Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 1, 3, 12.4 agneḥ sṛṣṭasya yataḥ /
TB, 1, 1, 4, 5.2 pratīcy asya śrīr eti /
TB, 1, 1, 4, 6.2 bhadrā bhūtvā suvargaṃ lokam eṣyanti /
TB, 1, 1, 4, 6.5 prācy asya śrīr eti /
TB, 1, 1, 4, 6.6 bhadro bhūtvā suvargaṃ lokam eti /
TB, 1, 1, 5, 4.2 tā asmāt sṛṣṭāḥ parācīr āyan /
TB, 1, 1, 8, 3.1 so 'śvo vāro bhūtvā parāṅ ait /
TB, 1, 1, 9, 7.8 reta eva taddhitaṃ vardhamānam eti /
TB, 1, 1, 9, 8.6 ādityā vā ita uttamāḥ suvargaṃ lokam āyan /
TB, 1, 1, 9, 8.7 te vā ito yantaṃ pratinudante /
TB, 1, 1, 10, 6.7 pravasatham eṣyann evam upatiṣṭhetaikamekam /
TB, 1, 1, 10, 6.8 yathā brāhmaṇāya gṛhe vāsine paridāya gṛhān eti /
TB, 1, 2, 1, 7.2 yat te sṛṣṭasya yataḥ /
TB, 1, 2, 1, 10.4 ghṛtācīr yantu haryata /
TB, 1, 2, 2, 1.4 navasv eva tat suvargeṣu lokeṣu satriṇaḥ pratitiṣṭhanto yanti /
TB, 1, 2, 2, 4.8 bṛhataiva suvargaṃ lokaṃ yanti /
TB, 1, 2, 3, 4.8 viśvāny evānyena karmāṇi kurvāṇā yanti /
TB, 1, 2, 4, 1.9 tasmād antaremau lokau yan /
TB, 1, 2, 4, 1.10 sarveṣu suvargeṣu lokeṣv abhitapann eti //
TB, 2, 1, 1, 2.1 tāsāṃ jagdhvā ruṣyanty ait /
TB, 2, 1, 2, 9.2 atho yathā divā prajānann eti /
TB, 2, 1, 6, 2.5 te prajāpatiṃ praśnam āyan /
TB, 2, 2, 3, 5.10 vayaṃ pūrve suvargaṃ lokam iyāma vayaṃ pūrva iti //
TB, 2, 2, 3, 6.3 tato vai te pūrve suvargaṃ lokam āyan /
TB, 2, 2, 3, 6.9 suvargaṃ lokam eti /
TB, 2, 2, 4, 6.7 sa saptahotraiva suvargaṃ lokam ait /
TB, 2, 2, 4, 7.3 saptahotraiva suvargaṃ lokam eti /
TB, 2, 2, 6, 4.15 yāvad ādityo 'stameti //
TB, 2, 2, 7, 3.4 suvargaṃ lokam āyan /
TB, 2, 2, 8, 8.1 sarvam āyur eti /
TB, 2, 2, 9, 3.4 tasmāt paśor jāyamānād āpaḥ purastād yanti /
TB, 2, 2, 11, 5.3 suvargaṃ lokam āyan /
TB, 2, 3, 5, 3.6 kena suvar āyan /
TB, 2, 3, 5, 3.9 tena suvar āyan /
TB, 2, 3, 8, 3.1 yanty asya pitaro havam /
TB, 2, 3, 9, 1.6 sarvam āyur iyāt /
TB, 2, 3, 9, 2.4 sarvam āyur eti /
TB, 2, 3, 9, 9.11 sa yāṃ diśaṃ sanim eṣyant syāt /
TB, 2, 3, 9, 9.13 atha pra veyāt /
TB, 2, 3, 10, 1.10 upa tvāyāni //
TB, 3, 1, 4, 2.2 tā asmāt sṛṣṭāḥ parācīr āyan /