Occurrences

Kāṭhakagṛhyasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 1, 27.0 āsītottarām //
KāṭhGS, 4, 13.0 ahaṃs tiṣṭhed rātrāv āsīta //
KāṭhGS, 5, 4.0 naktam āsīta saṃśritaḥ //
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 24, 8.0 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 43, 9.0 vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo vā //
KāṭhGS, 43, 11.0 vāsa ācāryāya dadāti varaṃ dakṣiṇata āsīnāya //
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir vā yā āpo divyā iti dvābhyām //