Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 14.0 etad vā ahar īpsantaḥ saṃvatsaram āsate ta āgacchanti //
AĀ, 2, 1, 4, 11.0 vāg udakrāmad avadann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 12.0 cakṣur udakrāmad apaśyann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 13.0 śrotram udakrāmad aśṛṇvann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 14.0 mana udakrāman mīlita ivāśnan pibann āstaiva //
AĀ, 5, 3, 2, 19.1 preṅkhasya hy āyatana āsīno hotā bhakṣayati //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
Aitareyabrāhmaṇa
AB, 1, 3, 12.0 tasmād dhruvād yoner āste ca carati ca //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 22, 4.0 tasmāt tatraivāsīno 'numantrayeta //
AB, 2, 38, 4.0 parāñcaṃ catuṣpady āsīnam abhyāhvayate tasmāt parāñco bhūtvā catuṣpādo retaḥ siñcanti //
AB, 3, 37, 1.0 devānām patnīḥ śaṃsaty anūcīr agniṃ gṛhapatiṃ tasmād anūcī patnī gārhapatyam āste //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 8, 9, 2.0 upary evāsīno bhūmau pādau pratiṣṭhāpya pratyavaroham āha //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
Atharvaprāyaścittāni
AVPr, 1, 3, 17.0 tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyuḥ //
AVPr, 4, 4, 7.0 yadi na viramayed agnaye suśīryatamo juṣasva svāhety aparaṃ dvādaśarātraṃ niśāyāḥ sāyamāhuter atipattir prātarāśe prātarāhuter āsādyāgnihotram ā tamitor āsīta //
AVPr, 5, 2, 7.0 tato darbheṣu nāsīta //
Atharvaveda (Paippalāda)
AVP, 1, 15, 1.2 mahāmūla iva parvato jyok pitṛṣv āsāsai //
AVP, 1, 15, 3.2 jyok pitṛṣv āsātā ā śīrṣṇaḥ samopyāt //
AVP, 1, 87, 3.1 ayaṃ ya āste jaṭhareṣv antaḥ kāsphīvaśaṃ nirajaṃ martyasya /
AVP, 4, 1, 7.2 tatra devānām adhideva āsta ekasthūṇe vimite dṛḍha ugre //
AVP, 4, 6, 5.1 ya āste yaś ca carati yaś ca tiṣṭhan vipaśyati /
AVP, 5, 1, 4.2 gṛhasya budhna āsīnās tā vajreṇādhi tiṣṭhatu //
AVP, 5, 26, 8.1 ye ca devā bhūmicarā ye cāmī divy āsate /
AVP, 10, 11, 3.1 yo mā carantaṃ tiṣṭhantam āsīnaṃ ca jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 1.2 mahābudhna iva parvato jyok pitṛṣv āstām //
AVŚ, 1, 14, 3.2 jyok pitṛṣv āsātā ā śīrṣṇaḥ śamopyāt //
AVŚ, 2, 14, 4.2 gṛhasya budhna āsīnās tā indro vajreṇādhi tiṣṭhatu //
AVŚ, 4, 5, 5.1 ya āste yaś carati yaś ca tiṣṭhan vipaśyati /
AVŚ, 4, 14, 2.2 divas pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam //
AVŚ, 4, 16, 7.2 āstāṃ jālma udaraṃ śraṃśayitvā kośa ivābandhaḥ parikṛtyamānaḥ //
AVŚ, 4, 34, 3.2 āste yama upa yāti devānt saṃ gandharvair madate somyebhiḥ //
AVŚ, 5, 19, 3.2 asnas te madhye kulyāyāḥ keśān khādanta āsate //
AVŚ, 7, 72, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatim carantam //
AVŚ, 9, 7, 19.0 agnir āsīna utthito 'śvinā //
AVŚ, 9, 10, 18.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus te amī sam āsate //
AVŚ, 10, 4, 11.2 ime paścā pṛdākavaḥ pradīdhyata āsate //
AVŚ, 10, 8, 9.2 tad āsata ṛṣayaḥ sapta sākaṃ ye asya gopā mahato babhūvuḥ //
AVŚ, 10, 8, 31.1 avir vai nāma devatartenāste parīvṛtā /
AVŚ, 10, 10, 12.2 atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye //
AVŚ, 10, 10, 17.2 atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye //
AVŚ, 11, 2, 15.2 namas te rudra tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 4, 7.2 namas te prāṇa tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 8, 10.2 putrebhyo lokaṃ dattvā kasmiṃs te loka āsate //
AVŚ, 11, 8, 32.2 sarvā hyasmin devatā gāvo goṣṭha ivāsate //
AVŚ, 12, 1, 28.1 udīrāṇā utāsīnās tiṣṭhantaḥ prakrāmantaḥ /
AVŚ, 12, 2, 30.2 āsīnā mṛtyuṃ nudatā sadhasthe 'tha jīvāso vidatham āvadema //
AVŚ, 13, 4, 27.0 tasyeme sarve yātava upa praśiṣam āsate //
AVŚ, 18, 2, 24.2 mā te hāsta tanvaḥ kiṃcaneha //
AVŚ, 18, 2, 48.2 tṛtīyā ha pradyaur iti yasyāṃ pitara āsate //
AVŚ, 18, 2, 55.2 yatrāsate sukṛto yatra ta īyus tatra tvā devaḥ savitā dadhātu //
AVŚ, 18, 3, 43.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
AVŚ, 18, 3, 70.2 yathā yamasya sādana āsātai vidathā vadan //
AVŚ, 18, 4, 40.2 āsīnām ūrjam upa ye sacante te no rayiṃ sarvavīraṃ ni yacchān //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
BaudhDhS, 2, 7, 5.2 darbheṣv āsīno darbhān dhārayamāṇaḥ sodakena pāṇinā pratyaṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayet //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 12, 7.2 āsīnaḥ prāṅmukho 'śnīyād vāgyato 'nnam akutsayan /
BaudhDhS, 3, 7, 7.1 na māṃsam aśnīyān na striyam upeyān noparyāsīta jugupsetānṛtāt //
BaudhDhS, 4, 1, 22.2 pavitrapāṇir āsīno brahma naityakam abhyaset //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 10, 11.2 vivṛttacakrā āsīnās tīreṇāsau tava iti //
BaudhGS, 2, 6, 15.1 so 'traivāste ā nakṣatrāṇām udayāt //
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 4, 2, 15.2 ye devā yāśca devīr yeṣu vṛkṣeṣv āsate /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 9.1 tad anvārabhya vācaṃyama āste //
BaudhŚS, 1, 15, 24.0 prasavam ākāṅkṣann āste //
BaudhŚS, 2, 2, 28.0 tiṣṭhann āsīnaḥ prahvo vā yathānyāyam //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 16, 8, 14.0 tān atraivāsīnān pariśrayanti //
BaudhŚS, 16, 13, 2.0 taddha smaitat pūrve saṃvatsaraṃ samavasāyāsate 'nyonyasyānūktaṃ ca mānuṣaṃ ca vijijñāsamānāḥ //
BaudhŚS, 16, 21, 11.0 athādhvaryuḥ kūrcayor āsīno māhendrasya stotram upākaroti //
BaudhŚS, 18, 13, 13.0 tān ubhayān antareṇa rudanty āsāṃcakre //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 5.0 uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan //
BhārGS, 1, 19, 3.1 vāgyata āsta ā nakṣatrāṇām udayāt //
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
BhārGS, 1, 21, 8.1 vāgyata āsta ā nakṣatrāṇām udayāt //
BhārGS, 2, 6, 3.1 yad vāstu garhitaṃ yatra vānyaḥ paribhavet tatrāpi sukham āsīta śamayan vāstvṛtāvṛtau //
BhārGS, 2, 22, 6.1 vāgyata āsta ā nakṣatrāṇām udayāt //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 27, 8.1 dīrghasattram āsiṣyamāṇaḥ //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 6, 9.0 vāgyata etāṃ rātriṃ tiṣṭhaty āste vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 2.1 dhārayann āste //
BhārŚS, 7, 13, 4.1 pṛṣadājyam avekṣamāṇāv āsāte adhvaryur yajamānaś ca iha prajā viśvarūpā ramantām asmin yajñe viśvabhṛto janitrīḥ /
BhārŚS, 7, 14, 16.0 muṣṭinā śamitā vapoddharaṇam upasaṃgṛhyāsta ā vapāyā homāt //
BhārŚS, 7, 15, 6.0 antareṇa cātvālotkarāv antareṇa yūpaṃ cāhavanīyaṃ ca vapām atyāhṛtya dakṣiṇata udaṅṅ āsīnaḥ pratiprasthātāhavanīye vapāṃ śrapayati //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 3.3 tasyāsata ṛṣayaḥ sapta tīre vāg aṣṭamī brahmaṇā saṃvidāneti /
BĀU, 2, 2, 3.9 tasyāsata ṛṣayaḥ sapta tīra iti /
BĀU, 2, 4, 4.2 ehy āssva /
BĀU, 4, 1, 1.1 janako ha vaideha āsāṃcakre /
BĀU, 4, 3, 2.3 ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 3.3 candramasaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 4.3 agninaiva jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 5.3 vācaivāyaṃ jyotiṣāste palyayate karma kurute vipalyeti /
BĀU, 4, 3, 6.3 ātmanaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti //
BĀU, 6, 3, 6.19 yathetam etya jaghanenāgnim āsīno vaṃśaṃ japati //
Chāndogyopaniṣad
ChU, 1, 10, 11.3 te ha samāratās tūṣṇīm āsāṃcakrire //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 5, 1, 13.4 yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti //
ChU, 7, 13, 1.2 tasmād yady api bahava āsīrann asmaranto naiva te kaṃcana śṛṇuyur na manvīran na vijānīran /
ChU, 8, 6, 4.2 tam abhita āsīnā āhur jānāsi māṃ jānāsi mām iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 13.0 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity uktvodaṅṅāvṛtyāsitvā yāvan manyeta tāvat //
DrāhŚS, 8, 4, 26.0 te tūṣṇīm eva triṃśam ahar āsīran //
DrāhŚS, 9, 4, 23.0 vāgyatā apidhāya dvāre āsīrann ā nakṣatrapravacanāt //
DrāhŚS, 10, 3, 4.2 ye naḥ satre anindiṣurdīkṣāyāṃ śrānta āsite /
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 11, 4, 10.0 adha āsīnāḥ śeṣeṇa stuvīran //
DrāhŚS, 13, 2, 11.0 āsītetareṣāṃ hūyamāna iti dhānaṃjayyaḥ //
DrāhŚS, 13, 4, 3.0 pūrṇāhutau hūyamānāyām āsitvā hutāyāṃ yathārthaṃ syāt //
DrāhŚS, 13, 4, 4.0 saktuhomāṃś cejjuhuyur āsītā teṣāṃ homāt //
DrāhŚS, 13, 4, 5.0 sautrāmaṇyāṃ surākarmasv āvrājam āsīta //
DrāhŚS, 13, 4, 6.0 tatra dvāvagnī atipraṇayanti tayor dakṣiṇata āsīta //
DrāhŚS, 14, 1, 6.0 tasyāṃ saṃsthitāyām āsītādīkṣaṇād yajamānasya //
DrāhŚS, 14, 2, 2.0 tāṃ ced anavahṛte rājani nirvaperan brāhmaṇaṃ rājani samādiśya tatra gatvāsīta //
DrāhŚS, 14, 3, 15.0 tasyāṃ saṃbhriyamāṇāyām āsitvā saṃbhṛtāyāṃ yathārthaṃ syāt //
DrāhŚS, 14, 4, 8.0 āsītaiveti dhānaṃjayyaḥ //
DrāhŚS, 14, 4, 10.0 saṃcitakarmāṇi kariṣyatsv āvrājam āsīta //
DrāhŚS, 14, 4, 16.0 parivāryamāṇayos tatraiva gatvāsīta //
DrāhŚS, 15, 1, 13.0 praveśiteṣu havirdhānaṃ paścimena gatvāsīteti gautamaḥ //
DrāhŚS, 15, 4, 17.0 tatrāsīno hiraṇyaṃ madhu ca nānā pratigṛhṇīyāt //
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
GautDhS, 1, 2, 11.1 tiṣṭhet pūrvām āsītottarāṃ sa jyotiṣy ā jyotiṣo darśanād vāgyataḥ //
GautDhS, 2, 2, 7.1 tam uparyāsīnam adhastād upāsīrann anye brāhmaṇebhyaḥ //
GautDhS, 3, 8, 6.1 tiṣṭhed ahani rātrāvāsīta kṣiprakāmaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 13.0 āsīna eva 'gnau juhuyāt //
GobhGS, 1, 4, 14.0 āsīnaḥ pitṛbhyo dadyād yathopapādam itarān //
GobhGS, 1, 6, 16.0 agnim abhimukho vāgyataḥ prāñjalir āsta ā karmaṇaḥ paryavasānāt //
GobhGS, 2, 3, 5.0 sā khalv āsta evānakṣatradarśanāt //
GobhGS, 3, 2, 19.0 āsīta naktam //
GobhGS, 4, 5, 14.0 araṇye prapadaṃ prayuñjīta darbheṣv āsīnaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 2, 4, 17.0 nopary āsīta //
GB, 1, 2, 4, 18.0 yad upary āste prāṇam eva tadātmano 'dharaṃ kurute yad vāto vahati //
GB, 1, 2, 4, 19.0 adha evāsītādhaḥ śayītādhas tiṣṭhed adho vrajet //
GB, 1, 2, 18, 22.0 te śaṃyumātharvaṇam āsīnaṃ prāpyocur namas te astu bhagavann aśvaḥ śamyeteti //
GB, 1, 3, 4, 1.0 tad yad audumbaryāṃ ma āsiṣṭa hiṅṅakārṣīn me prāstāvīn ma udagāsīn me subrahmaṇyām āhvāsīd ity udgātre dakṣiṇā nīyante //
GB, 1, 3, 4, 3.0 hotṛṣadana āsiṣṭāyākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti hotre //
GB, 1, 3, 20, 10.0 te tūṣṇīṃ dhyāyanta āsāṃcakrire //
GB, 1, 3, 20, 11.0 sa hovāca kiṃ nu tūṣṇīm ādhve //
GB, 1, 5, 5, 58.2 śramād anyatra parivartamānaś caran vāsīno yadi vā svapann api /
GB, 1, 5, 22, 11.0 atha yadi yajamānasyopatapet pārśvato 'gnīn ādhāya tāvad āsīta yāvad agadaḥ syāt //
GB, 1, 5, 22, 13.0 aśavāgnibhir itare yajamānā āsata iti vadantaḥ //
GB, 2, 1, 4, 10.0 yat tūṣṇīm āsītāsaṃpratto yajñaḥ syāt //
GB, 2, 2, 10, 5.0 sa ha sma vai sa āsandyām āsīnaḥ saktubhir upamathya somaṃ pibati //
GB, 2, 2, 10, 9.0 taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti //
GB, 2, 4, 5, 9.0 neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 7.2 devānām āsīnārthaṃ mahyam avocat svāheti sabhām ālabhya japati //
HirGS, 1, 22, 10.1 vācaṃniyamāvāsāte ā nakṣatrāṇām udayāt //
HirGS, 2, 1, 3.13 vivṛttacakrā āsīnāstīre tubhyaṃ gaṅge /
Jaiminigṛhyasūtra
JaimGS, 1, 9, 3.0 tam ahatena vāsasā samanuparigṛhya pitāṅkenāsīta //
JaimGS, 1, 13, 2.0 śucau deśe darbheṣvāsīno darbhān dhārayamāṇaḥ pratyaṅmukho vāgyataḥ saṃdhyāṃ manasā dhyāyed ā nakṣatrāṇām udayāt //
JaimGS, 1, 17, 5.0 tiṣṭhed divāthāsīta naktam //
JaimGS, 1, 17, 17.0 rātrim āsīta vāgyataḥ //
JaimGS, 1, 19, 51.0 nānantardhāyāsīta //
JaimGS, 1, 19, 65.0 tasmai prāṅmukhāyāsīnāya madhuparkam āharet //
JaimGS, 2, 2, 8.1 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity udag āvṛtyā tamitor āsīta //
JaimGS, 2, 5, 12.0 kṛtodakaṃ dakṣiṇāmukham āsīnaṃ tam anugantāra upaviśanti //
JaimGS, 2, 5, 21.0 vāsāṃsi prakṣālya daśarātram āsate //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 8, 14.0 tiṣṭhann āsīnaḥ śayānaś caṅkramyamāṇo vā saṃhitāṃ prayuñjyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 1.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpnuvan //
JUB, 1, 15, 2.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpāma /
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
JUB, 3, 9, 4.6 apavṛto 'paveṣṭita āste /
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
JUB, 3, 13, 9.3 pakṣābhyāṃ hi saṃyata āste //
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 16, 2.4 tasmāt sa tūṣṇīm āste //
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 4, 14, 5.1 ṛṣayo ha sattram āsāṃcakrire /
Jaiminīyabrāhmaṇa
JB, 1, 1, 26.0 tāṃs tredhā vyūhya devān kṛtvā teṣu juhvad āste //
JB, 1, 1, 28.0 ime tv evāsya devā bhavanti yeṣu juhvad āste //
JB, 1, 2, 2.0 sa eṣo 'nakāmamāra imān hi prāṇān abhivardhayamānas teṣu juhvad āste //
JB, 1, 3, 1.0 prajāpatiḥ sahasrasaṃvatsaram āsta //
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 72, 4.0 udaṅṅ āsīna udgāyati //
JB, 1, 72, 6.0 pratyaṅṅ āsīnaḥ prastauti //
JB, 1, 72, 8.0 dakṣiṇāsīnaḥ pratiharati //
JB, 1, 102, 35.0 sa yan niruktam eva gāyed vadeyur eva prajā na tūṣṇīm āsīran //
JB, 1, 102, 36.0 atha yad aniruktaṃ gāyet tūṣṇīm eva prajā āsīran na vadeyuḥ //
JB, 1, 102, 37.0 yasmān niruktaṃ cāniruktaṃ ca pade gāyati tasmāt prajā vadanti ca tūṣṇīṃ cāsate //
JB, 1, 118, 8.0 tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 168, 1.0 aṅgirasāṃ vai sattram āsīnānāṃ śarkarā akṣiṣv ajāyanta //
JB, 1, 172, 8.0 tasmai vijityāsīnāya daśapataye daśapataya i ety evoddhārān udaharan //
JB, 1, 186, 27.0 bhāradvājāyanān ha sattram āsīnān papracchuḥ kena prajākāmā astoḍhvam iti //
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
JB, 1, 233, 10.0 yo ha vai virājam atiyajate punar ha so 'muṣmin loke yajamāna āste //
JB, 1, 233, 11.0 sa rūkṣaḥ paruṣo virājaṃ saṃpipādayiṣann īpsann anāpnuvann āste //
JB, 1, 233, 13.0 paruṣān iva hāsīnān asito daivala uvāca ka eta āsata iti //
JB, 1, 233, 13.0 paruṣān iva hāsīnān asito daivala uvāca ka eta āsata iti //
JB, 1, 246, 5.0 ya u ha smābhyāpayati yāṃ ha smaikām abhyāpayati sa ha smāste //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 260, 35.0 sa yan niruktam eva gāyed vadeyur eva prajā na tūṣṇīm āsīran //
JB, 1, 260, 36.0 atha yad aniruktaṃ gāyet tūṣṇīm eva prajā āsīran na vadeyuḥ //
JB, 1, 260, 37.0 yasmān niruktaṃ cāniruktaṃ ca pade gāyati tasmāt prajā vadanti ca tūṣṇīṃ cāsate //
JB, 1, 351, 9.0 yadi camasam abhyupākuryus tam uttaravargeṇābhiprāvṛtyāsīta //
JB, 1, 354, 3.0 dīkṣita eva tāvad āsīta //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 2, 1, 13.0 etaddha vai vairājyaṃ vāco yat tūṣṇīṃ niṣadyaṃ yām imāṃ śreṣṭhinas tūṣṇīm āsīnasyaiva jijñāsante //
JB, 2, 23, 3.0 tasmād dīkṣitān sata āhur āsata iti yady api te śayīrann athottiṣṭheyuḥ //
JB, 2, 23, 4.0 agnir hi devānām āsīnānāṃ śreṣṭhaḥ //
JB, 2, 23, 6.0 tasmād utthitān sata āhur udasthur iti yady api ta āsīrann atho śayīran //
JB, 2, 298, 2.0 yaddhi te tatra kurvāṇā ivāsīrann apabhraṃśo haiṣāṃ saḥ //
JB, 3, 273, 7.0 tato ha sma vai tasya kalayaḥ pṛṣṭha āsate //
Kauśikasūtra
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 4, 2, 16.0 śaṅkudhānaṃ carmaṇyāsīnāya dugdhe saṃpātavantaṃ badhnāti //
KauśS, 5, 4, 16.0 mayūkhe musale vāsīna ity ekārkasūtram ārkaṃ badhnāti //
KauśS, 5, 10, 54.9 āvadaṃstvaṃ śakune bhadram āvada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
KauśS, 7, 4, 11.0 tat suhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 3, 5.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 9, 21.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 9, 4, 10.1 āsīnā ity āsīnām anumantrayate //
KauśS, 9, 4, 10.1 āsīnā ity āsīnām anumantrayate //
KauśS, 9, 4, 34.1 purastād agneḥ pratyaṅ āsīno juhoti /
KauśS, 10, 5, 15.0 śaṇaśakalena pariveṣṭya tisro rātrīḥ prati suptāste //
KauśS, 11, 3, 21.3 apāṃ yonim apādhvaṃ svadhā yāś cakṛṣe jīvaṃs tās te santu madhuścuta ity agnau sthālīpākaṃ nipṛṇāti //
KauśS, 11, 8, 12.0 praiṣakṛtaṃ samādiśanti caruṃ prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ //
KauśS, 11, 9, 14.1 piñjūlīr āñjanaṃ sarpiṣi paryasyāddhvaṃ pitara iti nyasyati //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
Kauṣītakibrāhmaṇa
KauṣB, 6, 5, 25.0 tūṣṇīṃ tāvad brahmāsīta //
KauṣB, 7, 7, 13.0 prāñca u evāsminn āsīnā juhvati //
KauṣB, 7, 7, 22.0 dakṣiṇo evainam āsīnā abhiṣuṇvanti //
KauṣB, 9, 4, 4.0 tad u vā āhur āsīna eva hotaitāṃ prathamām anubrūyāt //
KauṣB, 9, 4, 6.0 tad yad āsīno hotaitām ṛcam anvāha //
KauṣB, 12, 3, 11.0 mādhyamāḥ sarasvatyāṃ satram āsata //
KauṣB, 12, 6, 3.0 ṛca etad āyatanaṃ yatraitaddhotāste //
Kauṣītakyupaniṣad
KU, 1, 1.3 taṃ hāsīnaṃ papraccha /
KU, 1, 5.28 tasmin brahmāste /
Kaṭhopaniṣad
KaṭhUp, 2, 22.1 āsīno dūraṃ vrajati śayāno yāti sarvataḥ /
KaṭhUp, 5, 3.2 madhye vāmanam āsīnaṃ viśve devā upāsate //
Khādiragṛhyasūtra
KhādGS, 1, 1, 23.0 dakṣiṇato 'gner udaṅmukhastūṣṇīmāste brahmāhomāt prāgagreṣu //
KhādGS, 2, 5, 27.0 āsīta naktam //
KhādGS, 3, 1, 1.0 āplavane purastād ācāryakulasya parivṛta āste //
KhādGS, 3, 3, 20.0 paścādagneḥ svastaram udagagraistṛṇair udakpravaṇam āstīrya tasminnāstaraṇe gṛhapatirāste //
KhādGS, 4, 1, 7.0 araṇye prapadaṃ japedāsīnaḥ prāgagreṣu //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 15.0 srukpāṇir āste pratiprasthātā //
KātyŚS, 6, 5, 20.0 etyāhavanīyam āvṛtyāsate //
KātyŚS, 10, 9, 8.0 śālādvāryam apareṇāste yajamānaḥ kṛṣṇājinam aṅke kṛtvā //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 27.0 āsītottarām //
KāṭhGS, 4, 13.0 ahaṃs tiṣṭhed rātrāv āsīta //
KāṭhGS, 5, 4.0 naktam āsīta saṃśritaḥ //
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 24, 8.0 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 43, 9.0 vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo vā //
KāṭhGS, 43, 11.0 vāsa ācāryāya dadāti varaṃ dakṣiṇata āsīnāya //
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir vā yā āpo divyā iti dvābhyām //
Kāṭhakasaṃhitā
KS, 9, 16, 69.0 brāhmaṇo dakṣiṇata āste //
KS, 9, 16, 72.0 īśvaraṃ vā etā ubhau yaśo 'rtor yo vyācaṣṭe yaś ca dakṣiṇata āste //
KS, 9, 16, 73.0 yo dakṣiṇata āste tasmai varaṃ dadyāt //
KS, 10, 2, 1.0 devā vai sattram āsata yaśaskāmā agnis soma indraḥ //
KS, 10, 6, 1.0 naimiṣyā vai sattram āsata //
KS, 12, 12, 42.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā saha lālapata āsate //
KS, 19, 11, 31.0 āsīnaḥ pratimuñcate //
KS, 19, 11, 32.0 tasmād āsīnāḥ prajāḥ prajāyante //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.10 pariṣadyo 'sy āstavyaḥ /
MS, 1, 4, 3, 1.1 ye devā yajñahanaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 2.1 ye devā yajñamuṣaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 4.1 ye devā yajñahano antarikṣe adhy āsate /
MS, 1, 4, 3, 5.1 ye devā yajñamuṣo antarikṣe adhy āsate /
MS, 1, 4, 3, 7.1 ye devā yajñahano divy adhy āsate /
MS, 1, 4, 3, 8.1 ye devā yajñamuṣo divy adhy āsate /
MS, 1, 4, 8, 10.0 yad vedena vedyām āste yajñam evāsmai vindati //
MS, 1, 8, 5, 34.0 prāṅ āsīno juhoti //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 10, 9, 39.0 ūrdhvajñur āsīno yajati //
MS, 1, 10, 13, 3.0 te parāpātam āsata yatrayatrākāmayanta //
MS, 1, 10, 17, 42.0 nediṣṭhaṃ dakṣiṇāsīnā upamanthati //
MS, 2, 1, 3, 15.0 yas tvā kaś copāyat tūṣṇīm evāsva //
MS, 2, 1, 4, 7.0 devā vai satram āsata kurukṣetre 'gniḥ somā indraḥ //
MS, 2, 4, 2, 37.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā vilālapata āsate //
MS, 2, 8, 6, 30.0 ahorātre adhipatnī āstām //
MS, 2, 9, 4, 7.0 namaḥ śayānebhyā āsīnebhyaś ca vo namaḥ //
MS, 2, 10, 1, 8.1 ye devā devānāṃ yajñiyā yajñiyānāṃ saṃvatsarīyam upa bhāgam āsate /
MS, 2, 10, 5, 7.1 vimāna eṣa divo madhya āsta āpapṛvān rodasī antarikṣam /
MS, 2, 10, 6, 1.2 divaḥ pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam //
MS, 2, 12, 4, 1.1 yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
Mānavagṛhyasūtra
MānGS, 1, 9, 11.1 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
Nirukta
N, 1, 1, 15.0 bhavatīti bhāvasyāste śete vrajati tiṣṭhatīti //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 1.0 gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 9, 7.0 dhruva āsīno vāmadevyenodgāyet paśūnām upavṛttyai //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 8, 22.0 nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃ vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata //
PB, 9, 2, 12.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudya sva āyatane sattram āste //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
PB, 10, 3, 9.0 tām etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāhaṃ dvādaśa dīkṣā dvādaśopasado dvādaśa prasutaḥ ṣaṭtriṃśad etā rātrayo bhavanti ṣaṭtriṃśadakṣarā bṛhatī //
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
PB, 10, 5, 8.0 anuṣṭubhaṃ vā etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāham //
PB, 10, 5, 12.0 tāṃ vā etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 11, 4, 7.0 iyaṃ vai rathantaram asyām eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 8.0 vāmadevyaṃ bhavati paśavo vai vāmadevyaṃ paśūnām avaruddhyai prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 5, 4.0 saṃhitaṃ bhavati vyakṣaraṇidhanaṃ pratiṣṭhāyai pratiṣṭhāyaiva sattram āsate //
PB, 11, 5, 6.0 saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 14, 3, 20.0 yat sāma devatāḥ praśaṃsati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 4.0 āsanamāhāryāha sādhu bhavān āstām arcayiṣyāmo bhavantamiti //
PārGS, 1, 3, 9.0 pādayoranyaṃ viṣṭara āsīnāya //
PārGS, 1, 3, 22.0 putrāyāntevāsine vottarata āsīnāyocchiṣṭaṃ dadyāt //
PārGS, 1, 15, 8.3 avimuktacakra āsīraṃstīre tubhyamasāviti yāṃ nadīm upāvasitā bhavati tasyā nāma gṛhṇāti //
PārGS, 2, 3, 4.0 dakṣiṇatas tiṣṭhata āsīnāya vaike //
PārGS, 2, 5, 29.0 śayānaṃ cedāsīna āsīnaṃ cettiṣṭhaṃstiṣṭhantaṃ cedabhikrāmann abhikrāmantaṃ cedabhidhāvan //
PārGS, 2, 5, 29.0 śayānaṃ cedāsīna āsīnaṃ cettiṣṭhaṃstiṣṭhantaṃ cedabhikrāmann abhikrāmantaṃ cedabhidhāvan //
PārGS, 2, 17, 13.1 staraṇaśeṣaṣu sītāgoptṛbhyo baliṃ harati purastādye ta āsate sudhanvāno niṣaṅgiṇaḥ /
PārGS, 2, 17, 14.1 atha dakṣiṇato'nimiṣā varmiṇa āsate /
PārGS, 3, 10, 44.0 proṣitaś cet preyācchravaṇaprabhṛti kṛtodakāḥ kālaśeṣamāsīran //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 6.1 tiṣṭhed ahani rātrāv āsīta kṣiprakāmaḥ //
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 1.1 aṅgiraso vai sattram āsata /
TB, 2, 1, 1, 1.4 te 'bruvan kasmai nu sattram āsmahe ye 'syā oṣadhīr na janayāma iti /
TB, 2, 1, 9, 3.4 sa upasādyātamitor āsīta /
TB, 2, 2, 8, 4.3 devā vai caturhotṛbhiḥ sattram āsata /
TB, 2, 3, 2, 2.5 paścāt prāṅ āsīnaḥ /
TB, 2, 3, 5, 1.2 yad daśahotāraḥ sattram āsata /
TB, 2, 3, 5, 1.7 yac caturhotāraḥ sattram āsata /
TB, 2, 3, 5, 2.2 yat pañcahotāraḥ sattram āsata /
TB, 2, 3, 5, 2.9 yat ṣaḍḍhotāraḥ sattram āsata /
TB, 2, 3, 5, 3.4 yat saptahotāraḥ sattram āsata /
TB, 3, 8, 1, 2.14 rātriṃ jāgarayanta āsate /
Taittirīyasaṃhitā
TS, 1, 5, 9, 39.1 saha śreyāṃś ca pāpīyāṃś cāsāte //
TS, 1, 6, 11, 24.0 devā vai sattram āsata //
TS, 5, 1, 10, 45.1 āsīnaḥ pratimuñcate //
TS, 5, 1, 10, 46.1 tasmād āsīnāḥ prajāḥ prajāyante //
TS, 5, 4, 6, 48.0 vimāna eṣa divo madhya āsta ity āha //
TS, 6, 2, 4, 25.0 yāvad āsīnaḥ parāpaśyati tāvad devānām //
TS, 6, 3, 1, 4.4 prācīr anyā āhutayo hūyante pratyaṅṅ āsīno dhiṣṇiyān vyāghārayati /
Taittirīyopaniṣad
TU, 3, 10, 5.8 etat sāma gāyannāste /
Taittirīyāraṇyaka
TĀ, 2, 8, 7.0 na māṃsam aśnīyān na striyam upeyān nopary āsīta jugupsetānṛtāt //
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
TĀ, 5, 1, 1.1 devā vai satram āsata /
TĀ, 5, 10, 3.10 pari vai tāṃ samāṃ prajā vayāṃsy āsate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 9, 2.0 brāhmaṃ prāṅmukham āsīna eto nvindramityagnyālayaṃ prokṣya mayi devā ityādibhiś caturdiśaṃ darbhānukṣayet //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 9, 3.0 tasyottare mātā brahmacārī vāsīta //
VaikhGS, 3, 4, 1.0 viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt //
VaikhGS, 3, 5, 5.0 ā jyotiṣāṃ darśanād vācaṃyamāv anyatarānupetāv āsātām //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 2.0 kumbhīm anvārabhya vācaṃyamaḥ pavitraṃ dhārayann āste //
VaikhŚS, 10, 13, 10.0 iha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣamāṇāḥ parāñca āsate //
Vaitānasūtra
VaitS, 2, 1, 8.1 vāgyatā jāgrato rātrim āsate /
VaitS, 2, 5, 12.3 gatvā tu dakṣiṇenāgneḥ pratyaṅṅ āsīta karmaṇi /
VaitS, 3, 13, 5.1 neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati //
VaitS, 4, 3, 8.1 tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman /
VaitS, 6, 3, 29.1 dhṛtir asi svadhṛtir asīty audumbarīṃ madhye 'nvālabhyāsate //
Vasiṣṭhadharmasūtra
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
VasDhS, 4, 15.1 gṛhān vrajitvā prastare tryaham anaśnanta āsīran //
VasDhS, 5, 8.8 tatheti tāḥ pratijagṛhuḥ saiṣā bhrūṇahatyā māsi māsy āvirbhavati tasmād rajasvalāyā annaṃ nāśnīyād bhrūṇahatyāyā evaiṣā rūpaṃ pratimucyāste //
VasDhS, 5, 10.1 udakyās tv āsate yeṣāṃ ye ca kecid anagnayaḥ /
VasDhS, 7, 12.0 guruṃ gacchantam anugacched āsīnaś cet tiṣṭhecchayānaś ced āsīna upāsīta //
VasDhS, 7, 12.0 guruṃ gacchantam anugacched āsīnaś cet tiṣṭhecchayānaś ced āsīna upāsīta //
VasDhS, 7, 16.0 tiṣṭhed ahani rātrāv āsīta //
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 20, 5.1 evaṃ sūryābhinirmukto rātrāvāsīta //
VasDhS, 23, 34.1 patitacāṇḍālārāvaśravaṇe trirātraṃ vāgyatā anaśnanta āsīran //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
VasDhS, 25, 4.2 pavitrapāṇir āsīno brahma naityakam abhyaset //
VasDhS, 26, 2.2 āsīnaḥ paścimāṃ sandhyāṃ prāṇāyāmair vyapohati //
Vārāhagṛhyasūtra
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
VārGS, 5, 30.1 vāgyataḥ prāg grāmāt saṃdhyām āset /
VārGS, 7, 19.0 tiṣṭhed ahani rātrāv āsīta vāgyataḥ //
VārGS, 10, 13.1 ubhayāṃs tejanīṣv āsej janyān kaumārikāṃś ca /
VārGS, 11, 9.0 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
VārGS, 16, 7.2 paścād agner darbheṣv āsīnāyāḥ sarvān keśān vipramucya /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 29.1 āsīno juhuyāj jānvakno nigadya svāhākārāntam //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 3, 5, 6.1 agreṇa havīṃṣi paścārdhena srucaḥ parihṛtya pratyaṅmukha āsīno hotra iḍāṃ prayacchati //
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 4, 2, 17.1 upāsyati brahmā dakṣiṇata āsīna uttarato hiraṇyaśakalam //
VārŚS, 1, 6, 5, 10.3 āstāṃ jālma udaraṃ sraṃsayitvā kośa ivābandhraḥ parikṛtyamānaḥ /
VārŚS, 1, 6, 6, 15.1 muṣṭinā śamitā vapoddharaṇam abhidhāyāsta ā vapāyā homāt //
VārŚS, 1, 7, 1, 2.0 caturo māsān na māṃsam aśnīyān na striyam upaiti nopary āste jugupsetānṛtāt prāṅ śete //
VārŚS, 3, 2, 5, 34.1 nārātsur ime sattriṇa ity āhāpagara orasaḥ keśān prarohya paśūn piṣṭvā pavamānādagnalokam abhyarcanta āsiṣateti //
VārŚS, 3, 2, 5, 35.1 arātsur ime sattriṇa ity āhābhigaras tapasvino varakᄆptino jayaprarohāpaksupayantaḥ svargalokam abhyarcanta āsiṣateti //
VārŚS, 3, 3, 3, 32.1 ṛco gāthāś ca hotā śaṃsati hiraṇyakūrca āsīnaḥ //
VārŚS, 3, 3, 3, 33.1 hiraṇyakūrce hiraṇyakaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
VārŚS, 3, 4, 1, 35.1 saṃsthitāsu pariplavam ācaṣṭe hotā hiraṇyaphalaka āsīnaḥ //
VārŚS, 3, 4, 1, 36.1 hiraṇyaphalake kaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 6.0 abhibhāṣitas tv āsīnaḥ pratibrūyāt //
ĀpDhS, 1, 6, 22.0 yāvadāsīno bāhubhyām prāpnuyāt //
ĀpDhS, 1, 6, 26.0 tiṣṭhati ca nāsītānāsanayogavihite //
ĀpDhS, 1, 6, 27.0 āsīne ca na saṃviśet //
ĀpDhS, 1, 8, 8.0 uccaistarāṃ nāsīta //
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 16, 2.0 āsīnas trir ācāmeddhṛdayaṅgamābhir adbhiḥ //
ĀpDhS, 1, 27, 10.2 abrāhmaṇa iva vanditvā tṛṇeṣv āsīta pṛṣṭhatap //
ĀpDhS, 2, 12, 13.1 svapann abhinimrukto nāśvān vāgyato rātrim āsīta /
Āpastambagṛhyasūtra
ĀpGS, 11, 8.1 purastāt pratyaṅṅ āsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādam anvārabhyāha sāvitrīṃ bho anubrūhi iti //
ĀpGS, 12, 1.1 vedam adhītya snāsyan prāgudayād vrajaṃ praviśyāntarlomnā carmaṇā dvāram apidhāyāste //
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 1.4 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛteneti pṛṣadājyam avekṣamāṇau vāgyatāv āsāte adhvaryur yajamānaś ca //
ĀpŚS, 7, 19, 3.0 muṣṭinā śamitā vapoddharaṇam apidhāyāsta ā vapāyā homāt //
ĀpŚS, 7, 19, 9.0 tāṃ dakṣiṇata āsīnaḥ pratiprasthātāhavanīye śrapayati //
ĀpŚS, 16, 10, 9.1 ekaviṃśatinirbādho yo rukmaḥ sūtroto dṛśāno rukma iti tam āsīno yajamāno 'ntarnirbādhaṃ pratimucya bahirnirbādhān kurute //
ĀpŚS, 16, 23, 4.1 āsīnaḥ prathamāṃ svayamātṛṇṇām upadadhāti /
ĀpŚS, 18, 18, 8.1 niṣasāda dhṛtavrata ity āsīnam abhimantrayate //
ĀpŚS, 18, 19, 11.1 hiraṇyakaśipāv āsīno hotā śaṃsati //
ĀpŚS, 18, 22, 10.1 ye keśinaḥ prathamāḥ sattram āsateti vapanapravādā mantrāḥ //
ĀpŚS, 19, 4, 2.1 svayam etaṃ surāśeṣaṃ vratayann āsīta //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 20, 5.1 aparuddho 'parudhyamāno vā dhārayadvatīyaṃ nirupyāsīta yāvad enaṃ nāparundhyuḥ //
ĀpŚS, 22, 25, 5.0 tasyāḥ purastāt sviṣṭakṛto yajamānāyatana ṛṣabhacarma prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānaṃ dadhnābhiṣiñcati //
ĀpŚS, 22, 25, 8.0 purastāt sviṣṭakṛto hiraṇyena ghṛtam utpūya tena kṛṣṇājina āsīnam abhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 10, 16.0 tasmāt puruṣasya pratyaṅmukhasyāsīnasya dakṣiṇam akṣy uttaram bhavaty uttaraṃ dakṣiṇam //
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 3, 4, 6.0 athāpi vijñāyate sa yadi tiṣṭhan vrajann āsīnaḥ śayāno vā yaṃ yaṃ kratum adhīte tena tena hāsya kratuneṣṭaṃ bhavati //
ĀśvGS, 4, 4, 10.0 yatrodakam avahad bhavati tat prāpya sakṛd unmajjyaikāñjalim utsṛjya tasya gotraṃ nāma ca gṛhītvottīryānyāni vāsāṃsi paridhāya sakṛd enānyāpīḍya udagdaśāni visṛjyāsata ā nakṣatradarśanāt //
ĀśvGS, 4, 6, 6.0 taṃ dīpayamānā āsata ā śāntarātrād āyuṣmatāṃ kathāḥ kīrtayanto māṅgalyānītihāsapurāṇānīty ākhyāpayamānāḥ //
ĀśvGS, 4, 6, 17.0 āsate 'svapanta odayāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 8.1 eta evāhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśā dīkṣitvā samopyāgnīṃs tanmukhāḥ sattrāṇy āsate //
ĀśvŚS, 4, 8, 28.1 brahmāpratirathaṃ japitvā dakṣiṇato 'gner bahirvedy āsta audumbaryābhihavanāt //
ĀśvŚS, 4, 10, 1.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva āsu vā bhūripaśva ity āsīnaḥ //
ĀśvŚS, 9, 3, 9.0 saṃsthite marutvatīye dakṣiṇata āhavanīyasya hiraṇyakaśipāv āsīno 'bhiṣiktāya putrāmātyaparivṛtāya rājñe śaunaḥśepam ācakṣīta //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 4, 2, 19.1 āsīno yājyāṃ yajati /
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 4, 7.1 āsīnastamāghārayati /
ŚBM, 1, 4, 4, 12.1 āsīnastamāghārayati /
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 3, 2, 1, 9.1 sa vai jaghanārdha ivaivāgra āsīta /
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 2, 1.2 sa vācaṃyama āsta āstamayāt tadyadvācaṃ yacchati //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 8, 1, 15.1 atha punar etyāhavanīyam abhyāvṛtyāsate /
ŚBM, 4, 5, 1, 12.1 atho ye dīrghasattram āsīran saṃvatsaraṃ vā bhūyo vā ta enāḥ sarvā ālabheran /
ŚBM, 4, 5, 1, 12.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye dīrghasattram āsate saṃvatsaraṃ vā bhūyo vā /
ŚBM, 4, 6, 2, 1.1 etaṃ vā ete gacchanti ṣaḍbhir māsair ya eṣa tapati ye saṃvatsaram āsate /
ŚBM, 4, 6, 4, 3.1 evaṃ vā ete bhavanti ye saṃvatsaram āsate yathaiva tat prajāpatiḥ prajāḥ sasṛjāna āsīt /
ŚBM, 4, 6, 4, 4.2 sarvā vai teṣām mṛdho hatā bhavanti sarvaṃ jitaṃ ye saṃvatsaram āsate /
ŚBM, 4, 6, 4, 5.2 viśvaṃ vai teṣāṃ karma kṛtaṃ sarvaṃ jitam bhavati ye saṃvatsaram āsate /
ŚBM, 4, 6, 6, 1.2 te hocuḥ ko no dakṣiṇata āsiṣyate /
ŚBM, 4, 6, 6, 2.1 te hocur ya eva no vīryavattamaḥ sa dakṣiṇata āstām /
ŚBM, 4, 6, 6, 3.2 indro dakṣiṇata āstām /
ŚBM, 4, 6, 6, 4.2 tvaṃ dakṣiṇata āsva /
ŚBM, 4, 6, 6, 5.5 sa indro dakṣiṇata āsta /
ŚBM, 4, 6, 6, 5.7 tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 5.12 tasmād brāhmaṇā dakṣiṇata āsate /
ŚBM, 4, 6, 8, 1.2 tasmād enān āsata ity āhuḥ /
ŚBM, 4, 6, 8, 19.6 ājyenetare pratiyajanta āsate /
ŚBM, 4, 6, 9, 1.1 devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 7.2 teṣām ekaika eva vācaṃyama āste vācam āpyāyayan /
ŚBM, 4, 6, 9, 12.3 jyotir vā ete bhavanty amṛtā bhavanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.5 divaṃ vā ete pṛthivyā adhyārohanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.10 tad yad evaitasya sāmno rūpaṃ tad evaite bhavanti ye sattram āsate //
ŚBM, 4, 6, 9, 20.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye sattram āsate /
ŚBM, 4, 6, 9, 21.4 tām eṣām puraikaika eva vācaṃyama āste vācam āpyāyayan /
ŚBM, 4, 6, 9, 22.1 audumbarīm anvārabhyāsate /
ŚBM, 4, 6, 9, 23.2 te jaghanenāhavanīyam āsate 'greṇa havirdhāne /
ŚBM, 4, 6, 9, 23.4 te yatkāmā āsīraṃs tena vācaṃ visṛjeran /
ŚBM, 4, 6, 9, 23.5 kāmair ha sma vai purarṣayaḥ sattram āsate 'sau naḥ kāmaḥ sa naḥ samṛdhyatām iti /
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 2, 1, 22.2 uparisadyaṃ vā eṣa jayati yo jayaty antarikṣasadyaṃ tad enam uparyāsīnam adhastād imāḥ prajā upāsate tasmād asmā āsandīmāharanti //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 5, 5, 13.1 atho ye dīrghasattramāsīran /
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 10, 5, 5, 2.1 yady ahainam prāñcam acaiṣīḥ yathā parāca āsīnāya pṛṣṭhato 'nnādyam upāharet tādṛk tat /
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 5, 2, 16.0 etasyām uktāyām utthāya sadaso 'dhi prāñco yajamānam abhyāyanty agreṇa havirdhāne āsīnam etya yathāyatanam paryupaviśanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 17, 2.0 vāgyatāv āsīyātām ā dhruvadarśanāt //
ŚāṅkhGS, 2, 9, 1.0 araṇye samitpāṇiḥ saṃdhyām āste nityaṃ vāgyata uttarāparābhimukho 'nvaṣṭamadeśam ā nakṣatrāṇāṃ darśanāt //
ŚāṅkhGS, 3, 1, 12.0 pratilīnas tad ahar āsīta //
ŚāṅkhGS, 4, 8, 2.0 prāṅ vodaṅ vāsīna ācāryo dakṣiṇata udaṅmukha itaraḥ //
ŚāṅkhGS, 4, 11, 20.0 na bhūmāv anantarhitāyām āsīta //
ŚāṅkhGS, 4, 12, 20.0 avaguṇṭhyāsīta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 25.0 tasmin brahmāste //
ŚāṅkhĀ, 4, 15, 4.0 api vāsmā āsīnāyābhimukhāyaiva sampradadyāt //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Ṛgveda
ṚV, 1, 19, 6.1 ye nākasyādhi rocane divi devāsa āsate /
ṚV, 1, 36, 7.1 taṃ ghem itthā namasvina upa svarājam āsate /
ṚV, 1, 48, 6.2 vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati //
ṚV, 1, 105, 11.1 suparṇā eta āsate madhya ārodhane divaḥ /
ṚV, 1, 164, 39.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate //
ṚV, 1, 168, 3.1 somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate /
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 2, 13, 4.1 prajābhyaḥ puṣṭiṃ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate /
ṚV, 2, 41, 5.2 sahasrasthūṇa āsāte //
ṚV, 2, 43, 3.1 āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
ṚV, 3, 4, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 3, 9, 3.2 pra prānye yanti pary anya āsate yeṣāṃ sakhye asi śritaḥ //
ṚV, 3, 31, 12.2 viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan //
ṚV, 5, 62, 5.2 namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeᄆāsv antaḥ //
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 47, 19.2 ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu //
ṚV, 6, 47, 19.2 ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu //
ṚV, 6, 51, 12.2 āsānebhir yajamāno miyedhair devānāṃ janma vasūyur vavanda //
ṚV, 7, 2, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 7, 20, 7.2 amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ //
ṚV, 7, 32, 2.1 ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate /
ṚV, 7, 33, 14.2 upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ //
ṚV, 7, 55, 6.1 ya āste yaś ca carati yaś ca paśyati no janaḥ /
ṚV, 8, 8, 8.1 kim anye pary āsate 'smat stomebhir aśvinā /
ṚV, 8, 33, 1.2 pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate //
ṚV, 8, 69, 17.1 taṃ ghem itthā namasvina upa svarājam āsate /
ṚV, 8, 80, 5.1 hanto nu kim āsase prathamaṃ no rathaṃ kṛdhi /
ṚV, 8, 100, 5.1 ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe /
ṚV, 9, 10, 7.1 samīcīnāsa āsate hotāraḥ saptajāmayaḥ /
ṚV, 9, 15, 2.2 yatrāmṛtāsa āsate //
ṚV, 9, 25, 4.2 yatrāmṛtāsa āsate //
ṚV, 9, 73, 3.1 pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam /
ṚV, 9, 78, 3.1 samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran /
ṚV, 9, 86, 1.2 divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośam āsate //
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 113, 11.1 yatrānandāś ca modāś ca mudaḥ pramuda āsate /
ṚV, 10, 15, 7.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
ṚV, 10, 17, 4.2 yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu //
ṚV, 10, 21, 3.1 tve dharmāṇa āsate juhūbhiḥ siñcatīr iva /
ṚV, 10, 25, 2.1 hṛdispṛśas ta āsate viśveṣu soma dhāmasu /
ṚV, 10, 27, 13.2 āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim //
ṚV, 10, 38, 5.2 pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate //
ṚV, 10, 40, 7.2 yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake //
ṚV, 10, 63, 1.2 yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ //
ṚV, 10, 65, 7.1 divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate /
ṚV, 10, 71, 11.1 ṛcāṃ tvaḥ poṣam āste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu /
ṚV, 10, 94, 9.1 te somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhy āsate gavi /
ṚV, 10, 95, 7.1 sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ /
ṚV, 10, 107, 10.1 bhojāyāśvaṃ sam mṛjanty āśum bhojāyāste kanyā śumbhamānā /
ṚV, 10, 130, 1.2 ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate //
ṚV, 10, 139, 2.1 nṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam /
ṚV, 10, 179, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam //
Ṛgvedakhilāni
ṚVKh, 3, 18, 2.2 yo anūcāno brāhmaṇo yukta āste kā svit yajamānasya saṃvit /
Ṛgvidhāna
ṚgVidh, 1, 3, 3.2 tiṣṭhed ahani rātrau tu śucir āsīta vāgyataḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 4.1 sa dakṣiṇasya havirdhānasyottaraṃ cakram abhyapaśrayamāṇa udaṅṅ āsīno viśvarūpā gāyati //
ṢB, 1, 4, 6.1 etaddha smāha glāvo maitreyaḥ prāhṇe vā adyāhaṃ pāpavasīyasaṃ vyākariṣyāmīti sa ha sma sadasy evopavasathye 'hany udaṅ āsīno viśvarūpā gāyati //
ṢB, 1, 7, 2.1 sādhyānāṃ vai devānāṃ sattram āsīnānāṃ śarkarā akṣasu jajñire /
ṢB, 2, 1, 32.3 āste //
Arthaśāstra
ArthaŚ, 1, 21, 20.1 udakānte sainyam āsīta //
ArthaŚ, 14, 3, 22.2 imaṃ gṛhaṃ pravekṣyāmi tūṣṇīm āsantu bhāṇḍakāḥ //
Buddhacarita
BCar, 10, 4.2 drutaṃ yayau yaḥ sa jagāma dhīraṃ yaḥ kaścidāste sma sa cotpapāta //
BCar, 12, 4.1 tamāsīnaṃ nṛpasutaṃ so 'bravīnmunisattamaḥ /
BCar, 13, 4.2 jigīṣurāste viṣayānmadīyāntasmādayaṃ me manaso viṣādaḥ //
BCar, 13, 50.2 tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 13, 3.1 sāṃkhyaiḥ saṃkhyātasaṃkhyeyaiḥ sahāsīnaṃ punarvasum /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Śār., 6, 22.0 garbhastu khalu mātuḥ pṛṣṭhābhimukha ūrdhvaśirāḥ saṃkucyāṅgānyāste 'ntaḥkukṣau //
Ca, Śār., 8, 5.1 tataḥ puṣpāt prabhṛti trirātramāsīta brahmacāriṇyadhaḥśāyinī pāṇibhyāmannam ajarjarapātrād bhuñjānā na ca kāṃcin mṛjāmāpadyeta /
Ca, Śār., 8, 43.2 prathamaṃ pramārjitāsyasya cāsya śirastālu kārpāsapicunā snehagarbheṇa pratisaṃchādayet /
Ca, Cik., 3, 3.2 vivikte śāntamāsīnamagniveśaḥ kṛtāñjaliḥ //
Mahābhārata
MBh, 1, 1, 7.1 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca /
MBh, 1, 1, 14.3 bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ //
MBh, 1, 1, 58.2 śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike //
MBh, 1, 1, 59.1 sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam /
MBh, 1, 1, 63.11 hiraṇyagarbham āsīnaṃ tasmiṃs tu paramāsane /
MBh, 1, 2, 90.3 anantaraṃ ca draupadyā sahāsīnaṃ yudhiṣṭhiram /
MBh, 1, 3, 12.1 tatra kaścid ṛṣir āsāṃcakre śrutaśravā nāma /
MBh, 1, 3, 12.2 tasyābhimataḥ putra āste somaśravā nāma //
MBh, 1, 3, 80.2 vatsa veda ihāsyatām /
MBh, 1, 3, 106.1 tam upetyāpaśyad uttaṅka āsīnam /
MBh, 1, 4, 10.1 yatra brahmarṣayaḥ siddhāsta āsīnā yatavratāḥ /
MBh, 1, 15, 10.1 te mantrayitum ārabdhāstatrāsīnā divaukasaḥ /
MBh, 1, 16, 4.2 viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan //
MBh, 1, 16, 28.1 tato brahmāṇam āsīnaṃ devā varadam abruvan /
MBh, 1, 16, 40.4 āsyamāneṣu daityeṣu paṅktyā ca prati dānavaiḥ /
MBh, 1, 20, 6.2 praṇipatyābruvaṃścainam āsīnaṃ viśvarūpiṇam //
MBh, 1, 24, 9.2 ihāsīnā bhaviṣyāmi svastikāre sadā ratā /
MBh, 1, 30, 16.3 bhavadbhir idam āsīnair yad uktaṃ tad vacastadā //
MBh, 1, 36, 15.1 gavāṃ pracāreṣvāsīnaṃ vatsānāṃ mukhaniḥsṛtam /
MBh, 1, 36, 20.2 dṛṣṭvā jagāma nagaram ṛṣistvāste tathaiva saḥ /
MBh, 1, 37, 9.1 śṛṅgiṃstava pitādyāsau tathaivāste yatavrataḥ /
MBh, 1, 37, 15.3 āsīnaṃ gocare tasmin vahantaṃ śavapannagam //
MBh, 1, 51, 5.4 āste viṣadharo nāgo nihantā janakasya te //
MBh, 1, 51, 8.1 etacchrutvā dīkṣitastapyamāna āste hotāraṃ codayan karmakāle /
MBh, 1, 54, 8.1 tatra rājānam āsīnaṃ dadarśa janamejayam /
MBh, 1, 54, 21.2 śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike //
MBh, 1, 57, 38.14 taror adhastācchākhāyāṃ sukhāsīno narādhipaḥ /
MBh, 1, 61, 88.36 yasmin kāle japann āste dhīmān satyaparākramaḥ /
MBh, 1, 68, 13.36 sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ /
MBh, 1, 73, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MBh, 1, 75, 1.5 vṛṣaparvāṇam āsīnam ityuvācāvicārayan //
MBh, 1, 91, 12.2 saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā //
MBh, 1, 94, 68.2 abravīccainam āsīnaṃ rājasaṃsadi bhārata /
MBh, 1, 104, 17.1 yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ /
MBh, 1, 109, 14.1 agastyaḥ satram āsīnaścacāra mṛgayām ṛṣiḥ /
MBh, 1, 110, 35.2 kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt //
MBh, 1, 119, 19.2 āste sma salile magnaḥ pramṛtāṃśca vimuñcati //
MBh, 1, 119, 38.68 kuntī cintāparā bhūtvā sahāsīnā sutair gṛhe /
MBh, 1, 145, 4.17 duḥkhāśrupūrṇanayanā likhantyāste mahītalam /
MBh, 1, 145, 8.2 saṃgatyā bhīmasenastu tatrāste pṛthayā saha //
MBh, 1, 157, 3.1 samanujñāpya tān sarvān āsīnān munir abravīt /
MBh, 1, 166, 22.2 āssva brahmaṃstvam atraiva muhūrtam iti sāntvayan //
MBh, 1, 167, 16.2 kalmāṣapādam āsīnaṃ dadarśa vijane vane //
MBh, 1, 180, 22.3 āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ /
MBh, 1, 182, 11.5 samprekṣyānyonyam āsīnā hṛdayaistām adhārayan //
MBh, 1, 183, 1.3 tam evārthaṃ dhyāyamānā manobhir āsāṃcakrur atha tatrāmitaujāḥ //
MBh, 1, 183, 2.2 jagāma tāṃ bhārgavakarmaśālāṃ yatrāsate te puruṣapravīrāḥ //
MBh, 1, 189, 19.2 vivṛtya caivāviśa madhyam asya yatrāsate tvadvidhāḥ sūryabhāsaḥ //
MBh, 1, 190, 5.7 kuntī saputrā yatrāste dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 1, 200, 8.2 āsāṃcakrur mahārheṣu pārthiveṣvāsaneṣu ca //
MBh, 1, 200, 11.2 āśīrbhir vardhayitvā tu tam uvācāsyatām iti //
MBh, 1, 200, 13.2 jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha //
MBh, 1, 203, 3.1 tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham /
MBh, 1, 203, 21.1 prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ /
MBh, 1, 204, 28.1 draupadyā naḥ sahāsīnam anyonyaṃ yo 'bhidarśayet /
MBh, 1, 212, 1.25 āsyatām āsyatāṃ sarvai ramaṇīye śilātale /
MBh, 1, 212, 1.25 āsyatām āsyatāṃ sarvai ramaṇīye śilātale /
MBh, 1, 212, 1.165 āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ /
MBh, 1, 215, 11.103 tatra brāhmaṇam āsīnam idaṃ vacanam abravīt /
MBh, 2, 4, 8.1 sabhāyām ṛṣayastasyāṃ pāṇḍavaiḥ saha āsate /
MBh, 2, 4, 8.2 āsāṃcakrur narendrāśca nānādeśasamāgatāḥ //
MBh, 2, 4, 31.3 dhanaṃjayasakhā cātra nityam āste sma tumburuḥ /
MBh, 2, 4, 31.4 upāsate mahātmānam āsīnaṃ saptaviṃśatiḥ //
MBh, 2, 4, 32.2 tasyāṃ sabhāyām āste sma bahubhiḥ parivāritaḥ /
MBh, 2, 4, 35.1 tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ /
MBh, 2, 6, 4.3 taṃ tu viśrāntam āsīnaṃ devarṣim amitadyutim //
MBh, 2, 6, 6.1 nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ /
MBh, 2, 7, 4.2 āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata //
MBh, 2, 9, 6.1 yasyām āste sa varuṇo vāruṇyā saha bhārata /
MBh, 2, 10, 5.2 strīsahasrāvṛtaḥ śrīmān āste jvalitakuṇḍalaḥ /
MBh, 2, 10, 22.12 āsate cāpi rājāno bhagadattapurogamāḥ /
MBh, 2, 10, 22.31 āste kadācid bhagavān bhavo dhanapateḥ sakhā /
MBh, 2, 11, 13.1 tasyāṃ sa bhagavān āste vidadhad devamāyayā /
MBh, 2, 11, 28.3 dharmacakraṃ tathā cāpi nityam āste yudhiṣṭhira //
MBh, 2, 19, 35.2 āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān //
MBh, 2, 30, 16.2 saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ //
MBh, 2, 33, 18.2 so 'yaṃ mānuṣavannāma harir āste 'rimardanaḥ //
MBh, 2, 45, 2.2 prajñācakṣuṣam āsīnaṃ śakuniḥ saubalastadā //
MBh, 2, 52, 6.2 rājā mahātmā kuśalī saputra āste vṛto jñātibhir indrakalpaiḥ /
MBh, 2, 58, 40.2 āste dhyāyann adhovaktro niḥśvasan pannago yathā //
MBh, 2, 64, 16.2 maivam ityabravīccainaṃ joṣam āssveti bhārata //
MBh, 2, 67, 7.1 yathopajoṣam āsīnāḥ punardyūtapravṛttaye /
MBh, 2, 72, 2.1 taṃ cintayānam āsīnaṃ dhṛtarāṣṭraṃ janeśvaram /
MBh, 3, 5, 1.3 dharmātmānaṃ viduram agādhabuddhiṃ sukhāsīno vākyam uvāca rājā //
MBh, 3, 6, 6.2 dadarśāsīnaṃ dharmarājaṃ vivikte sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca //
MBh, 3, 7, 12.1 vidureṇa sahāsīnaṃ brāhmaṇaiś ca sahasraśaḥ /
MBh, 3, 7, 14.1 rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaś ca saṃjayaḥ /
MBh, 3, 8, 23.2 prajñācakṣuṣam āsīnam uvācābhyetya satvaraḥ //
MBh, 3, 13, 33.1 āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā /
MBh, 3, 13, 34.2 ātmanyevātmasātkṛtvā jagad āsse paraṃtapa //
MBh, 3, 13, 42.1 pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha /
MBh, 3, 27, 5.2 saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam //
MBh, 3, 33, 13.2 āsīta na ciraṃ jīved anātha iva durbalaḥ //
MBh, 3, 33, 45.2 āste 'tha karṣakas tūṣṇīṃ parjanyas tatra kāraṇam //
MBh, 3, 33, 59.2 śuśrūṣamāṇām āsīnāṃ pitur aṅke yudhiṣṭhira //
MBh, 3, 36, 12.2 āste paramasaṃtapto nūnaṃ siṃha ivāśaye //
MBh, 3, 36, 14.2 tavaiva priyam icchanta āsate jaḍamūkavat //
MBh, 3, 36, 21.1 kartavye puruṣavyāghra kim āsse pīṭhasarpavat /
MBh, 3, 49, 31.1 āśvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ /
MBh, 3, 50, 17.2 antaḥpurasamīpasthe vana āste rahogataḥ //
MBh, 3, 54, 4.1 tatrāsaneṣu vividheṣvāsīnāḥ pṛthivīkṣitaḥ /
MBh, 3, 56, 3.1 kṛtvā mūtram upaspṛśya saṃdhyām āste sma naiṣadhaḥ /
MBh, 3, 61, 65.2 āsyatām ity athocus te brūhi kiṃ karavāmahe //
MBh, 3, 65, 28.3 tvatkṛte bandhuvargāś ca gatasattvā ivāsate //
MBh, 3, 67, 10.1 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī /
MBh, 3, 72, 19.1 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī /
MBh, 3, 82, 87.2 yatra dharmo mahārāja nityam āste yudhiṣṭhira /
MBh, 3, 83, 68.2 hariś ca bhagavān āste prajāpatipuraskṛtaḥ //
MBh, 3, 86, 21.1 puṇyā dvāravatī tatra yatrāste madhusūdanaḥ /
MBh, 3, 86, 24.2 āste harir acintyātmā tatraiva madhusūdanaḥ //
MBh, 3, 88, 27.1 ādidevo mahāyogī yatrāste madhusūdanaḥ /
MBh, 3, 94, 24.2 āste tejasvinī kanyā rohiṇīva divi prabho //
MBh, 3, 111, 10.1 kauśyāṃ bṛsyām āssva yathopajoṣaṃ kṛṣṇājinenāvṛtāyāṃ sukhāyām /
MBh, 3, 111, 20.1 so 'paśyad āsīnam upetya putraṃ dhyāyantam ekaṃ viparītacittam /
MBh, 3, 114, 16.3 yatra dhvaniṃ śṛṇoṣyenaṃ tūṣṇīm āssva viśāṃ pate //
MBh, 3, 115, 20.1 bhāryāpatī tam āsīnaṃ guruṃ suragaṇārcitam /
MBh, 3, 129, 16.2 āste devarṣimukhyena saṃvartenābhipālitaḥ //
MBh, 3, 138, 3.2 tam andhaṃ śūdram āsīnaṃ gṛhapālam athābravīt //
MBh, 3, 139, 1.3 sattram āste mahābhāgo raibhyayājyaḥ pratāpavān //
MBh, 3, 156, 4.2 pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt //
MBh, 3, 156, 5.2 saha bhrātṛbhir āsīnaṃ paryapṛcchad anāmayam //
MBh, 3, 157, 18.2 vivikte parvatoddeśe sukhāsīnaṃ mahābhujam //
MBh, 3, 158, 9.2 bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam //
MBh, 3, 158, 36.1 tam āsīnaṃ mahākāyāḥ śaṅkukarṇā mahājavāḥ /
MBh, 3, 180, 41.1 tam arcitaṃ suviśvastam āsīnam ṛṣisattamam /
MBh, 3, 184, 7.1 tāsāṃ tīreṣvāsate puṇyakarmā mahīyamānaḥ pṛthag apsarobhiḥ /
MBh, 3, 186, 88.2 mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava //
MBh, 3, 186, 89.2 āssva bho vihito vāsaḥ prasādas te kṛto mayā //
MBh, 3, 186, 114.2 āste manujaśārdūla kṛtsnam ādāya vai jagat //
MBh, 3, 186, 115.2 āsīnaṃ taṃ naravyāghra paśyāmyamitatejasam //
MBh, 3, 187, 40.1 evaṃ sarvam ahaṃ kālam ihāse munisattama /
MBh, 3, 187, 52.2 āste harir acintyātmā krīḍann iva mahābhujaḥ //
MBh, 3, 190, 18.1 sa rājā bāḍham ityuktvā tāṃ samāgamya tayā sahāste //
MBh, 3, 190, 19.1 tatraivāsīne rājani senānvagacchat /
MBh, 3, 190, 20.2 svanagaram anuprāpya rahasi tayā saha ramann āste /
MBh, 3, 200, 11.1 aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati /
MBh, 3, 219, 12.2 icchāmi nityam evāhaṃ tvayā putra sahāsitum //
MBh, 3, 219, 39.1 yā janitrī tvapsarasāṃ garbham āste pragṛhya sā /
MBh, 3, 219, 48.1 āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitṝn /
MBh, 3, 220, 10.2 āste girau nipatitaṃ miñjikāmiñjikaṃ yataḥ //
MBh, 3, 224, 1.3 kathābhir anukūlābhiḥ sahāsitvā janārdanaḥ //
MBh, 3, 231, 17.3 yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ //
MBh, 3, 245, 10.1 tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ /
MBh, 3, 251, 1.2 athāsīneṣu sarveṣu teṣu rājasu bhārata /
MBh, 3, 253, 21.2 bhadre tūṣṇīm āssva niyaccha vācaṃ māsmatsakāśe paruṣāṇyavocaḥ /
MBh, 3, 257, 2.3 āsāṃcakre munigaṇair dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 262, 2.1 viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ /
MBh, 3, 264, 45.2 parivāryāsate sītāṃ divārātram atandritāḥ //
MBh, 3, 264, 73.2 dadṛśus tāṃ trijaṭayā sahāsīnāṃ yathā purā //
MBh, 3, 266, 45.1 tatrānaśanasaṃkalpaṃ kṛtvāsīnā vayaṃ tadā /
MBh, 3, 270, 21.2 svastham āsīnam avyagraṃ vinidraṃ rākṣasādhipaḥ /
MBh, 3, 275, 61.2 agrataḥ pāduke kṛtvā dadarśāsīnam āsane //
MBh, 3, 278, 3.1 nāradena sahāsīnaṃ dṛṣṭvā sā pitaraṃ śubhā /
MBh, 3, 282, 27.1 tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ /
MBh, 3, 295, 7.1 ajātaśatrum āsīnaṃ bhrātṛbhiḥ sahitaṃ vane /
MBh, 3, 299, 16.1 hutāśanena yaccāpaḥ praviśya channam āsatā /
MBh, 4, 1, 2.49 hutāśanena yaccāpaḥ praviśya channam āsatā /
MBh, 4, 4, 11.1 atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ /
MBh, 4, 4, 22.1 dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ /
MBh, 4, 15, 10.1 tāṃ cāsīnau dadṛśatur bhīmasenayudhiṣṭhirau /
MBh, 4, 17, 14.2 tūṣṇīm āste yathā mūḍhaḥ svāni karmāṇi cintayan //
MBh, 4, 18, 11.2 sa lokaparibhūtena veṣeṇāste dhanaṃjayaḥ //
MBh, 4, 18, 16.2 āste veṣapraticchannaḥ kanyānāṃ paricārakaḥ //
MBh, 4, 19, 2.2 āse kālam upāsīnā sarvaṃ duḥkhaṃ kilārtavat //
MBh, 4, 19, 16.2 bhīmadhanvā mahābāhur āste śānta ivānalaḥ //
MBh, 4, 24, 8.2 duryodhanaṃ sabhāmadhye āsīnam idam abruvan //
MBh, 4, 30, 6.1 taṃ sabhāyāṃ mahārājam āsīnaṃ rāṣṭravardhanam /
MBh, 4, 34, 19.2 yatrāste sa mahābāhuśchannaḥ satreṇa pāṇḍavaḥ //
MBh, 4, 44, 18.1 ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam /
MBh, 4, 64, 2.2 bhūmāvāsīnam ekānte sairandhryā samupasthitam //
MBh, 5, 9, 14.1 nirdahann iva cakṣurbhyāṃ yo 'sāvāste taponidhiḥ /
MBh, 5, 13, 25.1 yatrāste devarājo 'sau taṃ deśaṃ darśayasva me /
MBh, 5, 31, 5.1 brūyāścainaṃ tvam āsīnaṃ kurubhiḥ parivāritam /
MBh, 5, 31, 12.2 madhye kurūṇām āsīnam anunīya punaḥ punaḥ //
MBh, 5, 34, 22.2 āsīnam api tūṣṇīkam anurajyanti taṃ prajāḥ //
MBh, 5, 34, 31.2 saṃcinvan dhīra āsīta śilāhārī śilaṃ yathā //
MBh, 5, 35, 8.2 ihaivāssva pratīkṣāva upasthāne virocana /
MBh, 5, 45, 24.2 ajaścaro divārātram atandritaśca sa taṃ matvā kavir āste prasannaḥ //
MBh, 5, 54, 5.1 te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam /
MBh, 5, 58, 6.2 vividhāstaraṇāstīrṇaṃ yatrāsātām ariṃdamau //
MBh, 5, 70, 59.1 jayo vairaṃ prasṛjati duḥkham āste parājitaḥ /
MBh, 5, 71, 18.2 aśrukaṇṭhā rudantaśca sabhāyām āsate tadā //
MBh, 5, 73, 3.2 uvāca bhīmam āsīnaṃ kṛpayābhipariplutam //
MBh, 5, 73, 10.1 akasmāt smayamānaśca rahasyāsse rudann iva /
MBh, 5, 73, 10.2 jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ //
MBh, 5, 80, 1.3 kṛṣṇā dāśārham āsīnam abravīcchokakarṣitā //
MBh, 5, 81, 11.2 śiner naptāram āsīnam abhyabhāṣata sātyakim //
MBh, 5, 87, 20.2 āste saṃbandhakaṃ kurvan kurubhiḥ parivāritaḥ //
MBh, 5, 88, 4.1 sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim /
MBh, 5, 88, 28.1 āste parighabāhuḥ sa madhyamaḥ pāṇḍavo 'cyuta /
MBh, 5, 89, 4.2 dhārtarāṣṭraṃ mahābāhuṃ dadarśāsīnam āsane //
MBh, 5, 89, 10.1 tatra govindam āsīnaṃ prasannādityavarcasam /
MBh, 5, 92, 43.1 naiteṣvanupaviṣṭeṣu śakyaṃ kenacid āsitum /
MBh, 5, 93, 1.2 teṣvāsīneṣu sarveṣu tūṣṇīṃbhūteṣu rājasu /
MBh, 5, 93, 50.1 ye dharmam anupaśyantastūṣṇīṃ dhyāyanta āsate /
MBh, 5, 94, 6.2 brāhmaṇān kṣatriyāṃścaiva pṛcchann āste mahārathaḥ //
MBh, 5, 100, 1.3 yatrāste surabhir mātā gavām amṛtasaṃbhavā //
MBh, 5, 102, 21.2 dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim //
MBh, 5, 105, 1.3 nāste na śete nāhāraṃ kurute gālavastadā //
MBh, 5, 107, 3.1 atra viśve sadā devāḥ pitṛbhiḥ sārdham āsate /
MBh, 5, 109, 5.1 atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ /
MBh, 5, 111, 23.2 nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum //
MBh, 5, 123, 22.2 āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 132, 4.2 daurbalyād āsate mūḍhā vyasanaughapratīkṣiṇaḥ //
MBh, 6, 12, 20.2 āste 'tra bhagavān kṛṣṇastat kāntyā śyāmatāṃ gataḥ //
MBh, 6, 20, 11.2 āste guruḥ prayaśāḥ sarvarājñāṃ paścāccamūm indra ivābhirakṣan //
MBh, 6, BhaGī 2, 54.3 sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim //
MBh, 6, BhaGī 2, 61.1 tāni sarvāṇi saṃyamya yukta āsīta matparaḥ /
MBh, 6, BhaGī 3, 6.1 karmendriyāṇi saṃyamya ya āste manasā smaran /
MBh, 6, BhaGī 5, 13.1 sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī /
MBh, 6, BhaGī 6, 14.2 manaḥ saṃyamya maccitto yukta āsīta matparaḥ //
MBh, 6, BhaGī 9, 9.2 udāsīnavadāsīnamasaktaṃ teṣu karmasu //
MBh, 6, BhaGī 14, 23.1 udāsīnavadāsīno guṇairyo na vicālyate /
MBh, 6, 46, 25.1 evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ /
MBh, 7, 57, 5.2 kuntīputram idaṃ vākyam āsīnaḥ sthitam abravīt //
MBh, 7, 57, 18.1 taṃ devaṃ manasā dhyāyañ joṣam āssva dhanaṃjaya /
MBh, 7, 57, 19.2 bhūmāvāsīna ekāgro jagāma manasā bhavam //
MBh, 7, 58, 27.2 upagīyamāno gandharvair āste sma kurunandanaḥ //
MBh, 7, 61, 9.2 āsīno 'haṃ purā tāta śabdam aśrauṣam uttamam //
MBh, 7, 69, 56.2 yatrāste tapasāṃ yonir dakṣayajñavināśanaḥ /
MBh, 7, 92, 25.2 abhyayāt sahasā tatra yatrāste mādhavaḥ prabhuḥ //
MBh, 7, 105, 21.1 ihaiva tvaham āsiṣye preṣayiṣyāmi cāparān /
MBh, 7, 118, 33.1 nikṛttabhujam āsīnaṃ chinnahastam iva dvipam /
MBh, 7, 169, 32.1 joṣam āssva na māṃ bhūyo vaktum arhasyataḥ param /
MBh, 7, 171, 63.1 āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau /
MBh, 8, 1, 29.1 saṃjayo 'haṃ kṣitipate kaccid āste sukhaṃ bhavān /
MBh, 8, 12, 49.2 lokatrāsakarāv āstāṃ vimārgasthau grahāv iva //
MBh, 8, 27, 70.2 aham eko haniṣyāmi joṣam āssva kudeśaja //
MBh, 8, 27, 84.3 evaṃ vidvañ joṣam āssva śṛṇu cātrottaraṃ vacaḥ //
MBh, 8, 27, 101.1 evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase /
MBh, 8, 28, 66.2 nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana //
MBh, 8, 29, 40.2 jānāmi tvādhikṣipantaṃ joṣam āssvottaraṃ śṛṇu //
MBh, 8, 30, 82.1 etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ /
MBh, 8, 64, 32.2 samāghnatābhidravatāhitān imān sabāṇaśabdān kimu joṣam āsyate //
MBh, 9, 1, 22.1 dṛṣṭvā cāsīnam anaghaṃ samantāt parivāritam /
MBh, 9, 11, 24.2 bhṛśaṃ marmaṇyabhihatāvubhāvāstāṃ suvihvalau //
MBh, 9, 29, 66.2 tatrāsāṃcakrire rājan kṛpaprabhṛtayo rathāḥ //
MBh, 9, 42, 2.2 tatra te śoṇitaṃ sarve pibantaḥ sukham āsate //
MBh, 9, 43, 23.2 śailaputryā sahāsīnaṃ bhūtasaṃghaśatair vṛtam //
MBh, 9, 49, 19.2 āsīnam āśrame tatra jaigīṣavyam apaśyata //
MBh, 10, 8, 132.1 medomajjāsthiraktānāṃ vasānāṃ ca bhṛśāsitāḥ /
MBh, 10, 11, 15.1 ihaiva prāyam āsiṣye tannibodhata pāṇḍavāḥ /
MBh, 10, 13, 13.2 kṛṣṇadvaipāyanaṃ vyāsam āsīnam ṛṣibhiḥ saha //
MBh, 11, 5, 15.3 āsate madhu saṃbhṛtya pūrvam eva niketajāḥ //
MBh, 11, 19, 15.2 parivāryāsate gṛdhrāḥ pariviṃśā viviṃśatim //
MBh, 11, 24, 20.1 ityevaṃ garhayitvaiṣā tūṣṇīm āste varāṅganā /
MBh, 12, 10, 19.2 tad eva nindann āsīta śraddhā vānyatra gṛhyate //
MBh, 12, 10, 21.2 dharmacchadma samāsthāya āsituṃ na tu jīvitum //
MBh, 12, 14, 3.1 āsīnam ṛṣabhaṃ rājñāṃ bhrātṛbhiḥ parivāritam /
MBh, 12, 14, 13.2 na klībasya gṛhe putrā matsyāḥ paṅka ivāsate //
MBh, 12, 18, 28.2 prabhavaṃ ca pratiṣṭhāṃ ca dāntā nindanta āsate //
MBh, 12, 21, 8.3 kecit sarvaṃ parityajya tūṣṇīṃ dhyāyanta āsate //
MBh, 12, 27, 22.2 āsīna evam evedaṃ śoṣayiṣye kalevaram //
MBh, 12, 37, 4.2 dharmaṃ papracchur āsīnam ādikāle prajāpatim //
MBh, 12, 40, 4.2 pṛthāpi sahadevena sahāste nakulena ca //
MBh, 12, 45, 11.2 nivedya svasthavad rājann āste rājā yudhiṣṭhiraḥ //
MBh, 12, 45, 13.2 dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāvivāmbudam //
MBh, 12, 47, 33.2 kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ //
MBh, 12, 53, 24.2 āste brahmarṣibhiḥ sārdhaṃ brahmā devagaṇair yathā //
MBh, 12, 54, 33.1 rājāno hataśiṣṭāstvāṃ rājann abhita āsate /
MBh, 12, 104, 45.3 parair vā kīrtyamāneṣu tūṣṇīm āste parāṅmukhaḥ //
MBh, 12, 112, 69.2 tenāmarṣeṇa saṃtaptaḥ prāyam āsitum aicchata //
MBh, 12, 112, 86.2 gomāyuḥ prāyam āsīnastyaktvā dehaṃ divaṃ yayau //
MBh, 12, 113, 10.2 āstātha varṣam abhyāgāt sumahat plāvayajjagat //
MBh, 12, 120, 44.1 yatrāsate matimanto manasvinaḥ śakro viṣṇur yatra sarasvatī ca /
MBh, 12, 122, 10.2 vasuhomaṃ mahāprājñam āsīnaṃ kurunandana //
MBh, 12, 123, 11.1 kāmandam ṛṣim āsīnam abhivādya narādhipaḥ /
MBh, 12, 124, 6.2 duryodhanastadāsīnaḥ sarvaṃ pitre nyavedayat //
MBh, 12, 133, 19.1 ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ /
MBh, 12, 135, 14.1 grastam eva tad uddānaṃ gṛhītvāsta tathaiva saḥ /
MBh, 12, 137, 30.2 tad idaṃ vairam utpannaṃ sukham āssva vrajāmyaham //
MBh, 12, 138, 30.2 sa mṛtyum upagūhyāste garbham aśvatarī yathā //
MBh, 12, 159, 24.1 udakyā hyāsate ye ca ye ca kecid anagnayaḥ /
MBh, 12, 159, 26.2 abrāhmaṇo manyamānastṛṇeṣvāsīta pṛṣṭhataḥ /
MBh, 12, 161, 21.1 āsīnaśca śayānaśca vicarann api ca sthitaḥ /
MBh, 12, 163, 15.1 tatrāsīnasya kauravya gautamasya sukhaḥ śivaḥ /
MBh, 12, 164, 7.1 tato viśrāntam āsīnaṃ gotrapraśnam apṛcchata /
MBh, 12, 171, 6.2 āsīnam uṣṭraṃ madhyena sahasaivābhyadhāvatām //
MBh, 12, 171, 50.2 śāmyāmi parinirvāmi sukham āse ca kevalam //
MBh, 12, 173, 7.1 tathā mumūrṣum āsīnam akūjantam acetasam /
MBh, 12, 175, 6.2 bhṛguṃ maharṣim āsīnaṃ bharadvājo 'nvapṛcchata //
MBh, 12, 187, 51.2 vimucya sukham āsīta na śocecchinnasaṃśayaḥ //
MBh, 12, 188, 5.2 piṇḍīkṛtyendriyagrāmam āsīnaḥ kāṣṭhavanmuniḥ //
MBh, 12, 192, 17.2 brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā //
MBh, 12, 203, 3.1 kaścid brāhmaṇam āsīnam ācāryam ṛṣisattamam /
MBh, 12, 210, 23.1 bhavāntaprabhavaprajñā āsate ye viparyayam /
MBh, 12, 211, 10.2 pañcasrotasi yaḥ satram āste varṣasahasrikam //
MBh, 12, 215, 8.1 śakraḥ prahrādam āsīnam ekānte saṃyatendriyam /
MBh, 12, 219, 2.1 śriyā vihīnam āsīnam akṣobhyam iva sāgaram /
MBh, 12, 221, 64.1 anāryāścāryam āsīnaṃ paryupāsanna tatra ha /
MBh, 12, 221, 86.2 lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ //
MBh, 12, 227, 19.2 aprājño na taratyeva yo hyāste na sa gacchati //
MBh, 12, 232, 20.2 āsīno hi rahasyeko gacched akṣarasātmyatām //
MBh, 12, 234, 21.2 na tiṣṭhati tathāsīta nāsupte prasvapeta ca //
MBh, 12, 237, 10.2 tūṣṇīm āsīta nindāyāṃ kurvan bheṣajam ātmanaḥ //
MBh, 12, 241, 6.2 atītya sukham āsīta aśocaṃś chinnasaṃśayaḥ //
MBh, 12, 242, 5.2 ātmatṛpta ivāsīta bahu cintyam acintayan //
MBh, 12, 243, 18.2 yo hyāste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate //
MBh, 12, 267, 2.1 āsīnaṃ devalaṃ vṛddhaṃ buddhvā buddhimatāṃ varaḥ /
MBh, 12, 271, 5.1 tam āsīnaṃ mahāprājñam uśanā vākyam abravīt /
MBh, 12, 287, 29.1 śayānaṃ yāntam āsīnaṃ pravṛttaṃ viṣayeṣu ca /
MBh, 12, 288, 41.2 kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste /
MBh, 12, 288, 42.2 prājña eko ramate brāhmaṇānāṃ prājña eko bahubhir joṣam āste /
MBh, 12, 291, 8.1 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim /
MBh, 12, 291, 9.2 maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ //
MBh, 12, 297, 2.1 tam āsīnam upāsīnaḥ praṇamya śirasā munim /
MBh, 12, 306, 92.2 daivarātir narapatir āsīnastatra mokṣavit //
MBh, 12, 309, 33.1 prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam /
MBh, 12, 312, 31.1 tatrāsīnaḥ śukastāta mokṣam evānucintayan /
MBh, 12, 314, 25.1 ebhiḥ śiṣyaiḥ parivṛto vyāsa āste mahātapāḥ /
MBh, 12, 315, 12.2 eko dhyānaparastūṣṇīṃ kim āsse cintayann iva //
MBh, 12, 317, 30.1 adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ /
MBh, 12, 318, 13.1 aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati /
MBh, 12, 324, 23.1 yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha /
MBh, 12, 324, 34.2 viveśa vivaraṃ bhūmer yatrāste vāgyato vasuḥ //
MBh, 12, 329, 22.2 kva gamiṣyatha āsyatāṃ tāvanmayā saha śreyo bhaviṣyatīti /
MBh, 12, 331, 52.2 āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ //
MBh, 12, 332, 12.2 vidyāsahāyo yatrāste bhagavān havyakavyabhuk //
MBh, 12, 337, 9.3 guror me jñānaniṣṭhasya himavatpāda āsataḥ //
MBh, 12, 338, 11.1 atha tatrāsatastasya caturvaktrasya dhīmataḥ /
MBh, 12, 340, 7.1 taṃ kṛtakṣaṇam āsīnaṃ paryapṛcchacchacīpatiḥ /
MBh, 12, 340, 10.2 āsīnāyopapannāya proktavān vipulāṃ kathām //
MBh, 12, 341, 9.2 viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt //
MBh, 12, 347, 14.2 āsīno ''vartayan brahma brāhmaṇaḥ saṃśitavrataḥ //
MBh, 13, 9, 8.1 tau sakhāyau purā hyāstāṃ mānuṣatve paraṃtapa /
MBh, 13, 10, 15.3 āsyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava //
MBh, 13, 14, 51.3 āste devyā sahācintyo yaṃ prārthayasi śatruhan //
MBh, 13, 14, 186.2 āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ //
MBh, 13, 20, 44.2 vṛddhāṃ paryaṅkam āsīnāṃ sarvābharaṇabhūṣitām //
MBh, 13, 20, 45.2 pratyutthāya ca taṃ vipram āsyatām ityuvāca ha //
MBh, 13, 20, 68.3 āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me //
MBh, 13, 27, 10.1 te pūjitāḥ sukhāsīnāḥ kathāścakrur maharṣayaḥ /
MBh, 13, 27, 22.1 tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ /
MBh, 13, 33, 23.2 āsītādhomukhastūṣṇīṃ samutthāya vrajeta vā //
MBh, 13, 41, 3.1 sa dadarśa tam āsīnaṃ vipulasya kalevaram /
MBh, 13, 41, 31.1 viśrāntāya tatastasmai sahāsīnāya bhāryayā /
MBh, 13, 50, 10.3 tatra tasyāsataḥ kālaḥ samatīto 'bhavanmahān //
MBh, 13, 53, 10.1 tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ /
MBh, 13, 83, 42.1 te mahādevam āsīnaṃ devīṃ ca varadām umām /
MBh, 13, 107, 88.2 bhūmau sadaiva nāśnīyānnānāsīno na śabdavat //
MBh, 13, 121, 4.1 tam upasthitam āsīnaṃ jñātvā sa munisattamam /
MBh, 13, 140, 16.1 ādityāḥ satram āsanta saro vai mānasaṃ prati /
MBh, 13, 148, 20.2 nāsīnaḥ syāt sthiteṣvevam āyur asya na riṣyate //
MBh, 14, 8, 3.2 āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ //
MBh, 14, 20, 2.2 dṛṣṭvā vivikta āsīnaṃ bhāryā bhartāram abravīt //
MBh, 14, 20, 3.2 nyastakarmāṇam āsīnaṃ kīnāśam avicakṣaṇam //
MBh, 14, 28, 7.2 yatir adhvaryum āsīno hiṃseyam iti kutsayan //
MBh, 14, 32, 6.1 tam āsīnaṃ dhyāyamānaṃ rājānam amitaujasam /
MBh, 14, 35, 3.1 kaścid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam /
MBh, 14, 35, 18.1 taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ /
MBh, 14, 50, 27.1 cittaṃ cittād upāgamya munir āsīta saṃyataḥ /
MBh, 14, 51, 34.3 yatrāste sa sahāmātyo dharmarājo mahāmanāḥ //
MBh, 14, 51, 35.2 dharmarājānam āsīnaṃ devarājam ivāśvinau //
MBh, 14, 79, 17.2 ihaiva prāyam āsiṣye prekṣantyāste na saṃśayaḥ //
MBh, 15, 6, 22.1 taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam /
MBh, 15, 17, 23.2 uvāca bhrātaraṃ dhīmāñjoṣam āsveti bhartsayan //
MBh, 15, 28, 2.1 tathā paurajanaḥ sarvaḥ śocann āste janādhipam /
MBh, 15, 32, 1.3 rājā rucirapadmākṣair āsāṃcakre tadāśrame //
MBh, 15, 34, 16.2 dadarśāsīnam avyagraṃ gāndhārīsahitaṃ tadā //
MBh, 15, 34, 24.2 dhṛtarāṣṭraṃ mahīpālam āsyatām ityabhāṣata //
MBh, 15, 45, 2.2 āsīnaṃ pariviśvastaṃ provāca vadatāṃ varaḥ //
MBh, 16, 5, 7.3 rāmo vanānte pratipālayanmām āste 'dyāhaṃ tena samāgamiṣye //
MBh, 16, 8, 74.2 kṛṣṇadvaipāyanaṃ rājan dadarśāsīnam āśrame //
MBh, 16, 9, 1.3 dadarśāsīnam ekānte muniṃ satyavatīsutam //
MBh, 16, 9, 3.2 āsyatām iti covāca prasannātmā mahāmuniḥ //
MBh, 18, 1, 4.2 duryodhanaṃ śriyā juṣṭaṃ dadarśāsīnam āsane //
MBh, 18, 2, 46.1 mahendra iva lakṣmīvān āste paramapūjitaḥ /
MBh, 18, 2, 53.2 jagāma tatra yatrāste devarājaḥ śatakratuḥ //
Manusmṛti
ManuS, 1, 1.1 manum ekāgram āsīnam abhigamya maharṣayaḥ /
ManuS, 2, 193.2 āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ //
ManuS, 2, 193.2 āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ //
ManuS, 2, 195.2 nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ //
ManuS, 2, 196.1 āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ /
ManuS, 2, 203.1 prativāte 'nuvāte ca nāsīta guruṇā saha /
ManuS, 2, 204.2 āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca //
ManuS, 3, 3.2 sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā //
ManuS, 3, 141.2 ihaivāste tu sā loke gaur andhevaikaveśmani //
ManuS, 3, 189.2 vāyuvac cānugacchanti tathāsīnān upāsate //
ManuS, 3, 219.2 tān eva viprān āsīnān vidhivat pūrvam āśayet //
ManuS, 4, 43.2 kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham //
ManuS, 5, 158.1 āsīta ā maraṇāt kṣāntā niyatā brahmacāriṇī /
ManuS, 6, 49.1 adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ /
ManuS, 7, 91.2 na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam //
ManuS, 7, 172.2 tadāsīta prayatnena śanakaiḥ sāntvayann arīn //
ManuS, 7, 195.1 uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet /
ManuS, 8, 2.1 tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam /
ManuS, 8, 10.2 sabhām eva praviśyāgryām āsīnaḥ sthita eva vā //
ManuS, 11, 112.2 āsīnāsu tathāsīno niyato vītamatsaraḥ //
ManuS, 11, 112.2 āsīnāsu tathāsīno niyato vītamatsaraḥ //
ManuS, 11, 256.2 apraśastaṃ tu kṛtvāpsu māsam āsīta bhaikṣabhuk //
Rāmāyaṇa
Rām, Bā, 4, 13.2 āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām //
Rām, Bā, 4, 23.1 āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ /
Rām, Bā, 49, 10.2 āsane bhagavān āstāṃ sahaibhir munisattamaiḥ //
Rām, Bā, 50, 3.1 sa tau niṣaṇṇau samprekṣya sukhāsīnau nṛpātmajau /
Rām, Bā, 71, 14.2 imāny āsanamukhyāni āsātāṃ munipuṃgavau //
Rām, Ay, 1, 17.2 kathayann āsta vai nityam astrayogyāntareṣv api //
Rām, Ay, 4, 42.2 prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva //
Rām, Ay, 10, 31.1 asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan /
Rām, Ay, 14, 16.2 saha tvaṃ parivāreṇa sukham āssva ramasva ca //
Rām, Ay, 18, 23.2 ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum //
Rām, Ay, 27, 13.1 śādvaleṣu yad āsiṣye vanānte vanagocarā /
Rām, Ay, 33, 16.2 avākśirasam āsīnam idaṃ vacanam abravīt //
Rām, Ay, 48, 17.1 mṛgapakṣibhir āsīno munibhiś ca samantataḥ /
Rām, Ay, 51, 21.1 abhigamya tam āsīnaṃ narendram abhivādya ca /
Rām, Ay, 52, 9.3 āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya //
Rām, Ay, 58, 4.1 tannimittābhir āsīnau kathābhir aparikramau /
Rām, Ay, 69, 8.2 hiraṇyanābho yatrāste suto me sumahāyaśāḥ //
Rām, Ay, 90, 1.1 tathā tatrāsatas tasya bharatasyopayāyinaḥ /
Rām, Ay, 93, 14.1 jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ /
Rām, Ay, 93, 24.2 uṭaje rāmam āsīnaṃ jaṭāmaṇḍaladhāriṇam //
Rām, Ay, 93, 25.2 dadarśa rāmam āsīnam abhitaḥ pāvakopamam //
Rām, Ay, 93, 30.2 vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ //
Rām, Ay, 103, 19.1 āsīnas tv eva bharataḥ paurajānapadaṃ janam /
Rām, Ār, 6, 5.1 tatra tāpasam āsīnaṃ malapaṅkajaṭādharam /
Rām, Ār, 11, 23.2 kuśalapraśnam uktvā ca āsyatām iti so 'bravīt //
Rām, Ār, 11, 25.2 uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam //
Rām, Ār, 16, 3.1 sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā /
Rām, Ār, 16, 4.1 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ /
Rām, Ār, 30, 5.1 āsīnaṃ sūryasaṃkāśe kāñcane paramāsane /
Rām, Ār, 44, 11.2 āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām //
Rām, Ār, 44, 34.1 iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti /
Rām, Ār, 63, 11.2 bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham /
Rām, Ār, 67, 13.2 prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat //
Rām, Ki, 8, 14.1 tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam /
Rām, Ki, 24, 37.2 puravāsijanaś cāyaṃ parivāryāsate 'nagha //
Rām, Ki, 29, 5.1 āsīnaḥ parvatasyāgre hemadhātuvibhūṣite /
Rām, Ki, 30, 39.2 āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim //
Rām, Ki, 32, 25.1 tataḥ sugrīvam āsīnaṃ kāñcane paramāsane /
Rām, Ki, 39, 46.1 āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam /
Rām, Ki, 40, 16.1 tasyāsīnaṃ nagasyāgre malayasya mahaujasam /
Rām, Ki, 46, 10.2 āsīnaṃ saha rāmeṇa sugrīvam idam abruvan //
Rām, Ki, 52, 27.2 ihaiva prāyam āsiṣye puṇye sāgararodhasi //
Rām, Ki, 53, 15.1 avasthāne yadaiva tvam āsiṣyasi paraṃtapa /
Rām, Ki, 54, 12.2 ihaiva prāyam āsiṣye śreyo maraṇam eva me //
Rām, Ki, 54, 18.2 parivāryāṅgadaṃ sarve vyavasyan prāyam āsitum //
Rām, Ki, 56, 3.1 sarvathā prāyam āsīnān yadi no bhakṣayiṣyati /
Rām, Su, 7, 30.1 tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam /
Rām, Su, 13, 29.2 bhūmau sutanum āsīnāṃ niyatām iva tāpasīm //
Rām, Su, 17, 5.1 asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām /
Rām, Su, 22, 36.2 kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate //
Rām, Su, 33, 23.2 bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam //
Rām, Su, 34, 38.2 śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani //
Rām, Su, 35, 25.2 puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani //
Rām, Su, 36, 20.1 āsīnasya ca te śrāntā punar utsaṅgam āviśam /
Rām, Su, 45, 7.2 balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim //
Rām, Su, 57, 17.1 evam āste mahābhāgā sītā śokaparāyaṇā /
Rām, Yu, 4, 54.2 mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata //
Rām, Yu, 25, 18.1 ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ /
Rām, Yu, 31, 63.2 dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha //
Rām, Yu, 36, 40.1 tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ /
Rām, Yu, 48, 74.1 tato gatvā daśagrīvam āsīnaṃ paramāsane /
Rām, Yu, 50, 5.2 dadarśodvignam āsīnaṃ vimāne puṣpake gurum //
Rām, Yu, 50, 7.1 athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ /
Rām, Yu, 88, 51.2 āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca //
Rām, Utt, 13, 2.1 tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ /
Rām, Utt, 13, 14.2 sabhāyāṃ darśayāmāsa tam āsīnaṃ daśānanam //
Rām, Utt, 21, 3.2 abravīt sukham āsīnam arghyam āvedya dharmataḥ //
Rām, Utt, 31, 25.3 mām āsīnaṃ viditveha candrāyati divākaraḥ //
Rām, Utt, 35, 63.1 tad yāmastatra yatrāste māruto rukprado hi vaḥ /
Rām, Utt, 43, 1.2 samīpe dvāḥstham āsīnam idaṃ vacanam abravīt //
Rām, Utt, 43, 17.2 āsaneṣvādhvam ityuktvā tato vākyaṃ jagāda ha //
Rām, Utt, 48, 1.2 prādravan yatra bhagavān āste vālmīkir agryadhīḥ //
Rām, Utt, 50, 5.2 pādyena phalamūlaiśca so 'pyāste munibhiḥ saha //
Rām, Utt, 51, 6.1 sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane /
Rām, Utt, 86, 7.2 dūtāḥ samprayayur vāṭaṃ yatrāste munipuṃgavaḥ //
Saundarānanda
SaundĀ, 13, 38.2 sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ //
SaundĀ, 14, 34.1 yāme tṛtīye cotthāya carannāsīna eva vā /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 1.2 praṇamya sukham āsīnaṃ vṛddhaṃ jñānavidāṃ varam //
Amaruśataka
AmaruŚ, 1, 6.1 likhannāste bhūmiṃ bahiravanataḥ prāṇadayito nirāhārāḥ sakhyaḥ satataruditocchūnanayanāḥ /
AmaruŚ, 1, 31.1 prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
AmaruŚ, 1, 102.1 ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā sarasahṛdayatvād avahitā /
AmaruŚ, 1, 103.2 āstāṃ dūreṇa tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 36.2 nāṅgaiś ceṣṭeta viguṇaṃ nāsītotkaṭakaś ciram //
AHS, Cikitsitasthāna, 5, 78.1 mṛdnīyāt sukham āsīnaṃ sukhaṃ codvartayet param /
Bhallaṭaśataka
BhallŚ, 1, 20.2 āstāṃ tāvad baka yadi tathā vetthi kiṃcicchlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ //
BhallŚ, 1, 20.2 āstāṃ tāvad baka yadi tathā vetthi kiṃcicchlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ //
BhallŚ, 1, 36.2 āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā //
BhallŚ, 1, 42.1 labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasya vā kasyacid vṛṣṭyā syād bhavadīyayopakṛtir ity āstāṃ davīyasy adaḥ /
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
BhallŚ, 1, 92.1 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit /
BhallŚ, 1, 95.2 yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva //
BhallŚ, 1, 101.2 cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ //
Bodhicaryāvatāra
BoCA, 5, 92.2 pralambapādaṃ nāsīta na bāhū mardayetsamam //
BoCA, 7, 12.2 kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 4.1 kṛtaṃ varṇanayā tasyā yasyāṃ satatam āsate /
BKŚS, 2, 52.1 rājñā svapnaphalaṃ pṛṣṭāḥ kiṃ tūṣṇīm āstha kathyatām /
BKŚS, 3, 36.1 tam utsāritamātaṅgaṃ sāsannāsīnam abravīt /
BKŚS, 3, 75.2 ihāsitam ahaṃ manye tasmād āvartyatām iti //
BKŚS, 3, 108.1 anujñātāsanāsīnaṃ kāśyapaś cakravartinam /
BKŚS, 4, 30.1 atha vetrāsanāsīnāṃ prayuktārghādisatkriyām /
BKŚS, 4, 48.1 tam ekadā sukhāsīnaṃ senāpatir abhāṣata /
BKŚS, 5, 35.2 vyavadhāya tu mām āste devī nīcaistarāsanā //
BKŚS, 5, 121.1 ahaṃ tān uktavān asmi mā palāyadhvam āsyatām /
BKŚS, 5, 144.1 ekadā tu sukhāsīno vasiṣṭhas tam abhāṣata /
BKŚS, 5, 253.1 nindite vandanīye 'sminn āstāṃ tāvac ca pātakam /
BKŚS, 5, 268.1 tad āstāṃ tāvad ātmā me tava vā dayitaḥ pitā /
BKŚS, 5, 323.2 vidyādharendram uddhartā sukham āstāṃ bhavān iti //
BKŚS, 7, 30.1 pitur mātaram āsīnāṃ pitaraṃ ca samantriṇam /
BKŚS, 7, 62.2 tato yāta nirāśaṅkā nāsti ced āsyatām iti //
BKŚS, 7, 74.1 yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti /
BKŚS, 8, 6.1 atha māṃ gomukho 'vocad aryaputra kim āsyate /
BKŚS, 9, 45.1 dṛṣṭvā ca gomukhenoktam atraivāste sa kāmukaḥ /
BKŚS, 9, 46.1 na cāpi darśanaṃ yuktam āsīnasya yathāsukham /
BKŚS, 10, 72.1 yo 'sau vinayagarveṇa duḥkham āste sa gomukhaḥ /
BKŚS, 10, 89.1 yāvatīṃ ca bhavān velām ihāste tāvatīm aham /
BKŚS, 10, 89.2 dhuryān viśramayann āse jātatīvraśramān iti //
BKŚS, 10, 118.1 sā ha māṃ kṣaṇam āsīnam apṛcchad gomukhaḥ kutaḥ /
BKŚS, 10, 129.2 arthaśāstrāṇi śaṃsanto mahākāvyāni cāsmahe //
BKŚS, 10, 131.2 bālikām antikāsīnāṃ dṛṣṭvāpaśyan madantikam //
BKŚS, 10, 137.2 na yuktam ananujñātaiḥ preṣyair āsannam āsitum //
BKŚS, 10, 150.2 anujñāṃ labhate yāvat tāvad āste nirākulā //
BKŚS, 10, 195.1 sthitā samprasthitāsīnā niṣīdantī ca saṃtatāḥ /
BKŚS, 10, 217.2 tanum ekākinī tyaktvā sukham āsitum icchasi //
BKŚS, 11, 38.2 tvayā nartayatā kāntā kim iyaṃ sukham āsitā //
BKŚS, 11, 59.2 iyaṃ prasādhyate yāvat tāvad āstāṃ bhavān iti //
BKŚS, 11, 84.1 gomukhānītayā sārdham āsitvā kāntayā saha /
BKŚS, 12, 1.1 atha māṃ kṛtakartavyaṃ sukhāsīnam aharmukhe /
BKŚS, 12, 10.1 tato hā heti vikruśya samūrchāḥ kṣaṇam āsmahe /
BKŚS, 12, 18.1 anicchantī tatas tasya saṃnidhau ciram āsitum /
BKŚS, 12, 32.2 āsīnān āsane tena nivṛtya sthīyatām iti //
BKŚS, 12, 36.2 kadācit kupitā bhartre tatrāsīta vadhūr iti //
BKŚS, 12, 48.1 paścāt sandhyām upāsīnam āsīnaṃ maunadhāriṇam /
BKŚS, 13, 1.1 tato divasam āsitvā kāntāmātur ahaṃ gṛhe /
BKŚS, 13, 25.1 tam atyāsannam āsīnam atimātrapriyaṃvadam /
BKŚS, 13, 26.2 udvejayasi bhartāram apasṛtyāsyatām iti //
BKŚS, 14, 15.1 atha haṃsam ivāsīnam añjanācalamūrdhani /
BKŚS, 14, 27.2 tat tan mānasavegas te bhrātā dātāsyatām iti //
BKŚS, 14, 31.1 sā sma vegavatīm āha rājaputri kim āsyate /
BKŚS, 14, 47.2 brahman brūhi tam uddeśaṃ yatrāste vegavān iti //
BKŚS, 14, 110.2 tulyam evāvayoḥ kāryaṃ śaktau satyāṃ kim āsyate //
BKŚS, 15, 2.2 asmadāsannam āsīnāṃ bhaktyā vegavatīṃ tataḥ //
BKŚS, 15, 14.1 devena tu vihasyoktam evam astu kim āsyate /
BKŚS, 15, 40.2 āsīnā cāsane svasmin sakhībhiḥ parivāritā //
BKŚS, 15, 65.1 āsīnāyāṃ tatas tasyāṃ tena sārdham anantaram /
BKŚS, 15, 67.2 vayaṃ ca sahitā dāraiḥ krīḍantaḥ sukham āsmahi //
BKŚS, 15, 121.1 ekatas tu tritaṃ dṛṣṭvā tūṣṇīm āsīnam uktavān /
BKŚS, 16, 19.1 tatrāsīnaṃ śilāpaṭṭe citrapaṭṭopadhānake /
BKŚS, 16, 20.1 upasṛtya tam ābhāṣya bhoḥ sādho sukham āsyate /
BKŚS, 16, 81.1 evaṃ ca sukham āsīno vīṇādattakam abravam /
BKŚS, 17, 105.1 āste gandharvadatteyam iyaṃ vīṇā ca sāritā /
BKŚS, 18, 27.1 yāṃ yathāsukham āsīnām aśnantīṃ ca striyaṃ prati /
BKŚS, 18, 38.1 apaśyaṃ tatra cāsīnaḥ suhṛdaḥ pāyitapriyān /
BKŚS, 18, 58.2 striyaṃ sākṣād ivāsīnāṃ mādhavīvanadevatām //
BKŚS, 18, 147.2 āste mitravatī yatra tad ayaṃ pṛcchyatām iti //
BKŚS, 18, 172.2 jīvayāmi sukhāsīnaṃ karmabhir garhitair iti //
BKŚS, 18, 176.2 tāmraliptīṃ vraje putra yatrāste mātulas tava //
BKŚS, 18, 287.2 iti cintāvinodāham ihāse priyajīvitā //
BKŚS, 18, 508.1 tattaṭe kṣaṇam āsitvā niṣadya ca gataśramaḥ /
BKŚS, 18, 584.2 vīṇāparicayavyagrām āsīnāṃ suprabhāsutām //
BKŚS, 18, 618.1 tatrāsīnaś ca paryaṅke mahītalasamāsanām /
BKŚS, 18, 634.2 ambā śayanam adhyāste śeṣās tv āsata bhūtale //
BKŚS, 18, 670.2 āsāte kim udāsīnau bhavantau sthavirāv iva //
BKŚS, 19, 22.2 āsīnaḥ sānudāsena kadācid iti bhāṣitaḥ //
BKŚS, 19, 123.1 ity asau kṣaṇam āsīnaḥ sukumārikayoditaḥ /
BKŚS, 19, 165.2 viśālamaṇḍapāsīnaṃ śakrākāraṃ narādhipam //
BKŚS, 20, 6.1 sa mayoktas tayā sākaṃ hasantaḥ sukham āsmahe /
BKŚS, 20, 170.2 āsīnāṃ pitur utsaṅge dṛṣṭvā rājānam uktavān //
BKŚS, 20, 184.1 abravīc ca nirutkaṇṭhaiḥ kṣaṇam ekam ihāsyatām /
BKŚS, 20, 191.1 tatrāhaṃ kṣaṇam āsīnā jitajīmūtagarjitām /
BKŚS, 20, 246.1 dārudantaśilāmayyaḥ pratimās tāvad āsatām /
BKŚS, 20, 309.1 taṃ rājā kṣaṇam āsīnam akhedam idam uktavān /
BKŚS, 20, 316.1 athoktaṃ tena yady evaṃ vivikte kvacid āsyatām /
BKŚS, 20, 317.2 āsīnāya sa me vṛttaṃ yuṣmadvṛttam avartayat //
BKŚS, 20, 325.2 bhavane dattakasyāste tatra saṃbhāvyatām iti //
BKŚS, 20, 333.2 dūre gandharvadattāstāṃ rambhām api na varṇayet //
BKŚS, 20, 356.1 asyās tv ākāśa āsāno duḥśliṣṭālāpakarpaṭām /
BKŚS, 20, 364.1 āsīnaś cārghyapādyābhyām asau mūṣikayārcitaḥ /
BKŚS, 21, 1.2 māsam āsiṣi vipraiś ca prasannaiḥ saprasannakaiḥ //
BKŚS, 21, 23.2 muhūrtakam anutkaṇṭhair iha yuṣmābhir āsyatām //
BKŚS, 21, 40.2 sevamānā yathāchandam āsmahe viṣayān iti //
BKŚS, 21, 42.1 pratijñāhetudṛṣṭāntāḥ sādhavas tāvad āsatām /
BKŚS, 21, 44.1 athavāstām idaṃ tāvad idaṃ tāvan nigadyatām /
BKŚS, 21, 96.1 tatra cālindakāsīnām arkatūlābhamūrdhajām /
BKŚS, 21, 100.1 āsyatām atra mitreti vadantyā śūnyayā tayā /
BKŚS, 22, 50.2 āste mātulaśāle 'sau tāmraliptyāṃ paṭhann iti //
BKŚS, 22, 55.1 tvaṃ yac cāttha paṭhann āste tāmraliptyām asāv iti /
BKŚS, 22, 76.1 tataḥ katicid āsitvā divasān buddhavarmaṇā /
BKŚS, 22, 93.2 sajjaṃ vaḥ pānam annaṃ ca kim ādhve bhujyatām iti //
BKŚS, 22, 168.2 svagṛhālindakāsīnā dṛṣṭā karpāsakartrikā //
BKŚS, 22, 179.1 yathā rājagṛhaṃ putri tvayedaṃ sukham āsitam /
BKŚS, 22, 191.2 sāntevāsinam āsīnaṃ yajñaguptaṃ dadarśa sā //
BKŚS, 22, 208.1 evaṃ ca ciram āsitvā nabhomadhyagate ravau /
BKŚS, 22, 219.2 ālāpaiś ciram āsitvā yajñaguptam abhāṣata //
BKŚS, 22, 236.1 asya ratnasya mūlyena yathāsukham ihāsyatām /
BKŚS, 22, 285.1 āstāṃ tāvat kathā ceyaṃ tātapādān ihāhvaya /
BKŚS, 22, 288.1 abravīc cainam āśvastam āste bhadravaṭāśrame /
BKŚS, 23, 26.1 muhūrtaṃ tatra cāsīnaḥ śrutavān aham utthitam /
BKŚS, 23, 32.2 yeṣāṃ yantritavākkāyair agrato duḥkham āsyate //
BKŚS, 23, 56.1 yeṣāṃ dyūtapaṇābhāvas te kimartham ihāsate /
BKŚS, 25, 1.2 akṛtrimasuhṛdbhāvaiḥ saṃgataḥ sukham āsiṣi //
BKŚS, 27, 13.1 ye ca kecij janā yeṣāṃ viṣaye sukham āsate /
BKŚS, 27, 64.2 āsīnaḥ smayamānena sopālambham ivoditaḥ //
BKŚS, 28, 52.2 aśokaṣaṇḍas tatrāste vivikte rājadārikā //
BKŚS, 28, 64.1 sukhāsīnāṃ ca mām āha bhartā te sukhabhāgini /
BKŚS, 28, 72.1 evaṃ ca kṣaṇam āsīnām āha māṃ rājadārikā /
BKŚS, 28, 73.1 āstām āstām iti mayā anicchantyā yāvad ucyate /
BKŚS, 28, 73.1 āstām āstām iti mayā anicchantyā yāvad ucyate /
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 1, 49.2 vasumatīgarbhasthaḥ sakalaripukulamardano rājanandano nūnaṃ sambhaviṣyati kaṃcana kālaṃ tūṣṇīm āssva iti //
DKCar, 1, 2, 8.1 tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam /
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 2, 2, 83.1 āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta //
DKCar, 2, 2, 100.1 āstāmayamaśikṣito varākaḥ //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 5, 50.1 tūṣṇīmāssva ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathāḥ kathayankṣaṇamatiṣṭhat //
DKCar, 2, 6, 63.1 tadāstāmidam //
DKCar, 2, 6, 74.1 tatraiva copasṛtya rājaputro nirabhimānamanukūlābhiḥ kathābhirmāmanuvartamāno muhūrtamāsta //
DKCar, 2, 8, 30.0 tāsu tisrastrayīvārtānvīkṣikyo mahatyo mandaphalāśca tāstāvadāsatām //
DKCar, 2, 8, 73.0 tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet //
Harṣacarita
Harṣacarita, 1, 22.1 evamanuśrūyate purā kila bhagavān svalokam adhitiṣṭhan parameṣṭhī vikāsini padmaviṣṭare samupaviṣṭaḥ sunāsīrapramukhair gīrvāṇaiḥ parivṛto brahmodyāḥ kathāḥ kurvannanyāśca niravadyā vidyāgoṣṭhīr bhāvayankadācid āsāṃcakre //
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Kirātārjunīya
Kir, 17, 42.2 sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam //
Kumārasaṃbhava
KumSaṃ, 3, 44.2 āsīnam āsannaśarīrapātas tryambakaṃ saṃyaminaṃ dadarśa //
KumSaṃ, 6, 53.1 tatra vetrāsanāsīnān kṛtāsanaparigrahaḥ /
Kāmasūtra
KāSū, 3, 2, 16.5 tatra tām apanudya prativacanārtham abhyarthyamānā tūṣṇīm āsīta /
KāSū, 3, 4, 19.1 vijane tamasi ca dvandvam āsīnaḥ kṣāntiṃ kurvīta /
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
KāSū, 5, 5, 12.1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 55.2 āsīnaḥ prāṅmukhaḥ sthitvā paśyet kāryāṇi kāryiṇām /
Kāvyālaṃkāra
KāvyAl, 1, 6.2 āsta eva nirātaṅkaṃ kāntaṃ kāvyamayaṃ vapuḥ //
KāvyAl, 2, 55.1 ayaṃ padmāsanāsīnaścakravāko virājate /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 1, 107.2 sthānaṃ tadyogibhirjuṣṭaṃ yatrāste paramaḥ pumān //
KūPur, 1, 1, 114.1 hiraṇyagarbho bhagavān yatrāste havyakavyabhuk /
KūPur, 1, 2, 73.3 ya āste niścalo yogī sa saṃnyāsī na pañcamaḥ //
KūPur, 1, 10, 7.1 tataḥ padmāsanāsīnaṃ jagannāthaṃ pitāmaham /
KūPur, 1, 15, 23.2 kṣīrodasyottaraṃ kūlaṃ yatrāste harirīśvaraḥ //
KūPur, 1, 15, 40.1 dṛṣṭvā taṃ garuḍāsīnaṃ sūryakoṭisamaprabham /
KūPur, 1, 15, 147.1 dṛṣṭvā varāsanāsīnaṃ devyā candravibhūṣaṇam /
KūPur, 1, 15, 149.1 dṛṣṭvā siṃhāsanāsīnaṃ devyā nārāyaṇena ca /
KūPur, 1, 22, 41.2 āste mocayituṃ lokaṃ tatra devo maheśvaraḥ //
KūPur, 1, 24, 35.2 dhyāyanto 'trāsate devaṃ jāpinastāpasāśca ye //
KūPur, 1, 25, 24.2 procurnārāyaṇo nāthaḥ kutrāste bhagavān hariḥ //
KūPur, 1, 34, 7.2 mārkaṇḍeyo draṣṭumicchaṃstvāmāste dvāryasau muniḥ //
KūPur, 1, 35, 10.3 hariśca bhagavānāste prajāpatipuraskṛtaḥ //
KūPur, 1, 35, 26.2 āste sa pitṛbhiḥ sārdhaṃ svargaloke narādhipa //
KūPur, 1, 37, 9.2 āste vaṭeśvaro nityaṃ tat tīrthaṃ tat tapovanam //
KūPur, 1, 42, 5.2 āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param //
KūPur, 1, 42, 11.2 vahninā ca parikṣiptaṃ tatrāste bhagavān bhavaḥ //
KūPur, 1, 42, 26.1 pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ /
KūPur, 1, 44, 2.1 tatrāste bhagavān brahmā viśvātmā viśvabhāvanaḥ /
KūPur, 1, 44, 14.1 tatrāste bhagavān vahnirbhrājamānaḥ svatejasā /
KūPur, 1, 44, 20.2 āste sa varuṇo rājā tatra gacchanti ye 'mbudāḥ /
KūPur, 1, 44, 21.2 nāmnā gandhavatī puṇyā tatrāste 'sau prabhañjanaḥ //
KūPur, 1, 44, 26.2 gaṇeśvarasya vipulaṃ tatrāste sa gaṇairvṛtaḥ //
KūPur, 1, 46, 10.2 āste sarvāmaraśreṣṭhaḥ pūjyamānaḥ sanātanaḥ //
KūPur, 1, 46, 15.2 āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ //
KūPur, 1, 46, 17.2 tatrāsau bhagavān nityamāste śiṣyaiḥ samāvṛtaḥ /
KūPur, 1, 46, 24.2 tatrāste bhagavānindraḥ śacyā saha sureśvaraḥ //
KūPur, 1, 46, 25.2 āste bhagavatī durgā tatra sākṣānmaheśvarī //
KūPur, 1, 46, 30.2 dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam //
KūPur, 1, 46, 36.2 karṇikāravanaṃ divyaṃ tatrāste śaṅkaromayā //
KūPur, 1, 46, 49.2 nandīśvarasya kapile tatrāste suyaśā yatiḥ //
KūPur, 1, 46, 53.1 tatrāste bhagavān brahmā siddhasaṅghairabhiṣṭutaḥ /
KūPur, 1, 46, 56.2 kardamasyāśramaṃ puṇyaṃ tatrāste bhagavānṛṣiḥ //
KūPur, 1, 46, 57.2 sanatkumāro bhagavāṃstatrāste brahmavittamaḥ //
KūPur, 2, 1, 51.2 savāsudevamāsīnaṃ tamīśaṃ dadṛśuḥ kila //
KūPur, 2, 11, 45.2 āsītārdhāsanamidaṃ yogasādhanamuttamam //
KūPur, 2, 13, 8.2 śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ //
KūPur, 2, 14, 2.2 āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ //
KūPur, 2, 14, 2.2 āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ //
KūPur, 2, 14, 3.2 nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ //
KūPur, 2, 14, 7.2 na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau //
KūPur, 2, 14, 12.2 āsītādho guroḥ kūrce phalake vā samāhitaḥ //
KūPur, 2, 14, 14.2 āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca //
KūPur, 2, 16, 40.1 tūṣṇīmāsīta nindāyāṃ na brūyāt kiṃcid uttaram /
KūPur, 2, 19, 1.3 āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu //
KūPur, 2, 19, 25.2 āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati //
KūPur, 2, 19, 26.1 na tiṣṭhati tu yaḥ pūrvāṃ nāste saṃdhyāṃ tu paścimām /
KūPur, 2, 22, 25.2 āsadhvamiti saṃjalpan āsanāste pṛthak pṛthak //
KūPur, 2, 28, 11.2 adhyātmamatirāsīta nirapekṣo nirāmiṣaḥ //
KūPur, 2, 29, 19.2 anantaṃ satyamīśānaṃ vicintyāsīta saṃyataḥ //
KūPur, 2, 31, 79.2 jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ //
KūPur, 2, 34, 16.2 prabhāsamiti vikhyātaṃ yatrāste bhagavān bhavaḥ //
KūPur, 2, 34, 27.2 tatra nārāyaṇaḥ śrīmānāste paramapūruṣaḥ //
KūPur, 2, 34, 35.2 puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ //
KūPur, 2, 34, 38.2 āste hayaśirā nityaṃ tatra nārāyaṇaḥ svayam //
KūPur, 2, 36, 47.2 tatra nārāyaṇo devo nareṇāste sanātanaḥ //
KūPur, 2, 37, 47.1 āsīnamāsane ramye nānāścaryasamanvite /
KūPur, 2, 41, 6.2 satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ /
KūPur, 2, 41, 13.1 atra pūrvaṃ sa bhagavānṛṣīṇāṃ satramāsatām /
Liṅgapurāṇa
LiPur, 1, 1, 6.2 sampūjyamāno munibhiḥ sukhāsīno varāsane //
LiPur, 1, 14, 1.3 punaranyaḥ pravṛttastu kalpo nāmnāsitastu saḥ //
LiPur, 1, 25, 26.2 pavitrahastaḥ svāsīnaḥ śucau deśe yathāvidhi //
LiPur, 1, 29, 20.1 ko bhavāniti cāhustaṃ āsyatāmiti cāparāḥ /
LiPur, 1, 29, 37.2 pitāmahaṃ mahātmānamāsīnaṃ paramāsane //
LiPur, 1, 48, 22.2 siṃhāsane maṇimaye devyāste ṣaṇmukhena ca //
LiPur, 1, 48, 27.1 sanatkumāraḥ siddhaistu sukhāsīnaḥ sureśvaraḥ /
LiPur, 1, 48, 29.1 śailādinaḥ śubhaṃ cāsti tasminnāste gaṇeśvaraḥ /
LiPur, 1, 49, 64.2 śeṣastvaśeṣajagatāṃ patirāste 'tigarvitaḥ //
LiPur, 1, 51, 21.2 tasminnāyatane somaḥ sadāste sagaṇo haraḥ //
LiPur, 1, 51, 26.2 vaiḍūryamaṇisampannaṃ tatrāste śaṅkaro 'vyayaḥ //
LiPur, 1, 52, 7.2 tatrāsīno yataḥ śarvaḥ sāmbaḥ saha gaṇeśvaraiḥ //
LiPur, 1, 53, 10.2 somaḥ sanandī bhagavānāste hemagṛhottame //
LiPur, 1, 64, 17.2 āsīno garbhaśayyāyāṃ kumāra ṛcamāha saḥ //
LiPur, 1, 64, 61.2 āsīnāmākulāṃ sādhvīṃ bāṣpaparyākulekṣaṇām //
LiPur, 1, 64, 63.2 āsīnā bhartṛhīneva vaktumarhasi śobhane //
LiPur, 1, 70, 311.1 āsīnāndhāvataścaiva pañcabhūtānsahasraśaḥ /
LiPur, 1, 71, 22.2 ālayaṃ cātmanaḥ kṛtvā tatrāste balavāṃstadā //
LiPur, 1, 71, 93.1 sukhāsīnau hyasaṃbhrāntau dharmavighnārthamavyayau /
LiPur, 1, 76, 2.1 skandomāsahitaṃ devamāsīnaṃ paramāsane /
LiPur, 1, 76, 56.1 gaṅgādharaṃ sukhāsīnaṃ candraśekharameva ca //
LiPur, 1, 80, 56.1 upadiśya munīnāṃ ca sahāste cāṃbayā bhavaḥ /
LiPur, 1, 85, 150.2 agnernocchrayam āsīta nāgnau kiṃcin malaṃ tyajet //
LiPur, 1, 86, 4.3 guhāṃ prāpya sukhāsīnaṃ bhavānyā saha śaṅkaram //
LiPur, 1, 96, 16.1 jagāma raṃhasā tatra yatrāste narakesarī /
LiPur, 1, 98, 96.2 hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ //
LiPur, 1, 103, 68.2 yatrāyaṃ kīrtyate vipraistāvadāste tadā bhavaḥ //
LiPur, 1, 103, 72.1 avimukte sukhāsīnaṃ praṇamya vṛṣabhadhvajam /
LiPur, 1, 107, 43.1 āstāṃ tāvanmamecchāyāḥ kṣīraṃ prati surādhamam /
LiPur, 2, 1, 14.2 kauśiko hi tadā hṛṣṭo gāyannāste hariṃ prabhum //
LiPur, 2, 1, 15.1 śṛṇvannāste sa padmākhyaḥ kāle kāle vinirgataḥ /
LiPur, 2, 1, 18.1 viṣṇusthale hariṃ tatra āste gāyanyathāvidhi /
LiPur, 2, 1, 20.2 bhartrā sahāste suprītā śṛṇvatī gānamuttamam //
LiPur, 2, 1, 54.2 āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai //
LiPur, 2, 1, 57.2 āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai //
LiPur, 2, 1, 73.2 tatrāsīno yathāyogaṃ nānāmūrcchāsamanvitam //
LiPur, 2, 3, 49.2 khādamānaḥ śavaṃ nityam āste kṣuttṛṭsamanvitaḥ //
LiPur, 2, 4, 4.3 yatrāste viṣṇubhaktastu tatra nārāyaṇaḥ sthitaḥ //
LiPur, 2, 5, 27.1 svayaṃ śakra ivāsīnastamāha nṛpasattamam /
LiPur, 2, 5, 93.1 yatrāsīnau mahātmānau tatrāgamya sthitā tadā /
LiPur, 2, 6, 77.2 āsva tvamatra cāhaṃ vai pravekṣyāmi rasātalam //
LiPur, 2, 6, 81.2 grāmaparvatabāhyeṣu nityamāste 'śubhā punaḥ //
LiPur, 2, 23, 8.1 baddhapadmāsanāsīnaṃ śuddhasphaṭikasannibham /
LiPur, 2, 23, 27.1 raktapadmāsanāsīnaṃ śakalīkṛtya yatnataḥ /
LiPur, 2, 43, 5.2 śivābhimukham āsīnān āhateṣvaṃbareṣu ca //
Matsyapurāṇa
MPur, 1, 4.1 sūtamekāgramāsīnaṃ naimiṣāraṇyavāsinaḥ /
MPur, 11, 38.2 sāvarṇo 'pi manur merāv adyāpyāste tapodhanaḥ /
MPur, 16, 18.2 vāyubhūtā nu gacchanti tathāsīnānupāsate //
MPur, 17, 9.1 yasyāṃ manvantarasyādau rathamāste divākaraḥ /
MPur, 22, 4.2 yatrāste devadeveśaḥ svayameva pitāmahaḥ //
MPur, 22, 17.1 yatrāste nārasiṃhastu svayameva janārdanaḥ /
MPur, 22, 46.2 yatrāste bhagavānīśaḥ svayameva trilocanaḥ //
MPur, 27, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MPur, 29, 1.3 vṛṣaparvāṇam āsīnam ityuvācāvicārayan //
MPur, 44, 12.2 daśa varṣasahasrāṇi tatrāste sa mahānṛṣiḥ //
MPur, 47, 190.2 prekṣantas tāv ubhau tatra sthitāsīnau suvismitāḥ //
MPur, 54, 3.1 kailāsaśikharāsīnamapṛcchannāradaḥ purā /
MPur, 62, 2.3 kailāsaśikharāsīno devyā pṛṣṭastadā kila //
MPur, 69, 10.1 tasyāṃ kadācidāsīnaḥ sabhāyāmamitadyutiḥ /
MPur, 72, 28.1 agnirmūrdhā divo mantraṃ japannāste udaṅmukhaḥ /
MPur, 72, 28.2 śūdrastūṣṇīṃ smaranbhaumamāste bhogavivarjitaḥ //
MPur, 77, 6.2 saurasūktaṃ smarannāste purāṇaśravaṇena ca //
MPur, 93, 1.2 vaiśampāyanam āsīnam apṛcchacchaunakaḥ purā /
MPur, 93, 131.2 pūrvato bahvṛcaḥ śāntiṃ paṭhannāste hyudaṅmukhaḥ //
MPur, 106, 18.2 hariśca bhagavanāste prajāpatipuraḥsaraḥ //
MPur, 124, 98.1 tatrāsate prajākāmā ṛṣayo ye'gnihotriṇaḥ /
MPur, 131, 21.2 āsīnāḥ kāñcanagireḥ śṛṅge toyamuco yathā //
MPur, 131, 24.1 teṣvāsīneṣu sarveṣu sukhāsanagateṣu ca /
MPur, 132, 4.1 te taṃ svarṇotpalāsīnaṃ brahmāṇaṃ samupāgatāḥ /
MPur, 133, 15.2 rathamaupayikaṃ mahyaṃ sajjayadhvaṃ kimāsyate //
MPur, 134, 7.2 nāradaḥ sukhamāsīnaḥ kāñcane paramāsane //
MPur, 134, 8.1 mayastu sukhamāsīne nārade nāradodbhave /
MPur, 134, 8.2 yathārhaṃ dānavaiḥ sārdhamāsīno dānavādhipaḥ //
MPur, 134, 9.1 āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ /
MPur, 136, 47.1 dānavāḥ pramathānetānprasarpata kim āsatha /
MPur, 154, 86.1 tatrāsīnāṃ mahāharmye ratnabhittisamāśrayām /
MPur, 154, 180.1 āste brahmā tadicchātaḥ sambhūto bhuvanaprabhuḥ /
MPur, 154, 346.1 āstāṃ taddharmasadbhāvasaṃbodhastāvadadbhutaḥ /
MPur, 154, 579.1 udayāste purobhāvī yo hi cāste'vanīdharaḥ /
MPur, 157, 6.1 vyāditāsyo lalajjihvaḥ kṣāmakukṣiścikhādiṣuḥ /
MPur, 161, 71.1 āsīnaścāsane citre daśanalvapramāṇataḥ /
MPur, 161, 72.2 hiraṇyakaśipurdaitya āste jvalitakuṇḍalaḥ //
MPur, 161, 77.1 tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum /
MPur, 164, 12.2 āste suravaraśreṣṭho vidhimāsthāya yogavit //
MPur, 167, 3.2 manaḥ sāttvikamādhāya yatra tatsatyamāsata //
MPur, 170, 10.2 ādhāya niyamaṃ mohādāsse tvaṃ vigatajvaraḥ //
Meghadūta
Megh, Pūrvameghaḥ, 56.1 āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 11.1 bharadvājena datteṣu āsīnās te tapodhanāḥ /
NarasiṃPur, 1, 14.2 vyāsaśiṣyaṃ sukhāsīnaṃ tatas taṃ lomaharṣaṇam /
Nāradasmṛti
NāSmṛ, 1, 3, 10.1 ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyanta āsate /
NāSmṛ, 2, 5, 11.2 āsīno 'dho guroḥ kūrce phalake vā samāhitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 4.0 āste'smin āsanam //
Suśrutasaṃhitā
Su, Sū., 19, 7.1 tasmin suhṛdbhir anukūlaiḥ priyaṃvadair upāsyamāno yatheṣṭamāsīta //
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 29, 26.1 svasthaṃ prāṅmukham āsīnaṃ same deśe śucau śucim /
Su, Sū., 46, 487.1 bhuktvā rājavadāsīta yāvadannaklamo gataḥ /
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Cik., 29, 11.2 āsīta tiṣṭhet krāmec ca na kathaṃcana saṃviśet //
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 12.28 tatastṛtīye parisare sthirīkurvann ātmānam anyaddaśarātram āsīta /
Su, Cik., 37, 62.2 svāstīrṇe śayane kāmamāsītācārike rataḥ //
Su, Utt., 18, 50.1 ṛjvāsīnasya badhnīyādbastikośaṃ tato dṛḍham /
Su, Utt., 39, 4.1 śiṣyāstaṃ devamāsīnaṃ papracchuḥ suśrutādayaḥ /
Tantrākhyāyikā
TAkhy, 1, 16.1 atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste //
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
TAkhy, 1, 559.1 tena ca nirvedena naṣṭasaṃjñāv āhārakriyām utsṛjya jalāśayaikadeśe vimanaskāv āsāte //
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
TAkhy, 2, 109.1 adhārdhaṃ ca vibhajya sukhāsīnau sthitau //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.2 sthite gurau stheyād utthite pūrvam utthāya vrajantam anugacched āsīne śayāne ca niyukto nīcair anvāsanaśayane kuryāt /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 13.1, 1.0 yair yair asya sukhahetubhiḥ śarīraṃ bhāvitaṃ tanmaya ivāste //
Varāhapurāṇa
VarPur, 27, 3.2 kimāgamanakṛtyaṃ vo devā brūta kimāsyate //
Viṣṇupurāṇa
ViPur, 1, 9, 106.2 kamaṇḍaluṃ mahāvīryā yatrāste tad dvijāmṛtam //
ViPur, 1, 9, 144.2 alakṣmīḥ kalahādhārā na teṣv āste kadācana //
ViPur, 1, 12, 78.2 bhagavan sarvabhūteśa sarvasyāste bhavān hṛdi /
ViPur, 1, 15, 19.2 prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi //
ViPur, 1, 15, 33.3 dinam ekam ahaṃ manye tvayā sārdham ihāsitam //
ViPur, 1, 15, 39.2 tām apsarasam āsīnām idaṃ vacanam abravīt //
ViPur, 1, 18, 33.1 yatrānapāyī bhagavān hṛdyāste harir īśvaraḥ /
ViPur, 1, 22, 67.2 pradhānaṃ buddhir apyāste gadārūpeṇa mādhave //
ViPur, 2, 2, 48.1 bhadrāśve bhagavān viṣṇur āste hayaśirā dvija /
ViPur, 2, 2, 49.1 matsyarūpaśca govindaḥ kuruṣvāste janārdanaḥ /
ViPur, 2, 2, 50.1 sarvasyādhārabhūto 'sau maitreyāste 'khilātmakaḥ //
ViPur, 2, 5, 13.1 pātālānāmadhaścāste viṣṇor yā tāmasī tanuḥ /
ViPur, 2, 5, 20.2 āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ //
ViPur, 2, 5, 22.2 āste kusumamāleva kastadvīryaṃ vadiṣyati //
ViPur, 2, 8, 86.1 tatrāsate mahātmāna ṛṣayo ye 'gnihotriṇaḥ /
ViPur, 2, 12, 32.1 hṛdi nārāyaṇaścāste aśvinau pūrvapādayoḥ /
ViPur, 3, 9, 4.1 sthite tiṣṭhedvrajedyāte nīcairāsīta cāsati /
ViPur, 3, 9, 4.1 sthite tiṣṭhedvrajedyāte nīcairāsīta cāsati /
ViPur, 3, 12, 21.1 nāsamañjasaśīlaistu sahāsīta kadācana /
ViPur, 4, 1, 68.2 sā dvārakā saṃprati tatra cāste sa keśavāṃśo baladevanāmā //
ViPur, 4, 2, 63.1 tataśca paramarṣiṇā saubhariṇājñaptasteṣu gṛheṣvanapāyī nandanāmā mahānidhir āsāṃcakre //
ViPur, 4, 15, 46.2 yatrāyutānām ayutaṃ lakṣeṇāste sadāhukaḥ //
ViPur, 5, 5, 4.1 yadarthamāgatāḥ kāryaṃ tanniṣpannaṃ kimāsyate /
ViPur, 5, 6, 46.2 vicitrau kvacidāsātāṃ vividhairgiridhātubhiḥ //
ViPur, 5, 7, 39.2 viḍambayantastvallīlāṃ sarva eva sadāsate //
ViPur, 5, 11, 18.1 sunivāteṣu deśeṣu yathājoṣamihāsyatām /
ViPur, 5, 13, 17.2 ājagmustvaritā gopyo yatrāste madhusūdanaḥ //
ViPur, 5, 18, 34.1 athāha kṛṣṇamakrūro bhavadbhyāṃ tāvadāsyatām /
ViPur, 5, 21, 15.2 sudharmākhyā sabhā yuktamasyāṃ yadubhirāsitum //
ViPur, 5, 24, 12.2 kaccidāste sukhaṃ kṛṣṇaścalatpremalavātmakaḥ //
ViPur, 5, 25, 11.2 yatrāste balabhadro 'sau plāvayāmāsa tadvanam //
ViPur, 6, 5, 13.2 āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ //
ViPur, 6, 5, 53.2 tantukāraṇapakṣmaughair āste kārpāsabījavat //
ViPur, 6, 6, 2.1 svādhyāyād yogam āsīta yogāt svādhyāyam ācaret /
ViPur, 6, 6, 20.3 vanaṃ jagāma yatrāste khāṇḍikyaḥ sa mahāmatiḥ //
Viṣṇusmṛti
ViSmṛ, 1, 65.1 sukhāsīnā nibodha tvaṃ dharmān nigadato mama /
ViSmṛ, 1, 65.2 śuśruve vaiṣṇavān dharmān sukhāsīnā dharā tadā //
ViSmṛ, 28, 3.1 pūrvāṃ saṃdhyāṃ japet tiṣṭhan paścimām āsīnaḥ //
ViSmṛ, 28, 18.1 tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅmukhaś ca nāsyābhibhāṣaṇaṃ kuryāt //
ViSmṛ, 28, 19.1 āsīnasya sthitaḥ kuryād abhigacchaṃstu gacchataḥ /
ViSmṛ, 46, 7.1 rātrāv āsīnaḥ //
ViSmṛ, 50, 17.1 tāsv āsīnāsv āsīta //
ViSmṛ, 50, 17.1 tāsv āsīnāsv āsīta //
ViSmṛ, 62, 5.1 anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho vā tanmanāḥ sumanāścācāmet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 28.1, 1.4 svādhyāyād yogam āsīta /
YSBhā zu YS, 1, 28.1, 1.5 yogāt svādhyāyam āsate /
Yājñavalkyasmṛti
YāSmṛ, 1, 24.2 japann āsīta sāvitrīṃ pratyag ā tārakodayāt //
YāSmṛ, 1, 113.2 ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ //
YāSmṛ, 3, 263.1 pañcagavyaṃ pibed goghno māsam āsīta saṃyataḥ /
YāSmṛ, 3, 286.2 abbhakṣo māsam āsīta sa jāpī niyatendriyaḥ //
Śatakatraya
ŚTr, 2, 56.2 mā saṃcara manaḥ pāntha tatrāste smarataskaraḥ //
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 3, 89.1 sphuratsphārajyotsnādhavalitatale kvāpi puline sukhāsīnāḥ śāntadhvantisu rajanīṣu dyusaritaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 15.1 yāyibhir anukūlasthair yānaṃ paurair vigṛhya cāsīnam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 1.3 tyāgādāne vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 3.2 yadā yat kartum āyāti tat kṛtvāse yathāsukham //
Aṣṭāvakragīta, 13, 4.2 saṃyogāyogavirahād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 5.2 tiṣṭhan gacchan svapan tasmād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 6.2 nāśollāsau vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 13, 7.2 śubhāśubhe vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 17, 8.2 yathā jīvikayā tasmād dhanya āste yathāsukhaṃ //
Aṣṭāvakragīta, 17, 9.2 paśyan śṛṇvan spṛśan jighrann aśnann āste yathāsukhaṃ //
Aṣṭāvakragīta, 18, 28.2 niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ //
Aṣṭāvakragīta, 18, 47.2 paśyañchṛṇvan spṛśañ jighrann aśnann āste yathāsukham //
Aṣṭāvakragīta, 18, 59.1 sukham āste sukhaṃ śete sukham āyāti yāti ca /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 4.2 sattraṃ svargāya lokāya sahasrasamam āsata //
BhāgPur, 1, 1, 5.2 satkṛtaṃ sūtam āsīnaṃ papracchur idam ādarāt //
BhāgPur, 1, 1, 21.2 āsīnā dīrghasattreṇa kathāyāṃ sakṣaṇā hareḥ //
BhāgPur, 1, 4, 15.2 vivikta eka āsīna udite ravimaṇḍale //
BhāgPur, 1, 5, 1.2 atha taṃ sukham āsīna upāsīnaṃ bṛhacchravāḥ /
BhāgPur, 1, 7, 3.2 āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam //
BhāgPur, 1, 7, 45.2 tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī //
BhāgPur, 1, 8, 3.1 tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam /
BhāgPur, 1, 9, 10.1 kṛṣṇaṃ ca tatprabhāvajña āsīnaṃ jagadīśvaram /
BhāgPur, 1, 13, 7.1 taṃ bhuktavantaṃ viśrāntam āsīnaṃ sukham āsane /
BhāgPur, 1, 13, 11.2 dṛṣṭāḥ śrutā vā yadavaḥ svapuryāṃ sukham āsate //
BhāgPur, 1, 14, 25.2 kaccidānartapuryāṃ naḥ svajanāḥ sukham āsate /
BhāgPur, 1, 14, 26.1 śūro mātāmahaḥ kaccit svastyāste vātha māriṣaḥ /
BhāgPur, 1, 14, 27.2 āsate sasnuṣāḥ kṣemaṃ devakīpramukhāḥ svayam //
BhāgPur, 1, 14, 29.1 āsate kuśalaṃ kaccidye ca śatrujidādayaḥ /
BhāgPur, 1, 14, 29.2 kaccidāste sukhaṃ rāmo bhagavān sātvatāṃ prabhuḥ //
BhāgPur, 1, 14, 30.1 pradyumnaḥ sarvavṛṣṇīnāṃ sukham āste mahārathaḥ /
BhāgPur, 1, 14, 33.1 api svastyāsate sarve rāmakṛṣṇabhujāśrayāḥ /
BhāgPur, 1, 14, 34.2 kaccit pure sudharmāyāṃ sukham āste suhṛdvṛtaḥ //
BhāgPur, 1, 14, 35.2 āste yadukulāmbhodhāvādyo 'nantasakhaḥ pumān //
BhāgPur, 1, 16, 8.1 na kaścin mriyate tāvadyāvad āsta ihāntakaḥ /
BhāgPur, 1, 17, 44.1 āste 'dhunā sa rājarṣiḥ kauravendraśriyollasan /
BhāgPur, 1, 18, 25.2 dadarśa munim āsīnaṃ śāntaṃ mīlitalocanam //
BhāgPur, 1, 19, 17.2 udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ //
BhāgPur, 1, 19, 21.1 sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya /
BhāgPur, 1, 19, 31.1 praśāntam āsīnam akuṇṭhamedhasaṃ muniṃ nṛpo bhāgavato 'bhyupetya /
BhāgPur, 2, 1, 16.2 śucau vivikta āsīno vidhivat kalpitāsane //
BhāgPur, 3, 1, 12.2 āste svapuryāṃ yadudevadevo vinirjitāśeṣanṛdevadevaḥ //
BhāgPur, 3, 1, 13.1 sa eṣa doṣaḥ puruṣadviḍ āste gṛhān praviṣṭo yam apatyamatyā /
BhāgPur, 3, 1, 15.2 tasmin pratīpaḥ parakṛtya āste nirvāsyatām āśu purāc chvasānaḥ //
BhāgPur, 3, 1, 26.2 āsāta urvyāḥ kuśalaṃ vidhāya kṛtakṣaṇau kuśalaṃ śūragehe //
BhāgPur, 3, 1, 27.1 kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ /
BhāgPur, 3, 1, 28.1 kaccid varūthādhipatir yadūnāṃ pradyumna āste sukham aṅga vīraḥ /
BhāgPur, 3, 1, 29.1 kaccit sukhaṃ sātvatavṛṣṇibhojadāśārhakāṇām adhipaḥ sa āste /
BhāgPur, 3, 1, 30.1 kacciddhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ /
BhāgPur, 3, 1, 31.1 kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāl labdhadhanūrahasyaḥ /
BhāgPur, 3, 1, 32.1 kaccid budhaḥ svasty anamīva āste śvaphalkaputro bhagavatprapannaḥ /
BhāgPur, 3, 1, 34.1 apisvid āste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāmadugho 'niruddhaḥ /
BhāgPur, 3, 1, 38.1 kaccid yaśodhā rathayūthapānāṃ gāṇḍīvadhanvoparatārir āste /
BhāgPur, 3, 3, 14.2 aṣṭādaśākṣauhiṇiko madaṃśair āste balaṃ durviṣahaṃ yadūnām //
BhāgPur, 3, 4, 6.1 adrākṣam ekam āsīnaṃ vicinvan dayitaṃ patim /
BhāgPur, 3, 5, 1.2 dvāri dyunadyā ṛṣabhaḥ kurūṇāṃ maitreyam āsīnam agādhabodham /
BhāgPur, 3, 7, 22.2 yatra viśva ime lokāḥ savikāśaṃ ta āsate //
BhāgPur, 3, 7, 26.2 upary adhaś ca ye lokā bhūmer mitrātmajāsate //
BhāgPur, 3, 8, 3.1 āsīnam urvyāṃ bhagavantam ādyaṃ saṃkarṣaṇaṃ devam akuṇṭhasattvam /
BhāgPur, 3, 9, 11.1 tvaṃ bhaktiyogaparibhāvitahṛtsaroja āsse śrutekṣitapatho nanu nātha puṃsām /
BhāgPur, 3, 11, 28.2 kālenānugatāśeṣa āste tūṣṇīṃ dinātyaye //
BhāgPur, 3, 11, 32.1 antaḥ sa tasmin salila āste 'nantāsano hariḥ /
BhāgPur, 3, 12, 26.2 āsyād vāk sindhavo meḍhrān nirṛtiḥ pāyor aghāśrayaḥ //
BhāgPur, 3, 14, 9.2 nimrocaty arka āsīnam agnyagāre samāhitam //
BhāgPur, 3, 15, 15.1 yatra cādyaḥ pumān āste bhagavān śabdagocaraḥ /
BhāgPur, 3, 20, 4.2 upagamya kuśāvarta āsīnaṃ tattvavittamam //
BhāgPur, 3, 21, 35.2 āste sma bindusarasi taṃ kālaṃ pratipālayan //
BhāgPur, 3, 21, 45.2 dadarśa munim āsīnaṃ tasmin hutahutāśanam //
BhāgPur, 3, 21, 49.1 gṛhītārhaṇam āsīnaṃ saṃyataṃ prīṇayan muniḥ /
BhāgPur, 3, 23, 34.2 tatra cāste saha strībhir yatrāste sa prajāpatiḥ //
BhāgPur, 3, 23, 34.2 tatra cāste saha strībhir yatrāste sa prajāpatiḥ //
BhāgPur, 3, 25, 6.1 tam āsīnam akarmāṇaṃ tattvamārgāgradarśanam /
BhāgPur, 3, 28, 19.1 sthitaṃ vrajantam āsīnaṃ śayānaṃ vā guhāśayam /
BhāgPur, 3, 30, 15.1 āste 'vamatyopanyastaṃ gṛhapāla ivāharan /
BhāgPur, 3, 31, 8.2 āste kṛtvā śiraḥ kukṣau bhugnapṛṣṭhaśirodharaḥ //
BhāgPur, 3, 31, 10.2 naikatrāste sūtivātair viṣṭhābhūr iva sodaraḥ //
BhāgPur, 3, 31, 13.2 āste viśuddham avikāram akhaṇḍabodham ātapyamānahṛdaye 'vasitaṃ namāmi //
BhāgPur, 3, 33, 35.1 āste yogaṃ samāsthāya sāṃkhyācāryair abhiṣṭutaḥ /
BhāgPur, 4, 6, 33.2 dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam //
BhāgPur, 4, 6, 38.2 bāhuṃ prakoṣṭhe 'kṣamālām āsīnaṃ tarkamudrayā //
BhāgPur, 4, 7, 26.3 tiṣṭhaṃs tayaiva puruṣatvam upetya tasyām āste bhavān apariśuddha ivātmatantraḥ //
BhāgPur, 4, 8, 63.2 arhitārhaṇako rājñā sukhāsīna uvāca tam //
BhāgPur, 4, 9, 15.2 yadbuddhyavasthitim akhaṇḍitayā svadṛṣṭyā draṣṭā sthitāv adhimakho vyatirikta āsse //
BhāgPur, 4, 13, 2.3 kasyānvavāye prakhyātāḥ kutra vā satramāsata //
BhāgPur, 4, 22, 6.1 hāṭakāsana āsīnānsvadhiṣṇyeṣviva pāvakān /
BhāgPur, 4, 25, 59.2 anu śete śayānāyāmanvāste kvacidāsatīm //
BhāgPur, 4, 26, 15.3 vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat //
BhāgPur, 8, 6, 29.1 te vairocanimāsīnaṃ guptaṃ cāsurayūthapaiḥ /
BhāgPur, 8, 7, 20.2 āsīnamadrāvapavargahetos tapo juṣāṇaṃ stutibhiḥ praṇemuḥ //
BhāgPur, 10, 2, 7.2 rohiṇī vasudevasya bhāryāste nandagokule /
BhāgPur, 10, 2, 23.2 āste pratīkṣaṃstajjanma harervairānubandhakṛt //
BhāgPur, 10, 2, 24.1 āsīnaḥ saṃviśaṃstiṣṭhanbhuñjānaḥ paryaṭanmahīm /
BhāgPur, 10, 3, 52.2 pratimucya padorlohamāste pūrvavadāvṛtaḥ //
BhāgPur, 10, 4, 18.2 jāntavo na sadaikatra daivādhīnāstadāsate //
BhāgPur, 11, 1, 3.2 manye 'vaner nanu gato 'py agataṃ hi bhāraṃ yad yādavaṃ kulam aho aviṣahyam āste //
BhāgPur, 11, 2, 3.2 arcitaṃ sukham āsīnam abhivādyedam abravīt //
BhāgPur, 11, 3, 49.1 śuciḥ sammukham āsīnaḥ prāṇasaṃyamanādibhiḥ /
BhāgPur, 11, 4, 6.2 naiṣkarmyalakṣaṇam uvāca cacāra karma yo 'dyāpi cāsta ṛṣivaryaniṣevitāṅghriḥ //
BhāgPur, 11, 9, 18.1 parāvarāṇāṃ parama āste kaivalyasaṃjñitaḥ /
BhāgPur, 11, 10, 36.2 kiṃ bhuñjītota visṛjec chayītāsīta yāti vā //
BhāgPur, 11, 14, 29.2 kṣeme vivikta āsīnaś cintayen mām atandritaḥ //
BhāgPur, 11, 14, 32.2 sama āsana āsīnaḥ samakāyo yathāsukham /
Bhāratamañjarī
BhāMañj, 1, 388.1 tatra mandākinī mūrtā sabhāsīnaṃ pitāmaham /
BhāMañj, 1, 827.1 ihāste vikaṭākāro bako nāma niśācaraḥ /
BhāMañj, 1, 859.1 taṃ bhuktottaramāsīnaṃ kathayantaṃ sakautukāḥ /
BhāMañj, 1, 1105.1 tānbhuktottaramāsīnān pūjayitvātha pārṣataḥ /
BhāMañj, 1, 1213.1 sā vindhyopavanāsīnau jñātvā tāvasurādhipau /
BhāMañj, 1, 1322.2 sukhāsīno 'tha śuśrāva gītaṃ hariṇacakṣuṣām //
BhāMañj, 5, 299.2 tvāṃ kauravasabhāsīnaṃ drakṣyāmaḥ kautukāditi //
BhāMañj, 5, 339.1 lakṣmīpatiṃ sabhāsīnaṃ nirnimeṣadṛśo nṛpāḥ /
BhāMañj, 6, 51.1 āste kūrma ivāṅgāni kāmānsaṃvṛtyayaḥ śrayam /
BhāMañj, 7, 498.2 āste mahārathairgupto yatra pāpo jayadrathaḥ //
BhāMañj, 13, 723.1 sukhamāste sukhaṃ śete sukhaṃ ca pratibudhyate /
BhāMañj, 13, 1251.2 āste sadā saṃnihitaḥ kṣapayansarvaviplavān //
BhāMañj, 14, 78.2 yogīndro brāhmaṇaḥ ko 'sau kvāste vā sā ca tadvadhūḥ //
BhāMañj, 15, 52.1 rājarṣibhiḥ sahāsīnaṃ praṇamya kurupuṃgavam /
Garuḍapurāṇa
GarPur, 1, 23, 54.2 baddhapadmāsanāsīnaḥ sitaḥ ṣoḍaśavārṣikaḥ //
GarPur, 1, 54, 4.2 jalopari mahī yātā naurivāste sarijjale //
GarPur, 1, 94, 11.2 japannāsīta sāvitrīṃ pratyagātārakodayāt //
GarPur, 1, 96, 24.1 ahaḥśeṣaṃ sahāsīta śiṣṭairiṣṭaiśca bandhubhiḥ /
GarPur, 1, 105, 30.2 pañcagavyaṃ pibedgoghno māsamāsīta saṃyataḥ //
GarPur, 1, 105, 41.2 abbhakṣo māsamāsīta sa jāpī niyatendriyaḥ //
GarPur, 1, 113, 2.1 sadbhirāsīta satataṃ sadbhiḥ kurvīta saṃgatim /
GarPur, 1, 160, 23.2 doṣo medaḥsu tatrāste savṛddhiḥ saptadhā gadaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.1 sārdhaṃ kāntaiḥ śabarasudṛśām adrikuñjeṣu rāgād āsīnānāṃ kṣaṇam asamaye dṛśyacandrodayaśrīḥ /
Hitopadeśa
Hitop, 1, 6.9 yatrāste viṣasaṃsargo 'mṛtaṃ tad api mṛtyave //
Hitop, 1, 76.2 sa vañcakaḥ kvāste /
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Hitop, 2, 68.4 yathaivāste tathaivāstāṃ kācaḥ kāco maṇir maṇiḥ //
Hitop, 2, 68.4 yathaivāste tathaivāstāṃ kācaḥ kāco maṇir maṇiḥ //
Hitop, 2, 83.1 damanako vihasyāha mitra tūṣṇīm āsyatām /
Hitop, 2, 123.4 sa ca sarvadā paśūnāṃ vadhaṃ kurvann āste /
Hitop, 2, 123.8 tataḥprabhṛty ekaikaṃ paśum upakalpitaṃ bhakṣayann āste /
Hitop, 3, 4.1 ekadāsau rājahaṃsaiḥ suvistīrṇakamalaparyaṅke sukhāsīnaḥ parivāraparivṛtas tiṣṭhati /
Hitop, 3, 14.3 śaśino vyapadeśena śaśakāḥ sukham āsate //
Hitop, 3, 33.4 śuko 'pi mama paścād āgacchann āste /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 82.2 uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet //
Hitop, 3, 100.11 sa ca cirād atrāste /
Hitop, 4, 99.14 tato yady asmatsevayā vasati tad āstām /
Hitop, 4, 99.20 rājā sakopam āha āstāṃ tāvad ayaṃ gatvā tam eva samūlam unmūlayāmi /
Kathāsaritsāgara
KSS, 1, 6, 67.2 ratnasiṃhāsanāsīnamamarairiva vāsavam //
KSS, 3, 1, 31.2 āsta devakulasyāntarmaṭhikāyāṃ kṛtasthitiḥ //
KSS, 3, 3, 160.2 praṇāmāntaramāsīno vatsarājaṃ vyajijñapat //
KSS, 3, 4, 358.1 āste vidyādharī bhadra bhadrānāmātra parvate /
KSS, 3, 4, 407.2 pārśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ //
KSS, 3, 6, 122.1 vikīrṇavastrakeśāntā rudatī tāvad āsta ca /
KSS, 4, 2, 3.1 āsīnāyāḥ patisnehād ratiprītī ivāgate /
KSS, 4, 2, 42.2 āsatāṃ kṛpaṇā ete mā bhūt svakulasaṃkṣayaḥ //
KSS, 5, 1, 96.2 āsta padmāsanāsīnaḥ sadambhacaturānanaḥ //
KSS, 5, 1, 96.2 āsta padmāsanāsīnaḥ sadambhacaturānanaḥ //
KSS, 5, 2, 68.1 tad ihaivāsva nacirāt sādhayiṣyati cātra te /
KSS, 5, 3, 3.2 kṛtapratiṣṭhastatrāste bhagavān harirabdhinā //
KSS, 5, 3, 40.2 candraprabheti caitasyām āste vidyādharī sakhe //
KSS, 5, 3, 250.2 āstāṃ tatraiva bhūyo 'pi pāpaḥ kāpālikā varam //
KSS, 5, 3, 267.2 vidyādharaśarīrāṇi tatraivāsmākam āsate //
Kālikāpurāṇa
KālPur, 55, 102.1 tasmāttanmukha āsīnaḥ pūjayeccaṇḍikāṃ sadā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 184.1 āsīnasya śayānasya tiṣṭhato vrajato 'pi vā /
Maṇimāhātmya
MaṇiMāh, 1, 1.1 kailāsaśikharāsīnaṃ devadevaṃ jagatpatim /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 15.1 svāpe'pyāste bodhayan bodhayogyān rodhyān rundhan pācayankarmikarma /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 āstāṃ tāvat sadutpattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 172.0 nanvevaṃ kathaṃ rasatattvam āstām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.1 prāṅmukho gururāsīno varuṇābhimukhaṃ śiśum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 367.2 na tiṣṭhati tathāsīta nāsupte prasvapet tathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.9 guruṃ gacchantamanugacchannāsīnaṃ cettiṣṭhan śayānaṃ ced āsīna upāsīta /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.9 guruṃ gacchantamanugacchannāsīnaṃ cettiṣṭhan śayānaṃ ced āsīna upāsīta /
Rasahṛdayatantra
RHT, 8, 4.1 balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /
RHT, 15, 4.2 drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni //
RHT, 15, 7.2 vāpo drute suvarṇe drutamāste tadrasaprakhyam //
RHT, 15, 8.2 drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //
Rasendracintāmaṇi
RCint, 3, 139.1 balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /
RCint, 4, 39.2 drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni //
Rasārṇava
RArṇ, 1, 3.1 devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam /
Skandapurāṇa
SkPur, 1, 8.1 tamāsīnamapṛcchanta munayastapasaidhitāḥ /
SkPur, 5, 5.2 āsīnamāsane puṇye ṛṣayaḥ saṃśitavratāḥ /
SkPur, 12, 7.2 sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā //
SkPur, 20, 40.2 sukhāsīnau samālakṣya āsane paramārcitau //
Spandakārikā
SpandaKār, 1, 11.2 smayamāna ivāste yas tasyeyaṃ kusṛtiḥ kutaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 3.0 yathāsyodyuktasya balavadālambanavaśoditānāyāsatadanyasakalavṛttikṣayamayīṣu niyatāsu yāsvavasthāsu spandanidhānam unmudritam abhimukhībhūtam āste tā etāḥ prathamam udyogasya viṣayā ityupadeṣṭum āha //
Tantrasāra
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 7, 22.0 sā śaktir vyāpya yato viśvam adhvānam antarbahir āste tasmād vyāpinī //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
Tantrāloka
TĀ, 1, 5.2 tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam //
TĀ, 1, 176.1 āste hṛdayanairmalyātiśaye tāratamyataḥ /
TĀ, 4, 32.2 etaccāgre taniṣyāma ityāstāṃ tāvadatra tat //
TĀ, 4, 155.2 āśyānayedya evāste śaṅkā saṃskārarūpakaḥ //
TĀ, 5, 122.2 ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ //
TĀ, 6, 34.2 varṇamantrapadābhikhyamatrāste 'dhvatrayaṃ sphuṭam //
TĀ, 6, 150.1 avyaktākhye hyāviriñcācchrīkaṇṭhena sahāsate /
TĀ, 8, 173.2 tanvakṣādiṣu naivāste kasyāpy āvāpanaṃ yataḥ //
TĀ, 8, 350.2 te 'ṣṭāvapi śaktyaṣṭakayogāmalajalaruhāsanāsīnāḥ //
TĀ, 8, 387.1 pararūpeṇa yatrāste pañcamantramahātanuḥ /
TĀ, 9, 5.1 āste sāmānyakalpena tananād vyāptṛbhāvataḥ /
TĀ, 11, 23.1 yadāste hyanavacchinnaṃ tadaṣṭātriṃśamucyate /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.3 padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram //
Vetālapañcaviṃśatikā
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
Ānandakanda
ĀK, 1, 1, 1.1 kailāsaśikharāsīnaṃ kālakandarpanāśanam /
ĀK, 1, 12, 34.2 jagatprakāśaṃ tatrāste kṛtvā dehaviśodhanam //
ĀK, 1, 12, 104.1 tatrāste mohalī nāmnā prathitā yakṣiṇīṣṭadā /
ĀK, 1, 12, 108.2 tatrāste candanaṃ divyaṃ puṣpapūrṇaṃ maheśvari //
ĀK, 1, 12, 152.1 tatrāste mohano dantī tamāruhya samāhitaḥ /
ĀK, 1, 12, 161.1 tatrāste bhṛṅgacūto'pi pūrvavat siddhidāyakaḥ /
ĀK, 1, 12, 163.2 tatrāste kālakaṇṭheśo nāmnāgre tasya kuṇḍakam //
ĀK, 1, 12, 192.2 tatrāste stambakadalī praviśettatra sādhakaḥ //
ĀK, 1, 15, 546.2 vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam //
ĀK, 1, 17, 60.2 svasthaḥ pītvā sukhāsīnaḥ salilaṃ vāgyataḥ śuciḥ //
ĀK, 1, 17, 77.2 dhārāgṛhe vā cāsīta trapusorvārubījakam //
ĀK, 1, 20, 77.2 sukhaṃ padmāsanāsīnaḥ pāṇī cottānitau priye //
Āryāsaptaśatī
Āsapt, 2, 91.1 āstāṃ varam avakeśī mā dohadamasya racaya pūgataroḥ /
Āsapt, 2, 292.2 āstāṃ kusumaṃ vīraḥ smaro 'dhunā citradhanuṣāpi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 1.0 āsyate sthīyate yasminn aikātmyeneti cāsanam //
ŚSūtraV zu ŚSūtra, 3, 22.1, 8.0 āste yogī tadāmuṣya tāvan mātreṇa tuṣyataḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 7.0 ātmīyam eva vimṛśan nāste rūpaṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 3, 43.1, 19.0 saṃvidaṃ vimṛśann āste sa lokottaratāṃ vrajet //
Śukasaptati
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śyainikaśāstra
Śyainikaśāstra, 3, 7.1 agastyaḥ satramāsīnaścacāra mṛgayāṃ ṛṣiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.3 muktvaikaṃ rasarājaṃ ko'nyo'thāste jarāpaho hyaparaḥ /
Abhinavacintāmaṇi
ACint, 1, 68.1 ghṛtaṃ gate māsi sujīrṇam āste māsadvaye jīryati māṃsam eva ca /
Caurapañcaśikā
CauP, 1, 44.1 adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 2.2 āste kṛtābhiṣeko 'tha saṃnyāsāya kṛtakṣaṇaḥ //
GokPurS, 1, 6.1 sūtam āha mahāprājñam āsyatām iti sādaram /
GokPurS, 1, 54.2 tacchṛṅgaṃ pūjayann āste rudro bhaktyānukampayā //
GokPurS, 1, 83.2 gajāsyaḥ sthāpayāmāsa liṅgaṃ śleṣmātake vane //
GokPurS, 4, 62.1 tatrāste tāmragaurīti ghorapāpaharā śubhā /
GokPurS, 5, 51.2 candrikānagare pūrvam āste vaiśyaḥ sabāndhavaḥ //
GokPurS, 6, 12.2 śivam eva paraṃ dhyāyann āste vītabhayo muniḥ //
GokPurS, 10, 85.1 tapase kṛtasaṅkalpā āste sā dakṣiṇāmukhā /
GokPurS, 11, 48.2 tatra śālūkinī nāma nadī hy āste malāpahā //
GokPurS, 12, 24.2 āste puṇyodakā rājan nṝṇāṃ puṇyavivardhinī //
GokPurS, 12, 36.1 durmukho nāma tatrāste nirghṛṇaḥ pāpacetanaḥ /
Haribhaktivilāsa
HBhVil, 1, 145.2 āsīno vā śayāno vā tiṣṭhāno yatra tatra vā /
HBhVil, 1, 179.1 tam ekaṃ govindaṃ saccidānandavigraham pañcapadaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo 'haṃ paramayā stutyā toṣayāmi //
HBhVil, 2, 130.2 gatvā bhaktyā guruṃ natvā guror āsīta dakṣiṇe //
HBhVil, 3, 98.2 āsīta prāṅmukho bhūtvā śuddhasthāne śubhāsane //
HBhVil, 5, 19.2 āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ //
HBhVil, 5, 238.1 tasmin pīṭhe tam āsīnaṃ bhagavantaṃ vibhāvayan /
Haṃsadūta
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Haṃsadūta, 1, 27.1 tvamāsīnaḥ śākhāntaramilitacaṇḍatviṣi sukhaṃ dadhīthā bhāṇḍīre kṣaṇamapi ghanaśyāmalarucau /
Haṃsadūta, 1, 32.2 purī yasminnāste yadukulabhuvāṃ nirmalayaśo bharāṇāṃ dhārābhir dhavalitadharitrīparisarā //
Haṃsadūta, 1, 47.1 alinde yasyāste marakatamayī yaṣṭiramalā śayāluryāṃ rātrau madakalakalāpī kalayati /
Haṃsadūta, 1, 50.1 vikadruḥ porāṇīr akhilakulavṛddho yadupater adūrād āsīno madhurabhaṇitirgāsyati tadā /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 51.1 mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan /
HYP, Tṛtīya upadeshaḥ, 93.2 āsīnayoḥ sukhenaiva muktavyāpārayoḥ kṣaṇāt //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 119.0 parvaṇi tiṣṭhed divā āsīta naktaṃ satejastvāya //
Kokilasaṃdeśa
KokSam, 1, 3.1 kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt /
KokSam, 1, 42.2 āste śātatriśikhaśikhayā dārukaṃ jaghnuṣī sā yasyādūre mṛgapatiśirastasthuṣī bhadrakālī //
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /
KokSam, 1, 72.2 nāvākṣetrapraṇayi ramayākrāntadormadhyamāste kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiṃcit //
KokSam, 2, 15.1 tasyādūre maratakatale hemabaddhālavālaḥ sikto mūle himajalabharaiścampakaḥ kaścidāste /
KokSam, 2, 34.2 śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ //
KokSam, 2, 43.1 muktvā jīvāmyasusamamiti vrīḍitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā vā /
KokSam, 2, 48.1 coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam /
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
Mugdhāvabodhinī
MuA zu RHT, 8, 4.2, 2.0 abhrakasatve'dhikaraṇe balamāste abhrasatvasaṃyogena raso balamāpnotītyarthaḥ //
MuA zu RHT, 15, 4.2, 1.0 abhrakasattvaṃ vahniyogena drutaṃ āste dravarūpamevāvatiṣṭhate //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 1.2 vyāsam ekāgram āsīnam apṛcchann ṛṣayaḥ purā //
ParDhSmṛti, 1, 8.2 sukhāsīnaṃ mahātejā munimukhyagaṇāvṛtam //
ParDhSmṛti, 1, 10.2 āha susvāgataṃ brūhīty āsīno munipuṅgavaḥ //
ParDhSmṛti, 12, 40.1 maunavrataṃ samāśritya āsīno na vaded dvijaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 54.2, 4.3 vāpo drute suvarṇe drutamāste tadrasaprakhyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 7.2 śaunakaḥ satramāsīnaḥ sūta papraccha vistarāt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 6.2 āsīneṣu dvijāgryeṣu hūyamāne hutāśane //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 9.2 vaiśaṃpāyanam āsīnaṃ papraccha janamejayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 6.1 kathaṃ saṃharate viśvaṃ kathaṃ cāste mahārṇave /
SkPur (Rkh), Revākhaṇḍa, 53, 23.2 tatrāsīno dadarśātha vanoddeśe mṛgānbahūn //
SkPur (Rkh), Revākhaṇḍa, 59, 2.2 yatrāste sarvadā devo vedamūrtirdivākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 8.1 aparāhṇe mahādevi sukhāsīnau tu sundari /
SkPur (Rkh), Revākhaṇḍa, 159, 76.2 kuryātsadroṇaśikhara āsīnāṃ tāmrabhājane //
SkPur (Rkh), Revākhaṇḍa, 181, 63.2 yadi te rocate bhadre duḥkhāsīnaṃ ca te yadi /
SkPur (Rkh), Revākhaṇḍa, 192, 48.2 āstāṃ prasādasumukhāvasmākamaparādhinām //
SkPur (Rkh), Revākhaṇḍa, 198, 101.1 karābhyāṃ baddhamuṣṭibhyāmāste paśyannumāmukham /
SkPur (Rkh), Revākhaṇḍa, 209, 77.1 baddhvā taṃ galapāśena hyāsīnaṃ mitraghātinam /
Sātvatatantra
SātT, 1, 2.1 kailāsaśikharāsīnaṃ śivaṃ śivakaraṃ param /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 15.0 āsīnanyāyam bāhvṛcyam //
ŚāṅkhŚS, 2, 7, 7.0 unnīyābhyuditam ā tamanād āsitvā hutvā varaṃ dattvā bhūr ity anumantrayeta //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 4, 13.0 trirātamanādāsitvā //
ŚāṅkhŚS, 5, 14, 8.3 ity āsīno 'nūcya //
ŚāṅkhŚS, 16, 2, 2.0 tasya manuṣyā viśas ta ima āsata iti gṛhamedhina upadiśati //
ŚāṅkhŚS, 16, 2, 5.0 tasya pitaro viśas ta ima āsata iti sthavirān upadiśati //
ŚāṅkhŚS, 16, 2, 8.0 tasya gandharvā viśas ta ima āsata iti yūnaḥ śobhanān upadiśati //
ŚāṅkhŚS, 16, 2, 11.0 tasyāpsaraso viśas tā imā āsata iti yuvatīḥ śobhanā upadiśati //
ŚāṅkhŚS, 16, 2, 14.0 tasya sarpā viśas ta ima āsata iti sarpān sarpavido vopadiśati //
ŚāṅkhŚS, 16, 2, 17.0 tasya rakṣāṃsi viśas tānīmānyāsata iti selagān pāpakṛto vopadiśati //
ŚāṅkhŚS, 16, 2, 20.0 tasyāsurā viśas ta ima āsata iti kusīdina upadiśati //
ŚāṅkhŚS, 16, 2, 23.0 tasyodakacarā viśas ta ima āsata iti matsyān matsyavido vopadiśati //
ŚāṅkhŚS, 16, 2, 26.0 tasya vayāṃsi viśas tānīmāny āsata iti vayāṃsi brahmacāriṇo vopadiśati //
ŚāṅkhŚS, 16, 2, 29.0 tasya devā viśas ta ima āsata iti yūno 'pratigrāhakān śrotriyān upadiśati //