Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 19, 6.1 ye nākasyādhi rocane divi devāsa āsate /
ṚV, 1, 36, 7.1 taṃ ghem itthā namasvina upa svarājam āsate /
ṚV, 1, 48, 6.2 vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati //
ṚV, 1, 105, 11.1 suparṇā eta āsate madhya ārodhane divaḥ /
ṚV, 1, 164, 39.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate //
ṚV, 1, 168, 3.1 somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate /
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 2, 13, 4.1 prajābhyaḥ puṣṭiṃ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate /
ṚV, 2, 41, 5.2 sahasrasthūṇa āsāte //
ṚV, 2, 43, 3.1 āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
ṚV, 3, 4, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 3, 9, 3.2 pra prānye yanti pary anya āsate yeṣāṃ sakhye asi śritaḥ //
ṚV, 3, 31, 12.2 viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan //
ṚV, 5, 62, 5.2 namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeᄆāsv antaḥ //
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 47, 19.2 ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu //
ṚV, 6, 47, 19.2 ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu //
ṚV, 6, 51, 12.2 āsānebhir yajamāno miyedhair devānāṃ janma vasūyur vavanda //
ṚV, 7, 2, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 7, 20, 7.2 amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ //
ṚV, 7, 32, 2.1 ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate /
ṚV, 7, 33, 14.2 upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ //
ṚV, 7, 55, 6.1 ya āste yaś ca carati yaś ca paśyati no janaḥ /
ṚV, 8, 8, 8.1 kim anye pary āsate 'smat stomebhir aśvinā /
ṚV, 8, 33, 1.2 pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate //
ṚV, 8, 69, 17.1 taṃ ghem itthā namasvina upa svarājam āsate /
ṚV, 8, 80, 5.1 hanto nu kim āsase prathamaṃ no rathaṃ kṛdhi /
ṚV, 8, 100, 5.1 ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe /
ṚV, 9, 10, 7.1 samīcīnāsa āsate hotāraḥ saptajāmayaḥ /
ṚV, 9, 15, 2.2 yatrāmṛtāsa āsate //
ṚV, 9, 25, 4.2 yatrāmṛtāsa āsate //
ṚV, 9, 73, 3.1 pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam /
ṚV, 9, 78, 3.1 samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran /
ṚV, 9, 86, 1.2 divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośam āsate //
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 113, 11.1 yatrānandāś ca modāś ca mudaḥ pramuda āsate /
ṚV, 10, 15, 7.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
ṚV, 10, 17, 4.2 yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu //
ṚV, 10, 21, 3.1 tve dharmāṇa āsate juhūbhiḥ siñcatīr iva /
ṚV, 10, 25, 2.1 hṛdispṛśas ta āsate viśveṣu soma dhāmasu /
ṚV, 10, 27, 13.2 āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim //
ṚV, 10, 38, 5.2 pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate //
ṚV, 10, 40, 7.2 yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake //
ṚV, 10, 63, 1.2 yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ //
ṚV, 10, 65, 7.1 divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate /
ṚV, 10, 71, 11.1 ṛcāṃ tvaḥ poṣam āste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu /
ṚV, 10, 94, 9.1 te somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhy āsate gavi /
ṚV, 10, 95, 7.1 sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ /
ṚV, 10, 107, 10.1 bhojāyāśvaṃ sam mṛjanty āśum bhojāyāste kanyā śumbhamānā /
ṚV, 10, 130, 1.2 ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate //
ṚV, 10, 139, 2.1 nṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam /
ṚV, 10, 179, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam //