṛddhaśreyasāṃ yoniryajñā vai nāśamāptavān //
LiPur, 1, 29, 80.2 śivasāyujyamāpnoti karmaṇāpyevamācaran //
LiPur, 1, 36, 77.2 sthāneśvaram anuprāpya śivasāyujyam āpnuyāt //
LiPur, 1, 47, 23.1 nirāśastyaktasaṃdehaḥ śaivamāpa paraṃ padam /
LiPur, 1, 54, 31.1 viṣṇorauttānapādena cāptaṃ tātasya hetunā /
LiPur, 1, 62, 17.2 rājaputra śṛṇuṣvedaṃ sthānamuttamamāpsyasi //
LiPur, 1, 62, 36.1 mātrā tvaṃ sahitastatra jyotiṣāṃ sthānamāpnuhi /
LiPur, 1, 62, 40.1 viṣṇorājñāṃ puraskṛtya jyotiṣāṃ sthānamāptavān /
LiPur, 1, 67, 25.2 sādhayitvā tvanaśanaṃ sadāraḥ svargamāptavān //
LiPur, 1, 70, 96.1 yadāpnoti yadādatte yaccātti viṣayānayam /
LiPur, 1, 72, 46.1 kaḥ pumānsiddhimāpnoti devo vā dānavo'pi vā /
LiPur, 1, 76, 14.2 pratiṣṭhāpya yathānyāyaṃ śivasāyujyamāpnuyāt //
LiPur, 1, 76, 19.2 kṛtvā yatphalamāpnoti vakṣye tadvai yathāśrutam //
LiPur, 1, 76, 27.1 sṛṣṭyantare punaḥ prāpte mānavaṃ padamāpnuyāt /
LiPur, 1, 76, 28.2 kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt //
LiPur, 1, 76, 51.2 rūpaṃ kṛtvā yathānyāyaṃ śivasāyujyamāpnuyāt //
LiPur, 1, 76, 59.2 vighneśena ca yo dhīmān śivasāyujyamāpnuyāt //
LiPur, 1, 76, 63.1 kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt /
LiPur, 1, 77, 20.1 kṛtvā yatphalamāpnoti tatphalaṃ pravadāmyaham /
LiPur, 1, 77, 22.1 viṣayān viṣavat tyaktvā śivasāyujyamāpnuyāt /
LiPur, 1, 77, 34.1 yas tyajed dustyajān prāṇāñ śivasāyujyam āpnuyāt /
LiPur, 1, 77, 38.1 tasminvā yastyajetprāṇāñchivasāyujyamāpnuyāt /
LiPur, 1, 77, 47.1 śivakṣetre muniśreṣṭhāḥ śivasāyujyamāpnuyāt /
LiPur, 1, 77, 58.1 śivasāyujyamāpnoti nātra kāryā vicāraṇā /
LiPur, 1, 77, 66.1 pade pade 'śvamedhasya yajñasya phalamāpnuyāt /
LiPur, 1, 77, 98.1 jñānena jñeyam ālokya yogī yatkāmamāpnuyāt /
LiPur, 1, 81, 54.1 vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt /
LiPur, 1, 81, 55.2 ekamāsavratādeva so 'nte rudratvamāpnuyāt //
LiPur, 1, 82, 114.1 vidyārthī labhate vidyāṃ bhogārthī bhogamāpnuyāt /
LiPur, 1, 82, 115.1 tānsarvān śīghramāpnoti devānāṃ ca priyo bhavet /
LiPur, 1, 82, 118.1 tatpuṇyaṃ koṭiguṇitaṃ japtvā cāpnoti mānavaḥ /
LiPur, 1, 83, 29.1 brāhmaṇān bhojayeccaiva nirṛteḥ sthānamāpnuyāt /
LiPur, 1, 83, 37.1 dadyādgomithunaṃ gauraṃ vāruṇaṃ lokamāpnuyāt /
LiPur, 1, 83, 45.2 gāṃ ca dattvā yathānyāyam aiśānaṃ lokamāpnuyāt //
LiPur, 1, 83, 48.2 sūryasāyujyamāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 84, 14.1 sāyujyaṃ caivamāpnoti bhavānyā dvijasattamāḥ /
LiPur, 1, 84, 14.2 kuryādyadvā naraḥ so'pi rudrasāyujyamāpnuyāt //
LiPur, 1, 84, 38.1 brāhmaṇaiḥ sahitāṃ sthāpya devyāḥ sāyujyamāpnuyāt /
LiPur, 1, 84, 65.2 ciraṃ sāyujyam āpnoti mahādevyā na saṃśayaḥ //
LiPur, 1, 84, 72.1 naraḥ kṛtvā vrataṃ caiva śivasāyujyamāpnuyāt /
LiPur, 1, 85, 196.1 sūryaṃ nityamupasthāya samyagārogyamāpnuyāt /
LiPur, 1, 85, 224.1 samyagvijayamāpnoti karaṇānāṃ varānane /
LiPur, 1, 89, 1.3 yadanuṣṭhāya śuddhātmā paretya gatimāpnuyāt //
LiPur, 1, 89, 47.2 smaraṇācchuddhimāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 91, 52.2 tatprayuktastu yo yogī tasya sālokyamāpnuyāt //
LiPur, 1, 91, 60.2 ardhaṃ tanmātram api cec chṛṇu yat phalamāpnuyāt //
LiPur, 1, 98, 190.2 pratināmni hiraṇyasya tat tasya phalam āpnuyāt //
LiPur, 2, 3, 57.1 tasmācchrutena saṃyukto mattastvaṃ gānamāpnuhi /
LiPur, 2, 3, 110.2 hareḥ sālokyamāpnoti rudragāno 'dhiko bhavet //
LiPur, 2, 3, 112.1 gāyan śṛṇvaṃstamāpnoti tasmādgeyaṃ paraṃ viduḥ //
LiPur, 2, 5, 159.2 sāyaṃ prātaḥ paṭhennityaṃ viṣṇoḥ sāyujyamāpnuyāt //
LiPur, 2, 18, 58.2 sarvapāpavinirmuktaḥ śivasāyujyamāpnuyāt //
LiPur, 2, 21, 82.2 nārudraḥ kīrtayed rudraṃ nārudro rudramāpnuyāt //
LiPur, 2, 22, 85.2 sūryameva samabhyarcya sūryasāyujyamāpnuyāt //
LiPur, 2, 24, 40.1 bhogārthī bhogamāpnoti rājyārthī rājyamāpnuyāt /
LiPur, 2, 24, 40.1 bhogārthī bhogamāpnoti rājyārthī rājyamāpnuyāt /
LiPur, 2, 25, 107.1 narakaṃ caiva nāpnoti yasya kasyāpi karmaṇaḥ /
LiPur, 2, 54, 15.1 putrārthī putramāpnoti niyutena na saṃśayaḥ /
Matsyapurāṇa
MPur, 4, 33.2 patnīmevāpa rūpāḍhyāmanantā nāma nāmataḥ //
MPur, 4, 37.1 divyamāpa tataḥ sthānamacalaṃ brahmaṇo varāt /
MPur, 5, 11.3 anviṣyanduḥkhamāpnoti tena tatparivarjayet //
MPur, 6, 5.2 mārīcātkaśyapādāpa putrānaditiruttamān //
MPur, 6, 10.1 virocanaś caturthaśca sa baliṃ putramāptavān /
MPur, 7, 61.1 eko 'pyanekatāmāpa yasmādudarago'pyalam /
MPur, 11, 32.1 yaḥ karoti sa pāpiṣṭhāṃ gatimāpnoti ninditām /
MPur, 11, 38.3 śanistapobalādāpa grahasāmyaṃ tataḥ punaḥ //
MPur, 11, 47.2 strītvamāpa viśann eva vaḍabātvaṃ hayastadā //
MPur, 12, 26.1 ikṣvākoḥ putratām āpa vikukṣir nāma devarāṭ /
MPur, 14, 15.1 kanyā bhūtvā ca lokānsvānpunarāpsyasi durlabhān /
MPur, 21, 39.1 brahmarandhreṇa paramaṃ padamāpustapobalāt /
MPur, 22, 60.1 nihatya namuciṃ śakrastapasā svargamāptavān /
MPur, 40, 14.2 ātiṣṭheta munir maunaṃ sa loke siddhimāpnuyāt //
MPur, 44, 85.2 ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ //
MPur, 51, 33.1 mathito yastvaraṇyāṃ tu so'gnirāpa samindhanam /
MPur, 52, 7.1 tasmātkarmaṇi yuktātmā tattvamāpnoti śāśvatam /
MPur, 53, 24.2 paramāṃ siddhimāpnoti punarāvṛttidurlabhām //
MPur, 53, 41.3 varāhasya prasādena padamāpnoti vaiṣṇavam //
MPur, 53, 57.2 rājasūyasahasrasya phalamāpnoti mānavaḥ /
MPur, 54, 30.2 ātmanā vātha pitṛbhistatsarvaṃ kṣayamāpnuyāt //
MPur, 57, 27.2 sāpi tatphalamāpnoti punarāvṛttidurlabham //
MPur, 59, 19.2 paramāṃ siddhimāpnoti punarāvṛttidurlabhām //
MPur, 60, 45.1 ya icchankīrtimāpnoti pratimāsaṃ narādhipa /
MPur, 60, 47.2 sāpi tatphalamāpnoti devyanugrahalālitā //
MPur, 61, 17.2 bhaviṣyatyudadhirvahne tadā devatvamāpsyasi //
MPur, 61, 55.1 imaṃ lokaṃ sa cāpnoti rūpārogyasamanvitaḥ /
MPur, 61, 56.1 lokānāpnoti saptārghānyaḥ prayacchati /
MPur, 62, 37.2 puṣpamantravidhānena so'pi tatphalamāpnuyāt //
MPur, 62, 38.2 sāpi tatphalamāpnoti gauryanugrahalālitā //
MPur, 63, 28.2 vidhavā yā tathā nārī sāpi tatphalamāpnuyāt /
MPur, 64, 24.1 iha loke sadānandamāpnoti dhanasampadaḥ /
MPur, 64, 24.2 āyurārogyasampattyā na kaścicchokamāpnuyāt //
MPur, 64, 25.2 sāpi tatphalamāpnoti devyanugrahalālitā //
MPur, 65, 2.2 akṣayaṃ phalamāpnoti sarvasya sukṛtasya ca //
MPur, 67, 23.1 paramāṃ siddhimāpnoti punarāvṛttidurlabhām /
MPur, 69, 61.1 snātaḥ purā maṇḍalameṣa tadvattejomayaṃ vedaśarīramāpa /
MPur, 75, 12.1 yaṃ yaṃ prārthayate kāmaṃ taṃ tamāpnoti puṣkalam /
MPur, 75, 13.2 so'pīndralokamāpnoti na duḥkhī jāyate kvacit //
MPur, 77, 16.1 yaḥ kuryātparayā bhaktyā sa vai sadgatimāpnuyāt /
MPur, 82, 27.2 vaiṣṇavaṃ puramāpnoti maraṇe ca smaranharim //
MPur, 82, 29.2 nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt //
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 83, 2.3 yatpradānānnaro lokānāpnoti surapūjitān //
MPur, 83, 45.3 dharmakṣaye rājarājyamāpnotīha na saṃśayaḥ //
MPur, 84, 1.3 yatpradānānnaro lokānāpnoti śivasaṃyutān //
MPur, 85, 1.3 yatpradānānnaraḥ svargamāpnoti surapūjitam //
MPur, 88, 1.3 yatpradānānnaro nityamāpnoti paramaṃ padam //
MPur, 89, 9.2 mahāpātakayukto'pi lokamāpnoti śāṃkaram //
MPur, 93, 118.1 bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt /
MPur, 93, 138.2 kṛtvā yatphalamāpnoti kauṭihomāt tadaśnute //
MPur, 93, 156.2 sa viṣṇoḥ padamāpnoti punarāvṛttidurlabham //
MPur, 95, 34.2 pitṛbhirbhrātṛbhirvāpi tatsarvaṃ nāśamāpnuyāt //
MPur, 96, 24.2 janmāntareṣvapi na putraviyogaduḥkhamāpnoti dhāma ca puraṃdaralokajuṣṭam //
MPur, 98, 14.1 tatastu karmakṣayamāpya saptadvīpādhipaḥ syātkulaśīlayuktaḥ /
MPur, 101, 12.2 sa rudralokamāpnoti śivavratamidaṃ smṛtam //
MPur, 101, 44.3 vāruṇaṃ padamāpnoti dṛḍhavratamidaṃ smṛtam //
MPur, 101, 58.2 samānte vaiṣṇavaṃ haimaṃ sa viṣṇoḥ padamāpnuyāt /
MPur, 101, 73.2 yakṣādhipatyamāpnoti sukhavratamidaṃ smṛtam //
MPur, 101, 74.2 vāruṇaṃ lokamāpnoti varuṇavratamucyate //
MPur, 101, 79.2 ādityalokamāpnoti dhāmavratamidaṃ smṛtam //
MPur, 105, 14.3 saphalaṃ tasya tattīrthaṃ yathāvatpuṇyamāpnuyāt //
MPur, 110, 15.2 adhītya ca dvijo'pyetannirmalaḥ svargamāpnuyāt //
MPur, 128, 8.1 tejobhiścāpyate kaścitkaścidevāpyanindhanaḥ /
MPur, 138, 36.2 cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram //
MPur, 143, 33.2 yajñaiśca devānāpnoti vairājaṃ tapasā punaḥ //
MPur, 143, 41.2 tasmānnāpnoti tadyajñāttapomūlamidaṃ smṛtam //
MPur, 150, 38.2 sa tu kiṃkarayuddhena grasanaḥ śramamāptavān //
MPur, 153, 5.2 athāgresarasaṃpattyā rathino jayamāpnuyuḥ //
MPur, 154, 84.2 te sarvakāmānāpsyanti niyatā nātra saṃśayaḥ //
MPur, 154, 138.1 bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam /
MPur, 155, 30.2 sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām //
MPur, 157, 10.2 tapasā duṣkareṇāptaḥ patitve śaṃkaro mayā /
MPur, 159, 26.1 yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā /
MPur, 161, 10.2 varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi //
MPur, 172, 50.2 yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 18.1 prāpteḥ yato 'nena kiṃcit prāptam āptavyaṃ vā bhavati tam abhīkṣṇaṃ smarati //
Nāradasmṛti
NāSmṛ, 1, 1, 57.1 durdṛṣṭe vyavahāre tu sabhyās taṃ daṇḍam āpnuyuḥ /
NāSmṛ, 1, 1, 65.2 vitatyeha yaśo dīptaṃ bradhnasyāpnoti viṣṭapam //
NāSmṛ, 1, 3, 2.1 yuktarūpaṃ bruvan sabhyo nāpnuyād dveṣakilbiṣe /
NāSmṛ, 1, 3, 2.2 bruvāṇas tv anyathā sabhyas tad evobhayam āpnuyāt //
NāSmṛ, 2, 1, 42.2 kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam //
NāSmṛ, 2, 1, 121.2 na lekhyaṃ siddhim āpnoti jīvatsv api hi sākṣiṣu //
NāSmṛ, 2, 1, 149.1 sudīrgheṇāpi kālena likhitaṃ siddhim āpnuyāt /
NāSmṛ, 2, 3, 7.1 ekasya cet syād vyasanaṃ dāyādo 'sya tad āpnuyāt /
NāSmṛ, 2, 11, 21.2 khilopacāraṃ tat sarvaṃ dattvā svakṣetram āpnuyāt //
NāSmṛ, 2, 11, 26.1 samūlasasyanāśe tu tatsvāmī samam āpnuyāt /
NāSmṛ, 2, 15/16, 11.2 sa tayor daṇḍam āpnoti pūrvo vā yadi vetaraḥ //
NāSmṛ, 2, 19, 56.2 aśāsanāt tu tad rājā stenasyāpnoti kilbiṣam //
Nāṭyaśāstra
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 42.3 tān kenāpnoti kena rakṣati /
PABh zu PāśupSūtra, 1, 1, 42.7 tayā aparimitayā aparimitān eva pratyakṣān paśūn āpnotīti patiḥ /
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 5, 3, 11.2 yad āpnoti yad ādatte yac cātti viṣayān punaḥ /
PABh zu PāśupSūtra, 5, 21, 22.0 āptavyaṃ kāryaṃ karaṇaṃ viṣayāśca //
PABh zu PāśupSūtra, 5, 34, 30.0 tattīvraduḥkhābhibhūtāḥ pañcatvamāpuḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 56.2 sa dagdhvā sarvakarmāṇi śivasāyujyam āpnuyāt //
Suśrutasaṃhitā
Su, Sū., 11, 25.2 mādhuryācchamamāpnoti vahnir adbhir ivāplutaḥ //
Su, Sū., 19, 37.2 āyuśca dīrghamāpnoti dhanvantarivaco yathā //
Su, Sū., 28, 7.1 asiddhimāpnuyālloke pratikurvan gatāyuṣaḥ /
Su, Sū., 41, 7.3 bhūmyambuvāyujaiḥ pittaṃ kṣipramāpnoti nirvṛtim //
Su, Sū., 41, 8.2 viyatpavanajātābhyāṃ vṛddhimāpnoti mārutaḥ //
Su, Sū., 44, 19.1 trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunāpnuyāt /
Su, Nid., 5, 32.3 yastena mucyate jantuḥ sa puṇyāṃ gatimāpnuyāt //
Su, Śār., 2, 52.2 vātādīnāṃ ca kopena garbho vaikṛtamāpnuyāt //
Su, Śār., 2, 58.1 karmaṇā codito yena tadāpnoti punarbhave /
Su, Śār., 4, 29.2 medasaḥ snehamādāya sirāsnāyutvamāpnuyāt //
Su, Śār., 10, 20.2 parīkṣyopacarennityamevaṃ nātyayamāpnuyāt //
Su, Cik., 24, 49.1 samīkṣya kuryādvyāyāmamanyathā rogamāpnuyāt /
Su, Cik., 31, 18.2 majjānamāpnuyuḥ sarve sarpirvā svauṣadhānvitam //
Su, Cik., 36, 24.2 nyubjasya bastirnāpnoti pakvādhānaṃ vimārgagaḥ //
Su, Cik., 36, 28.2 nāpnoti bastirdattastu kṛtsnaṃ pakvāśayaṃ punaḥ //
Su, Cik., 39, 26.1 maithunopagamādghorān vyādhīnāpnoti durmatiḥ /
Su, Utt., 5, 5.2 avedanāvanna ca yugmaśukraṃ tatsiddhimāpnoti kadācideva //
Su, Utt., 25, 12.2 śītena śāntiṃ labhate kadāciduṣṇena jantuḥ sukhamāpnuyācca //
Su, Utt., 39, 293.2 hitaṃ ca bhojayedannaṃ tathāpnoti sukhaṃ mahat //
Su, Utt., 40, 147.2 khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam //
Su, Utt., 53, 6.1 dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ /
Su, Utt., 64, 56.1 ghorānṛtukṛtān rogānnāpnoti sa kadācana /
Sāṃkhyakārikā
SāṃKār, 1, 68.2 aikāntikam ātyantikam ubhayaṃ kaivalyam āpnoti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.33 yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīn āpnoti /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Sūryasiddhānta
SūrSiddh, 1, 52.1 māsābdadinasaṃkhyāptaṃ dvitrighnaṃ rūpasaṃyutam /
SūrSiddh, 1, 60.1 lambajyāghnas trijīvāptaḥ sphuṭo bhūparidhiḥ svakaḥ /
SūrSiddh, 2, 28.2 tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate //
SūrSiddh, 2, 57.2 vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoḥ //
SūrSiddh, 2, 64.2 grahaliptābhabhogāptā bhāni bhuktyā dinādikam //
SūrSiddh, 2, 65.2 gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāḥ //
Tantrākhyāyikā
TAkhy, 2, 105.1 mayāpi kenāpi sādhunā pūrvasthāpitaṃ suvarṇam āptam āsīt //
TAkhy, 2, 275.2 prāptavyāny eva cāpnoti duḥkhāni ca sukhāni ca //
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 33.1 sisṛkṣur anyadehasthaḥ prītim āpa tataḥ surāḥ /
ViPur, 1, 11, 27.2 sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat //
ViPur, 1, 12, 102.1 sthānabhraṃśaṃ na cāpnoti divi vā yadi vā bhuvi /
ViPur, 1, 17, 89.2 tām āpnotyamale nyasya keśave hṛdayaṃ naraḥ //
ViPur, 1, 20, 28.3 tathā tvaṃ matprasādena nirvāṇaṃ param āpsyasi //
ViPur, 1, 20, 34.2 tadāsau bhagavaddhyānāt paraṃ nirvāṇam āptavān //
ViPur, 1, 20, 38.2 dvādaśyāṃ vā tad āpnoti gopradānaphalaṃ dvija //
ViPur, 1, 22, 87.2 tad asya śravaṇe sarvaṃ maitreyāpnoti mānavaḥ //
ViPur, 2, 13, 45.2 yadyadāpnoti subahu tad atte kālasaṃyamam //
ViPur, 2, 16, 24.3 sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa //
ViPur, 2, 16, 24.3 sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa //
ViPur, 3, 8, 7.2 tattadāpnoti rājendra bhūri svalpam athāpi vā //
ViPur, 3, 9, 17.2 sarvabandhavimukto 'sau lokānāpnotyanuttamān //
ViPur, 3, 11, 38.3 jagadāpyāyanodbhūtaṃ puṇyamāpnoti cānagha //
ViPur, 3, 14, 7.2 śrāddhaiḥ pitṛgaṇastṛptiṃ tathāpnotyaṣṭavārṣikīm //
ViPur, 3, 17, 2.2 samullaṅghya sadācāraṃ kaścinnāpnoti śobhanam //
ViPur, 4, 9, 23.1 etad indrasya svapadacyavanād ārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti //
ViPur, 4, 20, 13.2 śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śāṃtanuḥ //
ViPur, 5, 10, 31.2 iha ca pretya caivāsau tāta nāpnoti śobhanam //
ViPur, 6, 2, 17.2 yad āpnoti tad āpnoti kalau saṃkīrtya keśavam //
ViPur, 6, 2, 17.2 yad āpnoti tad āpnoti kalau saṃkīrtya keśavam //
ViPur, 6, 5, 15.2 kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ //
ViPur, 6, 5, 16.2 vijñānabhraṃśam āpnoti jātaś ca munisattama //
ViPur, 6, 5, 20.2 bālabhāve yadāpnoti ādhibhautādikāni ca //
ViPur, 6, 5, 42.1 kleśād utkrāntim āpnoti yāmyakiṃkarapīḍitaḥ /
ViPur, 6, 8, 30.1 yad agnihotre suhute varṣeṇāpnoti vai phalam /
ViPur, 6, 8, 32.1 tad āpnoti phalaṃ samyak samādhānena kīrtanāt /
ViPur, 6, 8, 40.1 yad āpnoti naraḥ puṇyaṃ tārayan svapitāmahān /
ViPur, 6, 8, 40.2 śrutvādhyāyaṃ tad āpnoti purāṇasyāsya bhaktimān //
Viṣṇusmṛti
ViSmṛ, 3, 31.1 śulkasthānād apakrāman sarvāpahāram āpnuyāt //
ViSmṛ, 5, 165.1 svāmī dravyam āpnuyāt //
ViSmṛ, 6, 24.1 sasākṣikam āptaṃ sasākṣikam eva dadyāt //
ViSmṛ, 15, 46.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam //
ViSmṛ, 18, 43.1 paitṛkaṃ tu yadā dravyam anavāptaṃ yad āpnuyāt /
ViSmṛ, 20, 35.2 mānuṣye ca tathāpnoti śrāddhaṃ dattaṃ svabāndhavaiḥ //
ViSmṛ, 49, 4.1 yāvajjīvaṃ kṛtvā śvetadvīpam āpnoti //
ViSmṛ, 49, 5.1 ubhayapakṣadvādaśīṣv evaṃ saṃvatsareṇa svargalokam āpnoti //
ViSmṛ, 49, 8.2 yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt //
ViSmṛ, 51, 70.2 tad evāpnoty ayatnena yo hinasti na kiṃcana //
ViSmṛ, 53, 5.1 caṇḍālīgamane tatsāmyam āpnuyāt //
ViSmṛ, 58, 10.2 kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam //
ViSmṛ, 58, 11.1 pārśvikadyūtacauryāptapratirūpakasāhasaiḥ /
ViSmṛ, 59, 15.1 arcitabhikṣādānena godānaphalam āpnoti //
ViSmṛ, 67, 32.1 tatpūjayā svargam āpnoti //
ViSmṛ, 67, 44.2 na cāpnoti gṛhī lokān yathā tv atithipūjanāt //
ViSmṛ, 67, 46.2 pratyekadānenāpnoti gopradānasamaṃ phalam //
ViSmṛ, 78, 1.1 satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti //
ViSmṛ, 88, 2.1 tām alaṃkṛtāṃ brāhmaṇāya dattvā pṛthivīdānaphalam āpnoti //
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
ViSmṛ, 90, 9.1 caitrī citrāyutā cet tasyāṃ citravastrapradānena saubhāgyam āpnoti //
ViSmṛ, 90, 12.1 āṣāḍhyām āṣāḍhāyuktāyām annapānadānena tad evākṣayyam āpnoti //
ViSmṛ, 90, 13.1 śrāvaṇyāṃ śravaṇayuktāyāṃ jaladhenuṃ sānnāṃ vāsoyugācchāditāṃ dattvā svargam āpnoti //
ViSmṛ, 90, 18.1 yacca tasminn ahani prayacchati tad akṣayyatām āpnoti //
ViSmṛ, 91, 9.1 setukṛt svargam āpnoti //
ViSmṛ, 91, 10.1 devāyatanakārī yasya devasyāyatanaṃ karoti tasyaiva lokam āpnoti //
ViSmṛ, 91, 12.1 vicitraṃ kṛtvā gandharvalokam āpnoti //
ViSmṛ, 91, 17.1 devanirmālyāpanayanāt godānaphalam āpnoti //
ViSmṛ, 92, 2.1 tatpradānenābhīpsitaṃ lokam āpnoti //
ViSmṛ, 92, 5.1 gopradānena svargalokam āpnoti //
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
ViSmṛ, 92, 11.1 aśvadaḥ sūryasālokyam āpnoti //
ViSmṛ, 92, 25.1 saṃgrāme ca sarvajayam āpnoti //
ViSmṛ, 97, 11.1 yad dhyāyati tad āpnotīti dhyānaguhyam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 9.1 etat trayaṃ yo veda loke sa tatra pratīkāram ārabhamāṇo bhedajaṃ duḥkhaṃ nāpnoti //
Yājñavalkyasmṛti
YāSmṛ, 1, 47.2 yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam //
YāSmṛ, 1, 205.1 dātāsyāḥ svargam āpnoti vatsarān romasaṃmitān /
YāSmṛ, 1, 206.2 dātāsyāḥ svargam āpnoti pūrveṇa vidhinā dadat //
YāSmṛ, 1, 213.2 ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān //
YāSmṛ, 1, 263.2 jñātiśraiṣṭhyaṃ sarvakāmān āpnoti śrāddhadaḥ sadā //
YāSmṛ, 1, 268.1 kṛttikādibharaṇyantaṃ sa kāmān āpnuyād imān /
YāSmṛ, 1, 276.2 vaṇiglābhaṃ na cāpnoti kṛṣiṃ cāpi kṛṣīvalaḥ //
YāSmṛ, 1, 293.2 karmaṇāṃ phalam āpnoti śriyaṃ cāpnoty anuttamām //
YāSmṛ, 1, 293.2 karmaṇāṃ phalam āpnoti śriyaṃ cāpnoty anuttamām //
YāSmṛ, 1, 343.2 tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan //
YāSmṛ, 2, 8.1 tatsiddhau siddhim āpnoti viparītam ato 'nyathā /
YāSmṛ, 2, 62.2 prayojake 'sati dhanaṃ kule nyasyādhim āpnuyāt //
YāSmṛ, 2, 107.1 muktvāgniṃ mṛditavrīhir adagdhaḥ śuddhim āpnuyāt /
YāSmṛ, 2, 109.2 gate tasmin nimagnāṅgaṃ paśyeccecchuddhim āpnuyāt //
YāSmṛ, 3, 116.1 gītajño yadi yogena nāpnoti paramaṃ padam /
YāSmṛ, 3, 143.2 yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām //
YāSmṛ, 3, 243.2 brahmahā dvādaśābdāni mitabhuk śuddhim āpnuyāt //
YāSmṛ, 3, 244.2 tathāśvamedhāvabhṛthasnānād vā śuddhim āpnuyāt //
YāSmṛ, 3, 328.1 kṛcchrakṛd dharmakāmas tu mahatīṃ śriyam āpnuyāt /
Śatakatraya
ŚTr, 1, 59.2 daivād avāptavibhavasya guṇadviṣo 'sya nīcasya gocaragataiḥ sukham āpyate //
ŚTr, 3, 26.2 vīkṣyante yan mukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni //
Śikṣāsamuccaya
ŚiSam, 1, 4.1 sambodhisattvasukham uttamam akṣaya [... au1 letterausjhjh] apy asamasaṃpadam āpnuvanti /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 2.1 arjayitvākhilān arthān bhogān āpnoti puṣkalān /
Aṣṭāvakragīta, 18, 34.1 aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtim /
Aṣṭāvakragīta, 18, 36.1 nāpnoti karmaṇā mokṣaṃ vimūḍho 'bhyāsarūpiṇā /
Aṣṭāvakragīta, 18, 37.1 mūḍho nāpnoti tad brahma yato bhavitum icchati /
Aṣṭāvakragīta, 18, 50.1 svātantryāt sukham āpnoti svātantryāl labhate param /
Aṣṭāvakragīta, 18, 75.2 manorathān pralāpāṃś ca kartum āpnoty atatkṣaṇāt //
Aṣṭāvakragīta, 18, 77.2 nāpnoty avasaraṃ kartuṃ vaktum eva na kiṃcana //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 3.1 parameṣṭhipadāptānām parameṣṭhipadāptaye /
Bhadrabāhucarita, 1, 5.2 gauravāptāḥ sucaraṇais taraṇair me bhavāmbudheḥ //
Bhairavastava
Bhairavastava, 1, 9.2 tvāṃ priyam āpya sudarśanam ekam durlabham anyajanaiḥ samayajñam //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 17.2 yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ //
BhāgPur, 1, 15, 50.2 vāsudeve bhagavati hyekāntamatirāpa tam //
BhāgPur, 2, 2, 23.2 na karmabhistāṃ gatim āpnuvanti vidyātapoyogasamādhibhājām //
BhāgPur, 2, 7, 4.2 yatpādapaṅkajaparāgapavitradehā yogarddhim āpurubhayīṃ yaduhaihayādyāḥ //
BhāgPur, 3, 2, 20.2 netraiḥ pibanto nayanābhirāmaṃ pārthāstrapūtaḥ padam āpur asya //
BhāgPur, 3, 14, 12.1 bhartary āptorumānānāṃ lokān āviśate yaśaḥ /
BhāgPur, 3, 15, 26.2 āpuḥ parāṃ mudam apūrvam upetya yogamāyābalena munayas tad atho vikuṇṭham //
BhāgPur, 3, 24, 34.1 a smābhipṛcche 'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāptakāmaḥ /
BhāgPur, 3, 31, 6.2 mūrchām āpnoty urukleśas tatratyaiḥ kṣudhitair muhuḥ //
BhāgPur, 3, 32, 6.2 svadharmāptena sattvena pariśuddhena cetasā //
BhāgPur, 3, 33, 26.2 nivṛttajīvāpattitvāt kṣīṇakleśāptanirvṛtiḥ //
BhāgPur, 4, 20, 11.2 kūṭasthamimamātmānaṃ yo vedāpnoti śobhanam //
BhāgPur, 4, 20, 33.2 madādeśakaro lokaḥ sarvatrāpnoti śobhanam //
BhāgPur, 4, 22, 49.2 āptakāmamivātmānaṃ mena ātmanyavasthitaḥ //
BhāgPur, 4, 23, 38.2 asminkṛtamatimartyaṃ pārthavīṃ gatimāpnuyāt //
BhāgPur, 4, 24, 7.2 yajaṃstallokatāmāpa kuśalena samādhinā //
BhāgPur, 4, 24, 74.2 acirācchreya āpnoti vāsudevaparāyaṇaḥ //
BhāgPur, 4, 24, 79.2 japanta ekāgradhiyastapo mahatcaradhvamante tata āpsyathepsitam //
BhāgPur, 4, 25, 28.2 tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt //
BhāgPur, 10, 1, 42.1 yato yato dhāvati daivacoditaṃ mano vikārātmakamāpa pañcasu /
BhāgPur, 11, 1, 10.2 bibhrad vapuḥ sakalasundarasaṃniveśaṃ karmācaran bhuvi sumaṅgalam āptakāmaḥ /
BhāgPur, 11, 3, 19.2 gṛhāpatyāptapaśubhiḥ kā prītiḥ sādhitaiś calaiḥ //
BhāgPur, 11, 5, 48.2 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
BhāgPur, 11, 7, 60.2 pratyudgamair adīnānāṃ pitarau mudam āpatuḥ //
BhāgPur, 11, 9, 1.3 anantaṃ sukham āpnoti tad vidvān yas tv akiñcanaḥ //
BhāgPur, 11, 9, 28.2 tais tair atuṣṭahṛdayaḥ puruṣaṃ vidhāya brahmāvalokadhiṣaṇaṃ mudam āpa devaḥ //
BhāgPur, 11, 15, 17.2 paramānandam āpnoti yatra kāmo 'vasīyate //
BhāgPur, 11, 15, 34.2 yogenāpnoti tāḥ sarvā nānyair yogagatiṃ vrajet //
BhāgPur, 11, 20, 11.2 jñānaṃ viśuddham āpnoti madbhaktiṃ vā yadṛcchayā //
Bhāratamañjarī
BhāMañj, 1, 58.1 śrutvetyuttaṅkaḥ provāca bhūtvāndho dṛṣṭimāpsyasi /
BhāMañj, 1, 121.2 niṣādalokastena tvaṃ vipulāṃ tṛptimāpnuhi /
BhāMañj, 1, 346.2 prāha putraṃ saṃkramayya jarāṃ yauvanamāpsyasi //
BhāMañj, 1, 553.2 āhūya mārutaṃ devaṃ balinaṃ putramāpnuhi //
BhāMañj, 1, 731.1 tasminvisrambhamāpteṣu teṣu kuntyā samaṃ śanaiḥ /
BhāMañj, 1, 1216.2 mamaiveyaṃ mamaiveyamityuktvā bhedamāpatuḥ //
BhāMañj, 5, 158.2 virocanasya pitaraṃ prahlādaṃ draṣṭumāpatuḥ //
BhāMañj, 5, 186.2 yogīndradṛśye 'mṛtamāpnuvanti tasmānna mṛtyuḥ kurupuṃgavāsti //
BhāMañj, 5, 418.2 vicitya śyāmakarṇāṃstān aśvān gurvarthamāpnuhi //
BhāMañj, 5, 424.1 bhrāntvā diśastā ṛṣabhaḥ prāṃśuṃ bhūdharamāptavān /
BhāMañj, 5, 435.2 mādhavī nāma tāmeva vitīryāpnotu vājinaḥ //
BhāMañj, 5, 442.1 tamabravītturaṅgānāṃ mayāptāni śatāni ṣaṭ /
BhāMañj, 6, 71.1 sūryeṇāptaḥ purā matto yogo 'yaṃ manunā tataḥ /
BhāMañj, 6, 116.2 aśraddadhāno nāpnoti māṃ saṃsāravaśīkṛtaḥ //
BhāMañj, 6, 329.2 bhīṣmamukhyaiśca te sene bhinne saṃśayamāpatuḥ //
BhāMañj, 6, 497.2 patihitamanīkaṃ sāmyamāpa drutānāṃ sarayapavanapālīkampitānāṃ vanānām //
BhāMañj, 7, 87.2 saṃkocamāpuḥ sahasā darpeṇeva vibhūtayaḥ //
BhāMañj, 7, 103.1 amoghamāptavāṃstasmād daityātso 'sau narādhipaḥ /
BhāMañj, 7, 256.2 sadācāravratajuṣāṃ gatimāpnuhi putraka //
BhāMañj, 7, 743.2 aho mamāpi janakaḥ keśagrahaṇamāptavān //
BhāMañj, 10, 45.1 sarvatīrthanimagno 'pi tatraiva svāsthyamāpa saḥ /
BhāMañj, 10, 46.2 rājanyavaṃśyo yatrāpa brahmatāṃ kauśiko muniḥ //
BhāMañj, 13, 306.2 tulyamāpnoti bhūpālaḥ phalaṃ lokānupālanāt //
BhāMañj, 13, 380.2 ghoreṇa kalahenāpto jaghanyo hi jayaḥ smṛtaḥ //
BhāMañj, 13, 507.1 bhrāmayatyāptamātraiva śoṣayatyāyatī kṛśā /
BhāMañj, 13, 620.2 bhadra madgṛhamāpto 'si vitarāmi tavepsitam //
BhāMañj, 13, 960.1 ātmayajñāptapuṇyānām ātmatīrthaikasevinām /
BhāMañj, 13, 1303.2 karmaśeṣopabhogāya tau janmāntaramāpatuḥ //
BhāMañj, 13, 1381.2 aśoke vimale snātvā rudrāṇīkūpamāptavān //
BhāMañj, 13, 1435.1 śakrādapi svayaṃ prāptānnaiva brāhmaṇyamāptavān /
BhāMañj, 13, 1480.2 sa lokānāpnuyādyaśca pracaletsaṃvidamiti //
BhāMañj, 13, 1720.2 niḥsahāyena cāptā śrīstvayā tenāsi pāṇḍuraḥ //
Garuḍapurāṇa
GarPur, 1, 1, 8.2 kairvrataiḥ sa tu tuṣṭaḥ syātkena yogena vāpyate //
GarPur, 1, 4, 23.2 yakṣopakṣāṃsi taddehe prītimāpustataḥ surāḥ //
GarPur, 1, 6, 18.1 dakṣaḥ kruddhaḥ śaśāpātha nāradaṃ janma cāpsyasi /
GarPur, 1, 15, 160.1 paṭhandvijaśca viṣṇutvaṃ kṣatriyo jayamāpnuyāt /
GarPur, 1, 19, 34.2 kaviḥ syācchrutidharī ca vaśyāḥ strīścāyurāpnuyāt /
GarPur, 1, 20, 5.2 taddarśanāndrahā nāgā dṛṣṭvā vā nāśamāpnuyuḥ //
GarPur, 1, 44, 8.1 sa tu tatpadamāpnoti sa hi bhūyo na jāyate /
GarPur, 1, 44, 9.1 svardhunyāḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam /
GarPur, 1, 44, 15.2 niṣkāmo muktimāpnoti mūrtiṃ dhyāyaṃstuvañjapan //
GarPur, 1, 50, 1.2 ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt /
GarPur, 1, 51, 22.1 vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
GarPur, 1, 51, 23.1 bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ /
GarPur, 1, 60, 15.2 āgneye śokasantāpau dakṣiṇe hānimāpnuyāt //
GarPur, 1, 60, 23.1 skandhasthite dhanapatirmukhe miṣṭānnamāpnuyāt /
GarPur, 1, 64, 5.2 raktābhiḥ sukhamāpnoti kṛṣṇābhiḥ preṣyatāṃ vrajet //
GarPur, 1, 65, 57.2 mahāduḥkhaṃ durbhagāṇāṃ strīmukhaṃ putramāpnuyāt //
GarPur, 1, 67, 31.2 tadāsau jayamāpnoti yodhaḥ saṃgrāmamadhyataḥ //
GarPur, 1, 67, 35.1 sā diśā jayamāpnoti śūnye bhaṅgaṃ vinirdiśet /
GarPur, 1, 67, 37.1 kṛtvā tatpadamāpnoti yātrā saṃtataśobhanā /
GarPur, 1, 69, 22.1 tacchuktimatsu sthitimāpa bījamāsan purāpyanyabhavāni yāni /
GarPur, 1, 69, 31.2 navasaptatimāpnuyātsvamūlyaṃ yadi na syādguṇasampadā vihīnam //
GarPur, 1, 71, 17.2 tadapi guṇavatsaṃjñāmāpnoti hi yādṛśī pūrvam //
GarPur, 1, 72, 8.2 dhāraṇādindranīlasya tānevāpnoti mānavaḥ //
GarPur, 1, 73, 15.2 yadi nāma bhavanti doṣahīnā maṇayaḥ ṣaḍguṇamāpnuvanti mūlyam //
GarPur, 1, 83, 40.1 akṣayaṃ phalamāpnoti brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 47.2 mahāhrade ca kauśikyāmakṣayaṃ phalamāpnuyāt //
GarPur, 1, 83, 71.1 rāmatīrthe naraḥ snātvā gośatasyāpnuyātphalam /
GarPur, 1, 84, 26.2 trirvittapūrṇāṃ pṛthivīṃ dattvā yatphalamāpnuyāt //
GarPur, 1, 84, 30.1 narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ /
GarPur, 1, 86, 22.2 vaiśvānaraṃ samabhyarcya uttamāṃ dīptimāpnuyāt //
GarPur, 1, 86, 23.1 revantaṃ pūjayitvātha aśvānāpnotyanuttamān /
GarPur, 1, 86, 23.2 abhyarcyendraṃ mahaiśvaryaṃ gaurīṃ saubhāgyamāpnuyāt //
GarPur, 1, 86, 27.2 subhadrāṃ pūjayitvā tu saubhāgyaṃ paramāpnuyāt //
GarPur, 1, 86, 35.2 dharmārthaṃ prāpnuyād dharmamarthārtho cārthamāpnuyāt //
GarPur, 1, 86, 36.1 kāmān samprāpnuyāt kāmī mokṣārtho mokṣamāpnuyāt /
GarPur, 1, 86, 36.2 rājyārtho rājyamāpnoti śāntyarthaḥ śāntimāpnuyāt //
GarPur, 1, 86, 36.2 rājyārtho rājyamāpnoti śāntyarthaḥ śāntimāpnuyāt //
GarPur, 1, 86, 37.1 sarvārthaḥ sarvamāpnoti sampūjyādigadādharam /
GarPur, 1, 100, 3.1 nāpnuyātsnāpanaṃ tasya puṇye 'hni vidhipūrvakam /
GarPur, 1, 103, 5.1 siddhayogas tyajan deham amṛtatvamihāpnuyāt /
GarPur, 1, 105, 19.1 brahmahā dvādaśa samā mitabhuk śuddhimāpnuyāt /
GarPur, 1, 108, 10.2 sarvajño yena cendro 'bhūddaityānhatvāpnuyāddivam //
GarPur, 1, 120, 11.3 gītavādyair dadat pratargavādyaṃ sarvam āpnuyāt //
GarPur, 1, 121, 2.2 nirvighnaṃ siddhimāpnotu prasanne tvayi keśava //
GarPur, 1, 124, 23.1 vratī dvādaśa saṃbhojya dīpadaḥ svargam āpnuyāt //
GarPur, 1, 129, 7.1 caitrādau phalamāpnoti umayā me prabhāṣitam /
GarPur, 1, 129, 10.2 mārge tṛtīyāmārabhya aviyogādim āpnuyāt //
GarPur, 1, 129, 21.2 vighnācanena sarvānsa kāmānsaubhāgyamāpnuyāt //
GarPur, 1, 129, 24.2 so 'pi sadgatimāpnoti svargamokṣasukhāni ca //
GarPur, 1, 145, 23.1 nāptavantaḥ kurukṣetre yuddhaṃ cakrurbalānvitāḥ /
GarPur, 1, 145, 29.2 śokasāgaramāsādya droṇo 'pi svargamāptavān //
GarPur, 1, 147, 67.1 kālenāpnoti sadṛśānsa rasādīṃstathātathā /
GarPur, 1, 147, 69.2 kupyatyāptabalaṃ bhūyaḥ kāladoṣaviṣaṃ tathā //
Hitopadeśa
Hitop, 0, 6.2 pātratvāt dhanam āpnoti dhanād dharmaṃ tataḥ sukham //
Hitop, 0, 32.2 anudyogena tailāni tilebhyo nāptum arhati //
Hitop, 1, 134.4 tṛṣārto duḥkham āpnoti paratreha ca mānavaḥ //
Hitop, 3, 31.3 kṛtvāpi pāpaṃ śatalakṣam apy asau patiṃ gṛhītvā suralokam āpnuyāt //
Hitop, 4, 21.9 sa tiraskāram āpnoti bhagnabhāṇḍo dvijo yathā //
Kathāsaritsāgara
KSS, 1, 4, 95.1 gacchāmo nānyato 'smābhiriyatkāñcanamāpyate /
KSS, 1, 5, 104.2 bodhito 'tha yathātattvaṃ kathaṃciddhṛtimāptavān //
KSS, 3, 1, 130.1 vidyādharādhipaṃ putraṃ kāmadevāṃśamāpsyasi /
KSS, 3, 1, 146.2 acireṇa ca kālena mahatīmṛddhimāpsyasi //
KSS, 3, 4, 405.1 ityāptarājyavibhavaḥ kramaśaḥ sa kṛtsnāṃ jitvā mahīmakhilarājakapūjitāṅghriḥ /
KSS, 3, 5, 7.1 tuṣṭo 'smi te tad uttiṣṭha nirvighnaṃ jayam āpsyasi /
KSS, 3, 5, 11.2 puṇyāṃ pativratānāṃ ca tatpatnyau kīrtim āpatuḥ //
KSS, 3, 6, 25.2 prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ //
KSS, 3, 6, 36.1 evaṃ vadaṃśca tatra tvaṃ mahatīm ṛddhim āpsyasi /
KSS, 3, 6, 56.2 yena nirvighnam evāśu svocitaṃ patim āpsyasi //
KSS, 4, 1, 26.1 ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ /
KSS, 4, 1, 145.2 adhigatavaram āśu daṃpatī tau pramadam akṛtrimam āpatuḥ kṛtārthau //
KSS, 4, 2, 29.2 parārthaṃ viniyujyeta tadāptaṃ tat phalaṃ bhavet //
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
KSS, 5, 2, 54.2 brahmaṃstvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ //
KSS, 5, 2, 285.2 ekaṃ dṛṣṭvā dvitīyo vāṃ yadā prajñānam āpsyati //
KSS, 5, 3, 120.2 yathā matsyanigīrṇaḥ prāg utsthaladvīpam āpa saḥ //
KSS, 6, 1, 67.2 śarmiṣṭhārūpalobhācca yayātir nāptavāñjarām //
KSS, 6, 2, 36.1 tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam /
KSS, 6, 2, 63.2 tatkrameṇaiva tatkālaṃ tatkaṇṭhāśleṣam āptavān //
Kālikāpurāṇa
KālPur, 52, 6.3 yenārādhya mahāmāyāṃ tau gaṇeśatvamāpatuḥ //
KālPur, 52, 30.2 phalaṃ na cāpnoti na kāmamiṣṭaṃ tasmād idaṃ maṇḍalamatra lekhyam //
KālPur, 54, 14.2 gandharvaiḥ pūjyate devī pūjakairnāpyate phalam //
Kṛṣiparāśara
KṛṣiPar, 1, 91.2 kṛtvā gonāśamāpnoti tatrājabandhanād dhruvam //
KṛṣiPar, 1, 171.2 bījasya vapanaṃ kṛtvā bījamāpnoti mānavaḥ //
KṛṣiPar, 1, 189.3 na samyak phalamāpnoti tṛṇakṣīṇā kṛṣirbhavet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 24.3 sa cāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam //
KAM, 1, 83.2 nāsau tat phalam āpnoti tadbhaktair yad avāpyate //
KAM, 1, 85.2 aśvamedhasahasrasya phalam āpnoti mānavaḥ //
KAM, 1, 98.2 sarvapāpavinirmukto vaiṣṇavīṃ siddhim āpnuyāt //
KAM, 1, 107.2 so 'pi sadgatim āpnoti gatiṃ sukṛtino yathā //
Madanapālanighaṇṭu
MPālNigh, 4, 1.2 acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi //
Mātṛkābhedatantra
MBhT, 3, 1.3 bhogena mokṣam āpnoti kathaṃ vadasi yogabhṛt //
MBhT, 3, 2.3 bhogena siddhim āpnoti bhogena mokṣam āpnuyāt //
MBhT, 3, 2.3 bhogena siddhim āpnoti bhogena mokṣam āpnuyāt //
MBhT, 6, 31.2 dhanārthī dhanam āpnoti putrārthī putravān bhavet //
MBhT, 6, 32.1 vivāde jayam āpnoti rājadvāre jayī bhavet /
MBhT, 7, 40.1 vivāde jayam āpnoti raṇe ca nirṛtir iva /
MBhT, 7, 40.2 sabhāyāṃ jayam āpnoti mama tulyo na saṃśayaḥ //
MBhT, 7, 44.2 sa nāpnoti phalaṃ tasya pare ca narakaṃ vrajet //
MBhT, 9, 28.1 satyaṃ satyaṃ sarvakuṣṭhaṃ bhakṣaṇān nāśam āpnuyāt /
MBhT, 10, 12.2 sa eva siddhim āpnoti phalaṃ samyak priyaṃvade //
MBhT, 11, 33.2 dattvā yat phalam āpnoti tasmāl lakṣaguṇaṃ bhavet //
MBhT, 12, 46.1 kathane mṛtyum āpnoti svapne 'pi śṛṇu śailaje /
MBhT, 14, 10.1 naiva muktir bhavet tasya janma cāpnoti niścitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 43.3 rasopaniṣadāṭopād āptaḥ sa parigṛhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 15.1 athāpnuyuḥ padaṃ śākram iṣṭvā kratuśataṃ vidheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 24.0 ekāntikam ātyantikam ubhayaṃ kaivalyam āpnotīti //
Narmamālā
KṣNarm, 2, 144.1 bhaṭṭatvam āptavān dūto draṅgadeśagatāgatāt /
KṣNarm, 3, 87.2 pārśvāvalokī puruṣaḥ paramāpto niyoginaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 6.1 tathā sā coktaṃ nāḍī coktaṃ yadā garbhamāpnoti nāryāv tayā upeyātāṃ garbhasya vṛṣasyantyau vartanam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 90.2 yāvanna chidyate nālaṃ tāvannāpnoti sūtakam /
Rasahṛdayatantra
RHT, 1, 23.2 utsannakarmabandho brahmatvamihaiva cāpnoti //
RHT, 1, 29.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavaśamāptam /
RHT, 1, 30.2 jātaviveko vṛddho martyaḥ kathamāpnuyānmuktim //
RHT, 10, 2.1 nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam /
Rasamañjarī
RMañj, 2, 14.2 puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //
RMañj, 9, 45.2 kṣīreṇa saha dātavyaṃ garbhamāpnotyasaṃśayam //
RMañj, 9, 68.2 lāṅgalyāścaraṇau sūtiṃ kṣipramāpnoti garbhiṇī //
RMañj, 10, 48.2 trikālajñatvam āpnoti sa yogī nātra saṃśayaḥ //
RMañj, 10, 50.1 ṣaṇmāsān mṛtyumāpnoti sa yogī nātra saṃśayaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 44.1 khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt /
RPSudh, 2, 27.2 bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā //
RPSudh, 9, 10.1 ekaikāyā rasenāpi sūto bandhatvamāpnuyāt /
RPSudh, 12, 8.1 aputraḥ putramāpnoti ṣaṇḍho'pi puruṣāyate /
Rasaratnasamuccaya
RRS, 1, 51.2 utsannakarmabandho brahmatvamihaiva cāpnoti //
RRS, 1, 57.2 yātaviveko vṛddho martyaḥ kathamāpnuyānmuktim //
RRS, 2, 123.0 sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam //
RRS, 3, 57.0 kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //
RRS, 3, 77.3 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RRS, 5, 211.3 ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //
Rasaratnākara
RRĀ, R.kh., 3, 25.2 tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt //
RRĀ, R.kh., 5, 44.2 bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt //
RRĀ, R.kh., 7, 34.0 ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //
RRĀ, Ras.kh., 2, 128.2 amlavetasasampiṣṭaṃ tenaiva drutimāpnuyāt //
RRĀ, Ras.kh., 3, 196.1 tato rasāyanaṃ divyaṃ sevayet siddhimāpnuyāt /
RRĀ, Ras.kh., 7, 66.2 tena liṅgaṃ tu māsaikaṃ mardanādvṛddhimāpnuyāt //
RRĀ, Ras.kh., 8, 125.2 ahorātroṣito bhūtvā devāgre siddhimāpnuyāt //
RRĀ, V.kh., 2, 23.2 tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /
RRĀ, V.kh., 2, 25.1 pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /
RRĀ, V.kh., 3, 88.2 taireva dinamekaṃ tu mardayecchuddhim āpnuyāt //
RRĀ, V.kh., 3, 124.2 evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt //
RRĀ, V.kh., 11, 4.2 mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //
RRĀ, V.kh., 17, 27.2 puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt //
RRĀ, V.kh., 20, 11.2 tato gajapuṭe pacyāt pārado bandhamāpnuyāt //
Rasendracintāmaṇi
RCint, 1, 33.1 sāmānyena tu tīkṣṇena naraḥ śakratvamāpnuyāt //
RCint, 3, 15.2 mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt //
RCint, 3, 199.2 viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //
RCint, 5, 2.2 athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //
RCint, 6, 11.2 sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā //
RCint, 8, 36.1 rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam /
Rasendracūḍāmaṇi
RCūM, 15, 30.2 ūrdhvaṃ daśapalāṃśena śuddhim āpnotyaśeṣataḥ //
Rasendrasārasaṃgraha
RSS, 1, 60.2 puṭettaṃ cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
RSS, 1, 73.3 dhmāto bhasmatvamāpnoti śuddhakarpūrasannibham //
RSS, 1, 172.3 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RSS, 1, 290.2 yāvadbhasmatvamāpnoti tāvanmardyaṃ tu pūrvavat //
RSS, 1, 358.2 evaṃ bhasmatvamāpnoti vajrakaṃ kāñjiyogataḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 263.2, 4.0 tatas tat suvarṇaṃ punarbandhaṃ nāpnoti kiṃtu dravameva tiṣṭhati //
Rasārṇava
RArṇ, 7, 45.0 sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ //
RArṇ, 12, 216.1 āptvā pālāśapattreṇa kaṭukālābuke kṣipet /
RArṇ, 18, 146.1 sarvāhāreṇa divasairdviguṇaiḥ siddhimāpnuyāt /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 67.2 koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 12.6 tanuṃ rasamayīmāpya tadātmakakathācaṇāḥ /
SDS, Rāseśvaradarśana, 29.2 yātaviveko vṛddho martyaḥ kathamāpnuyānmuktimiti //
SDS, Rāseśvaradarśana, 48.2 utsannakarmabandho brahmatvamihaiva cāpnotīti //
Skandapurāṇa
SkPur, 2, 29.2 balavānmatisampannaḥ putraṃ cāpnoti saṃmatam //
SkPur, 8, 14.2 tasmādvirodhamāsthāya dvijebhyo vadhamāpsyasi //
SkPur, 11, 22.3 yasyāḥ prabhāvātsarvatra kīrtimāpsyasi puṣkalām //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 6.2 praviśya hṛdaye dhyāyan svapnasvātantryam āpnuyāt //
Tantrāloka
TĀ, 1, 169.2 yaṃ samāveśamāpnoti śāktaḥ so 'trābhidhīyate //
TĀ, 5, 103.1 svabalākramaṇāddehaśaithilyāt kampamāpnuyāt /
TĀ, 16, 51.2 niḥśaṅkaḥ siddhimāpnoti gopyaṃ tatprāṇavatsphuṭam //
TĀ, 19, 6.1 āptadīkṣo 'pi vā prāṇāñjihāsuḥ kleśavarjitam /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 3.2 candrabījajapādeva mahāsaundaryamāpnuyāt //
ToḍalT, Navamaḥ paṭalaḥ, 27.1 na bhogī bhogamāpnoti yogī yogo na labhyate /
Ānandakanda
ĀK, 1, 6, 44.1 sa śatāyuṣyam āpnoti sarvarogavivarjitaḥ /
ĀK, 1, 10, 57.2 sa sūtaḥ piṣṭim āpnoti tāṃ piṣṭiṃ pūrvavatpriye //
ĀK, 1, 10, 125.1 sa ca viṣṇutvamāpnoti viṣṇuvat pālituṃ kṣamaḥ /
ĀK, 1, 10, 131.1 īśvarāyuṣyamāpnoti khecaratvaṃ ca mānavaḥ /
ĀK, 1, 10, 135.1 sadāśivatvam āpnoti devānāmadhipastathā /
ĀK, 1, 11, 24.1 śubhravarṇatvamāpnoti tataścākāśatattvakam /
ĀK, 1, 12, 141.1 upoṣya ca divā naktaṃ devāgre siddhimāpnuyāt /
ĀK, 1, 13, 33.1 tataḥ ṣaṇmāsayogena vṛddho yauvanamāpnuyāt /
ĀK, 1, 13, 36.2 aśvamedhādiyajñānāṃ sarveṣāṃ phalamāpnuyāt //
ĀK, 1, 15, 95.2 ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt //
ĀK, 1, 15, 97.1 gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt /
ĀK, 1, 15, 127.2 nirvāte nivaseddhīmānsiddhimāpnoti vatsarāt //
ĀK, 1, 15, 196.2 raktacitraṃ parīkṣyaivaṃ kṣīraṃ raktatvamāpnuyāt //
ĀK, 1, 15, 218.2 ṣaṇmāsāt siddhimāpnoti yoṣicchatarato bhavet //
ĀK, 1, 15, 257.2 varṣād yauvanam āpnoti śatastrīgamane paṭuḥ //
ĀK, 1, 15, 296.2 matpriyo divyakarmā ca sarvajño muktimāpnuyāt //
ĀK, 1, 15, 372.2 bhūcarīsiddhim āpnoti jīvettriśatavatsaram //
ĀK, 1, 15, 467.1 madhvājyābhyāṃ lihetkarṣamabdādyauvanamāpnuyāt /
ĀK, 1, 15, 520.2 trivarṣāt siddhimāpnoti jīvedvarṣāyutatrayam //
ĀK, 1, 15, 599.1 māsena rogā naśyanti ṣaṇmāsātsiddhimāpnuyāt /
ĀK, 1, 15, 612.2 tatsiddhaṃ sarpiraśnīyāt pūrvavatphalam āpnuyāt //
ĀK, 1, 15, 626.2 ṣaṇmāsātsiddhimāpnoti nātra kāryā vicāraṇā //
ĀK, 1, 16, 94.2 ekaviṃśaddinaṃ kuryāt pūrvavat phalam āpnuyāt //
ĀK, 1, 19, 183.1 ṛtucaryāmiti bhajannāyurārogyam āpnuyāt /
ĀK, 1, 22, 48.2 śirasā dhārayennityaṃ tasya śrīrvaśamāpnuyāt //
ĀK, 1, 23, 37.2 yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane //
ĀK, 1, 23, 54.1 yāvat khoṭatvamāpnoti tāvadevaṃ pacedrasam /
ĀK, 1, 23, 72.1 evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt /
ĀK, 1, 23, 197.2 pacedgajapuṭe paścātpārado bandhamāpnuyāt //
ĀK, 1, 23, 280.1 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamāpnuyāt /
ĀK, 2, 1, 54.2 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
ĀK, 2, 1, 245.2 taireva dinamekaṃ tu mardayecchuddhimāpnuyāt //
ĀK, 2, 3, 12.1 taptaṃ taptaṃ tārapatraṃ secayecchuddhim āpnuyāt /
ĀK, 2, 3, 12.2 piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt //
ĀK, 2, 5, 21.1 dhānyāmlaiḥ kṣālitaṃ bhūyaḥ śoṣitaṃ śuddhimāpnuyāt /
ĀK, 2, 8, 62.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhimāpnuyāt //
ĀK, 2, 8, 65.1 tatpakvaṃ pācanadrāvaiḥ secitaṃ śuddhimāpnuyāt /
ĀK, 2, 8, 113.2 bhūnāgasya mṛdā samyagdhṛtaṃ bhasmatvamāpnuyāt //
Āryāsaptaśatī
Āsapt, 1, 37.2 prāgalbhyam adhikam āptuṃ vāṇī bāṇo babhūveti //
Āsapt, 2, 43.1 anyāsv api gṛhiṇīti dhyāyann abhilaṣitam āpnoti /
Āsapt, 2, 113.2 devasya kamaṭhamūrteḥ na pṛṣṭhaṃ api nikhilam āpnoti //
Āsapt, 2, 241.2 girivarabhuva iva lābhenāpnomi dvyaṅgulena divam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni vā āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena vā phalena yogamāpnoti //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
Śukasaptati
Śusa, 4, 8.2 sa parābhavamāpnoti govindo brāhmaṇo yathā //
Śusa, 23, 42.4 tacca tvayāptam /
Śyainikaśāstra
Śyainikaśāstra, 2, 25.1 gītajño yadi gītena nāpnoti paramaṃ padam /
Śyainikaśāstra, 6, 12.2 svayaṃ viralavikhyātavīrāptaprāyasaṃvṛtaḥ //
Śyainikaśāstra, 7, 24.2 śārade kaumudapakṣe tataste svargamāpnuvan //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 294.1 ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt /
Abhinavacintāmaṇi
ACint, 2, 13.2 puṭitaṃ cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
ACint, 2, 15.2 marditaś cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
Bhāvaprakāśa
BhPr, 7, 3, 146.2 mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //
BhPr, 7, 3, 258.1 ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 10.0 urvaśīlokam āpnoti antakāle tu saḥ pumān //
Dhanurveda
DhanV, 1, 64.1 śikhigrīvāptavarṇābhaṃ taptaśīrṣaṃ tathauṣadham /
Gheraṇḍasaṃhitā
GherS, 1, 52.1 sādhanān netikarmāpi khecarīsiddhim āpnuyāt /
GherS, 3, 30.2 kapālavaktrasaṃyoge rasanā rasam āpnuyāt //
GherS, 5, 82.2 evaṃ bhrāmarīsaṃsiddhiḥ samādhisiddhim āpnuyāt //
GherS, 5, 84.3 evam abhyāsayogena samādhisiddhim āpnuyāt //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 21.2 yad yad icchati gokarṇe tat tad āpnoti niścayāt //
GokPurS, 5, 34.2 tasya vai pitaraḥ sarve pūtā nirvāṇam āpnuyuḥ //
GokPurS, 5, 71.2 yathākāmaṃ gataḥ kutso vaiśyo'pi svargam āptavān //
GokPurS, 6, 37.2 antarhite bhagavati sūryaḥ svastriyam āptavān //
GokPurS, 7, 37.2 tatra gatvā tu ruvaṇāc charīraṃ punar āpnuhi //
GokPurS, 8, 29.1 sa jñānaṃ sulabhaṃ labdhvā viṣṇusāyujyam āpnuyāt /
GokPurS, 8, 53.2 pratyakṣīkṛtya giriśaṃ śāśvataṃ svargam āptavān //
GokPurS, 9, 14.2 pūjayitvā tu tal liṅgaṃ dehānte svargam āpnuyāt //
GokPurS, 9, 51.1 yadāvataraṇaṃ kuryāt tasya putratvam āpnuhi /
GokPurS, 10, 29.3 vaivasvate 'ntare viprāḥ kṛṣṇe putratvam āpnuyāt //
GokPurS, 10, 52.2 bāṇasya darpahananaṃ kṛtvāpnuhi svapautrakam //
GokPurS, 10, 60.1 saptajanma bhaveyur vai tadante mokṣam āpnuyuḥ /
GokPurS, 10, 68.2 paritoṣya maheśānaṃ tapasā siddhim āptavān //
GokPurS, 10, 70.1 liṅgaṃ tatra pratiṣṭhāpya tapasā siddhim āptavān /
GokPurS, 10, 70.2 tṛṇāgnir api viprendras tapasā siddhim āptavān //
GokPurS, 10, 83.2 tapaḥ kṛtvā tu niyatā siddhim āpa sudurlabhām //
GokPurS, 11, 27.2 adharmaṃ nāpnuyāt ko 'pi agniṣṭomaphalaṃ labhet //
GokPurS, 12, 54.2 tena puṇyena mahatā vyādhaḥ kailāsam āptavān //
GokPurS, 12, 60.1 talliṅgaṃ pūjayitvā tu nāradāt siddhim āptavān /
GokPurS, 12, 77.2 alijaṅghaś ca bhaṣakaḥ gokarṇe janim āpatuḥ //
GokPurS, 12, 86.1 patim āpa ca cārvaṅgī mudā paramayā yutā /
GokPurS, 12, 92.2 suciraṃ rājaśārdūla hy ante nirvāṇam āptavān //
GokPurS, 12, 96.2 gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa //
GokPurS, 12, 102.2 svargakāmo labhet svargaṃ mokṣārthī mokṣam āpnuyāt //
Gorakṣaśataka
GorŚ, 1, 89.2 yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet //
Haribhaktivilāsa
HBhVil, 1, 180.3 anejad ekaṃ manaso javīyo naitad devā āpnuvan pūrvam arśāt //
HBhVil, 1, 185.2 putrārthī putram āpnoti dharmārthī labhate dhanam //
HBhVil, 1, 187.2 bahunā kim ihoktena mumukṣur mokṣam āpnuyāt //
HBhVil, 1, 194.2 sa eva subhagavatvaṃ vai tenaiva punar āptavān //
HBhVil, 2, 255.2 tat sarvaṃ nāśam āpnoti vidyādānena dehinām //
HBhVil, 2, 256.2 yena dattena cāpnoti śivaṃ paramakāraṇam //
HBhVil, 3, 122.3 so 'pi sadgatim āpnoti kiṃ punas tatparāyaṇaḥ //
HBhVil, 3, 124.3 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
HBhVil, 3, 148.2 mṛdbhāgadānād devasya bhūmim āpnoty anuttamām //
HBhVil, 3, 260.2 kurvan na phalam āpnoti kṛtā cen niṣphalā bhavet //
HBhVil, 3, 311.3 yad anyat kurute kiṃcin na tasya phalam āpnuyāt //
HBhVil, 3, 355.2 praviśya dagdhaḥ kila bhāvaduṣṭo na svargam āpnoti phalaṃ na cānyat //
HBhVil, 3, 356.3 vidyātapaś ca kīrtiś ca sa tīrthaphalam āpnuyāt //
HBhVil, 4, 32.3 sarvaṃ tannāśam āpnoti maṇḍayitvā harer gṛham //
HBhVil, 4, 36.2 bhartur viyogaṃ nāpnoti santateś ca dhanasya ca //
HBhVil, 4, 225.2 dhṛtvā puṇḍrāṇi cāṅgeṣu viṣṇusāyujyam āpnuyāt //
HBhVil, 4, 326.3 pūjayet puṇyam āpnoti pratipuṣpaṃ gavāyutam //
HBhVil, 4, 354.3 abhedenārcayet yas tu sa muktiphalam āpnuyāt //
HBhVil, 5, 308.2 pūjite phalam āpnoti ihaloke paratra ca //
HBhVil, 5, 325.2 sampūjya muktim āpnoti saṃgrāme vijayī bhavet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 42.2 sadā siddhāsanābhyāsād yogī niṣpattim āpnuyāt //
HYP, Prathama upadeśaḥ, 69.2 abhyāsāt siddhim āpnoti sarvayogeṣv atandritaḥ //
HYP, Dvitīya upadeśaḥ, 2.2 yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet //
HYP, Dvitīya upadeśaḥ, 12.2 uttame sthānam āpnoti tato vāyuṃ nibandhayet //
HYP, Dvitīya upadeśaḥ, 44.1 vicitrakumbhakābhyāsād vicitrāṃ siddhim āpnuyāt /
HYP, Tṛtīya upadeshaḥ, 85.2 puruṣo'py athavā nārī vajrolīsiddhim āpnuyāt //
HYP, Caturthopadeśaḥ, 96.2 manaḥpāradam āpnoti nirālambākhyakhe'ṭanam //
Kokilasaṃdeśa
KokSam, 1, 28.1 kāmaḥ svāmī kila śalabhatāmāpa netrasphuliṅge mā mā bhaiṣīriti bhavabhido darśanāccandramauleḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 1.3 rasahṛdayasuprayuktāṃ ṭīkāmṛjubhāvagāmāptaḥ //
MuA zu RHT, 1, 30.2, 10.0 tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 4, 5.2, 4.0 punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ //
MuA zu RHT, 4, 6.2, 5.0 apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti //
MuA zu RHT, 4, 22.2, 5.0 tacchulvābhraṃ rasaḥ kṣipraṃ carati punaḥ kṣipraṃ śīghraṃ tacchulbaṃ jīryati jāraṇamāpnoti //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 2.2, 3.0 punarekībhāvena vinā grāso na jīryate jāraṇatvaṃ nāpnoti //
MuA zu RHT, 5, 4.2, 4.0 punastaddrāvitaṃ hema jarati jīrṇatām āpnoti //
MuA zu RHT, 5, 4.2, 6.0 anyathā anyaprakāreṇa sūto bandhanaṃ nāpnoti //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 13.2, 4.0 tattārapatraṃ punaḥ garbhe rasodare dravati jalatvamāpnoti //
MuA zu RHT, 5, 14.2, 7.0 caśabdājjarati niḥśeṣatvamāpnoti //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 21.2, 6.0 etadauṣadhasyāṃśabhāgena saha puṭanādvaṅgaṃ nirjīvatāṃ yāti pañcatvamāpnoti etadapi bījaṃ siddhaṃ garbhadrāvaṇe jāraṇārthe ca pūrvasaṃbandhāt //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 12.2, 11.0 punaḥ ṣoḍaśāṃśāt ṣoḍaśāṃśabhāgajāraṇataḥ chedī bhavet kṣurikādibhiḥ chede kṛte pṛthaktvamāpnoti //
MuA zu RHT, 6, 19.2, 3.0 yathā raso na kṣayati kṣayaṃ nāpnoti tathā kāryo vidhiḥ iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 5.0 punaḥ kṣārabiḍaiḥ kṣayameti nāśamāpnoti grāsa ityadhyāhāraḥ //
MuA zu RHT, 8, 4.2, 2.0 abhrakasatve'dhikaraṇe balamāste abhrasatvasaṃyogena raso balamāpnotītyarthaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 18.2, 3.0 kiṃviśiṣṭaṃ kanakaṃ mṛtaṃ rasakatālayutaṃ rasakaṃ kharparaṃ tālaṃ haritālaṃ tābhyāṃ yutaṃ miśritaṃ sat yanmṛtaṃ pañcatvamāptamityarthaḥ //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 10, 1.3, 4.0 vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapalaḥ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na milanti ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 10, 3.2, 5.0 āptakāṭhinyaṃ prāptaṃ kāṭhinyaṃ yena pūrvametacca mṛdūtpannamityarthaḥ //
MuA zu RHT, 10, 6.2, 3.0 punastena satvena saha ghanasatvamabhrasāraṃ nirvyūḍhaṃ nirvāhitaṃ sat tenobhayasatvasaṃyogena rasaḥ sūto bandhamupayāti bandhanamāpnoti //
MuA zu RHT, 11, 2.1, 5.0 tat haimaṃ tāpyasatvaṃ śulbe tāmre milati sati sattvaṃ jīryati jāraṇatvamāpnoti rase iti śeṣaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 14.2, 5.0 mūṣodaraguṭikāntasthaḥ sūtaḥ puṭito vahniyogāt mriyate pañcatvamāpnoti //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 8.1 brāhmaṇaś cet kṛṣiṃ kuryāt tanmahādoṣam āpnuyāt /
ParDhSmṛti, 3, 8.2 dāyād vicchedam āpnoti pañcamo vātmavaṃśajaḥ //
ParDhSmṛti, 6, 26.2 gomūtrayāvakāhāras trirātrācchuddhim āpnuyāt //
ParDhSmṛti, 9, 8.1 gopatir mṛtyum āpnoti yoktro bhavati tadvadhaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 6.3 mṛdbhāṇḍe pūritaṃ rakṣa yāvad amlatvam āpnuyāt //
Rasārṇavakalpa
RAK, 1, 467.2 drāvayitvā niṣiktena daśataḥ śuddhimāpnuyāt //
RAK, 1, 470.1 drāvayitvā niṣiñceta daśataḥ śuddhimāpnuyāt /
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 78.1 mā ca yūyaṃ putrāḥ śociṣṭa mā ca klamam āpadhvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 64.1 mṛtaḥ śunatvaṃ cāpnoti varṣāṇāṃ tu śatatrayam /
SkPur (Rkh), Revākhaṇḍa, 21, 31.1 dānena bhogānāpnoti ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 21, 47.1 sa mṛtaḥ svargamāpnoti yāsyate paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 23, 12.2 aśvamedhasya mahato 'saṃśayaṃ phalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 26, 130.1 anyānpuṇyatamānvṛkṣānupetya svargamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 26, 164.2 śobhanaṃ patimāpnoti yathendrāṇyā śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 165.2 putriṇyakṣayamāpnoti na śokaṃ paśyati kvacit //
SkPur (Rkh), Revākhaṇḍa, 26, 167.2 punastu sambhave loke pārthivaṃ patim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 35, 29.2 akṣayapuṇyam āpnoti tatra tīrthe narottama //
SkPur (Rkh), Revākhaṇḍa, 45, 32.1 uccatvamāpto deveśi anyānapi surāsurān //
SkPur (Rkh), Revākhaṇḍa, 49, 43.1 sa tatra phalamāpnoti śūlabhede na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 19.1 sāpi tatphalamāpnoti tīrthe 'sminnātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 22.1 etatkṛtvā nṛpaśreṣṭha janmanaḥ phalamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 51, 28.1 gayādisarvatīrthānāṃ phalamāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 118.3 bhūmidaḥ svargamāpnoti dīrgham āyur hiraṇyadaḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 10.2 akṣayaṃ phalamāpnoti tasmiṃstīrthe na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 12.2 sa samagrasya vedasya phalamāpnoti vai nṛpa //
SkPur (Rkh), Revākhaṇḍa, 60, 75.2 ṛcamekāṃ japedyastu sa vedaphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 60, 76.1 gāyatryā ca caturvedaphalamāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 23.2 vidyādānena caikena akṣayāṃ gatim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 82, 4.2 agniṣṭomasya yajñasya phalamāpnotyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 82, 8.2 āgneye yatphalaṃ tāta snātvā tatphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 84, 34.1 aputro labhate putraṃ nirdhano dhanamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 85, 91.2 vyādhito mucyate rogī cārogī sukhamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 85, 98.1 putrārthī labhate putrānniṣkāmaḥ svargamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 86, 14.1 atirāntraphalaṃ tasya ante rudratvamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 90, 89.2 tatra tīrthe tu yaḥ kuryāt so 'kṣayāṃ gatim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 90, 93.2 vibhaktadakṣiṇā hyetā dātāraṃ nāpnuvanti ca //
SkPur (Rkh), Revākhaṇḍa, 93, 5.2 etāṃstyajati yaḥ pārtha tenāptaṃ mokṣajaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 93, 10.2 sattvayukto dadad rājañchāmbhavaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 95, 24.1 sa pumānsvargamāpnoti ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 97, 79.2 sāhlādo narmadāṃ dṛṣṭvā cittaviśrāntimāpa ca //
SkPur (Rkh), Revākhaṇḍa, 97, 155.2 yajurvedasya yajuṣā gāyatryā sarvamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 97, 164.2 kanyāpustakayordātā so 'kṣayaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 97, 169.2 vṛṣeṇāruṇavarṇena māheśaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 100, 9.2 tarpayet tatra yo vaṃśyānāpnuyājjanmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 106, 19.1 aputro labhate putramadhano dhanamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 109, 13.2 puṇḍarīkasya yajñasya phalamāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 11.1 aputro labhate putramadhano dhanamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 122, 35.2 agniṣṭomasya yajñasya phalamāpnotyanuttamam //
SkPur (Rkh), Revākhaṇḍa, 136, 22.1 sa mṛtaḥ svargamāpnoti yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 3.2 tattīrthasya prabhāvena śokaṃ nāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 14.2 phalamāpnoti sampūrṇaṃ pitṛloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 146, 52.1 asmāhake tadāpnoti narmadāyāṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 7.1 sa rudrapadamāpnoti rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 158, 9.1 so 'pi tatphalamāpnoti gataḥ svarge nareśvara /
SkPur (Rkh), Revākhaṇḍa, 159, 29.1 kṛtvā vai yonimāpnoti tairaścīṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 10.2 tatra tīrthe nṛpaśreṣṭha snātvā tatphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 167, 20.2 vaiṣṇavaṃ lokam āpnoti viṣṇutulyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 28.2 putramāpnoti rājendra dīrghāyuṣamakalmaṣam //
SkPur (Rkh), Revākhaṇḍa, 172, 56.2 godānaphalamāpnoti tasya tīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 20.1 tathā kuru jagannātha yathāhaṃ śarma cāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 178, 28.1 tatrāntaṃ pāpasaṅghasya dhruvamāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 75.2 dhyāyamāno mahādevaṃ vāruṇaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 194, 28.3 tadarcitvā parān kāmān āpsyasi tvaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 16.1 sa sarvāhlādamāpnoti svargaloke yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 196, 5.1 saṃnyāsena tyajed dehaṃ mokṣam āpnoti bhārata //
SkPur (Rkh), Revākhaṇḍa, 205, 4.1 vandanādapi rājendra daurbhāgyaṃ nāśamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 209, 143.2 na tāṃ bahusuvarṇena kratunā gatimāpnuyuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 185.1 punastattīrthamāsādya hyakṣayaṃ padamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 221, 18.1 tapasā śodhayātmānaṃ yathā śāpāntamāpnuyāḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 18.3 acireṇaiva kālena tataḥ saṃsthānamāpsyasi //
SkPur (Rkh), Revākhaṇḍa, 222, 1.3 tilaprāśanakṛdyatra jābāliḥ śuddhimāptavān //
SkPur (Rkh), Revākhaṇḍa, 223, 9.1 pūjayeddevamīśānaṃ sa dainyaṃ nāpnuyāt kvacit /
SkPur (Rkh), Revākhaṇḍa, 225, 16.1 dattvā dānaṃ ca viprebhyo lokamāpa mahotkaṭam /
SkPur (Rkh), Revākhaṇḍa, 225, 20.1 sa pāpairvividhairmukto lokamāpnoti śāṃkaram /
SkPur (Rkh), Revākhaṇḍa, 226, 10.2 mahādevena tuṣṭena so 'pi vaimalyamāptavān //
SkPur (Rkh), Revākhaṇḍa, 227, 43.1 caturviṃśatikṛcchrāṇāṃ phalamāpnoti śobhanam /
SkPur (Rkh), Revākhaṇḍa, 227, 49.2 triguṇaṃ kṛcchram āpnoti revāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 228, 7.2 uttamaścādhamārthe vai kurvandurgatimāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 228, 15.1 ityādyarthe naraḥ snātvā svayamaṣṭāṃśamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 228, 16.3 ṣaṭtripañcacaturbhāgānphalamāpnoti vai naraḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 17.2 saubhāgyaṃ santatiṃ svargaṃ nārī śrutvāpnuyāddhanam //
SkPur (Rkh), Revākhaṇḍa, 232, 14.1 mekalājalasaṃsevī muktimāpnoti śāśvatīm //
SkPur (Rkh), Revākhaṇḍa, 232, 15.2 tattadāpnoti niyataṃ śraddhayāśraddhayāpi ca //
Sātvatatantra
SātT, 2, 13.1 nābher abhūd ṛṣabhasaṃjñasadāptakāmo yogeśvaraḥ sutaśatair avadat prajābhyaḥ /
SātT, 2, 27.2 mohiny abhūt sa bhagavān asurāsurāṇāṃ mohāya tāpaviramāya sadāptakāmaḥ //
SātT, 2, 37.2 chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī //
SātT, 2, 71.1 khyāto bhaviṣyati tato bhagavān svadhāmā yasmāj janā jagati saukhyam apāram āpuḥ /
SātT, 4, 40.2 kiṃtu yad bhaktiniṣṭhā syāt tām evāpnoti mānavaḥ //
SātT, 5, 29.1 acirāt paramānandasaṃdohaṃ manasāpnuyāt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 217.1 vaiśyo mahānidhiṃ śūdro vāñchitāṃ siddhim āpnuyāt /
Uḍḍāmareśvaratantra
UḍḍT, 5, 7.2 tataḥ sā subhagā nityaṃ patidāsatvam āpnuyāt //
UḍḍT, 8, 13.12 etac cūrṇaṃ kapitthaphalena saha ṛtusamaye aputravatī bhakṣayati sā strī putram āpnoti /
UḍḍT, 9, 58.1 yatprabhāvena loke 'smin durlabhaṃ rājyam āpnuyāt /
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //
UḍḍT, 13, 3.2 śāntyarthī śāntim āpnoti durbhagā subhagā bhavet //
UḍḍT, 13, 4.2 abhāryo labhate bhāryāṃ sukhārthī sukham āpnuyāt //
Yogaratnākara
YRā, Dh., 24.3 evaṃ rajatamāpnoti mṛtiṃ vāradvayena vai //
YRā, Dh., 54.3 evaṃ triśaḥ kṛte lohaṃ śuddhim āpnotyasaṃśayam //
YRā, Dh., 69.2 ekatra kārayed bhāṇḍe yāvacchoṣatvam āpnuyāt //
YRā, Dh., 107.2 sacchidrahaṇḍikāsaṃsthastrivāraṃ śuddhimāpnuyāt //
YRā, Dh., 342.2 rāmaṭhaṃ śuddhimāpnoti rasayogeṣu yojayet //
YRā, Dh., 349.2 mardayedyāmamātraṃ tu karpūraṃ śuddhim āpnuyāt //
YRā, Dh., 359.2 ajāpayasi saṃsvinnaṃ yāmataḥ śuddhimāpnuyāt //
YRā, Dh., 370.1 dolāyantre dinaikaṃ tu pācitaḥ śuddhim āpnuyāt /
YRā, Dh., 396.1 sarpādiviṣavegena sadyo nirviṣamāpnuyāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 8, 6.0 anupadasyam annādyam āpnavānīty ākāśaṃ samudraṃ vā //
ŚāṅkhŚS, 15, 1, 10.0 indro haitena yajñakratuneṣṭvā bṛhaspatiś cānnādyam āpatuḥ //
ŚāṅkhŚS, 15, 1, 12.0 atho haitena vājo laukya iṣṭvā sarvānkāmānāpa //
ŚāṅkhŚS, 15, 3, 16.0 sa āpto vājapeyaḥ //
ŚāṅkhŚS, 15, 5, 13.1 āpto vai batāyaṃ yāmo yo devāṃś ca saṃvatsaraṃ cānubhavatīti /
ŚāṅkhŚS, 15, 9, 2.4 teneṣṭvā svargam āpnot /
ŚāṅkhŚS, 16, 1, 1.2 sarvān kāmān āpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti /
ŚāṅkhŚS, 16, 1, 1.5 tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīr vyāśnuta /
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 2, 32.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 3, 8.0 tenemaṃ lokam āpnoti //
ŚāṅkhŚS, 16, 8, 4.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 15.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 20.0 tenāntarikṣalokam āpnoti //
ŚāṅkhŚS, 16, 8, 24.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 8, 25.0 tenāmum lokam āpnoti //
ŚāṅkhŚS, 16, 10, 1.2 tasya yad anāptam aśvamedhenāsīt tat sarvaṃ puruṣamedhenāpnot /
ŚāṅkhŚS, 16, 10, 1.2 tasya yad anāptam aśvamedhenāsīt tat sarvaṃ puruṣamedhenāpnot /
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 15, 16.0 sarveṇa sarvam āpnavānīti //
ŚāṅkhŚS, 16, 19, 2.0 yad ekavidhaṃ tad ekarātreṇāpnoti //
ŚāṅkhŚS, 16, 20, 2.2 tad yat kiṃ ca dvividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 20, 18.0 yaddvividhaṃ taddvirātreṇāpnoti //
ŚāṅkhŚS, 16, 21, 2.2 tad yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 22, 30.0 yat trividhaṃ tat trirātreṇāpnoti //
ŚāṅkhŚS, 16, 23, 4.0 tad yat kiṃ ca caturvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 23, 26.0 yaccaturvidhaṃ taccatūrātreṇa āpnoti //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 24, 21.0 yat pañcavidhaṃ tat pañcarātreṇāpnoti //
ŚāṅkhŚS, 16, 25, 2.0 ṣaḍ vā ṛtavaḥ ṣaṭ stomās tad yat kiṃ ca ṣaḍvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 25, 7.0 yat ṣaḍvidhaṃ tat ṣaḍrātreṇāpnoti //
ŚāṅkhŚS, 16, 26, 2.0 sapta prāṇāḥ sapta chandāṃsi tad yat kiṃ ca saptavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 26, 11.0 yat saptavidhaṃ tat saptarātreṇāpnoti //
ŚāṅkhŚS, 16, 27, 2.0 aṣṭau vasavo 'ṣṭākṣarā gāyatrī tad yat kiṃ cāṣṭavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 27, 7.0 yad aṣṭavidhaṃ tad aṣṭarātreṇāpnoti //
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //
ŚāṅkhŚS, 16, 28, 5.0 yan navavidhaṃ tan navarātreṇāpnoti //
ŚāṅkhŚS, 16, 29, 2.0 daśākṣarā virāḍ annaṃ virāṭ tad yat kiṃ ca daśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 29, 11.0 pra purodhām āpnoti ya evaṃ veda //
ŚāṅkhŚS, 16, 29, 18.0 yaddaśavidhaṃ taddaśarātreṇāpnoti //
ŚāṅkhŚS, 16, 30, 2.0 ekādaśākṣarā triṣṭup traiṣṭubhāḥ paśavas tad yat kiṃ caikādaśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 30, 10.0 uttarottariṇīm eva tacchriyaṃ virājam annādyamāpnoti ya evaṃ veda ya evaṃ veda //