Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 2, 56.2 tathā khyātiṃ purāṇeṣu gāruḍaṃ garuḍaiṣyati //
GarPur, 1, 33, 1.3 graharogādikaṃ sarvaṃ yatkṛtvā nāśameti vai //
GarPur, 1, 43, 4.1 graiveyaṃ haridattaṃ tu mannāmnā khyātimeṣyati /
GarPur, 1, 48, 30.2 āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ //
GarPur, 1, 68, 32.2 vṛddhistaṃ pratidinameti yāvadāyuḥ strīsampatsutadhanadhānyagodaśūnām //
GarPur, 1, 95, 16.2 sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāviyāt //
GarPur, 1, 99, 14.2 āvāhya tadanujñāto japed āyan tu nas tataḥ //
GarPur, 1, 105, 28.1 ātmatulyaṃ suvarṇaṃ vā dattvā śuddhimiyāddvijaḥ /
GarPur, 1, 105, 72.2 dharmārtho yaścaredetaccandrasyaiti salokatām //
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
GarPur, 1, 142, 23.2 tacchrutvā prāha tadbhāryā sūryo nodayameṣyati //
GarPur, 1, 150, 11.2 jvaramūrchāvataḥ sītairna śāmyetprathamastu saḥ //
GarPur, 1, 160, 31.2 supīḍito 'ntaḥ svanavān prayāti pradhmāpayanneti punaśca mūrdhni //
GarPur, 1, 160, 49.2 ṛtau yā caiva śūlārtā yati vā yonirogiṇī //
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //
GarPur, 1, 167, 14.2 snigdharūkṣaiḥ samaṃ naiti kaṇḍukledasamanvitaḥ //