Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
VasDhS, 4, 15.1 gṛhān vrajitvā prastare tryaham anaśnanta āsīran //
VasDhS, 5, 8.8 tatheti tāḥ pratijagṛhuḥ saiṣā bhrūṇahatyā māsi māsy āvirbhavati tasmād rajasvalāyā annaṃ nāśnīyād bhrūṇahatyāyā evaiṣā rūpaṃ pratimucyāste //
VasDhS, 5, 10.1 udakyās tv āsate yeṣāṃ ye ca kecid anagnayaḥ /
VasDhS, 7, 12.0 guruṃ gacchantam anugacched āsīnaś cet tiṣṭhecchayānaś ced āsīna upāsīta //
VasDhS, 7, 12.0 guruṃ gacchantam anugacched āsīnaś cet tiṣṭhecchayānaś ced āsīna upāsīta //
VasDhS, 7, 16.0 tiṣṭhed ahani rātrāv āsīta //
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 20, 5.1 evaṃ sūryābhinirmukto rātrāvāsīta //
VasDhS, 23, 34.1 patitacāṇḍālārāvaśravaṇe trirātraṃ vāgyatā anaśnanta āsīran //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
VasDhS, 25, 4.2 pavitrapāṇir āsīno brahma naityakam abhyaset //
VasDhS, 26, 2.2 āsīnaḥ paścimāṃ sandhyāṃ prāṇāyāmair vyapohati //