Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 2, 11.0 tan narcā na yajuṣā na sāmnā pratyakṣāt pratipadyate narco na yajuṣo na sāmna eti //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 2, 1, 1, 5.1 prajā ha tisro atyāyam īyur ny anyā arkam abhito viviśre /
AĀ, 2, 1, 1, 6.0 prajā ha tisro atyāyam īyur iti yā vai tā imāḥ prajās tisro atyāyam āyaṃs tānīmāni vayāṃsi vaṅgāvagadhāś cerapādāḥ //
AĀ, 2, 1, 1, 6.0 prajā ha tisro atyāyam īyur iti yā vai tā imāḥ prajās tisro atyāyam āyaṃs tānīmāni vayāṃsi vaṅgāvagadhāś cerapādāḥ //
AĀ, 2, 1, 8, 11.0 apāṅ prāṅ eti svadhayā gṛbhīta ity apānena hy ayaṃ yataḥ prāṇo na parāṅ bhavati //
AĀ, 2, 3, 8, 3.1 yad akṣarād akṣaram eti yuktam /
AĀ, 3, 1, 1, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
Aitareyabrāhmaṇa
AB, 1, 3, 14.0 tasmād dīkṣitaṃ nānyatra dīkṣitavimitād ādityo 'bhyudiyād vābhyastamiyād vāpi vābhyāśrāvayeyuḥ //
AB, 1, 5, 6.0 sarvam āyur eti ya evaṃ vidvān uṣṇihau kurute //
AB, 1, 7, 6.0 yat pathyāṃ yajati tasmād asau pura udeti paścāstam eti pathyāṃ hy eṣo 'nusaṃcarati //
AB, 1, 8, 1.0 yas tejo brahmavarcasam icchet prayājāhutibhiḥ prāṅ sa iyāt tejo vai brahmavarcasam prācī dik //
AB, 1, 8, 2.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān prāṅ eti //
AB, 1, 8, 3.0 yo 'nnādyam icchet prayājāhutibhir dakṣiṇā sa iyād annādo vā eṣo 'nnapatir yad agniḥ //
AB, 1, 8, 4.0 annādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān dakṣiṇaiti //
AB, 1, 8, 5.0 yaḥ paśūn icchet prayājāhutibhiḥ pratyaṅ sa iyāt paśavo vā ete yad āpaḥ //
AB, 1, 8, 6.0 paśumān bhavati ya evaṃ vidvān pratyaṅṅ eti //
AB, 1, 8, 7.0 yaḥ somapītham icchet prayājāhutibhir udaṅ sa iyād uttarā ha vai somo rājā //
AB, 1, 8, 8.0 pra somapītham āpnoti ya evaṃ vidvān udaṅṅ eti //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 16, 36.0 yajñena vai tad devā yajñam ayajanta yad agnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 38.0 chandāṃsi vai sādhyā devās te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 39.0 ādityāś caivehāsann aṅgirasaś ca te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 17, 1.0 samidhāgniṃ duvasyat ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 11.0 ghnanto vā etābhir devāḥ puro bhindanta āyan yad upasadaḥ //
AB, 1, 29, 5.0 yame iva yatamāne yad aitam iti yame iva hy ete yatamāne prabāhug itaḥ //
AB, 1, 29, 5.0 yame iva yatamāne yad aitam iti yame iva hy ete yatamāne prabāhug itaḥ //
AB, 1, 30, 6.0 pra devy etu sūnṛteti sasūnṛtam eva tad yajñaṃ karoti tasmād brāhmaṇaspatyām anvāha //
AB, 1, 30, 9.0 purastād eti māyayeti māyayā hi sa tam atyanayat tasmād v asyāgnim purastād dharanti //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 7, 13.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 20, 6.0 sam anyā yanty upa yanty anyā iti samāyatīṣu //
AB, 2, 20, 6.0 sam anyā yanty upa yanty anyā iti samāyatīṣu //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 9.0 āpo na devīr upa yanti hotriyam iti hotṛcamase samavanīyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
AB, 2, 20, 19.0 ambayo yanty adhvabhir ity etām anubruvann anuprapadyeta //
AB, 2, 21, 5.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 30, 6.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 32, 2.0 cakṣuṣmadbhiḥ savanai rādhnoti cakṣuṣmadbhiḥ savanaiḥ svargaṃ lokam eti ya evaṃ veda //
AB, 3, 7, 7.0 riṇakty ātmānaṃ riṇakti yajamānam pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti tasmāt tasyāśāṃ neyāt //
AB, 3, 8, 10.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 14, 4.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
AB, 3, 34, 9.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 5.0 tantuṃ tanvan rajaso bhānum anv ihīti prājāpatyāṃ śaṃsati prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 6.0 sa vā eṣa na kadācanāstam eti nodeti //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 3, 46, 5.0 sa eteṣāṃ trayāṇām āśām neyāt //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 7, 9.0 sarvam āyur eti ya evaṃ veda //
AB, 4, 10, 16.0 sarvam āyur eti ya evaṃ veda //
AB, 4, 15, 1.0 jyotir gaur āyur iti stomebhir yanty ayaṃ vai loko jyotir antarikṣaṃ gaur asau loka āyuḥ //
AB, 4, 15, 5.0 tenaitenobhayatojyotiṣā ṣaᄆahena yanti tad yad etenobhayatojyotiṣā ṣaᄆahena yanty anayor eva tal lokayor ubhayataḥ pratitiṣṭhanto yanty asmiṃś ca loke 'muṣmiṃś cobhayoḥ //
AB, 4, 15, 5.0 tenaitenobhayatojyotiṣā ṣaᄆahena yanti tad yad etenobhayatojyotiṣā ṣaᄆahena yanty anayor eva tal lokayor ubhayataḥ pratitiṣṭhanto yanty asmiṃś ca loke 'muṣmiṃś cobhayoḥ //
AB, 4, 15, 5.0 tenaitenobhayatojyotiṣā ṣaᄆahena yanti tad yad etenobhayatojyotiṣā ṣaᄆahena yanty anayor eva tal lokayor ubhayataḥ pratitiṣṭhanto yanty asmiṃś ca loke 'muṣmiṃś cobhayoḥ //
AB, 4, 16, 1.0 prathamaṃ ṣaᄆaham upayanti ṣaᄆ ahāni bhavanti ṣaḍ vā ṛtava ṛtuśa eva tat saṃvatsaram āpnuvanty ṛtuśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 2.0 dvitīyaṃ ṣaᄆaham upayanti dvādaśāhāni bhavanti dvādaśa vai māsā māsaśa eva tat saṃvatsaram āpnuvanti māsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 4, 16, 4.0 caturthaṃ ṣaᄆaham upayanti caturviṃśatir ahāni bhavanti caturviṃśatir vā ardhamāsā ardhamāsaśa eva tat saṃvatsaram āpnuvanty ardhamāsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 5.0 pañcamaṃ ṣaᄆaham upayanti triṃśad ahāni bhavanti triṃśadakṣarā vai virāḍ virāᄆ annādyaṃ virājam eva tan māsi māsy abhisaṃpādayanto yanti //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 17, 1.0 gavām ayanena yanti gāvo vā ādityā ādityānām eva tad ayanena yanti //
AB, 4, 17, 1.0 gavām ayanena yanti gāvo vā ādityā ādityānām eva tad ayanena yanti //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 22, 3.0 tat tan nādṛtyaṃ saṃvatsara eva śaṃsed reto vā etat saṃvatsaraṃ dadhato yanti //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 6.0 gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam eti ya evaṃ veda //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 31, 7.0 indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 14.0 indra nedīya ed ihīty acyutaḥ pragāthaḥ pra nūnam brahmaṇaspatir iti brāhmaṇaspatyo ninṛttavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 18.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 2, 18.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 4, 9.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 4, 9.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 10.0 pra śukraitu devī manīṣeti vaiśvadevam preti ca śukravac ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 10, 5.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 10, 5.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 15, 10.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti yanti //
AB, 5, 15, 10.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti yanti //
AB, 5, 15, 10.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti yanti //
AB, 5, 16, 8.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 16, 8.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 12.0 mahaś cit tvam indra yata etān iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 16.0 tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 30, 6.0 yathā ha vā sthūriṇaikena yāyād akṛtvānyad upayojanāya evaṃ yanti te bahavo janāsaḥ purodayāj juhvati ye 'gnihotram iti //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 6, 7, 9.0 svarga evaitayā loke 'harahaḥ pratitiṣṭhanto yanti //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 19, 7.0 tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 22, 3.0 abhayasya rūpam abhayam iva hi yann icchati //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 26, 7.0 sa yad īkṣetāśaṃsiṣaṃ vālakhilyā hanta purastād dūrohaṇasya saṃśaṃsānīti no eva tasyāśām iyāt //
AB, 6, 28, 7.0 ātmā vai bṛhatī prāṇāḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te prāṇā atha bṛhatīm atha satobṛhatīṃ tad ātmānam prāṇaiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 5.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 35, 7.0 tām u ha jaritaḥ pratyāyann iti prati hi te 'mum āyan //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 11, 4.0 yām paryastamiyād abhyudiyād iti sā tithiḥ //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād vā praṇīto vā prāgghomād upaśāmyet kā tatra prāyaścittir iti //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 30, 1.0 ete vai te trayo bhakṣā rājann iti hovāca yeṣām āśāṃ neyāt kṣatriyo yajamānaḥ //
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
AB, 7, 31, 1.0 teṣāṃ yaś camasānāṃ raso 'vāṅ ait te 'varodhā abhavann atha ya ūrdhvas tāni phalāni //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 33, 7.0 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājā iti camasam āpyāyayaty abhirūpābhyāṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 26, 9.0 yasmin brahmā rājani pūrva etīti purohitam evaitad āha //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
Atharvaprāyaścittāni
AVPr, 1, 2, 11.0 atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyastam iyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 20.0 atha yasya prātar akṛtam agnihotraṃ sāyam ādityo 'bhyastamiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 3, 21.0 iti gārhapatyād adhy āhavanīya udatantuṃ niṣiñcan iyāt //
AVPr, 1, 3, 22.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
AVPr, 2, 6, 1.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokam /
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 9, 23.1 yajña eti vitataḥ kalpamānaḥ /
AVPr, 2, 9, 27.0 yajña eti vitataḥ kalpamāna ity etayarcā //
AVPr, 6, 1, 22.2 tvāṃ śaśvanta upa yanti vājāḥ //
AVPr, 6, 8, 6.0 aparāhṇikaś cet pravargyo 'bhyastam iyācchukro 'si divo 'chata iti juhuyād vyāhṛtibhiś ca //
AVPr, 6, 9, 6.0 prātaḥsavanaṃ cen mādhyaṃdinaṃ savanam abhyastamiyād agnir mā pātu vasubhiḥ purastād iti juhuyāt //
AVPr, 6, 9, 8.0 mādhyaṃdinaṃ cet tṛtīyasavanam abhyastamiyāt somo mā rudrair dakṣiṇāyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 10.0 tṛtīyasavanaṃ ced abhyastamiyād varuṇo mādityaiḥ sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātviti juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 2, 1.1 ambayo yanty adhvabhir jāmayo adhvarīyatām /
AVP, 1, 6, 2.1 upa na ehi vācaspate devena manasā saha /
AVP, 1, 7, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVP, 1, 17, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVP, 1, 24, 4.2 ihaitu sarvo yaḥ paśur asya vardhayatā rayim //
AVP, 1, 27, 2.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVP, 1, 28, 1.1 anu sūryam ud ayatāṃ hṛddyoto harimā ca te /
AVP, 1, 36, 1.2 aśmānam ṛchantīr yantu yo 'yaṃ svādāv anādyaḥ //
AVP, 1, 36, 4.2 aśmānam ṛchantīr yantu yo 'yaṃ svādāv anādyaḥ //
AVP, 1, 39, 2.2 ā puṣṭam etv ā vasu //
AVP, 1, 56, 1.1 pretā jayatā nara ugrā vaḥ santu bāhavaḥ /
AVP, 1, 56, 2.2 ud dharṣantāṃ vājināṃ vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ //
AVP, 1, 56, 3.2 devā indrajyeṣṭhā maruto yantu senayā //
AVP, 1, 59, 5.1 preto yantv agruvo nir ito yantv agruvaḥ /
AVP, 1, 59, 5.1 preto yantv agruvo nir ito yantv agruvaḥ /
AVP, 1, 61, 2.2 vy anye yantu mṛtyavo yān āhur itarāñ chatam //
AVP, 1, 61, 5.2 jarā tvā bhadrayā neṣad vy anye yantu mṛtyavo yān āhur itarāñ chatam //
AVP, 1, 64, 1.1 ni te padaṃ pade mama ni cittam etu niṣkṛtam /
AVP, 1, 64, 2.1 padena gām anu yanti padenāśvaṃ padā ratham /
AVP, 1, 65, 2.1 antar emi yātudhānān antar emi kimīdinaḥ /
AVP, 1, 65, 2.1 antar emi yātudhānān antar emi kimīdinaḥ /
AVP, 1, 70, 2.1 nāsyauṣadhīṣv apy asti nāpsv antar nāsya sūryaṃ saṃdṛśam eti cakṣuḥ /
AVP, 1, 70, 3.2 tata etad amuyā rakṣa īrte pramuktaṃ jyoter adhi dūram eti //
AVP, 1, 71, 2.1 bṛhaspate puraetā viśām ihy agniḥ paścād abhi nudāty āyatīḥ /
AVP, 1, 71, 3.1 ā sahasrī śataratha ā revāṁ etu no viśam /
AVP, 1, 75, 2.1 śivaṃ kṣetram anamīvaṃ te astūttame nāke adhi tiṣṭhehi /
AVP, 1, 76, 2.2 pratyaṅ prehi vartmanā jarhṛṣāṇaḥ kṛtyākṛte duṣkṛte mādhi vocaḥ //
AVP, 1, 80, 1.1 saṃpaśyamānā amṛtāyāyan śuddhā yonibhyas pari jāyamānāḥ /
AVP, 1, 81, 1.2 imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ //
AVP, 1, 87, 4.1 yeneyathus tena pathā paretaṃ stāyad eyathuḥ prati vām abhutsi /
AVP, 1, 100, 3.2 yad eṣi yan niṣīdasi tatra tvāhaṃ sam agrabham aśvam ivāśvābhidhānyā //
AVP, 1, 101, 2.1 svar yad devā vibhajanta āyan trīṇi pātrāṇi prathamāny āsan /
AVP, 1, 103, 3.1 yasya devasya sumatau sunītir eti sumatiṃ gṛhāṇām /
AVP, 1, 107, 1.1 vātasya nu mahimā rathasyārujann eti stanayann asya ghoṣaḥ /
AVP, 1, 107, 1.2 divaspṛg ety aruṇāni kṛṇvann atho eti pṛthivyā reṇum asyan //
AVP, 1, 107, 1.2 divaspṛg ety aruṇāni kṛṇvann atho eti pṛthivyā reṇum asyan //
AVP, 4, 1, 5.2 yasminn adhi vitata eti sūryas tasmai devāya haviṣā vidhema //
AVP, 4, 2, 2.1 abhi prehi vīrayasvograś cettā sapatnahā /
AVP, 4, 2, 5.2 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 4, 5.2 tvayā sarve paritaptāḥ purastād ā yantu prabruvāṇā upedam //
AVP, 4, 10, 4.1 adbhir ātmānaṃ tanvaṃ śumbhamānā gṛhān prehi mahiṣī bhavāsi /
AVP, 4, 11, 4.1 tvaṣṭā vāyuḥ kaśyapa indram agnir manasānv āyan haviṣas padena /
AVP, 4, 12, 1.2 tīkṣṇeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVP, 4, 12, 3.1 sahasva manyo abhimātim asme rujan mṛṇan pramṛṇann ehi śatrūn /
AVP, 4, 12, 7.2 bhiyo dadhānā hṛdayeṣu śatravaḥ parājitā yantu paramāṃ parāvatam //
AVP, 4, 13, 5.1 tvam ugre pṛśniparṇy agnir iva pradahann ihi kaṇvā jīvitayopanīḥ /
AVP, 4, 14, 1.2 sūnur janitrīṃ jana ehi śṛṇvann ayaṃ ta ātmeta it prahitaḥ //
AVP, 4, 14, 2.2 urvīṃ gavyūtim abhy ehy arvāṅ paścā raśmīn udyataḥ sūryasya //
AVP, 4, 14, 4.1 pra cyavasvāto abhy ehy arvāṅ arthāṃs te vidma bahudhā bahir ye /
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 14, 7.1 hastād dhastaṃ sam ayo bhriyamāṇo bahiṣ ṭvā paśyān vīrudhāṃ balena /
AVP, 4, 15, 7.1 ut tiṣṭha prehi sam adhāyi te paruḥ saṃ te dhātā dadhātu tanvo viriṣṭam /
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
AVP, 4, 20, 7.3 mām anu pra te manaś chāyā yantam ivānv ayat //
AVP, 4, 20, 7.3 mām anu pra te manaś chāyā yantam ivānv ayat //
AVP, 4, 26, 2.1 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśat /
AVP, 4, 26, 3.2 kuvit patidviṣo yatīr indreṇa saṃ gamāmahai //
AVP, 4, 26, 4.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
AVP, 4, 27, 4.3 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 27, 5.2 brahmarājanyair viśyair vāvṛdhānaḥ śūdrair atīhi sabhayā pṛtanyataḥ //
AVP, 4, 29, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
AVP, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
AVP, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVP, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVP, 4, 32, 7.1 abhi prehi dakṣiṇato bhavā no adhā vṛtrāṇi jaṅghanāva bhūri /
AVP, 5, 1, 1.2 yo asyai nama it karad aped asya gṛhād ayat //
AVP, 5, 2, 1.1 iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūmaniṣṭhāḥ /
AVP, 5, 4, 2.2 apāñco yantu prabudhā durasyavo 'maiṣāṃ cittaṃ bahudhā vi naśyatu //
AVP, 5, 6, 1.1 sapta sūryā divam anupraviṣṭās tān pathā vā anv eti dakṣiṇāvān /
AVP, 5, 6, 2.2 adhāyatpatraḥ sūrya ud eti bṛhatīr anu //
AVP, 5, 9, 4.2 sadānvā brahmaṇaspate tīkṣṇaśṛṅgodṛṣann ihi //
AVP, 5, 9, 5.2 dadau te adya gauḥ kaṇve parehy avaraṃ mṛṇe //
AVP, 5, 12, 2.2 tataḥ punar nir āyasi śīrṣṇā śroṇī vinonudat //
AVP, 5, 12, 3.2 śroṇī ahiṃsann antarā daśame māsy āyasi //
AVP, 5, 12, 4.1 sa pratyaṅ pratyāvarttete saṃvatsare punaḥ /
AVP, 5, 13, 6.1 ūrdhvaḥ prehi mā saṃ vikthā vy asya rajo antaram /
AVP, 5, 13, 8.2 mṛtyoḥ padaṃ yopayanto nv eta paścā nikṛtya mṛtyuṃ padayopanena //
AVP, 5, 15, 7.1 ni te padāṃ pṛthivī yantu sindhava ud oṣadhayo jihatāṃ preratām irāḥ /
AVP, 5, 16, 4.2 stanyaṃ kṣīram aviṣaṃ vaḥ kṛṇomy asuṃ dhayanto 'pi yūtham eta //
AVP, 5, 20, 1.1 paro 'pehi paraś cara paras tarda parastaram /
AVP, 5, 22, 1.2 bhavārudrayoḥ sumatiṃ vṛṇīmahe 'nyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 2.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 3.2 tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 4.2 tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 5.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 6.1 yasmād oṣadhayo barbhriyamāṇā yanti yasmād vṛkṣāso na viyanti viśve /
AVP, 5, 22, 6.2 vayāṃsi yasmāt pracaranti bhīṣā tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 7.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 8.2 yā ugrau kṣipradhanvānau tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 9.2 rudra jalāṣabheṣaja vidvāṃsas ta enā haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 25, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
AVP, 5, 25, 6.1 asad bhūmyāḥ sam abhavat tad dyām eti bṛhad vacaḥ /
AVP, 5, 28, 1.1 pramucyamānaṃ bhuvanasya gopaḥ paśuṃ no atra prati bhāgam etu /
AVP, 5, 28, 3.1 ahrastas tvam aviduṣṭaḥ parehīndrasya goṣṭham api dhāva vidvān /
AVP, 5, 28, 7.1 agnir na etat prati gṛhṇātu vidvān bṛhaspatiḥ praty etu prajānan /
AVP, 10, 1, 4.1 pareta kastūpakaṃ vaḥ punar dadāmi /
AVP, 10, 1, 5.3 durṇāmnīs tatra gacchata tatra sarvāḥ paretana //
AVP, 10, 2, 2.1 tavetām aśvinā havaṃ tava rāṣṭraṃ divi śritam /
AVP, 10, 2, 6.1 tubhyaṃ saṃ yantu balayas tubhyaṃ śulkaḥ pra dīyatām /
AVP, 10, 2, 8.2 tavā yantu havaṃ devās tvaṃ priyo bṛhaspateḥ //
AVP, 10, 4, 5.2 āpa iva duḥṣvapnyam apa tat svapadhvam athānandinaḥ sumanasaḥ sam eta //
AVP, 10, 4, 6.1 apām iva vegaḥ pra śṛṇīta śatrūn diśodiśo rabhamāṇāḥ sam eta /
AVP, 10, 4, 7.2 samīcīnānāṃ vo aham asmi brahmā samyañco devā havam ā yantu ma imam //
AVP, 10, 4, 10.2 satyaṃ vadantaḥ samitiṃ caranto mitraṃ gṛhṇānā jaraso yantu sakhyam //
AVP, 10, 4, 11.1 iha kṣatraṃ dyumnam uta rāṣṭraṃ samaitv ihendriyaṃ paśubhiḥ saṃvidānam /
AVP, 10, 6, 2.2 pratīcī śubhrā draviṇena sākaṃ bhagaṃ vahanty aditir na aitu //
AVP, 10, 6, 3.2 arvācī bhadrā sumatir na aitv adhā bhagena samitho no astu //
AVP, 10, 6, 10.2 prayacchann eti bahudhā vasūni sa no dadhātu yatamad vasiṣṭham //
AVP, 10, 6, 11.2 hiraṇyākṣo atipaśyo nṛcakṣāḥ sarvaiḥ sākaṃ sacamāno na ehi //
AVP, 10, 9, 4.2 ayāma śuddhā ud itas tanūbhiḥ //
AVP, 10, 10, 2.2 divainān raśmibhir jahi rātryaināṃs tamasā vadhīs te yantv adhamaṃ tamaḥ //
AVP, 12, 1, 3.2 athehi yatra te gṛhā aninūrteṣu dasyuṣu //
AVP, 12, 2, 5.2 mā smāto abhy air naḥ punas tat tvā takmann upa bruve //
AVP, 12, 7, 3.1 nadīṃ yantv apsaraso apāṃ tāram iva śvasan /
AVP, 12, 7, 4.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 6.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 7.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 7, 8.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVP, 12, 8, 1.1 apeteto apsaraso gandharvā yatra vo gṛhāḥ /
AVP, 12, 9, 9.2 devāṁ apītaṃ pathibhiḥ śivebhir mā no hiṃsiṣṭaṃ harasā daivyena //
AVP, 12, 10, 5.2 yatīṃ na praty ā vartayed yasya goṣu vaśā syāt //
AVP, 12, 10, 6.2 vaśaṃ yad anv aid brahmaṇā tasmād eṣābhavad vaśā //
AVP, 12, 10, 10.2 ādityā enām anv āyann ṛṣayaś ca tapasvinaḥ //
AVP, 12, 11, 1.2 īḍānā anv āyan vaśāṃ tad aiḍaṃ sāmocyate //
AVP, 12, 12, 8.1 nadaṃ na bhinnam amuyā śayānaṃ manor uhāṇā ati yanty āpaḥ /
AVP, 12, 16, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ no bhavantu pradiśaś catasraḥ /
AVP, 12, 19, 3.1 punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram /
AVP, 12, 19, 3.1 punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram /
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 1.1 ambayo yanty adhvabhir jāmayo adhvarīyatām /
AVŚ, 1, 7, 5.2 tvayā sarve paritaptāḥ purastāt ta ā yantu prabruvāṇā upedam //
AVŚ, 1, 12, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVŚ, 1, 15, 2.2 ihaitu sarvo yaḥ paśur asmin tiṣṭhatu yā rayiḥ //
AVŚ, 1, 17, 1.1 amūr yā yanti yoṣito hirā lohitavāsasaḥ /
AVŚ, 1, 21, 1.2 vṛṣendraḥ pura etu naḥ somapā abhayaṃkaraḥ //
AVŚ, 1, 22, 1.1 anu sūryam ud ayatāṃ hṛddyoto harimā ca te /
AVŚ, 1, 27, 2.1 viṣūcy etu kṛntatī pinākam iva bibhratī /
AVŚ, 1, 27, 4.2 indrāny etu prathamājītāmuṣitā puraḥ //
AVŚ, 2, 1, 3.2 yo devānāṃ nāmadha eka eva taṃ saṃpraśnaṃ bhuvanā yanti sarvā //
AVŚ, 2, 1, 4.1 pari dyāvāpṛthivī sadya āyam upātiṣṭhe prathamajām ṛtasya /
AVŚ, 2, 1, 5.1 pari viśvā bhuvanāny āyam ṛtasya tantuṃ vitataṃ dṛśe kam /
AVŚ, 2, 2, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVŚ, 2, 5, 3.1 indras turāṣāṇ mitro vṛtraṃ yo jaghāna yatīr na /
AVŚ, 2, 5, 4.1 ā tvā viśantu sutāsa indra pṛṇasva kukṣī viḍḍhi śakra dhiyehy ā naḥ /
AVŚ, 2, 7, 5.1 śaptāram etu śapatho yaḥ suhārt tena naḥ saha /
AVŚ, 2, 10, 5.1 tāsu tvāntar jarasy ā dadhāmi pra yakṣma etu nirṛtiḥ parācaiḥ /
AVŚ, 2, 24, 1.1 śerabhaka śerabha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 2.1 śevṛdhaka śevṛdha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 3.1 mrokānumroka punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 4.1 sarpānusarpa punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 5.1 jūrṇi punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 6.1 upabde punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 7.1 arjuni punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 8.1 bharūji punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 25, 4.2 tāṃs tvaṃ devi pṛśniparṇy agnir ivānudahann ihi //
AVŚ, 2, 26, 1.1 eha yantu paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
AVŚ, 2, 34, 1.2 niṣkrītaḥ sa yajñiyaṃ bhāgam etu rāyas poṣā yajamānaṃ sacantām //
AVŚ, 2, 34, 2.2 upākṛtaṃ śaśamānaṃ yad asthāt priyam devānām apy etu pāthaḥ //
AVŚ, 2, 35, 5.2 imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ //
AVŚ, 3, 1, 1.1 agnir naḥ śatrūn praty etu vidvān pratidahann abhiśastim arātim /
AVŚ, 3, 1, 4.1 prasūta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇann etu śatrūn /
AVŚ, 3, 1, 6.2 cakṣūṃsy agnir ā dattāṃ punar etu parājitā //
AVŚ, 3, 2, 4.1 vy ākūtaya eṣām itātho cittāni muhyata /
AVŚ, 3, 4, 1.1 ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja /
AVŚ, 3, 4, 3.1 accha tvā yantu havinaḥ sajātā agnir dūto ajiraḥ saṃ carātai /
AVŚ, 3, 11, 5.2 vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 11, 7.2 jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 13, 2.2 tad āpnod indro vo yatīs tasmād āpo anu ṣṭhana //
AVŚ, 3, 17, 5.1 śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān /
AVŚ, 3, 19, 6.1 ud dharṣantāṃ maghavan vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ /
AVŚ, 3, 19, 6.3 devā indrajyeṣṭhā maruto yantu senayā //
AVŚ, 3, 22, 3.2 yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu //
AVŚ, 3, 23, 2.1 ā te yoniṃ garbha etu pumān bāṇa iveṣudhim /
AVŚ, 3, 23, 5.1 kṛṇomi te prājāpatyam ā yoniṃ garbha etu te /
AVŚ, 3, 31, 4.1 vī me dyāvāpṛthivī ito vi panthāno diśaṃ diśam /
AVŚ, 4, 1, 2.1 iyaṃ pitryā rāṣṭry etv agre prathamāya januṣe bhuvaneṣṭhāḥ /
AVŚ, 4, 3, 1.2 hirugghi yanti sindhavo hirug devo vanaspatir hiruṅ namantu śatravaḥ //
AVŚ, 4, 3, 2.1 pareṇaitu pathā vṛkaḥ parameṇota taskaraḥ /
AVŚ, 4, 3, 5.2 pathām apadhvaṃsenaitv indro vajreṇa hantu tam //
AVŚ, 4, 13, 3.2 tvaṃ hi viśvabheṣaja devānāṃ dūta īyase //
AVŚ, 4, 14, 1.2 tena devā devatām agrā āyan tena rohān ruruhur medhyāsaḥ //
AVŚ, 4, 14, 4.1 svar yanto nāpekṣanta ā dyāṃ rohanti rodasī /
AVŚ, 4, 14, 5.2 iyakṣamāṇā bhṛgubhiḥ sajoṣāḥ svar yantu yajamānāḥ svasti //
AVŚ, 4, 15, 1.1 samutpatantu pradiśo nabhasvatīḥ sam abhrāṇi vātajūtāni yantu /
AVŚ, 4, 15, 6.2 tvayā sṛṣṭaṃ bahulam aitu varṣam āśāraiṣī kṛśagur etv astam //
AVŚ, 4, 15, 8.2 marudbhiḥ pracyutā meghāḥ saṃ yantu pṛthivīm anu //
AVŚ, 4, 15, 11.2 pra pyāyatāṃ vṛṣṇo aśvasya reto 'rvān etena stanayitnunehi //
AVŚ, 4, 19, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
AVŚ, 4, 19, 3.1 agram eṣy oṣadhīnāṃ jyotiṣevābhidīpayan /
AVŚ, 4, 19, 6.1 asad bhūmyāḥ sam abhavat tad yām eti mahad vyacaḥ /
AVŚ, 4, 21, 4.1 na tā arvā reṇukakāṭo 'śnute na saṃskṛtatram upa yanti tā abhi /
AVŚ, 4, 24, 1.2 yo dāśuṣaḥ sukṛto havam eti sa no muñcatv aṃhasaḥ //
AVŚ, 4, 28, 3.1 sahasrākṣau vṛtrahanā huve 'haṃ dūregavyūtī stuvann emy ugrau /
AVŚ, 4, 31, 1.2 tigmeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVŚ, 4, 33, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
AVŚ, 4, 34, 2.1 anasthāḥ pūtāḥ pavanena śuddhāḥ śucayaḥ śucim api yanti lokam /
AVŚ, 4, 34, 4.2 rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sam eti //
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 37, 3.1 nadīṃ yantv apsaraso 'pāṃ tāram avaśvasam /
AVŚ, 5, 1, 7.1 utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ /
AVŚ, 5, 3, 2.2 apāñco yantu nivatā durasyavo 'maiṣāṃ cittaṃ prabudhāṃ vi neśat //
AVŚ, 5, 4, 1.2 kuṣṭhehi takmanāśana takmānaṃ nāśayann itaḥ //
AVŚ, 5, 4, 2.2 dhanair abhi śrutvā yanti vidur hi takmanāśanam //
AVŚ, 5, 6, 4.2 dviṣas tad adhy arṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ //
AVŚ, 5, 7, 4.1 sarasvatīm anumatiṃ bhagaṃ yanto havāmahe /
AVŚ, 5, 8, 1.2 agne tāṁ iha mādaya sarva ā yantu me havam //
AVŚ, 5, 11, 9.1 ā te stotrāṇy udyatāni yantv antar viśvāsu mānuṣīṣu dikṣu /
AVŚ, 5, 12, 8.1 ā no yajñaṃ bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
AVŚ, 5, 13, 3.2 ahaṃ tam asya nṛbhir agrabham rasaṃ tamasa iva jyotir ud etu sūryaḥ //
AVŚ, 5, 13, 4.2 ahe mriyasva mā jīvīḥ pratyag abhy etu tvā viṣam //
AVŚ, 5, 14, 13.1 agnir ivaitu pratikūlam anukūlam ivodakam /
AVŚ, 5, 17, 9.2 tat sūryaḥ prabruvann eti pañcabhyo mānavebhyaḥ //
AVŚ, 5, 17, 14.1 nāsya kṣattā niṣkagrīvaḥ sūnānām ety agrataḥ /
AVŚ, 5, 18, 13.2 yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam //
AVŚ, 5, 20, 3.2 śucā vidhya hṛdayaṃ pareṣāṃ hitvā grāmān pracyutā yantu śatravaḥ //
AVŚ, 5, 20, 7.1 antareme nabhasī ghoṣo astu pṛthak te dhvanayo yantu śībham /
AVŚ, 5, 21, 8.2 tair amitrās trasantu no 'mī ye yanty anīkaśaḥ //
AVŚ, 5, 21, 9.2 senāḥ parājitā yatīr amitrāṇām anīkaśaḥ //
AVŚ, 5, 22, 4.2 śakambharasya muṣṭihā punar etu mahāvṛṣān //
AVŚ, 5, 23, 6.1 ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā /
AVŚ, 5, 27, 4.1 acchāyam eti śavasā ghṛtā cid īḍāno vahnir namasā //
AVŚ, 5, 28, 8.1 trayaḥ suparṇās trivṛtā yad āyann ekākṣaram abhisaṃbhūya śakrāḥ /
AVŚ, 5, 30, 6.2 dūtau yamasya mānu gā adhi jīvapurā ihi //
AVŚ, 5, 30, 11.1 ayam agnir upasadya iha sūrya ud etu te /
AVŚ, 6, 7, 1.1 yena somāditiḥ pathā mitrā vā yanty adruhaḥ /
AVŚ, 6, 8, 3.2 evā pary emi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 20, 1.1 agner ivāsya dahata eti śuṣmiṇa uteva matto vilapann apāyati /
AVŚ, 6, 23, 2.2 sadyaḥ kṛṇvantv etave //
AVŚ, 6, 29, 1.1 amūn hetiḥ patatriṇī ny etu yad ulūko vadati mogham etat /
AVŚ, 6, 32, 3.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVŚ, 6, 51, 2.2 viśvaṃ hi ripraṃ pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
AVŚ, 6, 52, 1.1 ut sūryo diva eti puro rakṣāṃsi nijūrvan /
AVŚ, 6, 60, 2.1 aśramad iyam aryamann anyāsāṃ samanaṃ yatī /
AVŚ, 6, 68, 1.1 āyam agant savitā kṣureṇoṣṇena vāya udakenehi /
AVŚ, 6, 75, 3.1 etu tisraḥ parāvata etu pañca janāṁ ati /
AVŚ, 6, 75, 3.1 etu tisraḥ parāvata etu pañca janāṁ ati /
AVŚ, 6, 75, 3.2 etu tisro 'ti rocanā yato na punar āyati /
AVŚ, 6, 76, 1.2 saṃpreddho agnir jihvābhir ud etu hṛdayād adhi //
AVŚ, 6, 79, 2.2 ā puṣṭam etv ā vasu //
AVŚ, 6, 85, 3.1 yathā vṛtra imā āpas tastambha viśvadhā yatīḥ /
AVŚ, 6, 89, 2.2 vātaṃ dhūma iva sadhryaṅ mām evānv etu te manaḥ //
AVŚ, 6, 98, 3.2 yatra yanti srotyās taj jitaṃ te dakṣiṇato vṛṣabha eṣi havyaḥ //
AVŚ, 6, 98, 3.2 yatra yanti srotyās taj jitaṃ te dakṣiṇato vṛṣabha eṣi havyaḥ //
AVŚ, 6, 122, 4.1 yajñam yantaṃ manasā bṛhantam anvārohāmi tapasā sayoniḥ /
AVŚ, 7, 9, 2.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
AVŚ, 7, 40, 1.1 yasya vrataṃ paśavo yanti sarve yasya vrata upatiṣṭhanta āpaḥ /
AVŚ, 7, 53, 3.1 āyur yat te atihitaṃ parācair apānaḥ prāṇaḥ punar ā tāv itām /
AVŚ, 7, 81, 2.1 navonavo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 7, 97, 1.2 dhruvam ayo dhruvam utā śaviṣṭha pravidvān yajñam upa yāhi somam //
AVŚ, 7, 97, 7.2 devā gātuvido gātuṃ vittvā gātum ita //
AVŚ, 7, 108, 1.2 pratīcy etv araṇī datvatī tān maiṣām agne vāstu bhūn mo apatyam //
AVŚ, 7, 114, 2.1 preto yantu vyādhyaḥ prānudhyāḥ pro aśastayaḥ /
AVŚ, 7, 116, 2.2 abhy etv avrataḥ //
AVŚ, 7, 117, 1.2 mā tvā kecid vi yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
AVŚ, 8, 1, 10.1 maitaṃ panthām anu gā bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi /
AVŚ, 8, 2, 8.1 asmai mṛtyo adhi brūhīmaṃ dayasvod ito 'yam etu /
AVŚ, 8, 2, 24.2 na vai tatra mriyante no yanti adhamaṃ tamaḥ //
AVŚ, 8, 3, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
AVŚ, 8, 3, 14.1 parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu sṛṣṭāḥ /
AVŚ, 8, 4, 5.2 tapurvadhebhir ajarebhir attriṇo ni parśāne vidhyataṃ yantu nisvaram //
AVŚ, 8, 4, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
AVŚ, 8, 4, 21.2 abhīd u śakraḥ paraśur yathā vanaṃ pātreva bhindant sata etu rakṣasaḥ //
AVŚ, 8, 5, 2.2 pratyak kṛtyā dūṣayann eti vīraḥ //
AVŚ, 8, 5, 9.3 ubhayīs tāḥ parā yantu parāvato navatiṃ nāvyā ati //
AVŚ, 8, 6, 14.1 ye pūrve vadhvo yanti haste śṛṅgāni bibhrataḥ /
AVŚ, 8, 7, 7.1 ihā yantu pracetaso medinīr vacaso mama /
AVŚ, 8, 7, 10.2 atho balāsanāśanīḥ kṛtyādūṣaṇīś ca yās tā ihā yantv oṣadhīḥ //
AVŚ, 8, 7, 15.2 gavāṃ yakṣmaḥ puruṣāṇāṃ vīrudbhir atinutto nāvyā etu srotyāḥ //
AVŚ, 8, 7, 16.2 bhūmiṃ saṃtanvatīr ita yāsāṃ rājā vanaspatiḥ //
AVŚ, 8, 8, 12.1 sādhyā ekaṃ jāladaṇḍam udyatya yanty ojasā /
AVŚ, 8, 8, 13.1 viśve devāḥ upariṣṭād ubjanto yantv ojasā /
AVŚ, 8, 8, 13.2 madhyena ghnanto yantu senām aṅgiraso mahīm //
AVŚ, 8, 9, 6.2 tataḥ ṣaṣṭhād āmuto yanti stomā ud ito yanty abhi ṣaṣṭham ahnaḥ //
AVŚ, 8, 9, 6.2 tataḥ ṣaṣṭhād āmuto yanti stomā ud ito yanty abhi ṣaṣṭham ahnaḥ //
AVŚ, 8, 9, 9.1 aprāṇaiti prāṇena prāṇatīnāṃ virāṭ svarājam abhyeti paścāt /
AVŚ, 8, 9, 18.2 saptājyāni pari bhūtam āyan tāḥ saptagṛdhrā iti śuśrumā vayam //
AVŚ, 8, 9, 21.2 aṣṭayonir aditir aṣṭaputrāṣṭamīṃ rātrim abhi havyam eti //
AVŚ, 8, 10, 3.2 yanty asya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda //
AVŚ, 8, 10, 5.2 yanty asya sabhāṃ sabhyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 6.2 yanty asya samitiṃ sāmityo bhavati ya evaṃ veda //
AVŚ, 8, 10, 7.2 yanty asyāmantraṇam āmantraṇīyo bhavati ya evaṃ veda //
AVŚ, 9, 2, 4.1 nudasva kāma pra ṇudasva kāmāvartiṃ yantu mama ye sapatnāḥ /
AVŚ, 9, 2, 7.2 viśve devā mama nāthaṃ bhavantu sarve devā havam ā yantu ma imam //
AVŚ, 9, 4, 11.1 ya indra iva deveṣu goṣv eti vivāvadat /
AVŚ, 9, 5, 15.1 etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ /
AVŚ, 9, 5, 29.2 vāso hiraṇyaṃ dattvā te yanti divam uttamām //
AVŚ, 9, 6, 46.2 madhyandina ud gāyaty aparāhṇaḥ prati haraty astaṃ yan nidhanam /
AVŚ, 9, 8, 7.1 ya ūrū anusarpaty atho eti gavīnike /
AVŚ, 9, 9, 8.2 sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ //
AVŚ, 9, 9, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ yasminn ātasthur bhuvanāni viśvā //
AVŚ, 9, 10, 16.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
AVŚ, 9, 10, 23.1 apād eti prathamā padvatīnāṃ kas tad vāṃ mitrāvaruṇā ciketa /
AVŚ, 10, 1, 1.2 sārād etv apa nudāma enām //
AVŚ, 10, 1, 2.2 sārād etv apa nudāma enām //
AVŚ, 10, 1, 16.2 pareṇehi navatiṃ nāvyā ati durgāḥ srotyā mā kṣaṇiṣṭhāḥ parehi //
AVŚ, 10, 1, 19.2 tad etu yata ābhṛtaṃ tatrāśva iva vi vartatāṃ hantu kṛtyākṛtaḥ prajām //
AVŚ, 10, 1, 28.1 etaddhi śṛṇu me vaco 'thehi yata eyatha /
AVŚ, 10, 2, 6.2 yeṣāṃ purutrā vijayasya mahmani catuṣpādo dvipado yanti yāmam //
AVŚ, 10, 2, 19.1 kena parjanyam anv eti kena somaṃ vicakṣaṇam /
AVŚ, 10, 3, 6.1 svapnaṃ suptvā yadi paśyāsi pāpaṃ mṛgaḥ sṛtiṃ yati dhāvād ajuṣṭām /
AVŚ, 10, 3, 9.2 asūrtaṃ rajo apy agus te yantv adhamaṃ tamaḥ //
AVŚ, 10, 4, 25.2 adhā viṣasya yat tejo 'vācīnaṃ tad etu te //
AVŚ, 10, 7, 5.1 kvārdhamāsāḥ kva yanti māsāḥ saṃvatsareṇa saha saṃvidānāḥ /
AVŚ, 10, 7, 5.2 yatra yanty ṛtavo yatrārtavāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 31.2 yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam //
AVŚ, 10, 8, 3.1 tisro ha prajā atyāyam āyan ny anyā arkam abhito 'viśanta /
AVŚ, 10, 8, 16.2 tad eva manye 'haṃ jyeṣṭhaṃ tad u nāty eti kiṃcana //
AVŚ, 10, 8, 39.1 yad antarā dyāvāpṛthivī agnir ait pradahan viśvadāvyaḥ /
AVŚ, 10, 9, 4.2 prītā hy asya ṛtvijaḥ sarve yanti yathāyatham //
AVŚ, 10, 10, 6.2 vaśā parjanyapatnī devāṁ apy eti brahmaṇā //
AVŚ, 10, 10, 10.1 yad anūcīndram air āt tvā ṛṣabho 'hvayat /
AVŚ, 11, 1, 17.2 aduḥ prajāṃ bahulāṃ paśūn naḥ paktaudanasya sukṛtām etu lokam //
AVŚ, 11, 2, 11.2 sa no mṛḍa paśupate namas te paraḥ kroṣṭāro abhibhāḥ śvānaḥ paro yantv agharudo vikeśyaḥ //
AVŚ, 11, 2, 17.2 mopārāma jihvayeyamānam //
AVŚ, 11, 2, 22.1 yasya takmā kāsikā hetir ekam aśvasyeva vṛṣaṇaḥ kranda eti /
AVŚ, 11, 5, 2.2 gandharvā enam anv āyan trayastriṃśat triśatāḥ ṣaṭsahasrāḥ sarvānt sa devāṃs tapasā piparti //
AVŚ, 11, 5, 6.1 brahmacāry eti samidhā samiddhaḥ kārṣṇaṃ vasāno dīkṣito dīrghaśmaśruḥ /
AVŚ, 11, 5, 6.2 sa sadya eti pūrvasmād uttaraṃ samudraṃ lokānt saṃgṛbhya muhur ācarikrat //
AVŚ, 11, 9, 19.2 agnijihvā dhūmaśikhā jayantīr yantu senayā //
AVŚ, 12, 1, 40.2 bhago anuprayuṅktām indra etu purogavaḥ //
AVŚ, 12, 2, 11.2 jahāti ripram aty ena eti samiddho agniḥ supunā punāti //
AVŚ, 12, 2, 25.1 yathāhāny anupūrvaṃ bhavanti yathartava ṛtubhir yanti sākam /
AVŚ, 12, 3, 1.1 pumān puṃso 'dhitiṣṭha carmehi tatra hvayasva yatamā priyā te /
AVŚ, 12, 3, 17.2 gṛhṇāmi hastam anu maitv atra mā nas tārīn nirṛtir mo arātiḥ //
AVŚ, 12, 3, 18.1 grāhiṃ pāpmānam ati tāṁ ayāma tamo vyasya pravadāsi valgu /
AVŚ, 12, 3, 25.1 pūtāḥ pavitraiḥ pavante abhrād divaṃ ca yanti pṛthivīṃ ca lokān /
AVŚ, 12, 3, 48.1 na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti /
AVŚ, 12, 3, 49.1 priyaṃ priyāṇāṃ kṛṇavāma tamas te yantu yatame dviṣanti /
AVŚ, 13, 1, 13.2 rohitaṃ devā yanti sumanasyamānāḥ sa mā rohaiḥ sāmityai rohayatu //
AVŚ, 13, 1, 32.2 avainān aśmanā jahi te yantv adhamaṃ tamaḥ //
AVŚ, 13, 1, 35.1 ye devā rāṣṭrabhṛto 'bhito yanti sūryam /
AVŚ, 13, 1, 58.1 yo adya deva sūrya tvāṃ ca māṃ cāntarāyati /
AVŚ, 13, 2, 5.2 divaṃ ca sūrya pṛthivīṃ ca devīm ahorātre vimimāno yad eṣi //
AVŚ, 13, 2, 12.2 sa eṣi sudhṛtas tapan viśvā bhūtāvacākaśat //
AVŚ, 13, 2, 17.1 apa tye tāyavo yathā nakṣatrā yanty aktubhiḥ /
AVŚ, 13, 2, 22.1 vi dyām eṣi rajas pṛthv ahar mimāno aktubhiḥ /
AVŚ, 13, 2, 43.1 abhy anyad eti pary anyad asyate 'horātrābhyāṃ mahiṣaḥ kalpamānaḥ /
AVŚ, 13, 3, 17.1 yenādityān haritaḥ saṃvahanti yena yajñena bahavo yanti prajānantaḥ /
AVŚ, 13, 4, 1.0 sa eti savitā svar divas pṛṣṭhe 'vacākaśat //
AVŚ, 13, 4, 2.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 13, 4, 8.0 tasyaiṣa māruto gaṇaḥ sa eti śikyākṛtaḥ //
AVŚ, 13, 4, 9.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 14, 1, 7.2 sūryāyā bhadram id vāso gāthayaiti pariṣkṛtā //
AVŚ, 14, 1, 11.1 ṛksāmābhyām abhihitau gāvau te sāmanāv aitām /
AVŚ, 14, 1, 24.1 navo navo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 14, 1, 32.2 śubhaṃ yatīr usriyāḥ somavarcaso viśve devāḥ krann iha vo manāṃsi //
AVŚ, 14, 1, 34.1 anṛkṣarā ṛjavaḥ santu panthāno yebhiḥ sakhāyo yanti no vareyam /
AVŚ, 14, 1, 59.2 dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan //
AVŚ, 14, 2, 10.1 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
AVŚ, 14, 2, 52.1 uśatīḥ kanyalā imāḥ pitṛlokāt patiṃ yatīḥ /
AVŚ, 17, 1, 17.1 pañcabhiḥ parāṅ tapasy ekayārvāṅ aśastim eṣi sudine bādhamānas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 23.1 astaṃ yate namo 'stameṣyate namo 'stamitāya namaḥ /
AVŚ, 17, 1, 23.1 astaṃ yate namo 'stameṣyate namo 'stamitāya namaḥ /
AVŚ, 18, 1, 29.2 devo yan martān yajathāya kṛṇvant sīdaddhotā pratyaṅ svam asuṃ yan //
AVŚ, 18, 1, 31.2 ahā yad devā asunītim āyan madhvā no atra pitarā śiśītām //
AVŚ, 18, 1, 39.1 stego na kṣām aty eṣi pṛthivīṃ mahī no vātā iha vāntu bhūmau /
AVŚ, 18, 1, 44.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
AVŚ, 18, 1, 46.1 idaṃ pitṛbhyo namo astv adya ye pūrvāso ye aparāsa īyuḥ /
AVŚ, 18, 1, 53.1 tvaṣṭā duhitre vahatuṃ kṛṇoti tenedaṃ viśvaṃ bhuvanaṃ sam eti /
AVŚ, 18, 2, 9.2 ajaṃ yantam anu tāḥ sam ṛṇvatām athetarābhiḥ śivatamābhiḥ śṛtaṃ kṛdhi //
AVŚ, 18, 2, 55.2 yatrāsate sukṛto yatra ta īyus tatra tvā devaḥ savitā dadhātu //
AVŚ, 18, 3, 17.1 kasye mṛjānā ati yanti ripram āyur dadhānāḥ prataraṃ navīyaḥ /
AVŚ, 18, 3, 21.2 śucīd ayan dīdhyata ukthaśasaḥ kṣāmā bhindanto aruṇīr apa vran //
AVŚ, 18, 3, 38.1 itaś ca māmutaś cāvatāṃ yame iva yatamāne yad aitam /
AVŚ, 18, 3, 39.2 vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat //
AVŚ, 18, 3, 72.2 tebhyo ghṛtasya kulyaitu śatadhārā vyundatī //
AVŚ, 18, 4, 2.2 tebhir yāhi pathibhir devayānair yair ījānāḥ svargaṃ yanti lokam //
AVŚ, 18, 4, 3.1 ṛtasya panthām anu paśya sādhv aṅgirasaḥ sukṛto yena yanti /
AVŚ, 18, 4, 7.1 tīrthais taranti pravato mahīr iti yajñakṛtaḥ sukṛto yena yanti /
AVŚ, 18, 4, 13.1 yajña eti vitataḥ kalpamāna ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 15.2 huto 'yaṃ saṃsthito yajña eti yatra pūrvam ayanaṃ hutānām //
AVŚ, 18, 4, 37.1 idaṃ kasāmbu cayanena citaṃ tat sajātā ava paśyateta /
AVŚ, 18, 4, 37.2 martyo 'yam amṛtatvam eti tasmai gṛhān kṛṇuta yāvatsabandhu //
AVŚ, 18, 4, 56.2 svargaṃ yataḥ pitur hastaṃ nir mṛḍḍhi dakṣiṇam //
AVŚ, 18, 4, 60.1 pra vā etīndur indrasya niṣkṛtiṃ sakhā sakhyur na pra mināti saṃgiraḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 3.4 ṛtena satyam ṛtasāpa āyañśucijanmānaḥ śucayaḥ pāvakāḥ /
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 4, 2, 11.5 sarvatanur bhūtvā sarvam āyur eti /
BaudhDhS, 4, 5, 18.2 caturo 'stamite sūrye śiśucāndrāyaṇaṃ caret //
BaudhDhS, 4, 5, 20.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 15.1 yato 'numantrayate anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
BaudhGS, 1, 3, 35.1 ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ /
BaudhGS, 1, 4, 17.1 kanyalā pitṛbhyo yatī patilokam ava dīkṣām adāstha svāhā //
BaudhGS, 1, 4, 29.2 dīrghāyur asyā yaḥ patiḥ sa etu śaradaḥ śatam iti //
BaudhGS, 1, 5, 3.1 athaināṃ pitur aṅkād udvahati guror vā ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
BaudhGS, 2, 4, 8.2 uṣṇena vāyav udakenehy aditiḥ keśān vapatu /
BaudhGS, 2, 5, 63.1 atha tisṛṣu vyuṣṭāsv etam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśaḥ spaṣṭo bhavati //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 6, 13.2 yathāpaḥ pravatā yanti /
BaudhGS, 2, 11, 33.3 īyuṣ ṭe ye pūrvatarām apaśyan ityekām /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 6.0 atha tāṃ diśam eti yatra barhir vetsyan manyate //
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 6, 11.0 athāntareṇa vedyutkarāv uddeśenodaṅṅ upaniṣkramya tāṃ diśaṃ yanti yatrāsya saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 4, 1, 7.0 āhaihi yajamāneti pūrvayā dvāropaniṣkramya tāṃ diśaṃ yanti yatrāsya yūpa spaṣṭo bhavati yatra vā vetsyan manyate //
BaudhŚS, 4, 2, 15.0 ādatte āyuṣā nāmnehīti //
BaudhŚS, 4, 2, 18.0 ādatte āyuṣā nāmnehīti //
BaudhŚS, 4, 2, 21.0 ādatte āyuṣā nāmnehīti //
BaudhŚS, 4, 2, 46.0 hoturvaśaṃ yanti //
BaudhŚS, 4, 9, 17.1 atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
BaudhŚS, 4, 9, 17.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantviti //
BaudhŚS, 4, 10, 25.1 srucā tṛtīyam devā gātuvido gātuṃ vittvā gātum ita /
BaudhŚS, 16, 3, 4.0 prasiddhena karmaṇopavasathād yanti //
BaudhŚS, 16, 7, 1.0 tasmin saṃsthite samiddhārā yanti //
BaudhŚS, 16, 7, 17.0 yadaitasya mānasasya śastrasya pāram ety atha hotoccaiś caturhotṝn vyācaṣṭe //
BaudhŚS, 16, 8, 4.0 yadaiteṣāṃ pāraṃ yanty athādhvaryur manasaiva prāṅ drutvā manasaiva taṃ graham upodyacchate //
BaudhŚS, 16, 11, 4.0 yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti //
BaudhŚS, 16, 11, 13.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham eva prathame 'hani prathamām ekādaśinīm ālabhante //
BaudhŚS, 16, 14, 4.0 prasiddhena karmaṇopavasathād yanti //
BaudhŚS, 16, 14, 13.0 tenaivaṃ sampannena pañca māsān yanti //
BaudhŚS, 16, 15, 6.0 tenaivaṃ sampannena pañca māsān yanti //
BaudhŚS, 16, 16, 1.0 anutsargaṃ bṛhadrathaṃtarābhyām itvottame māsi sakṛt pṛṣṭhāny upeyuḥ //
BaudhŚS, 16, 18, 13.0 athordhvaṃ tryahād vaiśvakarmaṇādityābhyām eva viparyāsam ety ā mahāvratāt //
BaudhŚS, 16, 19, 9.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham evottamasya daśarātrasya tṛtīye 'han saptadaśa ukthya ekādaśiny āpyate //
BaudhŚS, 16, 19, 12.0 teṣām evaṃ yatāṃ bārhaspatyo vaiṣuvate savanīyaḥ sampadyate //
BaudhŚS, 16, 19, 15.0 teṣām evaṃ yatām aindrāgno vaiṣuvate savanīyaḥ sampadyate //
BaudhŚS, 16, 27, 20.0 sā prajānatī suvargaṃ lokam eti //
BaudhŚS, 16, 29, 4.0 sārasvatenāyanenaiṣyanto dvayīr gā upakalpayanta ṛṣabhaikādaśā anyā ṛṣabhaikaśatā anyāḥ //
BaudhŚS, 18, 2, 6.0 sa yathā ha vā iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha vā eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti //
BaudhŚS, 18, 2, 6.0 sa yathā ha vā iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha vā eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti //
BaudhŚS, 18, 2, 15.0 abhiṣekasya kāle mādhyaṃdinīyā evainaṃ camasā nimṛjanto yanti //
BaudhŚS, 18, 5, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saṃvatsaraṃ cāturmāsyaiḥ saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 6, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 15, 13.0 somo vā etad atiricyamāna iyāya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 3.2 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BhārGS, 1, 23, 8.8 pūrva eṣāṃ pitaityuccaiḥ śrāvyakarṇakaḥ /
BhārGS, 1, 27, 1.3 ūrjaṃ bibhrad vaḥ sumanāḥ suvarcā gṛhān emi manasā modamānaḥ /
BhārGS, 2, 3, 3.2 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśīr ayan /
BhārGS, 2, 5, 8.3 taṃ tvaimi śaraṇaṃ deva saputraḥ saha jñātibhiḥ svāhā /
BhārGS, 2, 22, 13.1 yatrāsya rātir bhavati tena sambhāṣya yathārtham etīty ekam //
BhārGS, 2, 26, 1.1 athāsmā annaṃ sanimitvābhimantrayate /
BhārGS, 2, 26, 3.1 atha saṃvādajayanaṃ saṃvādam eṣyann āttachatraḥ savyena hastena chatraṃ samāvṛtya dakṣiṇena phalīkaraṇamuṣṭiṃ juhoti /
BhārGS, 2, 28, 1.1 pravāsam eṣyan bhāryāyāḥ paridāṃ karoti //
BhārGS, 2, 28, 5.1 pravāsam eṣyann āmantrayata idaṃ vatsyāmaḥ prāṇa āyuṣi vatsyāma iti //
BhārGS, 2, 28, 6.4 dadhanveva tā ihi /
BhārGS, 2, 31, 5.5 pareṇaitu pāpaśakuniḥ pareṇaitu parikṣavaḥ /
BhārGS, 2, 31, 5.5 pareṇaitu pāpaśakuniḥ pareṇaitu parikṣavaḥ /
BhārGS, 2, 32, 8.2 sahasram etu prathamaṃ babhrūya yaśasā saha /
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 2.1 prājāpatyayarcā punar eti prajāpata ity etayā //
BhārŚS, 7, 1, 4.0 yasyāṃ diśi yūpam eśiṣyanto bhavanti tāṃ diśaṃ yanti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.8 yatra kvacaiti tad eva pratitiṣṭhaty evaṃ vidvān //
BĀU, 1, 2, 7.18 sarvam āyur eti /
BĀU, 1, 3, 10.3 tasmān na janam iyān nāntam iyān net pāpmānaṃ mṛtyum anvavāyānīti //
BĀU, 1, 3, 10.3 tasmān na janam iyān nāntam iyān net pāpmānaṃ mṛtyum anvavāyānīti //
BĀU, 1, 5, 23.2 prāṇād vā eṣa udeti prāṇe 'stam eti /
BĀU, 2, 1, 10.1 sa hovāca gārgyaḥ ya evāyaṃ yantaṃ paścācchabdo 'nūdety etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 10.4 sa ya etam evam upāste sarvaṃ haivāsmiṃlloka āyur eti /
BĀU, 2, 1, 12.4 sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti /
BĀU, 2, 1, 14.4 sa hovāca gārgyaḥ upa tvāyānīti //
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 5, 19.3 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti /
BĀU, 3, 3, 1.2 te patañcalasya kāpyasya gṛhān aima /
BĀU, 3, 9, 5.3 ete hīdaṃ sarvam ādadānā yanti /
BĀU, 3, 9, 5.4 te yad idaṃ sarvam ādadānā yanti tasmād ādityā iti //
BĀU, 4, 1, 3.16 api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 4, 6.2 tad eva saktaḥ saha karmaṇaiti liṅgaṃ mano yatra niṣaktam asya /
BĀU, 4, 4, 9.2 eṣa panthā brahmaṇā hānuvittas tenaiti brahmavit puṇyakṛt taijasaś ca //
BĀU, 5, 3, 1.10 eti svargaṃ lokaṃ ya evaṃ veda //
BĀU, 6, 2, 15.4 āpūryamāṇapakṣād yān ṣaṇ māsān udaṅṅ āditya eti /
BĀU, 6, 2, 16.4 apakṣīyamāṇapakṣād yān ṣaṇ māsān dakṣiṇāditya eti /
BĀU, 6, 4, 14.1 sa ya icchet putro me śuklo jāyeta vedam anubruvīta sarvam āyur iyād iti kṣīraudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 15.1 atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 16.1 atha ya icchet putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 17.1 atha ya icched duhitā me paṇḍitā jāyeta sarvam āyur iyād iti tilaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
Chāndogyopaniṣad
ChU, 1, 2, 12.3 āsyād yad ayate //
ChU, 1, 5, 1.3 om iti hy eṣa svarann eti //
ChU, 1, 5, 3.3 om iti hy eṣa svarann eti //
ChU, 1, 9, 1.4 ākāśaṃ praty astaṃ yanti /
ChU, 2, 11, 2.3 sarvam āyur eti /
ChU, 2, 12, 2.3 sarvam āyur eti /
ChU, 2, 15, 2.3 sarvam āyur eti /
ChU, 2, 16, 2.4 sarvam āyur eti /
ChU, 2, 17, 2.2 lokī bhavati sarvam āyur eti /
ChU, 2, 18, 2.3 sarvam āyur eti /
ChU, 2, 19, 2.4 sarvam āyur eti /
ChU, 2, 20, 2.3 sarvam āyur eti /
ChU, 2, 23, 1.6 brahmasaṃstho 'mṛtatvam eti //
ChU, 2, 24, 5.5 etāsmi //
ChU, 2, 24, 9.5 etāsmi //
ChU, 2, 24, 14.2 etāsmy atra yajamānaḥ parastād āyuṣaḥ svāhā /
ChU, 3, 6, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā vasūnām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 11, 1.1 atha tata ūrdhva udetya naivodetā nāstam etaikala eva madhye sthātā /
ChU, 3, 16, 2.3 uddhaiva tata ety agado ha bhavati //
ChU, 3, 16, 4.3 uddhaiva tata ety agado ha bhavati //
ChU, 3, 16, 6.3 uddhaiva tata ety agado haiva bhavati //
ChU, 3, 17, 2.1 atha yad aśnāti yat pibati yad ramate tad upasadair eti //
ChU, 3, 17, 3.1 atha yaddhasati yaj jakṣati yan maithunaṃ carati stutaśastrair eva tad eti //
ChU, 4, 3, 1.3 yadā sūryo 'stam eti vāyum evāpyeti /
ChU, 4, 3, 1.4 yadā candro 'stam eti vāyum evāpyeti //
ChU, 4, 11, 2.4 sarvam āyur eti /
ChU, 4, 12, 2.4 sarvam āyur eti /
ChU, 4, 13, 2.4 sarvam āyur eti /
ChU, 4, 15, 5.4 āpūryamāṇapakṣād yān ṣaḍ udaṅ eti māsāṃs tān /
ChU, 4, 16, 1.2 eṣa ha yann idaṃ sarvaṃ punāti /
ChU, 4, 16, 1.3 yad eṣa yann idaṃ sarvaṃ punāti /
ChU, 5, 9, 2.2 taṃ pretaṃ diṣṭam ito 'gnaya eva haranti yata eveto yataḥ sambhūto bhavati //
ChU, 5, 10, 1.6 āpūryamāṇapakṣād yān ṣaḍ udaṅ eti māsāṃs tān //
ChU, 5, 10, 3.5 aparapakṣād yān ṣaḍ dakṣiṇaiti māsāṃs tān /
ChU, 8, 3, 3.3 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 3, 5.6 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 6, 6.3 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanty utkramaṇe bhavanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 16.2 samanyā yantīti vā samudraṃ vaḥ prahiṇomīti vā //
DrāhŚS, 11, 2, 11.2 suparṇo'smi garutmān premāṃ vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyant svargam ayiṣyantīṃ svargam ayiṣyan māmimān yajamānān iti //
DrāhŚS, 11, 2, 11.2 suparṇo'smi garutmān premāṃ vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyant svargam ayiṣyantīṃ svargam ayiṣyan māmimān yajamānān iti //
DrāhŚS, 13, 1, 4.0 adhvaryuś ced brūyād brahmann ekasphyayopasaṃbhinddhīti sphyenāhavanīyāt pāṃsūn upahatyottarasyā veder dakṣiṇād antāt karṣanniyāt //
DrāhŚS, 13, 2, 8.6 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
Gautamadharmasūtra
GautDhS, 1, 3, 13.1 bhikṣārthī grāmam iyāt //
GautDhS, 2, 3, 41.1 stenaḥ prakīrṇakeśo musalī rājānam iyāt karmācakṣānaḥ //
GautDhS, 3, 5, 21.1 sūryābhyudito brahmacārī tiṣṭhed aharabhuñjāno 'bhyastamitaś ca rātriṃ japan sāvitrīm //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 27.0 purāstamayād agniṃ prāduṣkṛtyāstam ite sāyamāhutiṃ juhuyāt //
GobhGS, 2, 1, 24.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvārabdhāyāḥ ṣaḍ ājyāhutīr juhoty agnir etu prathama ity etatprabhṛtibhiḥ //
GobhGS, 3, 9, 7.0 dvāv udakumbhau maṇika āsiñcet sam anyā yantīty etayarcā //
Gopathabrāhmaṇa
GB, 1, 1, 32, 26.0 pracodayāt savitā yābhir etīti //
GB, 1, 1, 32, 29.0 tad u te prabravīmi pracodayāt savitā yābhir etīti //
GB, 1, 2, 1, 3.0 sa sadya eti pūrvasmād uttaraṃ samudram ity ādityam āha //
GB, 1, 2, 4, 22.0 ā samiddhārāt svar eṣyanto 'nnam adyāt //
GB, 1, 2, 10, 2.0 sa ha svenātimānena mānuṣaṃ vittaṃ neyāya //
GB, 1, 2, 15, 27.0 ādityā vā ita uttamā amuṃ lokam āyan //
GB, 1, 2, 20, 15.0 so 'yam abravīd agne jātavedo 'bhinidhehi mehīti //
GB, 1, 3, 2, 11.0 tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti //
GB, 1, 3, 3, 12.0 tad yathobhayapāt puruṣo yann ubhayacakro vā ratho vartamāno 'bhreṣaṃ nyeti evam evāsya yajño 'bhreṣaṃ nyeti //
GB, 1, 3, 7, 12.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 3, 9, 21.0 yad uttame 'nuyāje sakṛd apāniti tasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 3, 17, 6.0 sa ya icchet svar iyām iti sa etenaikagunāgniṣṭomena yajeteti brāhmaṇam //
GB, 1, 4, 8, 3.0 śraddhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 6.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 9.0 somasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 12.0 viṣṇor devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 15.0 ādityasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 18.0 svadhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 21.0 agnīṣomayor devatayoḥ sāyujyaṃ salokatāṃ yanti ye etad upayanti //
GB, 1, 4, 8, 24.0 prātaryāvṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 27.0 vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 30.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 33.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 36.0 varuṇasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 39.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 42.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 45.0 tvaṣṭur devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 47.0 devīnāṃ devikānāṃ devatānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 50.0 kāmasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 53.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 3.0 ahorātrayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 6.0 ardhamāsānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 9.0 brahmaṇo devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 12.0 kṣatrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 15.0 agner devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 18.0 apāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 21.0 sūryasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 25.0 indrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 29.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 32.0 viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 35.0 diśāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 38.0 eṣāṃ lokānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 41.0 saṃvatsarasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 44.0 prajāpater devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 47.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 23, 1.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti //
GB, 1, 5, 10, 12.0 sa khalu dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhir dvādaśamāsāṃt sutyābhiḥ //
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 23.0 sa khalu dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhir dvādaśāhaṃ sutyābhiḥ //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
GB, 1, 5, 25, 3.2 moghāśiṣo yanty anivartamānā aniṣṭayajñā na taranti lokān //
GB, 1, 5, 25, 15.1 triviṣṭapaṃ tridivaṃ nākam uttamaṃ tam etayā trayyā vidyayaiti /
GB, 2, 1, 13, 2.0 bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate //
GB, 2, 1, 18, 17.0 tasmād brahmāpratirathaṃ japann eti //
GB, 2, 1, 18, 18.0 yad brahmāpratirathaṃ japann eti yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai //
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
GB, 2, 2, 6, 30.0 so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasampanno yajamāna ūrdhvaḥ svargaṃ lokam eti //
GB, 2, 2, 7, 23.0 tān upasadbhir evaibhyo lokebhyo nudamānā āyan //
GB, 2, 2, 7, 25.0 sarvebhya evaibhyo lokebhyo bhrātṛvyaṃ nudamāna eti ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 2, 10, 1.0 yathā vai ratha ekaikam aram abhipratitiṣṭhan vartata evaṃ yajña ekaikāṃ tanvam abhipratitiṣṭhann eti //
GB, 2, 2, 19, 4.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 8.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 12.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 16.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 3, 3, 12.0 tasmāt tasyāśāṃ neyāt //
GB, 2, 3, 6, 5.0 sarvam āyur eti //
GB, 2, 3, 7, 11.0 tathā ha yajamānaḥ sarvam āyur ety asmiṃlloka ārdhnoti //
GB, 2, 3, 17, 21.0 etena ha sma vā aṅgirasaḥ svargaṃ lokam āyan //
GB, 2, 4, 8, 5.0 ihaiva sanyamaṃ kusīdaṃ niravadāyānṛṇo bhūtvā svargaṃ lokam eti //
GB, 2, 4, 10, 15.0 atho yadābhitarām ety atho baliṣṭhatamaṃ tapati //
GB, 2, 4, 10, 21.0 sa vā eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 22.0 tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 24.0 sa vā eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 27.0 sa vā eṣa na kadā canāstam ayati nodayati //
GB, 2, 5, 14, 7.0 evam asāv ubhau vyanvārabhamāṇa etīmaṃ ca lokam amuṃ ca //
GB, 2, 5, 14, 9.0 evam asāv ubhau vyanvārabhamāṇa eti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.11 ā te garbho yonimetu pumānbāṇa iveṣudhim /
HirGS, 1, 25, 1.13 karomi te prājāpatyam ā garbho yonimetu te /
HirGS, 1, 27, 4.2 ā tvā hiraṇmayaḥ kumbha ā dadhnaḥ kalaśairayanniva /
HirGS, 1, 29, 1.2 ūrjaṃ bibhrad vasuvaniḥ sumedhā gṛhānemi manasā modamānaḥ /
HirGS, 1, 29, 1.3 yeṣāmadhyeti pravasanneti saumanaso babhuḥ /
HirGS, 2, 3, 7.15 grāmānsajātayo yantīpsantaḥ parijākṛtān /
HirGS, 2, 4, 1.2 tāsāṃ tvā jarasa ādadhāmi pra yakṣma etu nirṛtiṃ parācaiḥ /
HirGS, 2, 4, 3.2 ayaṃ kumāro jarāṃ dhayatu sarvamāyuretu /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 10.0 uṣṇena vāya udakenehītyudakam ādatta uṣṇena vāya udakenehyaditiḥ keśān vapatviti //
JaimGS, 1, 11, 10.0 uṣṇena vāya udakenehītyudakam ādatta uṣṇena vāya udakenehyaditiḥ keśān vapatviti //
JaimGS, 1, 17, 23.0 sam anyā yantīty apaḥ prasicya vāsaḥ kāṃsaṃ vatsam ityācāryāyopaharet //
JaimGS, 1, 20, 4.1 dūtam anumantrayate 'nṛkṣarā ṛjavaḥ santu panthā ebhiḥ sakhāyo yanti no vareyam /
JaimGS, 1, 21, 10.1 kanyalā pitṛbhyaḥ patilokaṃ yatīyam ava dīkṣām ayakṣata svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 7.2 yad aṅkāṃsi kurvāṇā niveṣṭamānā āvartān sṛjamānā yanti kṣayād eva bibhyatīḥ /
JUB, 1, 3, 1.2 etābhyāṃ sarvam āyur eti //
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 4, 8.2 tathā ha na bahirdhā śriyaṃ kurute sarvam āyur eti //
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 6, 1.1 gobalo vārṣṇaḥ ka etam ādityam arhati samayaitum /
JUB, 1, 15, 5.1 devā vai svargaṃ lokam āyan /
JUB, 1, 15, 5.2 ta etāny ṛkpadāni śarīrāṇi dhūnvanta āyan /
JUB, 1, 16, 5.3 atha yad amṛte devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti //
JUB, 1, 21, 7.1 tasyaitasya sāmno devā ājim āyan /
JUB, 1, 32, 6.1 sa eṣo 'bhrāṇy atimucyamāna eti /
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 36, 4.2 sa ya evam etat puruṣe sāma vedordhva eva prajayā paśubhir ārohann eti //
JUB, 1, 37, 7.6 tathā ha sarvam āyur eti //
JUB, 2, 1, 2.1 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 1, 20.1 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan /
JUB, 2, 1, 20.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 10, 2.2 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 10, 22.1 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan /
JUB, 2, 10, 22.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 3, 1, 5.1 astaṃ candramā eti /
JUB, 3, 1, 6.1 astaṃ nakṣatrāṇi yanti /
JUB, 3, 1, 8.1 ety ahaḥ /
JUB, 3, 1, 8.2 eti rātriḥ /
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 16, 7.1 sa yathā puruṣa ubhayāpād yan bhreṣaṃ na nyeti ratho vobhayācakro vartamāna evam etarhi yajño bhreṣaṃ na nyeti //
JUB, 3, 17, 1.1 sa yadi yajña ṛkto bhreṣann iyād brahmaṇe prabrūtety āhuḥ /
JUB, 3, 28, 4.2 sa etam eva lokam punaḥ prajānann abhyārohann eti //
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 33, 1.5 tasmād etam ādityam āhuḥ svara etīti //
JUB, 3, 33, 7.2 sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti //
JUB, 4, 1, 8.3 tayoḥ saṃvidānayoḥ sarvam āyur ayāny aham //
JUB, 4, 8, 3.2 tvām aham anena yajñenaimīti //
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 5.2 sa haikarāḍ eva bhūtvā svargaṃ lokam iyāya /
JUB, 4, 8, 5.3 tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 12, 2.1 so 'bravīd aham evodyann ahar bhavāmy aham astaṃ yan rātriḥ /
JUB, 4, 13, 3.2 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 4, 13, 10.2 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan //
JUB, 4, 13, 11.1 apahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 14, 7.3 tathā no 'nuśādhi yathā svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam iyāmeti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 4.0 tato vai te svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam āyan //
JUB, 4, 15, 5.0 evam evaivaṃ vidvān svargasya lokasya dvāram anuprajñāyānārtaḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eti //
Jaiminīyabrāhmaṇa
JB, 1, 7, 1.0 asau vā ādityo 'staṃ yan ṣoḍhā vimrocati //
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 9, 4.0 sa yad ādityo 'stam ety agnāv eva tad ātmānaṃ juhoti //
JB, 1, 11, 1.0 atha ha smāha nagarī jānaśruteyo 'sau vā ādityo 'staṃ yann agnim eva yoniṃ praviśatīti //
JB, 1, 16, 9.0 sa eṣo 'har ahar duṣkṛtena vyāvartamāna eti ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 19, 5.0 tad vā idaṃ manaḥ pūrvaṃ yat paścād vāg anveti //
JB, 1, 19, 6.0 tasmād vatsaṃ pūrvaṃ yantaṃ paścān mātānveti //
JB, 1, 46, 23.0 te yanti yatrāsya samaṃ subhūmi spaṣṭaṃ bhavati //
JB, 1, 52, 1.0 tad u haike chādimuṣṭim eva nivapanto yanti gārhapatyād ā āhavanīyād idaṃ viṣṇur vicakrama ity etayarcā //
JB, 1, 52, 5.0 udapātraṃ vaivodakamaṇḍaluṃ vādāya gārhapatyād ā āhavanīyān ninayann iyād idaṃ viṣṇur vicakrama ity etayaivarcā //
JB, 1, 62, 1.0 atho khalv āhur yad āhavanīyam anuddhṛtam abhy astamiyāt kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 62, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhy astam eti //
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 66, 14.0 stomo vā etat stome jyotir dadhad eti //
JB, 1, 72, 13.0 tasmād yat prajā avṛttiṃ niyanti prācīr eva yanti //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 83, 1.0 araṇyam iva vā ete yanti ye bahiṣpavamānaṃ sarpanti //
JB, 1, 83, 8.0 yatraitad udañca itvā bahiṣpavamānena stuvanti yajñam evaitad āptvā stuvanti //
JB, 1, 88, 12.0 sa yaddhiṃkṛtya noṃkuryāt parāṅ evānnādyam iyāt //
JB, 1, 100, 19.0 prāṇebhyo hy eti tryudāsāyai //
JB, 1, 100, 20.0 sa tathaiva cikīrṣed yathā sarvam āyur iyāt //
JB, 1, 102, 23.0 api parāṅ yan paścād vadataḥ śṛṇoti //
JB, 1, 105, 11.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 105, 12.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 107, 16.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 107, 17.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 111, 5.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 112, 7.0 yady ṛca iyāt prāṇāpānavyānān gāyet //
JB, 1, 112, 13.0 tena gāyatryai naiti //
JB, 1, 118, 3.0 tā asya vaśam āyan //
JB, 1, 131, 2.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 133, 3.0 sa yad ṛcam eva gāyati tena rathantarasya rūpān naiti //
JB, 1, 135, 14.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 135, 17.0 rathantareṇa vai devā ūrdhvāḥ svargaṃ lokam āyan //
JB, 1, 140, 15.0 kavatībhyo hy eti prājāpatyābhyaḥ //
JB, 1, 140, 17.0 sa yad ekāṃ revatīṃ madhyato 'pisṛjati tena paśubhyo naiti //
JB, 1, 140, 18.0 yad u kavatyau prājāpatye abhito bhavatas teno prajāyai naiti //
JB, 1, 151, 3.0 tau ha yantau strī paryetyovāca putrasya vai tyasyā upatapati tyasyai me cikitsatam iti //
JB, 1, 151, 9.0 tāv akāmayetām ud ita iyāva gātuṃ nāthaṃ vindevahi sam ayaṃ kumāro jīved iti //
JB, 1, 154, 1.0 ṛcā vā asurā āyan sāmnā devāḥ //
JB, 1, 155, 14.0 devā vai pūrvābhyāṃ savanābhyāṃ tṛtīyasavanaṃ pravṛhya svargaṃ lokam āyan //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 161, 6.0 purastāddha vā etāḥ pāpmānaṃ jayantīḥ purastāt pāpmānam apaghnatyo yanti //
JB, 1, 162, 3.0 tāṃ hetyovāca dīrghajihvi kāmayasva meti //
JB, 1, 162, 7.0 tāni hābhiprāvṛtyeyāya //
JB, 1, 163, 20.0 śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 165, 13.0 tad etat paśūn eva kṛtsnam annādyam avasaṃ kṛtvā yanti //
JB, 1, 166, 13.0 sarvam āyur ety etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 169, 5.0 yo ha vā etasmāt sāmna iyād duścarmā vā syāt pāpī vainaṃ kīrtir abhivadet //
JB, 1, 171, 9.0 so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeya na māyam agnir dahed iti //
JB, 1, 178, 26.0 tad yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni yanti chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpante nāparamārī pūrvo mriyate //
JB, 1, 183, 2.0 aṅgirasaḥ svargaṃ lokaṃ yata ebhyo lokebhyo rakṣāṃsy anvasacanta //
JB, 1, 184, 2.0 āptyān sātena yato 'raṇye pipāsāvindat //
JB, 1, 184, 7.0 so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeyeti //
JB, 1, 188, 3.0 tad āhur yanti vā ete 'nuṣṭubho ya uṣṇikṣv acchāvākasāma kurvantīti //
JB, 1, 188, 8.0 tenānuṣṭubho na yanti //
JB, 1, 188, 10.0 teno evānuṣṭubho na yanti //
JB, 1, 188, 16.0 yo ha vā etasmāt sāmno 'tirātra iyād ahorātrayor ha vai sa rūpeṇa vivṛhyeta //
JB, 1, 188, 18.0 tasmād u haitasmāt sāmno 'tirātre naitavyam //
JB, 1, 190, 10.0 etam ardheḍam upāvayan vy evainam eti //
JB, 1, 197, 21.0 tān niravahatān dārān yataḥ prajāpatir aśvo 'ruṇapiśaṅgo bhūtvā parāprothat //
JB, 1, 206, 12.0 tena bṛhatībhyo na yanti //
JB, 1, 206, 13.0 tāsāṃ yad dvādaśākṣarāṇi padāni tena jagatībhyo na yanti //
JB, 1, 206, 15.0 tena triṣṭubho na yanti //
JB, 1, 210, 4.0 te 'bruvann ājim asyāyāmeti //
JB, 1, 210, 5.0 ta ājim āyan //
JB, 1, 213, 8.0 te 'bruvann ājim asyāyāmeti //
JB, 1, 213, 9.0 ta ājim āyan //
JB, 1, 220, 21.0 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam iti //
JB, 1, 220, 22.0 anādriyamāṇa evait //
JB, 1, 220, 24.0 ā cana tvā cikitsāmo 'dhi cana tvā nemasīti //
JB, 1, 224, 6.0 ghṛtaścuc ca vai madhuścuc cāṅgirasāv aṅgirasāṃ svargaṃ lokaṃ yatām ahīyetām //
JB, 1, 226, 2.0 kāṇvāyanāḥ sattrād utthāyāyanta āyuñjānās te hodgathā iti kimudvatyaitaddhanvām urvārubahupravṛttaṃ śayānam upeyuḥ //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 18.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 241, 1.0 nāsāv astam eti nāyam anugacchati //
JB, 1, 241, 2.0 imam evāsāv abhy astam eti //
JB, 1, 241, 4.0 imaṃ hy evāsāv abhy astam eti //
JB, 1, 241, 8.0 na hāstam eti nānugacchati ya evaṃ veda //
JB, 1, 254, 56.0 api parāṅ yan paścād vadataś śṛṇoti //
JB, 1, 257, 15.0 sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti //
JB, 1, 258, 3.0 śakalo ha gaupāyano yajñaṃ mimāna iyāya //
JB, 1, 258, 13.0 padbhyāṃ hy eti //
JB, 1, 258, 20.0 akṣibhyāṃ hi paśyann eti //
JB, 1, 260, 23.0 api parāṅ yan paścād vadataś śṛṇoti //
JB, 1, 261, 19.0 atha yaḥ prāṇo gāyatrīti vidvān udgāyati sarvam āyur eti //
JB, 1, 261, 20.0 atha yo 'smād ājāyate sa sarvam āyur eti //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 275, 1.0 daivīṃ ha vā eṣa saṃsadam eti yaḥ pavamānair udgāyati //
JB, 1, 276, 7.0 pavamānair vai devā asurān parāñca eva jayanta āyan //
JB, 1, 276, 8.0 tad yat pavamānāḥ parāñca eva bhavanti yathā parāṅ eva jayann iyāt tādṛk tat //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
JB, 1, 277, 3.0 devā anyāṃ vartanim adhvarasya mānuṣāsa upajīvanty anyāṃ tasmād yanti pavamānāḥ parāñcas tasmād ukthyāḥ punar abhyākanikradatīti ha pratyūcuḥ //
JB, 1, 282, 5.0 taddhāpi paṇāyyaṃ yasya prekṣyaivāyan //
JB, 1, 288, 3.0 tasmān mātā putraṃ janaṃ yantaṃ pretyānvīkṣeta jīvann āharann āgaccheti //
JB, 1, 288, 16.0 sābravīd apy aham ayānīti //
JB, 1, 288, 26.0 sābravīd apy aham ayānīti //
JB, 1, 290, 5.0 tad āhur ati trivṛtaṃ stomā yanti na gāyatrīṃ chandāṃsīti //
JB, 1, 296, 11.0 yo vai bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
JB, 1, 296, 15.0 sa ya evam ete bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 297, 19.0 atha yā etā apaḥ patny upapravartayati yā eva tatra vaster bhidyamānasyāpo yanti tā eva tāḥ //
JB, 1, 298, 3.0 te abrūtām ājim anayor nidhanayor ayāveti //
JB, 1, 298, 5.0 te ājim aitām //
JB, 1, 300, 22.0 sa ya etad evaṃ veda sarvam evāyur eti //
JB, 1, 303, 1.0 athaitebhyas tribhyo rūpebhyo madhyaṃdinān neyād andhasvato marutvataḥ pratnavataḥ //
JB, 1, 303, 5.0 yad andhasvata iyād annādyāt tad iyāt //
JB, 1, 303, 5.0 yad andhasvata iyād annādyāt tad iyāt //
JB, 1, 303, 6.0 yan marutvata iyād vīryāt tad iyāt //
JB, 1, 303, 6.0 yan marutvata iyād vīryāt tad iyāt //
JB, 1, 303, 7.0 yat pratnavata iyāt svargāt tal lokād iyāt //
JB, 1, 303, 7.0 yat pratnavata iyāt svargāt tal lokād iyāt //
JB, 1, 303, 8.0 sa yady eteṣāṃ sarveṣām avakāśaṃ na vinden marutvata eva neyāt //
JB, 1, 303, 12.0 tasmān marutvata eva neyād iti //
JB, 1, 303, 23.0 yena vai kena cāgnir eti panthānam eva kurvann eti //
JB, 1, 303, 23.0 yena vai kena cāgnir eti panthānam eva kurvann eti //
JB, 1, 303, 26.0 sa yathā pathā yann evam eva svasty ariṣṭa udṛcaṃ samaśnute ya evaṃ vidvān svareṇa gāyatrīm abhyārohati //
JB, 1, 309, 13.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 309, 46.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 311, 24.0 atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti //
JB, 1, 325, 19.0 so 'pahatya pāpmānaṃ svargaṃ lokam eti //
JB, 1, 328, 3.0 sa sarvam āyur eti ya evaṃ vidvān bṛhadrathantare gāyati //
JB, 1, 330, 7.0 yatropadhūnvann eti kṣipraṃ tatrauṣadhayaḥ prajāyante //
JB, 1, 334, 15.0 teno sarvam āyur eti //
JB, 1, 335, 8.0 tad eva bṛhato rūpān na yanti //
JB, 1, 338, 14.0 sa hovāca gaḍūnāś śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 345, 25.0 tad āhur yanti vā ete patho ye mṛtāya kurvantīti //
JB, 1, 346, 21.0 prāṇān eva tad abhyutkrāmanto yanti //
JB, 1, 349, 5.0 agna iti tenāgneyād rūpān naiṣyat //
JB, 1, 351, 11.0 tam adhvaryuḥ pratyākīrya yann ādāyeyāt //
JB, 1, 351, 11.0 tam adhvaryuḥ pratyākīrya yann ādāyeyāt //
JB, 1, 353, 20.0 yadi bahirvedi carantam abhy astam iyād api vā śrāvayeyur gṛhapatāv upahavam iccheta //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
JB, 2, 23, 11.0 ta etad ṛgretasaṃ yajūretasaṃ brahmaṇi yonau reto dadhato yanti //
JB, 2, 23, 12.0 agnāv eva tad āhutībhir abhijuhvato yanti //
JB, 2, 23, 17.0 tān stutiśastrais trir vardhayanto 'bhiśṛṇvanto yanti //
JB, 2, 249, 12.0 te 'bruvann aṃśān āharāmahai yasmai naḥ prathamaiṣyati //
JB, 2, 249, 14.0 somasya prathamait //
JB, 2, 297, 8.0 pṛṣṭhyena ṣaḍahena yanti //
JB, 2, 297, 12.0 ojasaiva tad vīryeṇa yanti //
JB, 2, 297, 14.0 svargam eva tal lokaṃ rohanto yanti //
JB, 2, 298, 3.0 śamyāparāsaṃ yanti //
JB, 2, 298, 5.0 svargasyaiva tallokasya vikramān kramamāṇā yanti //
JB, 2, 298, 6.0 ghnanta ākrośanto yanti //
JB, 2, 298, 8.0 sarasvatyā yanti //
JB, 2, 298, 11.0 devayānenaiva tat pathā yanti //
JB, 2, 298, 12.0 pratīpaṃ yanti //
JB, 2, 298, 15.0 prāñca udañco yanti //
JB, 2, 298, 17.0 svargam eva tal lokaṃ rohanto yanti //
JB, 2, 298, 18.0 ā prakṣāt prāsravaṇād yanti //
JB, 2, 419, 9.0 ṣaḍbhya sma haritmatībhyo meta //
JB, 2, 419, 11.0 svargasya sma lokasya patho 'ñjasāyanān meta //
JB, 2, 419, 20.0 grāmāt smāraṇyaṃ meta //
JB, 2, 419, 21.0 jñānāt smāvirbhavān meta //
JB, 2, 419, 22.0 daivyāt sma vivāhān meta //
JB, 2, 419, 23.0 yajñāt sma meteti //
JB, 3, 122, 21.0 sā yadītīyāya yadīti //
JB, 3, 203, 1.0 ṛṣayo vai satrād utthāyāyanta āyuñjānāḥ //
Jaiminīyaśrautasūtra
JaimŚS, 15, 7.0 tad asarvabhakṣeṣu saṃ te payāṃsi sam u yantu vājā ity etayā triṣṭubhā mādhyandine savane //
JaimŚS, 24, 20.0 vāmadevyena madantībhiḥ śāntiṃ kṛtvā yathāprapannaṃ niṣkramya saṃsthitāyām upasadyutkare tiṣṭhan subrahmaṇyāmāhūya yathārtham eti //
Kauśikasūtra
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 3, 2, 1.0 ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti gā lavaṇaṃ pāyayaty upatāpinīḥ //
KauśS, 3, 2, 14.0 eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi //
KauśS, 4, 1, 20.0 ambayo yanti vāyoḥ pūta iti ca śāntāḥ //
KauśS, 5, 1, 1.0 ambayo yantīti kṣīraudanotkucastambapāṭāvijñānāni //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 5, 6, 14.0 astamite samitpāṇir etya tṛtīyavarjaṃ samidha ādadhāti //
KauśS, 7, 7, 17.1 yathāpaḥ pravatā yanti yathā māsā aharjaram /
KauśS, 7, 9, 23.1 madhyaṃdine 'staṃ yantaṃ sakṛt paryāyābhyām //
KauśS, 8, 2, 28.0 punar ā yantu śūrpam ity udvapati //
KauśS, 8, 9, 10.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
KauśS, 8, 9, 10.3 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 11, 1, 35.0 ut tiṣṭha prehi pra cyavasvodanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ //
KauśS, 11, 1, 42.0 athobhayor apeta dadāmīti śāntyudakaṃ kṛtvā saṃprokṣaṇībhyāṃ kāmpīlaśākhāyā dahanaṃ samprokṣya //
KauśS, 11, 1, 47.0 svargaṃ yata iti dakṣiṇaṃ hastaṃ nirmārjayati //
KauśS, 11, 10, 1.3 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
KauśS, 13, 2, 14.4 dviṣantam ete anuyantu sarve parāñco yantu nirvartamānāḥ /
KauśS, 13, 3, 3.2 dviṣantam ete anuyantu sarve parāñco yantu nivartamānāḥ /
KauśS, 13, 5, 7.1 apeta etu nirṛtir ity anena sūktena juhuyāt //
KauśS, 13, 5, 8.1 apeta etu nirṛtir nehāsyā api kiṃcana /
KauśS, 13, 5, 8.5 nir ito yantu nairṛtyā mṛtyava ekaśatam /
KauśS, 13, 7, 2.2 tad ādityaḥ pratarann etu sarvata āpa imāṃllokān anusaṃcaranti /
KauśS, 13, 9, 2.1 udetu śrīr uṣasaḥ kalpayantī pūlyān kṛtvā palita etu cāraḥ /
KauśS, 13, 10, 2.1 yā samā ruśaty eti prājāpatyān vidhūnute /
KauśS, 13, 15, 2.3 sādhur vas tantur bhavatu sādhur etu ratho vṛtaḥ /
KauśS, 13, 33, 2.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokān /
KauśS, 13, 43, 9.16 yaḥ pṛthivyāṃ cyāvayann eti vṛkṣān prabhañjanena rathena saha saṃvidānaḥ /
KauśS, 13, 43, 9.17 rasān gandhān bhāvayann eti devo mātariśvā bhūtabhavyasya kartā /
KauśS, 14, 1, 25.3 viśvakarmā pura etu prajānan dhiṣṇyaṃ panthām anu te diśāmeti //
KauśS, 14, 1, 32.1 tvaṃ bhūmim aty eṣy ojaseti darbhān samprokṣya //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 2.0 te devāḥ svargaṃ lokam yanto 'gnim ūcuḥ //
KauṣB, 2, 6, 24.0 asāvastaṃ yant sāye agnāvāditya ātmānaṃ juhoti //
KauṣB, 2, 9, 4.0 tam evārabhya svasti svargaṃ lokam eti //
KauṣB, 2, 9, 7.0 tam evārabhya svasti svargaṃ lokam eti //
KauṣB, 4, 2, 2.0 eti ha vā eṣa yajñapathāt //
KauṣB, 4, 2, 14.0 ned yajñapathād ayānīti //
KauṣB, 4, 3, 2.0 eti ha vā eṣa yajñapathāt //
KauṣB, 4, 3, 14.0 ned yajñapathād ayānīti //
KauṣB, 5, 10, 33.0 sa etena devarathena svargaṃ lokam eti //
KauṣB, 6, 3, 12.0 tasya vratam udyantam evainaṃ nekṣetāstaṃ yantaṃ ceti //
KauṣB, 7, 7, 29.0 tasmād etaṃ pratyañcam evāhar ahar yantaṃ paśyanti na prāñcam //
KauṣB, 7, 7, 37.0 udañca eva yanti vācaṃ śikṣitum //
KauṣB, 7, 9, 16.0 maruto ha vai devaviśo 'ntarikṣabhājanā īśvarā yajamānasya svargaṃ lokaṃ yato yajñaveśasaṃ kartoḥ //
KauṣB, 8, 2, 15.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
KauṣB, 8, 3, 10.0 utsṛjantaḥ karmāṇi yanti //
KauṣB, 8, 3, 15.0 utsargaṃ vai prajāpatir etaiḥ karmabhiḥ svargaṃ lokam ait //
KauṣB, 8, 3, 16.0 tatho evaitad yajamāna utsargam evaitaiḥ karmabhiḥ svargaṃ lokam eti //
KauṣB, 9, 3, 44.0 pratiṣṭhāyā anucchinno 'yānīti //
KauṣB, 10, 4, 11.0 tasyāśāṃ neyāt //
KauṣB, 12, 1, 2.0 tad yad apo 'ccha yanti yajñam eva tad accha yanti //
KauṣB, 12, 1, 2.0 tad yad apo 'ccha yanti yajñam eva tad accha yanti //
KauṣB, 12, 1, 9.0 tat etat kavaṣaḥ sūktam apaśyat pañcadaśarcaṃ pra devatrā brahmaṇe gātur etv iti //
KauṣB, 12, 2, 5.0 sam anyā yanty upayanty anyā iti samāyatīṣu //
KauṣB, 12, 2, 18.0 ambayo yanty adhvabhir iti //
KauṣB, 12, 2, 20.0 apo hi yatīḥ stauti //
KauṣB, 12, 4, 1.0 atha yat saha patnībhir yanti gandharvā ha vā indrasya somam apsu pratyāhitā gopāyanti //
KauṣB, 12, 10, 26.0 evaṃ vai prajāpatir brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ait //
KauṣB, 12, 10, 27.0 tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti //
KauṣB, 12, 10, 27.0 tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti //
Kaṭhopaniṣad
KaṭhUp, 1, 5.1 bahūnām emi prathamo bahūnām emi madhyamaḥ /
KaṭhUp, 1, 5.1 bahūnām emi prathamo bahūnām emi madhyamaḥ /
KaṭhUp, 1, 17.2 brahmajajñaṃ devam īḍyaṃ viditvā nicāyyemāṃ śāntim atyantam eti //
KaṭhUp, 4, 2.1 parācaḥ kāmān anuyanti bālās te mṛtyor yanti vitatasya pāśam /
KaṭhUp, 6, 16.2 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavati //
Khādiragṛhyasūtra
KhādGS, 1, 3, 11.1 agnir etu prathama iti ṣaḍbhiś ca pāṇigrahaṇe //
Kātyāyanaśrautasūtra
KātyŚS, 10, 1, 19.0 paśunehīty apakṛṣya dadhigharmāya dadhy āhara dakṣiṇā upāvartayeti praiṣopacayaḥ //
KātyŚS, 21, 3, 32.0 apasalavisṛṣṭayā rajjvā paritatyāpeto yantv iti palāśaśākhayā vyudūhati //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 1.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
KāṭhGS, 25, 46.1 ud uttamam iti prāgudīcīm āvasathaṃ yatīm anumantrayate yato vā syāt /
KāṭhGS, 27, 3.7 yeṣāṃ madhye 'dhipravasann eti saumanasaṃ bahu /
KāṭhGS, 41, 8.1 agnim abhidakṣiṇam ānīyehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 45, 8.2 mṛtyoḥ padaṃ lobhayanto yadīmo drāghīya āyuḥ prataraṃ dadhānāḥ /
KāṭhGS, 63, 4.0 eta pitara āgacchata pitara ā me yantv antardadhe parvatair iti japitvā //
KāṭhGS, 72, 2.0 yā oṣadhaya ity anuvākena saṃyūyāpāsmad etv iti catasṛbhiḥ saṃprokṣaṇam //
Kāṭhakasaṃhitā
KS, 6, 5, 26.0 yan nopasādayet parācīḥ prajā iyuḥ //
KS, 7, 4, 15.0 svargam evetvāsyāṃ pratitiṣṭhati //
KS, 7, 6, 28.0 pāpīyān sapatnas sarvam āyur eti //
KS, 7, 7, 18.0 upopaivainaṃ paśavo yanti //
KS, 7, 7, 20.0 eti vā eṣo 'smāl lokād yo 'gnim upatiṣṭhate //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 15, 37.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 8, 3, 31.0 yad udite sūrya ādadhītāgneyād varṇād iyāt //
KS, 8, 10, 4.0 agnā evaitad agniḥ pratitiṣṭhann eti yad āgneyāni havīṃṣi //
KS, 9, 3, 26.0 ādityā vā itas sarveṇaiva sahāmuṃ lokam āyan //
KS, 9, 11, 41.0 svar ayāmeti //
KS, 9, 11, 46.0 te svar āyan //
KS, 9, 12, 46.0 te devās svar itvā vyatṛṣyan //
KS, 9, 13, 13.0 āyuṣe kam agnihotraṃ hūyate sarvam āyur eti ya evaṃ veda //
KS, 9, 13, 25.0 sarvam āyur eti ya evaṃ veda //
KS, 9, 13, 27.0 svargam eva tenaiti //
KS, 9, 14, 28.0 saptahotrā vai devās svar āyan //
KS, 9, 14, 45.0 saptahotrā vai devās svar āyan //
KS, 9, 14, 60.0 saptahotrā vai devās svar āyan //
KS, 9, 14, 68.0 pañcahotrā vai devās svar āyan //
KS, 9, 16, 6.0 so 'smād yajñas sṛṣṭaḥ parāṅ ait //
KS, 9, 16, 18.0 tā asmād darśapūrṇamāsau sṛṣṭau parāñcā aitām //
KS, 9, 16, 30.0 tāny asmāc cāturmāsyāni sṛṣṭāni parāñcy āyan //
KS, 9, 16, 49.0 tata ādityās svargaṃ lokam āyan //
KS, 9, 16, 62.0 ṛtuṣv eva saṃvatsare pratiṣṭhāya svargaṃ lokam eti //
KS, 10, 2, 42.0 tenobhayasmān naiti //
KS, 10, 4, 31.0 sarvam āyur eti //
KS, 10, 5, 2.0 bahiṣpathaṃ vā eṣa eti yasya paurṇamāsī vāmāvasyā vātipadyate //
KS, 10, 7, 53.0 yad vibādhavate yāny evābhita āsaṃs tāni tena vyabādhanta //
KS, 10, 7, 54.0 yat pratīkavate yāny eva paścād rakṣāṃsy āsaṃs tāni tenāpānudanta //
KS, 11, 5, 44.0 tejāṃsi hy eṣa pratyārohann eti //
KS, 11, 8, 29.0 sarvam āyur eti //
KS, 13, 3, 42.0 tasmin praśnam aitāṃ taṃ viṣṇave 'nvabruvan //
KS, 13, 4, 31.0 tāḥ prācīr āyan //
KS, 14, 7, 22.0 dakṣiṇayā vai devās svargaṃ lokam āyan //
KS, 14, 7, 24.0 dakṣiṇayaiva svargaṃ lokam eti //
KS, 14, 8, 16.0 sarva eva bhūtvā svargaṃ lokam eti //
KS, 14, 8, 20.0 sahaivānnādyena svargaṃ lokam eti //
KS, 14, 8, 31.0 eti vā eṣo 'smāl lokād yo 'muṃ lokaṃ gacchati //
KS, 14, 8, 33.0 tenāsmāl lokān naiti //
KS, 19, 2, 4.0 yad aśvena yanty agner evānukśātyai //
KS, 19, 2, 6.0 yad aśvena yanti bhrātṛvyasyābhibhūtyai //
KS, 19, 2, 8.0 yad aśvena yanti rakṣasām atīrtyai //
KS, 19, 2, 11.0 tasmāt puṇyaṃ pūrvaṃ yantaṃ pāpīyān paścād anveti //
KS, 19, 5, 42.0 tasmād gardabhas sarvam āyur eti //
KS, 19, 8, 36.0 yad vāyavyāṃ kuryāt prajāpater iyāt //
KS, 19, 8, 37.0 yat prājāpatyāṃ vāyor iyāt //
KS, 19, 8, 39.0 yad vāyavyaḥ paśus tena vāyor naiti //
KS, 19, 8, 40.0 yat prājāpatyaḥ puroḍāśas tena prajāpater naiti //
KS, 19, 8, 42.0 tena vaiśvānaratvān naiti //
KS, 19, 9, 8.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 19, 11, 53.0 agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti punar eti //
KS, 20, 1, 20.0 chandobhir devās svargaṃ lokam āyan //
KS, 20, 1, 47.0 ekavṛd eva svargaṃ lokam eti //
KS, 20, 5, 7.0 sūryasya vā etad adhvānaṃ yanti yad aśvaṃ prāñcaṃ ca pratyañcaṃ cākramayanti //
KS, 20, 5, 8.0 tasmād asā ādityaḥ prāṅ caiti pratyaṅ ca //
KS, 20, 6, 31.0 hiraṇyajyotir eva svargaṃ lokam eti //
KS, 20, 9, 54.0 tasmād akṣṇayāṅgāni paśavo haranto yanti //
KS, 20, 11, 10.0 devānāṃ vai svargaṃ lokaṃ yatāṃ teṣāṃ diśas samavlīyanta //
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 47.0 nākasadbhir vai devās svargaṃ lokam āyan //
KS, 21, 2, 61.0 sarvam āyur eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 63.0 tābhir eva svargaṃ lokam eti //
KS, 21, 3, 44.0 tābhir eva svargaṃ lokam eti //
KS, 21, 6, 45.0 aṅgiraso vai svargaṃ lokaṃ yantas te 'jāyāṃ gharmaṃ prāsiñcan //
KS, 21, 6, 54.0 tābhir eva svargaṃ lokam eti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 8.1 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 2, 1, 5.2 viśvaṃ hi ripraṃ pravahantu devīr ud id ābhyaḥ śucir ā pūta emi //
MS, 1, 2, 4, 1.22 sā devi devam acchehi /
MS, 1, 2, 8, 1.5 agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.9 agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.13 agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 15, 5.2 svar vittvā svar ihi /
MS, 1, 2, 15, 5.6 lokaṃ vittvā lokam ihi /
MS, 1, 2, 15, 5.10 nāthaṃ vittvā nātham ihi /
MS, 1, 2, 15, 5.14 gātuṃ vittvā gātum ihi /
MS, 1, 2, 15, 6.1 na vā etan mriyase nota riṣyasi devaṃ id eṣi pathibhiḥ śivebhiḥ /
MS, 1, 2, 15, 6.2 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu //
MS, 1, 2, 17, 2.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantu //
MS, 1, 3, 35, 2.2 tāsām ekām adadhur martye bhujaṃ lokam u dve upa jāmī īyatuḥ //
MS, 1, 3, 37, 4.1 etat te agne rādha eti somacyutam /
MS, 1, 3, 37, 5.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
MS, 1, 3, 38, 7.7 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 4, 1, 3.2 vyantu devā haviṣo me asyā devā yantu sumanasyamānāḥ //
MS, 1, 4, 7, 19.0 viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan //
MS, 1, 4, 7, 20.0 tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti //
MS, 1, 4, 7, 21.0 aganma svar iti svargam eva lokam eti //
MS, 1, 4, 7, 30.0 sa vai hitvā prajāṃ ca paśūṃś ca svar eti //
MS, 1, 4, 7, 33.0 sarvam āyur itaḥ //
MS, 1, 4, 8, 22.0 ardhamāse vai yajño vicchidyate saṃtatam āhavanīyāt stṛṇann eti yajñasya saṃtatyai //
MS, 1, 4, 11, 24.0 yady anuvākyāyā eti yadi yājyāyāḥ //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 1, 5, 5, 10.0 devān vā eṣa prayujya svargaṃ lokam eti //
MS, 1, 5, 10, 7.0 parāṅ vā eṣa chandobhiḥ svargaṃ lokam etyanyadanyacchandaḥ samāroham //
MS, 1, 5, 14, 13.0 sarvam āyur itaḥ //
MS, 1, 6, 1, 2.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 1, 6, 9, 39.0 rohiṇyāṃ vai devāḥ svar āyan //
MS, 1, 6, 9, 40.0 svar evaiti //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 34.0 sa vā ait //
MS, 1, 6, 12, 57.0 te 'bruvaṃs tad vayaṃ devā imaḥ kvāyaṃ manuṣyo gamiṣyatīti //
MS, 1, 6, 13, 4.0 sā mitrāvaruṇā ait //
MS, 1, 6, 13, 6.0 sā manum ait //
MS, 1, 6, 13, 10.0 sā punar ait //
MS, 1, 6, 13, 17.0 sā punar ait //
MS, 1, 6, 13, 26.0 sā punar ait //
MS, 1, 7, 1, 6.2 imaṃ yajñaṃ saptatantuṃ tataṃ nā ā devā yantu sumanasyamānāḥ //
MS, 1, 7, 5, 8.1 etāvatīr hi samā eti /
MS, 1, 7, 5, 17.0 ādityā vā ita uttamāḥ svargaṃ lokam āyan //
MS, 1, 8, 1, 9.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 8, 1, 29.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 8, 4, 20.0 sarvam āyur itaḥ //
MS, 1, 8, 5, 28.0 tasmāt sāyam avācī pruṣvaiti //
MS, 1, 8, 5, 30.0 tasmād ūrdhvā divaiti //
MS, 1, 8, 7, 13.0 upāsya samānāḥ sājātyaṃ yanti //
MS, 1, 8, 7, 45.0 upa striyam eti //
MS, 1, 8, 9, 25.0 eti vā etad agniḥ //
MS, 1, 8, 9, 28.0 bahiṣpathaṃ vā eṣa eti yasyāgnir apakṣāyati //
MS, 1, 9, 4, 8.0 ta indraṃ janayitvābruvan svar ayāmeti //
MS, 1, 9, 4, 16.0 taṃ setuṃ kṛtvā svarāyan //
MS, 1, 9, 5, 1.0 te vai svaryanto 'bruvan //
MS, 1, 9, 5, 28.0 sarvam āyur eti ya evaṃ veda //
MS, 1, 9, 5, 45.0 sarvam āyur eti ya evaṃ veda //
MS, 1, 9, 5, 47.0 eti svargaṃ lokaṃ ya evaṃ veda //
MS, 1, 9, 5, 74.0 saptahotrā vai devāḥ svar āyan //
MS, 1, 9, 5, 75.0 svar evaiti //
MS, 1, 9, 5, 83.0 saptahotrā vai devāḥ svar āyan //
MS, 1, 9, 5, 84.0 svar evaiti yo vai caturhotṝn anusavanaṃ tarpayitavyān veda //
MS, 1, 9, 6, 39.0 pañcahotrā vai devāḥ svar āyan //
MS, 1, 9, 6, 40.0 svar evaiti //
MS, 1, 9, 8, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 1, 10, 3, 8.2 sa pratyaṅṅ aiddharuṇo madhvo agraṃ svāṃ yat tanūṃ tanvām airayata //
MS, 1, 10, 3, 11.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
MS, 1, 10, 8, 39.0 yāvattarasaṃ tv evaiti //
MS, 1, 11, 3, 11.0 svo rohāvehi //
MS, 1, 11, 3, 12.0 svo rohāvehi //
MS, 1, 11, 7, 15.0 dakṣiṇayaiva svargaṃ lokam eti //
MS, 1, 11, 7, 16.0 yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 1, 11, 8, 8.0 sa sarvo bhūtvā svargaṃ lokam eti //
MS, 1, 11, 8, 13.0 sahaivānnādyenāmuṃ lokam eti //
MS, 1, 11, 8, 22.0 eti vā eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 8, 22.0 eti vā eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 8, 23.0 yad ūṣapuṭair arpayanti tenāsmāllokānnaiti //
MS, 2, 1, 10, 2.0 bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate //
MS, 2, 1, 10, 29.0 yadryag vā agner anīkam eti na tat pratidhṛṣe //
MS, 2, 2, 2, 21.0 etad vai manuṣyasyāmṛtatvaṃ yat sarvam āyur eti //
MS, 2, 2, 2, 25.0 tena sa sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 2, 4, 3.0 te 'smāt sṛṣṭāḥ parāñca āyan //
MS, 2, 2, 4, 15.0 te 'smāt sṛṣṭāḥ parāñca āyan //
MS, 2, 3, 4, 13.1 yan navam ait tan navanītam abhavad yad asarpat tat sarpiḥ /
MS, 2, 3, 5, 38.0 yan navam ait tan navanītam abhavat //
MS, 2, 3, 5, 69.0 yo vai devān āyuṣmataś cāyuṣkṛtaś ca veda sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 4, 7, 5.2 pra parjanyaḥ sṛjatāṃ rodasī anu dhanvanā yantu vṛṣṭayaḥ //
MS, 2, 5, 3, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 2, 7, 1, 2.3 yuktvāya savitā devānt svaryato dhiyā divam /
MS, 2, 7, 1, 3.2 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ /
MS, 2, 7, 12, 5.2 yenāṅgiraso mahimānam ānaśus tena yantu yajamānāḥ svasti //
MS, 2, 7, 13, 4.2 rapāṃsi vighnatīr ita rapaś cātayamānāḥ //
MS, 2, 7, 14, 13.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
MS, 2, 7, 15, 3.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya devam ājānam agre //
MS, 2, 7, 17, 10.7 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
MS, 2, 7, 17, 10.7 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
MS, 2, 10, 1, 9.1 ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya /
MS, 2, 10, 3, 3.2 yo devānāṃ nāmadhā eka eva taṃ saṃpraśnaṃ bhuvanā yanty anyā //
MS, 2, 10, 4, 11.1 indra eṣāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
MS, 2, 10, 4, 11.2 devasenānām abhibhañjatīnāṃ jayantīnāṃ maruto yantu madhye //
MS, 2, 10, 5, 3.2 parigṛhya yajñam āyan //
MS, 2, 10, 5, 5.2 turīyo yajño yatra havyam eti tato vākā āśiṣo no juṣantām //
MS, 2, 10, 6, 2.3 iyakṣamāṇā bhṛgubhiḥ saha svar yantu yajamānāḥ svasti //
MS, 2, 10, 6, 4.1 svar yanto nāpekṣantā ā dyāṃ rohanti rodasī /
MS, 2, 12, 6, 3.2 acchāyam eti śavasā ghṛtena //
MS, 2, 13, 1, 1.1 sam anyā yanty upayanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti /
MS, 2, 13, 1, 8.2 tad āpnod indro vo yatīs tasmād āpo anuṣṭhana //
MS, 2, 13, 7, 10.4 agniṃ taṃ manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
MS, 2, 13, 10, 7.2 tāsām u yanti prayaveṇa pañca nānā rūpāṇi kratavo vasānāḥ //
MS, 2, 13, 23, 6.2 yasminn adhi vitataḥ sūrā eti kasmai devāya haviṣā vidhema /
MS, 2, 13, 23, 6.3 āpo ha yan mahatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim /
MS, 3, 6, 9, 38.0 yad uttānaḥ śayīteme lokā yayeyuḥ //
MS, 3, 9, 6, 8.0 vapayā vai paśor devāḥ prātaḥsavane svargaṃ lokam āyan //
MS, 3, 9, 6, 10.0 vapayā vā etat paśor yajamānaḥ prātaḥsavane svargaṃ lokam eti //
MS, 3, 9, 6, 11.0 te vai svaryanto 'sthāni śarīrāṇy adhūnvata //
MS, 3, 10, 3, 51.0 tasmāt paśavo 'kṣṇayāṅgāni praharanto yanti //
MS, 3, 11, 1, 5.1 indraṃ duraḥ kavaṣyo dhāvamānā vṛṣāṇaṃ yanti janayaḥ supatnīḥ /
MS, 3, 11, 5, 32.0 aśvibhyām īyate rathaḥ //
MS, 3, 16, 1, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
MS, 3, 16, 2, 11.1 aśvo ghṛtena tmanyā samaktā upa devaṃ ṛtuśaḥ pātha etu /
Mānavagṛhyasūtra
MānGS, 1, 3, 1.1 yam evaṃ vidvāṃsam abhyudiyād vābhyastamiyād vā pratibudhya japet /
MānGS, 1, 3, 2.2 vaiśvānaro vāvṛdhāno vareṇāntas tiṣṭhato me mano amṛtasya ketuḥ ity abhyastamitaḥ //
MānGS, 1, 3, 3.1 ubhāv eva vābhyudito japed ubhāveva vābhyastamitaḥ //
MānGS, 1, 5, 5.0 yā oṣadhayaḥ samanyā yanti punantu mā pitaro 'gner manve sa śevṛdham adhidhāḥ kayā naś citra ābhuvad ūtīti tisraḥ //
MānGS, 1, 13, 7.1 anu mā yantu devatā anu brahma suvīryam /
MānGS, 1, 13, 8.1 prati mā yantu devatāḥ prati brahma suvīryam /
MānGS, 1, 13, 8.3 iti yathāstaṃ yantam anumantrayate //
MānGS, 1, 13, 9.1 amaṅgalyaṃ ced atikrāmati anu mā yantv iti japati //
MānGS, 1, 14, 12.1 cakrīvānaḍuhau vā me vāṅ maitu te manaḥ /
MānGS, 1, 23, 18.0 yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret //
MānGS, 2, 1, 9.0 sahādhikaraṇair yanti //
MānGS, 2, 6, 5.0 jayānhutvā yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 7, 5.1 udīrghaṃ jīvo asurna āgād apaḥ prāgāt tama ā jyotireti /
MānGS, 2, 13, 6.1 astamita āditye payasi sthālīpākaṃ śrapayitvāthaitair nāmadheyair juhoti /
MānGS, 2, 17, 3.1 sahādhikaraṇair yanti //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 2.0 devo devam etu somaḥ somam etv ṛtasya pathā //
PB, 1, 1, 2.0 devo devam etu somaḥ somam etv ṛtasya pathā //
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 1, 6, 6.0 somehānu mehi soma saha sadasa indriyeṇa //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 15, 4.0 tām etāṃ karadviṣa upāsate tasmāt te sarvam āyur yanti //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 6, 3.0 trivṛtā praiti trivṛtodeti prāṇā vai trivṛt prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 3, 6, 4.0 tām etāṃ karadviṣa upāsate tasmāt te sarvam āyur yanti //
PB, 4, 2, 21.0 panthā vai yajñāyajñīyaṃ patha eva tan na yanti //
PB, 4, 3, 3.0 ekākṣaraṇidhano bhavaty ekākṣarā vai vāg vācaiva tad ārabhya svargaṃ lokaṃ yanti //
PB, 4, 3, 4.0 sāmneto yanty ṛcā punar āyanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 7.0 samānaṃ sāma bhavaty anyonyaḥ pragātho 'nyadanyaddhi citram adhvānam avagacchanneti //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 3, 10.0 ye vā adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye punar nivartaṃ yanti te gacchanti //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 4, 4, 2.0 teṣv āpteṣu chandasī saṃyujyaitavyam //
PB, 4, 4, 5.0 caturuttarair eva chandobhir etavyam //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 4, 8.0 tad āhur anavakᄆptāni vā etāni chandāṃsi madhyandine bṛhatyā caiva triṣṭubhā caitavyam //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 4, 8, 11.0 brahmavādino vadanti yataḥ sattrād udasthātā3 sthitā3d iti //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 5, 1, 10.0 pañcadaśasaptadaśau pakṣau bhavataḥ pakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 9.0 agnir vā idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam //
PB, 5, 5, 12.0 kūrcān itare 'dhyāsata ūrdhvā eva tad utkrāmanto yanti //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 6, 6, 16.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate //
PB, 7, 1, 9.0 prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti //
PB, 7, 1, 10.0 yadi vyavānyān madhya ṛco vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 8.0 yair u kaiśca chandobhir madhyandine stuvanti tāni triṣṭubham abhisaṃpadyante tasmāt triṣṭubho na yanti mādhyandināt savanāt //
PB, 7, 5, 18.0 sarvam āyur eti ya evaṃ veda //
PB, 7, 7, 17.0 pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
PB, 7, 7, 18.0 tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargaṃ lokam ait tān saṃbhṛtyodgāyet //
PB, 7, 9, 22.0 kavatībhyo hy eti prajāpateḥ //
PB, 7, 10, 5.0 ito vā ime lokā ūrdhvāḥ kalpamānā yanty amuto 'rvāñcaḥ kalpamānā āyanti //
PB, 8, 1, 11.0 tasmāt teṣāṃ nāśaitavyā ya eṣām āśāmeti tasmā eva śuco 'pabhajate //
PB, 8, 1, 11.0 tasmāt teṣāṃ nāśaitavyā ya eṣām āśāmeti tasmā eva śuco 'pabhajate //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 4.0 tasmād āhur gāyatrī vāva sarvāṇi chandāṃsi gāyatrī hy etān poṣān puṣyanty aid iti //
PB, 8, 4, 9.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ saṃhitena samadadhur yat samadadhus tasmāt saṃhitam //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 7, 5.0 vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 25.0 kakup prathamāthoṣṇig atha purauṣṇig anuṣṭup tenānuṣṭubho na yanty acchāvākasāmnaḥ //
PB, 8, 9, 5.0 aṅgirasaḥ svargaṃ lokaṃ yato rakṣāṃsy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
PB, 9, 8, 11.0 yanti vā ete patha ity āhur ye mṛtāya kurvantīty aindravāyavāgrān grahān gṛhṇate punaḥ panthānam apiyanti //
PB, 9, 9, 4.0 prāṇā vā āpo 'mṛtaṃ hiraṇyam amṛta evāsya prāṇān dadhāti sa sarvam āyur eti //
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
PB, 12, 6, 12.0 aṅgirasaḥ svargaṃ lokaṃ yanto rakṣāṃsy anvasacanta tāny etena tiraścyāṅgirasas tiryaṅ paryavaid yat tiryaṅ paryavait tasmāt tairaścyaṃ pāpmā vāva sa tān asacata taṃ tairaścyenāpāghnatāpa pāpmānaṃ hate tairaścyena tuṣṭuvānaḥ //
PB, 12, 9, 3.0 tavāhaṃ soma rarāṇa sakhya indo dive dive purūṇi babhro ni caranti māmava paridhīṃr ati tāṁ ihīti //
PB, 12, 9, 24.1 vṛṣaṇvatyo gāyatrayo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 3, 26.0 viṣṇumatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 13, 9, 29.0 marutvatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 8.0 sa yadi kāmayeta sarvamāyuriyāditi vātsapreṇainam abhimṛśet //
PārGS, 1, 18, 1.0 proṣyetya gṛhānupatiṣṭhate pūrvavat //
PārGS, 1, 19, 2.2 sā no mandreṣamūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu svāheti //
PārGS, 2, 1, 6.0 anvārabdha ājyāhutīr hutvā prāśanānte śītāsv apsūṣṇā āsiñcatyuṣṇena vāya udakenehy adite keśānvapeti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 17.2 te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti /
SVidhB, 1, 1, 17.3 tebhya etān yajñakratūn prāyacchad etaiḥ lokam eṣyatheti /
SVidhB, 1, 1, 17.4 taiḥ svargaṃ lokam āyan //
SVidhB, 1, 1, 18.0 svargaṃ lokam eti ya evaṃ veda //
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 1, 19.2 tābhyāṃ svargaṃ lokam āyan //
SVidhB, 1, 1, 20.0 svargaṃ lokam eti ya evaṃ veda ya evaṃ veda //
SVidhB, 1, 4, 13.1 prathamas trivargaḥ sāvitryaṃ gāyatraṃ mahānāmnyaś caiṣāmṛtā nāma saṃhitaitayā vai devā amṛtatvam āyan //
SVidhB, 1, 4, 14.1 amṛtatvam eti ya evaṃ veda //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 4, 16.1 svargaṃ lokam eti ya evaṃ veda //
SVidhB, 1, 8, 6.2 abhyastamito na tasya māyayā ca neti //
SVidhB, 1, 8, 10.0 mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca //
SVidhB, 2, 3, 7.1 sam anyā yantīndhanaṃ prayuñjāno na pipāsayā mriyate //
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 12.4 agneḥ sṛṣṭasya yataḥ /
TB, 1, 1, 4, 5.2 pratīcy asya śrīr eti /
TB, 1, 1, 4, 6.2 bhadrā bhūtvā suvargaṃ lokam eṣyanti /
TB, 1, 1, 4, 6.5 prācy asya śrīr eti /
TB, 1, 1, 4, 6.6 bhadro bhūtvā suvargaṃ lokam eti /
TB, 1, 1, 5, 4.2 tā asmāt sṛṣṭāḥ parācīr āyan /
TB, 1, 1, 8, 3.1 so 'śvo vāro bhūtvā parāṅ ait /
TB, 1, 1, 9, 7.8 reta eva taddhitaṃ vardhamānam eti /
TB, 1, 1, 9, 8.6 ādityā vā ita uttamāḥ suvargaṃ lokam āyan /
TB, 1, 1, 9, 8.7 te vā ito yantaṃ pratinudante /
TB, 1, 1, 10, 6.7 pravasatham eṣyann evam upatiṣṭhetaikamekam /
TB, 1, 1, 10, 6.8 yathā brāhmaṇāya gṛhe vāsine paridāya gṛhān eti /
TB, 1, 2, 1, 7.2 yat te sṛṣṭasya yataḥ /
TB, 1, 2, 1, 10.4 ghṛtācīr yantu haryata /
TB, 1, 2, 2, 1.4 navasv eva tat suvargeṣu lokeṣu satriṇaḥ pratitiṣṭhanto yanti /
TB, 1, 2, 2, 4.8 bṛhataiva suvargaṃ lokaṃ yanti /
TB, 1, 2, 3, 4.8 viśvāny evānyena karmāṇi kurvāṇā yanti /
TB, 1, 2, 4, 1.9 tasmād antaremau lokau yan /
TB, 1, 2, 4, 1.10 sarveṣu suvargeṣu lokeṣv abhitapann eti //
TB, 2, 1, 1, 2.1 tāsāṃ jagdhvā ruṣyanty ait /
TB, 2, 1, 2, 9.2 atho yathā divā prajānann eti /
TB, 2, 1, 6, 2.5 te prajāpatiṃ praśnam āyan /
TB, 2, 2, 3, 5.10 vayaṃ pūrve suvargaṃ lokam iyāma vayaṃ pūrva iti //
TB, 2, 2, 3, 6.3 tato vai te pūrve suvargaṃ lokam āyan /
TB, 2, 2, 3, 6.9 suvargaṃ lokam eti /
TB, 2, 2, 4, 6.7 sa saptahotraiva suvargaṃ lokam ait /
TB, 2, 2, 4, 7.3 saptahotraiva suvargaṃ lokam eti /
TB, 2, 2, 6, 4.15 yāvad ādityo 'stameti //
TB, 2, 2, 7, 3.4 suvargaṃ lokam āyan /
TB, 2, 2, 8, 8.1 sarvam āyur eti /
TB, 2, 2, 9, 3.4 tasmāt paśor jāyamānād āpaḥ purastād yanti /
TB, 2, 2, 11, 5.3 suvargaṃ lokam āyan /
TB, 2, 3, 5, 3.6 kena suvar āyan /
TB, 2, 3, 5, 3.9 tena suvar āyan /
TB, 2, 3, 8, 3.1 yanty asya pitaro havam /
TB, 2, 3, 9, 1.6 sarvam āyur iyāt /
TB, 2, 3, 9, 2.4 sarvam āyur eti /
TB, 2, 3, 9, 9.11 sa yāṃ diśaṃ sanim eṣyant syāt /
TB, 2, 3, 9, 9.13 atha pra veyāt /
TB, 2, 3, 10, 1.10 upa tvāyāni //
TB, 3, 1, 4, 2.2 tā asmāt sṛṣṭāḥ parācīr āyan /
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.7 urv antarikṣam anv ihi /
TS, 1, 1, 4, 2.8 urv antarikṣam anv ihi /
TS, 1, 3, 4, 1.3 ayaṃ no agnir varivaḥ kṛṇotv ayam mṛdhaḥ pura etu prabhindan /
TS, 1, 3, 4, 4.1 devānām eti niṣkṛtam ṛtasya yonim āsadam /
TS, 1, 3, 10, 1.4 deva tvaṣṭar bhūri te saṃsam etu viṣurūpā yat salakṣmāṇo bhavatha /
TS, 1, 3, 10, 1.5 devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu //
TS, 1, 5, 2, 27.1 āyatanād eva naiti //
TS, 1, 5, 4, 34.1 ādityā vā asmāl lokād amuṃ lokam āyan //
TS, 1, 5, 4, 38.1 te suvargaṃ lokam āyan //
TS, 1, 5, 9, 26.1 ādityo vā asmāl lokād amuṃ lokam ait //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 5, 9, 57.1 yaḥ parāṅ viṣvaṅ prajayā paśubhir eti //
TS, 1, 5, 9, 59.1 nainam pratyoṣati na viṣvaṅ prajayā paśubhir eti //
TS, 1, 6, 10, 10.0 yajñasya vai samṛddhena devāḥ suvargaṃ lokam āyan //
TS, 1, 6, 10, 13.0 yajñasyaiva tat samṛddhena yajamānaḥ suvargaṃ lokam eti //
TS, 1, 7, 1, 17.2 sarveṇa vai yajñena devāḥ suvargaṃ lokam āyan //
TS, 1, 7, 6, 4.1 suvargam eva lokam eti //
TS, 1, 7, 6, 78.1 parāṅ vāva yajña eti //
TS, 1, 8, 5, 16.2 ā na etu manaḥ punaḥ //
TS, 2, 1, 1, 4.3 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 2, 1.2 tā asmāt sṛṣṭāḥ parācīr āyan /
TS, 2, 1, 2, 7.7 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 9, 3.5 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 11, 4.2 yajño devānām praty eti sumnam ādityāso bhavatā mṛḍayantaḥ /
TS, 2, 2, 1, 4.2 apa vā etasmād indriyaṃ vīryaṃ krāmati ya eti janatām /
TS, 2, 2, 1, 4.3 aindrāgnam ekādaśakapālaṃ nirvapej janatām eṣyan /
TS, 2, 2, 1, 4.6 sahendriyeṇa vīryeṇa janatām eti /
TS, 2, 2, 2, 1.2 patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 3, 2.8 sarvam āyur iyām iti /
TS, 2, 2, 3, 3.2 sarvam āyur eti /
TS, 2, 2, 4, 3.4 āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva /
TS, 2, 2, 5, 5.1 atho devatā evānvārabhya suvargaṃ lokam eti /
TS, 2, 2, 5, 5.6 atho yathā janaṃ yate 'vasaṃ karoti tādṛk //
TS, 2, 2, 6, 4.5 vaiśvānaraṃ dvādaśakapālaṃ nirvapet sanim eṣyan /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 12, 10.2 ayaṃ yaḥ somo nyadhāyy asme tasmā indram pratiram emy accha //
TS, 2, 4, 5, 1.4 ā pūṣā etv ā vasu /
TS, 2, 5, 2, 4.9 sarvam āyur eti /
TS, 3, 1, 4, 5.2 niṣkrīto 'yaṃ yajñiyam bhāgam etu rāyaspoṣā yajamānasya santu //
TS, 3, 1, 4, 9.2 upākṛtaṃ śaśamānaṃ yad asthāj jīvaṃ devānām apy etu pāthaḥ //
TS, 3, 1, 4, 10.2 jīvaṃ devānām apy etu pāthaḥ satyāḥ santu yajamānasya kāmāḥ //
TS, 5, 1, 1, 18.1 eti vā eṣa yajñamukhād ṛddhyā yo 'gner devatāyā eti //
TS, 5, 1, 1, 18.1 eti vā eṣa yajñamukhād ṛddhyā yo 'gner devatāyā eti //
TS, 5, 1, 1, 22.1 tenaiva yajñamukhād ṛddhyā agner devatāyai naiti //
TS, 5, 1, 5, 70.1 tasmād gardabhaḥ sarvam āyur eti //
TS, 5, 1, 11, 2.1 ghṛtenāñjant sam patho devayānān prajānan vājy apy etu devān /
TS, 5, 1, 11, 11.1 aśvo ghṛtena tmanyā samakta upa devāṁ ṛtuśaḥ pātha etu /
TS, 5, 2, 1, 2.1 parāṅ ait /
TS, 5, 2, 3, 29.1 chandobhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 2, 3, 32.1 chandobhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 2, 3, 33.1 teṣāṃ suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 2, 3, 62.1 ekavṛtaiva suvargaṃ lokam eti //
TS, 5, 2, 4, 19.1 imāṃ diśaṃ yanti //
TS, 5, 2, 8, 46.1 aṅgirasaḥ suvargaṃ lokaṃ yataḥ puroḍāśaḥ kūrmo bhūtvānu prāsarpat //
TS, 5, 3, 2, 16.1 devānāṃ vai suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 3, 5, 32.1 yāni vai chandāṃsi suvargyāṇy āsan tair devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 5, 37.1 tābhir vai te suvargaṃ lokam āyan //
TS, 5, 3, 5, 38.1 yad etā iṣṭakā upadadhāti yāny eva chandāṃsi suvargyāṇi tair eva yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 7, 1.0 nākasadbhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 7, 3.0 yan nākasada upadadhāti nākasadbhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 9, 6.0 agninā vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 9, 8.0 yasyaitā upadhīyante suvargam eva lokam eti //
TS, 5, 3, 9, 20.0 tā evānvārabhya suvargaṃ lokam eti //
TS, 5, 4, 2, 24.0 aṅgirasaḥ suvargaṃ lokaṃ yanto yā yajñasya niṣkṛtir āsīt tām ṛṣibhyaḥ pratyauhan //
TS, 5, 4, 2, 29.0 atho hiraṇyajyotiṣaiva suvargaṃ lokam eti //
TS, 5, 4, 3, 16.0 aṅgirasaḥ suvargaṃ lokaṃ yanto 'jāyāṃ gharmam prāsiñcan //
TS, 5, 4, 6, 2.0 yathā janaṃ yate 'vasaṃ karoti tādṛg eva tat //
TS, 5, 4, 6, 53.0 catasṛbhir ā pucchād eti //
TS, 5, 4, 7, 7.0 suvar yanto nāpekṣanta ity āha //
TS, 5, 4, 7, 8.0 suvargam evaitayā lokam eti //
TS, 5, 4, 7, 13.0 yāvān eva yajñas tena saha suvargaṃ lokam eti //
TS, 5, 5, 1, 27.0 yad vāyavyaṃ kuryāt prajāpater iyāt //
TS, 5, 5, 1, 28.0 yat prājāpatyaṃ kuryād vāyor iyāt //
TS, 5, 5, 1, 29.0 yad vāyavyaḥ paśur bhavati tena vāyor naiti //
TS, 5, 5, 1, 30.0 yat prājāpatyaḥ puroḍāśo bhavati tena prajāpater naiti //
TS, 5, 5, 1, 31.0 yad dvādaśakapālas tena vaiśvānarān naiti //
TS, 5, 5, 5, 35.0 tena sarvataścakṣuṣā suvargaṃ lokam āyan //
TS, 5, 5, 5, 36.0 yac catasraḥ svayamātṛṇṇā dikṣūpadadhāti sarvataścakṣuṣaiva tad agninā yajamānaḥ suvargaṃ lokam eti //
TS, 5, 5, 8, 11.0 so 'smāt sṛṣṭaḥ parāṅ ait //
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 12.0 aṅgirasaḥ suvargaṃ lokam yanto 'psu dīkṣātapasī prāveśayan //
TS, 6, 1, 2, 35.0 so 'smāt sṛṣṭaḥ parāṅ ait //
TS, 6, 1, 3, 3.4 aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī //
TS, 6, 1, 7, 60.0 sā devi devam acchehīty āha //
TS, 6, 1, 7, 64.0 yad etad yajur na brūyāt parācy eva somakrayaṇīyāt //
TS, 6, 2, 4, 1.0 suvargaṃ vā ete lokaṃ yanti ya upasada upayanti //
TS, 6, 2, 4, 5.0 yo vai svārthetāṃ yatāṃ śrānto hīyata uta sa niṣṭyāya saha vasati //
TS, 6, 2, 5, 34.0 suvargaṃ lokam āyan //
TS, 6, 2, 6, 19.0 tryunnatād vai devayajanād aṅgirasaḥ suvargaṃ lokam āyan //
TS, 6, 2, 6, 22.0 suvargam eva lokam eti //
TS, 6, 3, 1, 1.7 parājityeva khalu vā ete yanti ye bahiṣpavamānaṃ sarpanti /
TS, 6, 3, 1, 2.3 yajñam evāpajitya punas tanvānā yanti /
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 2, 1.9 devān vai suvargaṃ lokaṃ yato rakṣāṃsy ajighāṃsan /
TS, 6, 3, 2, 1.10 te somena rājñā rakṣāṃsy apahatyāptum ātmānaṃ kṛtvā suvargaṃ lokam āyan /
TS, 6, 3, 2, 3.4 yāvad evāsyāsti tena saha suvargaṃ lokam eti /
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 8, 2.4 agninā purastād eti rakṣasām apahatyai /
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 3, 9, 4.4 agninā purastād eti rakṣasām apahatyā atho devatā eva havyena //
TS, 6, 3, 10, 2.2 paśunā vai devāḥ suvargaṃ lokam āyan te 'manyanta /
TS, 6, 3, 11, 2.2 deva tvaṣṭar bhūri te saṃ sam etv ity āha tvāṣṭrā hi devatayā paśavaḥ /
TS, 6, 3, 11, 2.4 devatrā yantam //
TS, 6, 4, 6, 27.0 yaṃ kāmayeta sarvam āyur iyād iti saṃspṛṣṭau tasya sādayet //
TS, 6, 4, 6, 29.0 sarvam āyur eti //
TS, 6, 4, 10, 19.0 tasmāt prāñcau yantau na paśyanti //
TS, 6, 4, 10, 21.0 tasmāt pratyañcau yantau paśyanti //
TS, 6, 4, 11, 16.0 sāmanyata vāg antar yanti vai meti //
TS, 6, 5, 1, 36.0 tasmād ekaṃ yantam bahavo 'nuyanti //
TS, 6, 5, 3, 1.0 yajñena vai devāḥ suvargaṃ lokam āyan //
TS, 6, 5, 3, 3.0 te saṃvatsareṇa yopayitvā suvargaṃ lokam āyan //
TS, 6, 5, 3, 32.0 tasmād ādityaḥ ṣaṇ māso dakṣiṇenaiti ṣaḍ uttareṇa //
TS, 6, 6, 1, 27.0 yajñasya hy etāḥ pathā yanti yad dakṣiṇāḥ //
TS, 6, 6, 2, 25.0 devā gātuvido gātuṃ vittvā gātum itety āha //
TS, 6, 6, 7, 2.2 ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate /
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
TS, 7, 5, 3, 2.3 anutsargam bṛhadrathaṃtarābhyām itvā pratiṣṭhāṃ gacchanti /
Taittirīyopaniṣad
TU, 1, 4, 2.6 ā mā yantu brahmacāriṇaḥ svāhā /
TU, 1, 4, 2.7 vi mā yantu brahmacāriṇaḥ svāhā /
TU, 1, 4, 2.8 pra mā yantu brahmacāriṇaḥ svāhā /
TU, 1, 4, 3.6 yathāpaḥ pravatā yanti yathā māsā aharjaram /
TU, 2, 2, 1.4 athainadapi yantyantataḥ /
TU, 2, 3, 1.3 sarvameva ta āyuryanti ye prāṇaṃ brahmopāsate /
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 2, 4.0 udyantam astaṃ yantam ādityam abhidhyāyan kurvan brāhmaṇo vidvānt sakalaṃ bhadram aśnute 'sāv ādityo brahmeti //
TĀ, 2, 7, 1.0 vātaraśanā ha vā ṛṣayaḥ śramaṇā ūrdhvamanthino babhūvus tān ṛṣayo 'rtham āyaṃs te nilāyam acaraṃs te 'nupraviśuḥ kūśmāṇḍāni tāṃs teṣv anvāvindañchraddhayā ca tapasā ca //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 13, 5.0 apa upaspṛśya gṛhāneti tato yat kiṃ ca dadāti sā dakṣiṇā //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 5, 2, 6.8 pra devy etu sūnṛtety āha /
TĀ, 5, 4, 9.6 agneḥ sṛṣṭasya yataḥ /
TĀ, 5, 6, 12.2 sarvam āyur yanti /
TĀ, 5, 7, 5.4 sahorjo bhāgenopa mehīty āha /
TĀ, 5, 7, 12.7 rauhiṇābhyāṃ vai devāḥ suvargam āyan /
TĀ, 5, 7, 12.10 rauhiṇābhyām eva tad yajamānaḥ suvargaṃ lokam eti /
TĀ, 5, 9, 11.18 tenaiva suvargāl lokān naiti //
TĀ, 5, 10, 6.10 tā āpo niyatā dhanvanā yanti //
TĀ, 5, 11, 3.9 pūrvāsya janaṃ yataḥ kīrtir gacchati /
TĀ, 5, 12, 1.2 tena kāmāṁ eti /
TĀ, 5, 12, 1.4 agnir bhūtvā devān eti /
TĀ, 5, 12, 1.6 vāyur bhūtvā prāṇān eti /
TĀ, 5, 12, 1.8 ādityo bhūtvā raśmīn eti /
TĀ, 5, 12, 1.10 candramā bhūtvā nakṣatrāṇy eti //
TĀ, 5, 12, 2.2 ṛtur bhūtvā saṃvatsaram eti /
TĀ, 5, 12, 2.4 dhātā bhūtvā śakvarīm eti /
TĀ, 5, 12, 2.6 bṛhaspatir bhūtvā gāyatrīm eti /
TĀ, 5, 12, 2.8 mitro bhūtvā trivṛta imāṃllokān eti /
TĀ, 5, 12, 2.10 varuṇo bhūtvā virājam eti //
TĀ, 5, 12, 3.2 indro bhūtvā triṣṭubham eti /
TĀ, 5, 12, 3.4 somo bhūtvā sutyām eti /
TĀ, 5, 12, 3.6 tasmād itaḥ parāṅ amūṃ lokāṃstapann eti /
TĀ, 5, 12, 3.8 tasmād amuto 'rvāṅ imāṃllokāṃstapann eti /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 20.0 yady astam ite vratam upeyād āhavanīyam evaitenopatiṣṭhate //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
Vaitānasūtra
VaitS, 2, 4, 17.1 āṣāḍhyāṃ varuṇapraghāseṣv agnyoḥ praṇīyamānayor agne prehīti japann eti //
VaitS, 2, 6, 17.1 nīyamāne pramucyamānahomāñ juhuyāt pramucyamāno bhuvanasya gopa paśur no atra prati bhāgam etu /
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
VaitS, 3, 2, 3.1 nainaṃ bahirvedyabhyudiyān nābhy astam iyāt /
VaitS, 3, 4, 1.3 devānām adhipā eti gharma ṛtena bhrājann amṛtaṃ vicaṣṭe /
VaitS, 3, 6, 9.1 ambayo yantīti trīṇy aponaptrīyam //
VaitS, 6, 2, 12.1 ṣaṣṭhe imā nu kaṃ bhuvanā sīṣadhāma hatvāya devā asurān yad āyan iti dvaipadau pacchaḥ //
VaitS, 6, 4, 3.1 tiṣṭhanto vācam āhvayante vāg aitu vāg upaitu vāg upa maitu vāg iti //
VaitS, 7, 3, 1.1 atha bhaiṣajyāya yajamānam akṣībhyāṃ te muñcāmi tvota devā yasyās te 'peta etu vāta ā vātv iti /
Vasiṣṭhadharmasūtra
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 3, 71.1 sampannam ity ābhyudayikeṣv ābhyudayikeṣv eti //
VasDhS, 12, 10.1 nodyantam ādityaṃ paśyen nāstaṃ yantam //
VasDhS, 17, 35.6 tasya ha viśvāmitro hotāsīt tasya putratvam iyāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 21.2 devā gātuvido gātuṃ vittvā gātum ita /
VSM, 3, 4.1 upa tvāgne haviṣmatīr ghṛtācīr yantu haryata /
VSM, 3, 54.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
VSM, 4, 2.3 ud idābhyaḥ śucir āpūta emi /
VSM, 4, 20.2 sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
VSM, 5, 9.6 agne aṅgira āyunā nāmnehi /
VSM, 5, 9.9 agne aṅgira āyunā nāmnehi /
VSM, 5, 9.12 agne aṅgira āyunā nāmnehi /
VSM, 5, 37.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 6, 20.3 devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu //
VSM, 7, 44.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 8, 21.1 devā gātuvido gātuṃ vittvā gātum ita /
VSM, 10, 19.1 pra parvatasya vṛṣabhasya pṛṣṭhān nāvaś caranti svasica iyānāḥ /
VSM, 11, 3.1 yuktvāya savitā devānt svaryato dhiyā divam /
VSM, 11, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
VSM, 12, 113.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
VSM, 13, 51.2 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
VSM, 13, 51.2 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
Vārāhagṛhyasūtra
VārGS, 4, 8.1 śītena vāya udakenedhi /
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 10, 7.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yantu no vareyam /
VārGS, 14, 6.2 sam anyā yantīty anuvākena śaṃ no devīriti ca sahiraṇyāpo 'bhimantrya praṇītodakumbhaṃ praṇayet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 22.1 pañcānāṃ tvā vātānām ityāntād anuvākasyājyagrahān //
VārŚS, 1, 2, 2, 18.1 adityā rāsnāsīti nidīyamānām //
VārŚS, 1, 2, 3, 1.2 apeto yantv asurāḥ pitṛrūpā ye rūpāṇi pratimucyācaranti /
VārŚS, 1, 2, 3, 2.1 uttarataḥ praṇītasya vedim uddhanti sphyena sakṛt parācīnam apeto yantv asurā ye pitṛṣada iti //
VārŚS, 1, 3, 3, 29.3 ātmanvān soma ghṛtavān ihehi svar vinda yajamānāya mahyam /
VārŚS, 1, 3, 7, 20.25 atiriktaṃ karmaṇo yac ca hīnam agniṣ ṭāni prayujann etu kalpayan svāhā /
VārŚS, 1, 5, 4, 29.2 tat tvaṃ bibhṛhi punar ā mamaitos tanvāham agne bibharāṇi nāma /
VārŚS, 1, 5, 4, 44.1 yady araṇyor nāśam āśaṅketa sakṣehi yā te yajñiyā tanūs tayehy ārohety ātmani vihāraṃ samāropayati //
VārŚS, 1, 6, 7, 34.1 śūlenāvabhṛthaṃ yanti //
VārŚS, 1, 7, 2, 42.0 vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
VārŚS, 2, 1, 1, 29.1 bharann agnim iti yanti //
VārŚS, 2, 1, 4, 21.1 pratyagdakṣiṇā nairṛtībhir yanti //
VārŚS, 2, 1, 5, 22.1 sītāmadhye kumbheṣṭakā upadadhāti ṣaṭkumbhā dve dve kṛpaṃ ca kṛṣṇī ca catasro 'pacataḥ svayamātṛṇṇāloke dve dikṣu sam anyā yantīti yajuṣo ṣaṭ //
VārŚS, 2, 1, 6, 7.0 aśvapūrvā yanti //
VārŚS, 2, 2, 2, 2.2 imo agna iti /
VārŚS, 3, 2, 2, 25.1 yady anuvākyāyā eti yadi yājyāyā ataś ced eva naiti /
VārŚS, 3, 2, 2, 25.1 yady anuvākyāyā eti yadi yājyāyā ataś ced eva naiti /
VārŚS, 3, 2, 2, 35.1 vāg aitu vāg upaitu vāk sametūpa maitu vāk /
VārŚS, 3, 2, 5, 15.1 ā naḥ prāṇa etu parāvata āntarikṣād divas pari /
VārŚS, 3, 2, 7, 40.1 yad devā devaheḍanam iti tisṛbhir avabhṛtham eṣyann āhutiṃ juhoti //
VārŚS, 3, 2, 7, 85.1 saṃsthite māsaraiḥ śūlaiś cāvabhṛthaṃ yanti yathā varuṇapraghāseṣu //
VārŚS, 3, 4, 3, 2.1 agnir vṛtrāṇi jaṅghanad iti pavamānaṃ yanty āstāvaṃ prāñcaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 9.0 putrān saṃniṣpādya brūyur vipravrajatāsmad evaṃ hy asmatsv āryāḥ sampratyapatsyateti //
ĀpDhS, 1, 31, 18.1 udyantam astaṃ yantaṃ cādityaṃ darśane varjayet //
Āpastambagṛhyasūtra
ĀpGS, 22, 13.1 sanim itvottarān japitvārthaṃ brūyāt //
ĀpGS, 22, 19.1 saṃvādam eṣyan savyena pāṇinā chatraṃ daṇḍaṃ cādatte //
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 5.1 pūrvavad virāṭkramair upasthāyāśitvā pravasatham eṣyann āhāgnīn samādhehīti //
ĀpŚS, 6, 25, 4.1 yathā ha vā itaṃ pitaraṃ proṣivāṃsaṃ putrāḥ pratyādhāvanty evaṃ ha vā etam agnayaḥ pratyādhāvanti /
ĀpŚS, 6, 25, 4.2 sa śakalān dārūṇi vāharann eti yathaiva tat putrebhya āharann eti /
ĀpŚS, 6, 25, 4.2 sa śakalān dārūṇi vāharann eti yathaiva tat putrebhya āharann eti /
ĀpŚS, 6, 28, 11.1 yā te agne yajñiyā tanūs tayehy ārohātmātmānam acchā vasūni kṛṇvann asme naryā purūṇi /
ĀpŚS, 6, 31, 4.4 preddho agna imo agna iti virājau //
ĀpŚS, 7, 1, 14.0 yatra yūpas tad yanti //
ĀpŚS, 7, 16, 7.1 svarvid asi svar vittvā svar ihi svar mahyaṃ svaḥ paśubhyaḥ /
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.3 gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.4 nāthavid asi nāthaṃ vittvā nātham ihi nāthaṃ mahyaṃ nāthaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.5 na vā uvetan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ĀpŚS, 7, 16, 7.6 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu /
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 16, 18, 6.3 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivīm etv āpṛṇann iti lāṅgalam ucchrayati //
ĀpŚS, 16, 29, 1.4 te yantu prajānanto yajñaṃ vidānāḥ sukṛtasya loke /
ĀpŚS, 16, 29, 1.7 yaḥ panthā vitato devayānaś chandobhir vigṛhīta eti /
ĀpŚS, 16, 29, 1.10 tenaitu yajamānaḥ svastyā divo 'dhi pṛṣṭham asthād iti pañca hiraṇyeṣṭakāḥ pratidiśam /
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 33, 4.1 sam anyā yantīty eṣā /
ĀpŚS, 19, 20, 10.1 ye kṛṣṇās tān kṛṣṇājina upanahya nidhāya haviṣkṛtā vācaṃ visṛjyopa preta marutaḥ sudānava iti yajamānam abhyaiti //
ĀpŚS, 19, 23, 10.1 yo jyog āmayāvī syād yo vā kāmayeta sarvam āyur iyām iti tasmā etām iṣṭiṃ nirvapet /
ĀpŚS, 19, 23, 12.1 atho khalu yāvatīḥ samā eṣyan manyeta tāvanmānaṃ syāt //
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 6.1 paścāt kārayiṣyamāṇasyāvasthāya śītoṣṇā apaḥ samānīyoṣṇena vāya udakenehīti //
ĀśvGS, 2, 8, 16.4 ā tvā pariśritaḥ kumbha ā dadhnaḥ kalaśair ayann iti //
ĀśvGS, 2, 10, 6.3 upa maitu mayobhuva ūrjaṃ ca ojaś ca bibhratīḥ /
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
ĀśvGS, 3, 7, 10.0 saṃ pūṣann adhvana iti mahāntam adhvānam eṣyan pratibhayaṃ vā //
ĀśvGS, 4, 4, 7.0 sa evaṃvidā dahyamānaḥ sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 8, 39.0 śaṃtātīyaṃ japangṛhāniyāt //
ĀśvGS, 4, 8, 43.0 śaṃtātīyaṃ japan paśūnāṃ madhyam iyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.3 iyaṃ pitre rāṣṭryety agre prathamāya januṣe bhūmaneṣṭhāḥ /
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 4, 10, 3.1 praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipnatam ity ardharca āramet /
ĀśvŚS, 4, 13, 2.1 āhavanīye vāg agregā agra etu sarasvatyai vāce svāhā /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 8, 4.0 sa īṃ mahīṃ dhunim etor aramṇāt svapnena abhyupyā cumuriṃ dhuniṃ ceti sūktamukhīye //
ĀśvŚS, 9, 8, 13.0 indra somam etāyāmeti madhyaṃdinaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 5, 8.2 ardhamāsaśo vai saṃvatsaro bhavanneti tadrātrīrāpnoti //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 2, 1, 2, 14.2 sa brāhmaṇo bruvāṇa ekeṣṭakāṃ prabadhyeyāya //
ŚBM, 2, 1, 3, 4.3 nāmṛtatvasyāśāsti sarvam āyur eti yas tarhy ādhatte /
ŚBM, 2, 1, 4, 6.1 tad u hovāca bhāllaveyo yathā vā anyat kariṣyant so 'nyat kuryād yathānyad vadiṣyant so 'nyad vaded yathānyena pathaiṣyant so 'nyena pratipadyetaivaṃ tad ya etaṃ cātuṣprāśyam odanam pacet /
ŚBM, 2, 1, 4, 9.9 nāmṛtatvasyāśāsti sarvam āyur eti /
ŚBM, 2, 1, 4, 18.2 tat purastād evaitan nāṣṭrā rakṣāṃsy apaghnann eti /
ŚBM, 2, 2, 1, 18.3 imān hi lokānt samārohann eti //
ŚBM, 2, 2, 2, 14.5 sarvam āyur eti /
ŚBM, 2, 2, 2, 17.2 na ha vā asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 23.2 so 'nvāhehy ū ṣu bravāṇi te 'gna itthetarā gira ebhir vardhasa indubhir iti /
ŚBM, 2, 2, 4, 2.4 yo vai pūrva ety agra etīti vai tam āhuḥ /
ŚBM, 2, 2, 4, 2.4 yo vai pūrva ety agra etīti vai tam āhuḥ /
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 12.2 ud id ābhyaḥ śucir ā pūta emīty uddhyābhyaḥ śuciḥ pūta eti //
ŚBM, 3, 1, 2, 12.2 ud id ābhyaḥ śucir ā pūta emīty uddhyābhyaḥ śuciḥ pūta eti //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 5, 8.1 atha hṛdayaśūlenāvabhṛthaṃ yanti /
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 3, 11.1 athetya stotram upākaroti somo 'tyarecy upāvartadhvam iti /
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 4, 5, 5, 5.1 atha yad upāṃśuṃ hutvordhvam unmārṣṭi tasmād imā ajā arā ḍītarā ākramamāṇā iva yanti //
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /
ŚBM, 4, 5, 7, 3.3 sa eṣa yajñas tāyamāna etā eva devatā bhavann eti //
ŚBM, 4, 5, 8, 4.4 pūrvā haiṣaiti paścād enām prajātam anveti /
ŚBM, 4, 5, 8, 4.6 pūrvam ahāsyai prajātam eti paścād eṣānveti /
ŚBM, 4, 5, 8, 4.9 pūrvam ahāsyai prajātam eti paścād eṣānveti //
ŚBM, 4, 5, 8, 11.2 sā yady apuruṣābhivītā prācīyāt tatra vidyād arātsīd ayaṃ yajamānaḥ kalyāṇaṃ lokam ajaiṣīd iti /
ŚBM, 4, 5, 8, 11.3 yady udīcīyācchreyān asmiṃl loke yajamāno bhaviṣyatīti vidyāt /
ŚBM, 4, 5, 8, 11.4 yadi pratīcīyād ibhyatilvila iva dhānyatilvilo bhaviṣyatīti vidyāt /
ŚBM, 4, 5, 8, 11.5 yadi dakṣiṇeyāt kṣipre 'smāl lokād yajamānaḥ praiṣyatīti vidyāt /
ŚBM, 4, 6, 3, 1.2 paśvekādaśinyaiveyāt /
ŚBM, 4, 6, 3, 1.4 evam evaitayā paśvekādaśinyeyāt //
ŚBM, 4, 6, 3, 3.14 teṣāṃ yatamat kāmayeta teneyāt /
ŚBM, 4, 6, 5, 5.3 sa udyantaṃ vādityam upatiṣṭhate 'staṃ yantaṃ vā /
ŚBM, 4, 6, 8, 1.3 atha yat tato yajñaṃ tanvate tad yanti /
ŚBM, 4, 6, 8, 1.5 sa tasmād enān yantīty āhuḥ //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 4, 19.1 sa yadi prāṅitvā juhoti /
ŚBM, 5, 2, 4, 19.2 prāñcaṃ sruvam asyati yady udaṅṅ itvā juhoty udañcaṃ sruvam asyaty avadhiṣma rakṣa iti tan nāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 3, 6.2 sa jaghanena sado 'greṇa śālāṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena cātvālamagreṇāgnīdhram udyacchati //
ŚBM, 5, 4, 3, 13.2 so 'greṇa yūpaṃ dakṣiṇena vediṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena sado 'greṇa śālām udyacchati //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 2.1 prāñco yanti /
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 13.1 tadyadito yatām /
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 7, 2, 3.6 te eṣa yann antarā vibhāti /
ŚBM, 6, 7, 2, 4.6 tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā vā agre vyucchati /
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
ŚBM, 6, 7, 3, 10.2 nirjaganvān tamaso jyotiṣāgād iti nirjaganvān vā eṣa rātryai tamaso 'hnā jyotiṣaiti /
ŚBM, 6, 7, 4, 2.2 tasmād yaṃ jātaṃ kāmayeta sarvam āyur iyād iti vātsapreṇainam abhimṛśet /
ŚBM, 6, 7, 4, 2.4 tatho ha sa sarvam āyur eti /
ŚBM, 6, 7, 4, 11.1 tābhyāṃ vai viparyāsam eti /
ŚBM, 6, 8, 1, 2.1 sa yo vanīvāhyate devān karmaṇaiti /
ŚBM, 6, 8, 1, 2.3 atha yo na vanīvāhyate 'surān karmaṇaiti /
ŚBM, 6, 8, 1, 5.2 etad vā enaṃ devā eṣyantam purastād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 5.3 tathaivainam ayam etad eṣyantam purastād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 13.2 etad vā enaṃ devā īyivāṃsam upariṣṭād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 13.3 tathaivainam ayam etad īyivāṃsam upariṣṭād annena prīṇāty etayā samidhā //
ŚBM, 10, 1, 1, 4.3 tad yat tatra yajuḥ purastād ety abhinetaiva tad eti /
ŚBM, 10, 1, 1, 4.3 tad yat tatra yajuḥ purastād ety abhinetaiva tad eti /
ŚBM, 10, 1, 1, 4.4 yathādo me 'mutraikaṃ tad āhariṣyāmīty evaṃ tad yajuḥ purastād eti /
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 19.2 ni ha vā asmād etāni sarvāṇi vartante 'pa punarmṛtyuṃ jayati sarvam āyur eti ya evaṃ veda /
ŚBM, 10, 2, 6, 19.9 tatho ha sarvam āyur eti //
ŚBM, 10, 3, 3, 8.4 yadādityo 'stam eti vāyuṃ tarhi praviśati vāyuṃ candramāḥ /
ŚBM, 10, 3, 5, 1.2 eṣa hi yann evedaṃ sarvaṃ janayati /
ŚBM, 10, 3, 5, 1.3 etaṃ yantam idam anu prajāyate /
ŚBM, 10, 3, 5, 2.5 eṣa eva yad eṣa hy eti /
ŚBM, 10, 3, 5, 4.3 prāṇo hi yann evedaṃ sarvaṃ janayati /
ŚBM, 10, 3, 5, 4.4 prāṇaṃ yantam idam anu prajāyate /
ŚBM, 10, 3, 5, 5.5 prāṇa eva yat /
ŚBM, 10, 3, 5, 5.6 prāṇo hy eti //
ŚBM, 10, 4, 3, 1.6 sarvaṃ haivāyur eti //
ŚBM, 10, 4, 3, 2.6 sarvaṃ haivāyur eti //
ŚBM, 10, 4, 4, 2.1 tasya tapas tepānasya ebhyo lomagartebhya ūrdhvāni jyotīṃṣy āyan /
ŚBM, 10, 5, 4, 16.1 tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti /
ŚBM, 10, 5, 5, 9.3 kṣipre 'muṃ lokam eṣyatīti /
ŚBM, 10, 6, 1, 4.7 yo vā etaṃ pratiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 5.7 yo vā etaṃ rayiṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 6.7 yo vā etaṃ bahulaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 7.7 yo vā etam pṛthagvartmānaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 8.7 yo vā etaṃ sutatejasaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 9.7 yo vā etam atiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 11.8 sa yo haitam evam agniṃ vaiśvānaram puruṣavidhaṃ puruṣe 'ntaḥ pratiṣṭhitaṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 5, 3.11 sa eṣo 'psu pratiṣṭhito yatra kva caiti /
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 8, 2, 3.2 yad evādo vyudūhanaṃ tad etad apeto yantu paṇayo 'sumnā devapīyava iti /
ŚBM, 13, 8, 4, 7.1 ud vayaṃ tamasas parīti etām ṛcaṃ japanto yanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 6.1 ā te yoniṃ garbha etu pumān bāṇa iveṣudhim /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 16.0 ud vāṃ cakṣurvaruṇa supratīkam iti maitrāvaruṇaṃ devayoreti sūryas tatanvān ityetena rūpeṇa //
ŚāṅkhĀ, 2, 15, 3.0 divaṃ yaya divaṃ yayeti devān evaitena sūktenaiti //
ŚāṅkhĀ, 2, 17, 30.0 tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 3, 4, 6.0 tam itvā saṃprativido majjanti //
ŚāṅkhĀ, 4, 7, 6.0 etayaivāvṛtāstaṃ yantam //
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 4, 14, 15.0 te vāyupratiṣṭhā ākāśātmānaḥ svar īyuḥ //
ŚāṅkhĀ, 4, 14, 17.0 sa vāyupratiṣṭha ākāśātmā svar eti //
ŚāṅkhĀ, 5, 1, 7.0 atho khalvindraḥ satyād eva neyāya //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 3, 33.0 yatraitat puruṣa ārto mariṣyann ābalyam etya saṃmoham eti tam āhuḥ udakramīccittam //
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 13, 4.0 sa yo haitam evam upāste na purā kālāt saṃmoham eti //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 4, 17.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 5, 5.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 6, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 7, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 8, 2.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 12, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 13, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 14, 6.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 16, 8.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 17, 3.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 18, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 19, 10.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 20, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 21, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 22, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 8, 1, 10.0 putrī paśumān bhavati sarvam āyur etyasyāruṇikeyo devayāṃcakre //
ŚāṅkhĀ, 8, 2, 19.0 putrī paśumān bhavati sarvam āyur eti //
ŚāṅkhĀ, 14, 2, 4.0 nākam eti jñānavidhūtapāpmā //
Ṛgveda
ṚV, 1, 1, 7.2 namo bharanta emasi //
ṚV, 1, 5, 5.1 sutapāvne sutā ime śucayo yanti vītaye /
ṚV, 1, 9, 1.1 indrehi matsy andhaso viśvebhiḥ somaparvabhiḥ /
ṚV, 1, 11, 6.1 tavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan /
ṚV, 1, 23, 11.1 jayatām iva tanyatur marutām eti dhṛṣṇuyā /
ṚV, 1, 23, 16.1 ambayo yanty adhvabhir jāmayo adhvarīyatām /
ṚV, 1, 24, 3.2 sadāvan bhāgam īmahe //
ṚV, 1, 24, 10.1 amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ /
ṚV, 1, 24, 10.2 adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti //
ṚV, 1, 24, 14.1 ava te heḍo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ /
ṚV, 1, 25, 16.1 parā me yanti dhītayo gāvo na gavyūtīr anu /
ṚV, 1, 30, 14.1 ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ /
ṚV, 1, 30, 18.2 samudre aśvineyate //
ṚV, 1, 30, 19.2 pari dyām anyad īyate //
ṚV, 1, 31, 10.2 saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya //
ṚV, 1, 32, 8.1 nadaṃ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ /
ṚV, 1, 33, 4.2 dhanor adhi viṣuṇak te vy āyann ayajvānaḥ sanakāḥ pretim īyuḥ //
ṚV, 1, 33, 4.2 dhanor adhi viṣuṇak te vy āyann ayajvānaḥ sanakāḥ pretim īyuḥ //
ṚV, 1, 35, 9.1 hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate /
ṚV, 1, 40, 1.1 ut tiṣṭha brahmaṇaspate devayantas tvemahe /
ṚV, 1, 40, 1.2 upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā //
ṚV, 1, 40, 3.1 praitu brahmaṇaspatiḥ pra devy etu sūnṛtā /
ṚV, 1, 41, 4.1 sugaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate /
ṚV, 1, 46, 11.1 abhūd u pāram etave panthā ṛtasya sādhuyā /
ṚV, 1, 48, 5.2 jarayantī vṛjanam padvad īyata ut pātayati pakṣiṇaḥ //
ṚV, 1, 50, 2.1 apa tye tāyavo yathā nakṣatrā yanty aktubhiḥ /
ṚV, 1, 50, 5.1 pratyaṅ devānāṃ viśaḥ pratyaṅṅ ud eṣi mānuṣān /
ṚV, 1, 50, 7.1 vi dyām eṣi rajas pṛthv ahā mimāno aktubhiḥ /
ṚV, 1, 52, 12.2 cakṛṣe bhūmim pratimānam ojaso 'paḥ svaḥ paribhūr eṣy ā divam //
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 1, 57, 3.2 yasya dhāma śravase nāmendriyaṃ jyotir akāri harito nāyase //
ṚV, 1, 66, 10.1 sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ svar dṛśīke //
ṚV, 1, 71, 3.2 atṛṣyantīr apaso yanty acchā devāñ janma prayasā vardhayantīḥ //
ṚV, 1, 71, 9.1 mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe /
ṚV, 1, 80, 12.2 abhy enaṃ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam //
ṚV, 1, 83, 2.1 āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ /
ṚV, 1, 89, 1.1 ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ /
ṚV, 1, 91, 16.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 1, 91, 18.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
ṚV, 1, 92, 1.2 niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ //
ṚV, 1, 95, 9.1 uru te jrayaḥ pary eti budhnaṃ virocamānam mahiṣasya dhāma /
ṚV, 1, 97, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
ṚV, 1, 100, 3.1 divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ /
ṚV, 1, 101, 7.1 rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ /
ṚV, 1, 103, 6.2 ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ //
ṚV, 1, 105, 18.1 aruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi /
ṚV, 1, 107, 1.1 yajño devānām praty eti sumnam ādityāso bhavatā mṛᄆayantaḥ /
ṚV, 1, 110, 2.1 ābhogayam pra yad icchanta aitanāpākāḥ prāñco mama kecid āpayaḥ /
ṚV, 1, 110, 3.1 tat savitā vo 'mṛtatvam āsuvad agohyaṃ yacchravayanta aitana /
ṚV, 1, 112, 8.1 yābhiḥ śacībhir vṛṣaṇā parāvṛjam prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ /
ṚV, 1, 113, 6.1 kṣatrāya tvaṃ śravase tvam mahīyā iṣṭaye tvam artham iva tvam ityai /
ṚV, 1, 113, 8.1 parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām /
ṚV, 1, 113, 10.2 anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti //
ṚV, 1, 113, 11.1 īyuṣ ṭe ye pūrvatarām apaśyan vyucchantīm uṣasam martyāsaḥ /
ṚV, 1, 113, 11.2 asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān //
ṚV, 1, 113, 15.2 īyuṣīṇām upamā śaśvatīnāṃ vibhātīnām prathamoṣā vy aśvait //
ṚV, 1, 113, 16.1 ud īrdhvaṃ jīvo asur na āgād apa prāgāt tama ā jyotir eti /
ṚV, 1, 115, 2.1 sūryo devīm uṣasaṃ rocamānām maryo na yoṣām abhy eti paścāt /
ṚV, 1, 115, 3.2 namasyanto diva ā pṛṣṭham asthuḥ pari dyāvāpṛthivī yanti sadyaḥ //
ṚV, 1, 119, 2.1 ūrdhvā dhītiḥ praty asya prayāmany adhāyi śasman sam ayanta ā diśaḥ /
ṚV, 1, 119, 2.2 svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat //
ṚV, 1, 122, 13.1 mandāmahe daśatayasya dhāser dvir yat pañca bibhrato yanty annā /
ṚV, 1, 123, 7.1 apānyad ety abhy anyad eti viṣurūpe ahanī saṃ carete /
ṚV, 1, 123, 7.1 apānyad ety abhy anyad eti viṣurūpe ahanī saṃ carete /
ṚV, 1, 123, 8.2 anavadyās triṃśataṃ yojanāny ekaikā kratum pari yanti sadyaḥ //
ṚV, 1, 123, 10.1 kanyeva tanvā śāśadānāṃ eṣi devi devam iyakṣamāṇam /
ṚV, 1, 123, 12.2 parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ //
ṚV, 1, 123, 12.2 parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ //
ṚV, 1, 124, 1.2 devo no atra savitā nv artham prāsāvīd dvipat pra catuṣpad ityai //
ṚV, 1, 124, 2.2 īyuṣīṇām upamā śaśvatīnām āyatīnām prathamoṣā vy adyaut //
ṚV, 1, 124, 3.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 1, 124, 4.2 admasan na sasato bodhayantī śaśvattamāgāt punar eyuṣīṇām //
ṚV, 1, 124, 7.1 abhrāteva puṃsa eti pratīcī gartārug iva sanaye dhanānām /
ṚV, 1, 124, 9.1 āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt /
ṚV, 1, 125, 3.1 āyam adya sukṛtam prātar icchann iṣṭeḥ putraṃ vasumatā rathena /
ṚV, 1, 125, 4.2 pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ //
ṚV, 1, 125, 7.2 anyas teṣām paridhir astu kaś cid apṛṇantam abhi saṃ yantu śokāḥ //
ṚV, 1, 127, 3.3 niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate //
ṚV, 1, 127, 3.3 niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate //
ṚV, 1, 128, 3.1 evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat /
ṚV, 1, 131, 3.2 yad gavyantā dvā janā svar yantā samūhasi /
ṚV, 1, 139, 1.3 adha pra sū na upa yantu dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 139, 4.3 patheva yantāv anuśāsatā rajo 'ñjasā śāsatā rajaḥ //
ṚV, 1, 140, 5.2 yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat //
ṚV, 1, 140, 6.1 bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat /
ṚV, 1, 140, 7.2 punar vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā //
ṚV, 1, 140, 8.2 tāsāṃ jarām pramuñcann eti nānadad asum paraṃ janayañ jīvam astṛtam //
ṚV, 1, 140, 13.2 gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varam aruṇyo varanta //
ṚV, 1, 141, 8.1 ratho na yātaḥ śikvabhiḥ kṛto dyām aṅgebhir aruṣebhir īyate /
ṚV, 1, 144, 1.1 eti pra hotā vratam asya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam /
ṚV, 1, 152, 3.1 apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa /
ṚV, 1, 154, 3.1 pra viṣṇave śūṣam etu manma girikṣita urugāyāya vṛṣṇe /
ṚV, 1, 155, 6.2 bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam //
ṚV, 1, 157, 1.1 abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā /
ṚV, 1, 158, 6.2 apām arthaṃ yatīnām brahmā bhavati sārathiḥ //
ṚV, 1, 160, 1.2 sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ //
ṚV, 1, 161, 1.1 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima /
ṚV, 1, 161, 6.2 ṛbhur vibhvā vājo devāṁ agacchata svapaso yajñiyam bhāgam aitana //
ṚV, 1, 162, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ //
ṚV, 1, 162, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
ṚV, 1, 162, 18.1 catustriṃśad vājino devabandhor vaṅkrīr aśvasya svadhitiḥ sam eti /
ṚV, 1, 162, 21.1 na vā u etan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ṚV, 1, 163, 8.2 anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te //
ṚV, 1, 163, 9.2 devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat //
ṚV, 1, 163, 12.2 ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ //
ṚV, 1, 164, 8.2 sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ //
ṚV, 1, 164, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā //
ṚV, 1, 164, 38.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
ṚV, 1, 164, 51.1 samānam etad udakam uc caity ava cāhabhiḥ /
ṚV, 1, 167, 1.2 sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ //
ṚV, 1, 169, 1.1 mahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā /
ṚV, 1, 171, 1.1 prati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām /
ṚV, 1, 173, 3.1 nakṣaddhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ /
ṚV, 1, 180, 4.2 tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ //
ṚV, 1, 180, 10.2 ariṣṭanemim pari dyām iyānaṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 183, 2.1 suvṛd ratho vartate yann abhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe /
ṚV, 1, 183, 5.2 diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam //
ṚV, 1, 186, 1.1 ā na iᄆābhir vidathe suśasti viśvānaraḥ savitā deva etu /
ṚV, 1, 188, 2.1 tanūnapād ṛtaṃ yate madhvā yajñaḥ sam ajyate /
ṚV, 1, 190, 4.1 asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ /
ṚV, 1, 190, 4.2 mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṁ abhi dyūn //
ṚV, 1, 190, 7.1 saṃ yaṃ stubho 'vanayo na yanti samudraṃ na sravato rodhacakrāḥ /
ṚV, 1, 191, 8.1 ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā /
ṚV, 2, 3, 9.2 prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ //
ṚV, 2, 4, 7.1 sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ /
ṚV, 2, 6, 7.1 antar hy agna īyase vidvāñ janmobhayā kave /
ṚV, 2, 13, 2.1 sadhrīm ā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam /
ṚV, 2, 13, 3.1 anv eko vadati yad dadāti tad rūpā minan tadapā eka īyate /
ṚV, 2, 15, 5.1 sa īm mahīṃ dhunim etor aramṇāt so asnātṝn apārayat svasti /
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 2, 20, 4.2 sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ //
ṚV, 2, 24, 6.2 te vidvāṃsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam //
ṚV, 2, 24, 6.2 te vidvāṃsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam //
ṚV, 2, 28, 4.1 pra sīm ādityo asṛjad vidhartāṃ ṛtaṃ sindhavo varuṇasya yanti /
ṚV, 2, 30, 2.2 patho radantīr anu joṣam asmai dive dive dhunayo yanty artham //
ṚV, 2, 33, 1.1 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ /
ṚV, 2, 34, 11.2 hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṃsyaṃ rādha īmahe //
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 2, 35, 3.1 sam anyā yanty upa yanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti /
ṚV, 2, 35, 3.1 sam anyā yanty upa yanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti /
ṚV, 2, 35, 4.1 tam asmerā yuvatayo yuvānam marmṛjyamānāḥ pari yanty āpaḥ /
ṚV, 2, 35, 9.2 tasya jyeṣṭham mahimānaṃ vahantīr hiraṇyavarṇāḥ pari yanti yahvīḥ //
ṚV, 2, 36, 6.2 acchā rājānā nama ety āvṛtam praśāstrād ā pibataṃ somyam madhu //
ṚV, 2, 38, 3.1 āśubhiś cid yān vi mucāti nūnam arīramad atamānaṃ cid etoḥ /
ṚV, 2, 38, 3.1 āśubhiś cid yān vi mucāti nūnam arīramad atamānaṃ cid etoḥ /
ṚV, 2, 40, 5.1 viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti /
ṚV, 3, 2, 9.2 tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ //
ṚV, 3, 2, 12.2 sa pūrvavaj janayañ jantave dhanaṃ samānam ajmam pary eti jāgṛviḥ //
ṚV, 3, 4, 5.1 sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena /
ṚV, 3, 6, 1.2 dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī //
ṚV, 3, 8, 9.2 unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ //
ṚV, 3, 9, 3.2 pra prānye yanti pary anya āsate yeṣāṃ sakhye asi śritaḥ //
ṚV, 3, 9, 4.1 īyivāṃsam ati sridhaḥ śaśvatīr ati saścataḥ /
ṚV, 3, 12, 7.1 indrāgnī apasas pary upa pra yanti dhītayaḥ /
ṚV, 3, 14, 6.1 tvaddhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ /
ṚV, 3, 26, 4.1 pra yantu vājās taviṣībhir agnayaḥ śubhe sammiślāḥ pṛṣatīr ayukṣata /
ṚV, 3, 26, 5.1 agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam /
ṚV, 3, 26, 6.1 vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhir agner bhāmam marutām oja īmahe /
ṚV, 3, 27, 4.2 śociṣkeśas tam īmahe //
ṚV, 3, 27, 7.1 hotā devo amartyaḥ purastād eti māyayā /
ṚV, 3, 29, 9.1 kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājam accha /
ṚV, 3, 30, 6.1 pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn /
ṚV, 3, 30, 21.1 ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṃ sanayo yantu vājāḥ /
ṚV, 3, 31, 4.2 taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ //
ṚV, 3, 31, 14.1 mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ /
ṚV, 3, 33, 2.2 samārāṇe ūrmibhiḥ pinvamāne anyā vām anyām apy eti śubhre //
ṚV, 3, 36, 6.1 pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ /
ṚV, 3, 40, 4.1 indra somāḥ sutā ime tava pra yanti satpate /
ṚV, 3, 45, 1.2 mā tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
ṚV, 3, 51, 2.1 śatakratum arṇavaṃ śākinaṃ naraṃ giro ma indram upa yanti viśvataḥ /
ṚV, 3, 54, 5.1 ko addhā veda ka iha pra vocad devāṁ acchā pathyā kā sam eti /
ṚV, 3, 54, 9.1 sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ /
ṚV, 3, 58, 8.1 aśvinā pari vām iṣaḥ purūcīr īyur gīrbhir yatamānā amṛdhrāḥ /
ṚV, 3, 61, 6.2 āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ //
ṚV, 3, 62, 13.1 somo jigāti gātuvid devānām eti niṣkṛtam /
ṚV, 4, 2, 16.2 śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran //
ṚV, 4, 4, 11.1 maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya /
ṚV, 4, 5, 9.2 ṛtasya pade adhi dīdyānaṃ guhā raghuṣyad raghuyad viveda //
ṚV, 4, 6, 4.2 pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ //
ṚV, 4, 6, 5.1 pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā /
ṚV, 4, 8, 4.1 sa hotā sed u dūtyaṃ cikitvāṁ antar īyate /
ṚV, 4, 9, 1.2 iyetha barhir āsadam //
ṚV, 4, 10, 7.1 kṛtaṃ ciddhi ṣmā sanemi dveṣo 'gna inoṣi martāt /
ṚV, 4, 11, 3.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya //
ṚV, 4, 13, 1.2 yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti //
ṚV, 4, 13, 2.2 anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti //
ṚV, 4, 16, 7.2 prārṇāṃsi samudriyāṇy ainoḥ patir bhavañchavasā śūra dhṛṣṇo //
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 4, 18, 2.1 nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi /
ṚV, 4, 22, 1.2 brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti //
ṚV, 4, 24, 9.1 bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan /
ṚV, 4, 26, 2.2 aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan //
ṚV, 4, 31, 14.2 gavyur aśvayur īyate //
ṚV, 4, 32, 18.2 asmatrā rādha etu te //
ṚV, 4, 33, 2.2 ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai //
ṚV, 4, 38, 7.2 turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan //
ṚV, 4, 45, 6.2 sūraś cid aśvān yuyujāna īyate viśvāṁ anu svadhayā cetathas pathaḥ //
ṚV, 4, 47, 2.2 yuvāṃ hi yantīndavo nimnam āpo na sadhryak //
ṚV, 4, 50, 8.2 tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti //
ṚV, 4, 53, 5.2 tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā //
ṚV, 4, 57, 8.1 śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ /
ṚV, 4, 58, 9.1 kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi /
ṚV, 5, 1, 9.1 pra sadyo agne aty eṣy anyān āvir yasmai cārutamo babhūtha /
ṚV, 5, 2, 8.1 hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca /
ṚV, 5, 6, 1.1 agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
ṚV, 5, 6, 6.2 te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 10, 5.1 tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā /
ṚV, 5, 12, 6.2 tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ //
ṚV, 5, 18, 3.2 ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate //
ṚV, 5, 21, 2.2 srucas tvā yanty ānuṣak sujāta sarpirāsute //
ṚV, 5, 22, 2.2 pra yajña etv ānuṣag adyā devavyacastamaḥ //
ṚV, 5, 26, 8.1 pra yajña etv ānuṣag adyā devavyacastamaḥ /
ṚV, 5, 27, 4.2 dadad ṛcā saniṃ yate dadan medhām ṛtāyate //
ṚV, 5, 28, 1.2 eti prācī viśvavārā namobhir devāṁ īᄆānā haviṣā ghṛtācī //
ṚV, 5, 30, 1.1 kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām /
ṚV, 5, 30, 2.1 avācacakṣam padam asya sasvar ugraṃ nidhātur anv āyam icchan /
ṚV, 5, 30, 7.1 vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ /
ṚV, 5, 31, 7.2 śuṣṇasya cit pari māyā agṛbhṇāḥ prapitvaṃ yann apa dasyūṃr asedhaḥ //
ṚV, 5, 34, 1.1 ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate /
ṚV, 5, 35, 8.1 asmākam indrehi no ratham avā purandhyā /
ṚV, 5, 37, 2.2 grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum //
ṚV, 5, 37, 3.1 vadhūr iyam patim icchanty eti ya īṃ vahāte mahiṣīm iṣirām /
ṚV, 5, 41, 13.2 vayaś cana subhva āva yanti kṣubhā martam anuyataṃ vadhasnaiḥ //
ṚV, 5, 43, 1.1 ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā /
ṚV, 5, 44, 11.2 sam anyam anyam arthayanty etave vidur viṣāṇam paripānam anti te //
ṚV, 5, 44, 12.2 ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ //
ṚV, 5, 44, 13.2 bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan //
ṚV, 5, 44, 14.1 yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti /
ṚV, 5, 44, 15.1 agnir jāgāra tam ṛcaḥ kāmayante 'gnir jāgāra tam u sāmāni yanti /
ṚV, 5, 45, 7.2 ṛtaṃ yatī saramā gā avindad viśvāni satyāṅgirāś cakāra //
ṚV, 5, 47, 1.1 prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī /
ṚV, 5, 47, 2.1 ajirāsas tadapa īyamānā ātasthivāṃso amṛtasya nābhim /
ṚV, 5, 47, 2.2 anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ //
ṚV, 5, 47, 6.2 upaprakṣe vṛṣaṇo modamānā divas pathā vadhvo yanty accha //
ṚV, 5, 51, 7.2 nimnaṃ na yanti sindhavo 'bhi prayaḥ //
ṚV, 5, 53, 5.2 vṛṣṭī dyāvo yatīr iva //
ṚV, 5, 53, 6.2 vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ //
ṚV, 5, 53, 10.2 anu pra yanti vṛṣṭayaḥ //
ṚV, 5, 53, 16.2 yataḥ pūrvāṁ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ //
ṚV, 5, 54, 6.2 adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam //
ṚV, 5, 56, 3.1 mīᄆhuṣmatīva pṛthivī parāhatā madanty ety asmad ā /
ṚV, 5, 58, 3.1 ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti /
ṚV, 5, 58, 4.2 yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ //
ṚV, 5, 59, 2.1 amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī /
ṚV, 5, 62, 4.1 ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk /
ṚV, 5, 80, 4.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 5, 82, 8.1 ya ime ubhe ahanī pura ety aprayucchan /
ṚV, 5, 83, 6.2 arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ //
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 6, 1, 3.1 vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman /
ṚV, 6, 3, 3.1 sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ /
ṚV, 6, 3, 7.2 ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṃ supatnī //
ṚV, 6, 4, 3.2 vi ya inoty ajaraḥ pāvako 'śnasya cic chiśnathat pūrvyāṇi //
ṚV, 6, 4, 5.1 nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn /
ṚV, 6, 5, 3.2 ata inoṣi vidhate cikitvo vy ānuṣag jātavedo vasūni //
ṚV, 6, 7, 4.2 tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ //
ṚV, 6, 9, 5.2 viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu //
ṚV, 6, 13, 1.1 tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ /
ṚV, 6, 15, 9.1 vibhūṣann agna ubhayāṁ anu vratā dūto devānāṃ rajasī sam īyase /
ṚV, 6, 15, 12.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 6, 19, 9.1 ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt /
ṚV, 6, 19, 9.2 ā viśvato abhi sam etv arvāṅ indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 20, 8.2 ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai //
ṚV, 6, 21, 1.2 dhiyo ratheṣṭhām ajaraṃ navīyo rayir vibhūtir īyate vacasyā //
ṚV, 6, 26, 1.2 saṃ yad viśo 'yanta śūrasātā ugraṃ no 'vaḥ pārye ahan dāḥ //
ṚV, 6, 27, 6.2 vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānā nyarthāny āyan //
ṚV, 6, 28, 4.1 na tā arvā reṇukakāṭo aśnute na saṃskṛtatram upa yanti tā abhi /
ṚV, 6, 29, 1.1 indraṃ vo naraḥ sakhyāya sepur maho yantaḥ sumataye cakānāḥ /
ṚV, 6, 34, 1.1 saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ /
ṚV, 6, 39, 4.2 ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ //
ṚV, 6, 46, 14.1 sindhūṃr iva pravaṇa āśuyā yato yadi klośam anu ṣvaṇi /
ṚV, 6, 47, 17.1 parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhir eti /
ṚV, 6, 47, 18.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa //
ṚV, 6, 48, 21.1 sadyaś cid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ /
ṚV, 6, 51, 1.1 ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham /
ṚV, 6, 54, 5.1 pūṣā gā anv etu naḥ pūṣā rakṣatv arvataḥ /
ṚV, 6, 54, 6.1 pūṣann anu pra gā ihi yajamānasya sunvataḥ /
ṚV, 6, 58, 2.2 aṣṭrām pūṣā śithirām udvarīvṛjat saṃcakṣāṇo bhuvanā deva īyate //
ṚV, 6, 63, 4.1 ūrdhvo vām agnir adhvareṣv asthāt pra rātir eti jūrṇinī ghṛtācī /
ṚV, 6, 75, 14.1 ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ /
ṚV, 7, 1, 3.2 tvāṃ śaśvanta upa yanti vājāḥ //
ṚV, 7, 1, 6.1 upa yam eti yuvatiḥ sudakṣaṃ doṣā vastor haviṣmatī ghṛtācī /
ṚV, 7, 1, 16.2 pari yam ety adhvareṣu hotā //
ṚV, 7, 1, 23.2 sa devatā vasuvaniṃ dadhāti yaṃ sūrir arthī pṛcchamāna eti //
ṚV, 7, 3, 3.2 acchā dyām aruṣo dhūma eti saṃ dūto agna īyase hi devān //
ṚV, 7, 3, 4.2 seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi //
ṚV, 7, 3, 6.2 divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum //
ṚV, 7, 4, 8.2 adhā cid okaḥ punar it sa ety ā no vājy abhīṣāᄆ etu navyaḥ //
ṚV, 7, 4, 8.2 adhā cid okaḥ punar it sa ety ā no vājy abhīṣāᄆ etu navyaḥ //
ṚV, 7, 4, 9.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 7, 5, 3.1 tvad bhiyā viśa āyann asiknīr asamanā jahatīr bhojanāni /
ṚV, 7, 10, 3.1 acchā giro matayo devayantīr agniṃ yanti draviṇam bhikṣamāṇāḥ /
ṚV, 7, 15, 9.1 upa tvā sātaye naro viprāso yanti dhītibhiḥ /
ṚV, 7, 18, 3.2 arvācī te pathyā rāya etu syāma te sumatāv indra śarman //
ṚV, 7, 18, 9.1 īyur arthaṃ na nyartham paruṣṇīm āśuś caned abhipitvaṃ jagāma /
ṚV, 7, 18, 10.1 īyur gāvo na yavasād agopā yathākṛtam abhi mitraṃ citāsaḥ /
ṚV, 7, 18, 22.2 arhann agne paijavanasya dānaṃ hoteva sadma pary emi rebhan //
ṚV, 7, 20, 7.1 yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam /
ṚV, 7, 21, 2.1 pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ /
ṚV, 7, 33, 13.2 tato ha māna ud iyāya madhyāt tato jātam ṛṣim āhur vasiṣṭham //
ṚV, 7, 34, 1.1 pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī //
ṚV, 7, 34, 13.1 vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām //
ṚV, 7, 34, 18.1 uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ //
ṚV, 7, 35, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ naś catasraḥ pradiśo bhavantu /
ṚV, 7, 36, 1.1 pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ /
ṚV, 7, 36, 9.1 acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ /
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 7, 37, 7.2 upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ //
ṚV, 7, 37, 8.1 ā no rādhāṃsi savita stavadhyā ā rāyo yantu parvatasya rātau /
ṚV, 7, 39, 1.1 ūrdhvo agniḥ sumatiṃ vasvo aśret pratīcī jūrṇir devatātim eti /
ṚV, 7, 39, 2.1 pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte /
ṚV, 7, 40, 1.1 o śruṣṭir vidathyā sam etu prati stomaṃ dadhīmahi turāṇām /
ṚV, 7, 43, 2.1 pra yajña etu hetvo na saptir ud yacchadhvaṃ samanaso ghṛtācīḥ /
ṚV, 7, 47, 3.1 śatapavitrāḥ svadhayā madantīr devīr devānām api yanti pāthaḥ /
ṚV, 7, 49, 1.1 samudrajyeṣṭhāḥ salilasya madhyāt punānā yanty aniviśamānāḥ /
ṚV, 7, 60, 2.1 eṣa sya mitrāvaruṇā nṛcakṣā ubhe ud eti sūryo abhi jman /
ṚV, 7, 61, 1.1 ud vāṃ cakṣur varuṇa supratīkaṃ devayor eti sūryas tatanvān /
ṚV, 7, 61, 3.2 spaśo dadhāthe oṣadhīṣu vikṣv ṛdhag yato animiṣaṃ rakṣamāṇā //
ṚV, 7, 61, 4.2 ayan māsā ayajvanām avīrāḥ pra yajñamanmā vṛjanaṃ tirāte //
ṚV, 7, 63, 1.1 ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām /
ṚV, 7, 63, 2.1 ud v eti prasavītā janānām mahān ketur arṇavaḥ sūryasya /
ṚV, 7, 63, 3.1 vibhrājamāna uṣasām upasthād rebhair ud ety anumadyamānaḥ /
ṚV, 7, 63, 4.1 divo rukma urucakṣā ud eti dūrearthas taraṇir bhrājamānaḥ /
ṚV, 7, 63, 4.2 nūnaṃ janāḥ sūryeṇa prasūtā ayann arthāni kṛṇavann apāṃsi //
ṚV, 7, 63, 5.1 yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ /
ṚV, 7, 66, 1.1 pra mitrayor varuṇayo stomo na etu śūṣyaḥ /
ṚV, 7, 66, 14.1 ud u tyad darśataṃ vapur diva eti pratihvare /
ṚV, 7, 74, 5.1 adhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ /
ṚV, 7, 76, 3.2 yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva //
ṚV, 7, 80, 2.2 agra eti yuvatir ahrayāṇā prācikitat sūryaṃ yajñam agnim //
ṚV, 7, 84, 3.2 upo rayir devajūto na etu pra ṇa spārhābhir ūtibhis tiretam //
ṚV, 7, 86, 3.1 pṛcche tad eno varuṇa didṛkṣūpo emi cikituṣo vipṛccham /
ṚV, 7, 86, 4.2 pra tan me voco dūᄆabha svadhāvo 'va tvānenā namasā tura iyām //
ṚV, 7, 89, 2.1 yad emi prasphurann iva dṛtir na dhmāto adrivaḥ /
ṚV, 7, 95, 2.1 ekācetat sarasvatī nadīnāṃ śucir yatī giribhya ā samudrāt /
ṚV, 7, 103, 2.1 divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam /
ṚV, 7, 103, 2.2 gavām aha na māyur vatsinīnām maṇḍūkānāṃ vagnur atrā sam eti //
ṚV, 7, 103, 3.2 akhkhalīkṛtyā pitaraṃ na putro anyo anyam upa vadantam eti //
ṚV, 7, 104, 5.2 tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṃ yantu nisvaram //
ṚV, 7, 104, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
ṚV, 7, 104, 21.2 abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ //
ṚV, 8, 1, 7.1 kveyatha kved asi purutrā ciddhi te manaḥ /
ṚV, 8, 2, 18.2 yanti pramādam atandrāḥ //
ṚV, 8, 2, 40.2 meṣo bhūto 'bhi yann ayaḥ //
ṚV, 8, 2, 40.2 meṣo bhūto 'bhi yann ayaḥ //
ṚV, 8, 4, 3.1 yathā gauro apā kṛtaṃ tṛṣyann ety averiṇam /
ṚV, 8, 4, 12.2 idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba //
ṚV, 8, 5, 39.1 mākir enā pathā gād yeneme yanti cedayaḥ /
ṚV, 8, 6, 34.1 abhi kaṇvā anūṣatāpo na pravatā yatīḥ /
ṚV, 8, 12, 10.1 iyaṃ ta ṛtviyāvatī dhītir eti navīyasī /
ṚV, 8, 13, 8.1 krīᄆanty asya sūnṛtā āpo na pravatā yatīḥ /
ṚV, 8, 19, 27.1 pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ //
ṚV, 8, 22, 4.1 yuvo rathasya pari cakram īyata īrmānyad vām iṣaṇyati /
ṚV, 8, 23, 10.1 acchā no aṅgirastamaṃ yajñāso yantu saṃyataḥ /
ṚV, 8, 23, 22.2 prati srug eti namasā haviṣmatī //
ṚV, 8, 24, 29.1 ā nāryasya dakṣiṇā vyaśvāṁ etu sominaḥ /
ṚV, 8, 27, 3.1 pra sū na etv adhvaro 'gnā deveṣu pūrvyaḥ /
ṚV, 8, 27, 20.1 yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe /
ṚV, 8, 31, 6.1 prati prāśavyāṃ itaḥ samyañcā barhir āśāte /
ṚV, 8, 32, 22.1 ihi tisraḥ parāvata ihi pañca janāṃ ati /
ṚV, 8, 32, 22.1 ihi tisraḥ parāvata ihi pañca janāṃ ati /
ṚV, 8, 39, 5.2 sa hotā śaśvatīnāṃ dakṣiṇābhir abhīvṛta inoti ca pratīvyaṃ nabhantām anyake same //
ṚV, 8, 39, 10.2 tvām āpaḥ parisrutaḥ pari yanti svasetavo nabhantām anyake same //
ṚV, 8, 40, 8.2 indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṃ nabhantām anyake same //
ṚV, 8, 43, 7.2 punar yan taruṇīr api //
ṚV, 8, 44, 5.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
ṚV, 8, 45, 11.1 śanaiś cid yanto adrivo 'śvāvantaḥ śatagvinaḥ /
ṚV, 8, 46, 21.1 ā sa etu ya īvad āṃ adevaḥ pūrtam ādade /
ṚV, 8, 46, 30.1 gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ //
ṚV, 8, 46, 30.1 gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ //
ṚV, 8, 48, 10.2 ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ //
ṚV, 8, 53, 5.1 indra nedīya ed ihi mitamedhābhir ūtibhiḥ /
ṚV, 8, 61, 4.2 sanema vājaṃ tava śiprinn avasā makṣū cid yanto adrivaḥ //
ṚV, 8, 64, 10.2 tasyehi pra dravā piba //
ṚV, 8, 66, 15.2 aped eṣa dhvasmāyati svayaṃ ghaiṣo apāyati //
ṚV, 8, 67, 15.2 asmad etv ajaghnuṣī //
ṚV, 8, 68, 3.1 yasya te mahinā mahaḥ pari jmāyantam īyatuḥ /
ṚV, 8, 69, 17.2 arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane //
ṚV, 8, 71, 10.1 acchā naḥ śīraśociṣaṃ giro yantu darśatam /
ṚV, 8, 72, 9.1 pari tridhātur adhvaraṃ jūrṇir eti navīyasī /
ṚV, 8, 79, 5.1 arthino yanti ced arthaṃ gacchān id daduṣo rātim /
ṚV, 8, 80, 7.1 indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam /
ṚV, 8, 83, 7.2 itā maruto aśvinā //
ṚV, 8, 91, 2.1 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad /
ṚV, 8, 91, 3.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
ṚV, 8, 91, 4.2 kuvit patidviṣo yatīr indreṇa saṃgamāmahai //
ṚV, 8, 93, 1.2 astāram eṣi sūrya //
ṚV, 8, 93, 22.1 patnīvantaḥ sutā ima uśanto yanti vītaye /
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 8, 96, 13.1 ava drapso aṃśumatīm atiṣṭhad iyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ /
ṚV, 8, 98, 7.2 udeva yanta udabhiḥ //
ṚV, 8, 99, 6.1 anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā /
ṚV, 8, 100, 1.1 ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt /
ṚV, 8, 100, 1.1 ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt /
ṚV, 8, 100, 11.2 sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu //
ṚV, 8, 100, 12.2 hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ //
ṚV, 8, 101, 8.2 prācīṃ hotrām pratirantāv itaṃ narā gṛṇānā jamadagninā //
ṚV, 8, 101, 14.1 prajā ha tisro atyāyam īyur ny anyā arkam abhito viviśre /
ṚV, 8, 101, 16.2 devīṃ devebhyaḥ pary eyuṣīṃ gām ā māvṛkta martyo dabhracetāḥ //
ṚV, 8, 103, 6.2 madhor na pātrā prathamāny asmai pra stomā yanty agnaye //
ṚV, 9, 3, 4.1 eṣa viśvāni vāryā śūro yann iva satvabhiḥ /
ṚV, 9, 5, 4.2 deveṣu deva īyate //
ṚV, 9, 15, 5.1 eṣa rukmibhir īyate vājī śubhrebhir aṃśubhiḥ /
ṚV, 9, 24, 2.1 abhi gāvo adhanviṣur āpo na pravatā yatīḥ /
ṚV, 9, 31, 4.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 9, 33, 1.1 pra somāso vipaścito 'pāṃ na yanty ūrmayaḥ /
ṚV, 9, 33, 4.2 harir eti kanikradat //
ṚV, 9, 39, 3.1 suta eti pavitra ā tviṣiṃ dadhāna ojasā /
ṚV, 9, 44, 3.1 ayaṃ deveṣu jāgṛviḥ suta eti pavitra ā /
ṚV, 9, 50, 2.2 yad avya eṣi sānavi //
ṚV, 9, 57, 1.1 pra te dhārā asaścato divo na yanti vṛṣṭayaḥ /
ṚV, 9, 61, 8.1 sam indreṇota vāyunā suta eti pavitra ā /
ṚV, 9, 62, 28.1 pra te divo na vṛṣṭayo dhārā yanty asaścataḥ /
ṚV, 9, 64, 13.2 indo rucābhi gā ihi //
ṚV, 9, 69, 3.1 avye vadhūyuḥ pavate pari tvaci śrathnīte naptīr aditer ṛtaṃ yate /
ṚV, 9, 69, 4.1 ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam /
ṚV, 9, 69, 4.1 ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam /
ṚV, 9, 69, 9.2 sutāḥ pavitram ati yanty avyaṃ hitvī vavriṃ harito vṛṣṭim accha //
ṚV, 9, 70, 6.1 sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ /
ṚV, 9, 71, 2.1 pra kṛṣṭiheva śūṣa eti roruvad asuryaṃ varṇaṃ ni riṇīte asya tam /
ṚV, 9, 71, 2.2 jahāti vavrim pitur eti niṣkṛtam upaprutaṃ kṛṇute nirṇijaṃ tanā //
ṚV, 9, 71, 6.2 e riṇanti barhiṣi priyaṃ girāśvo na devāṁ apy eti yajñiyaḥ //
ṚV, 9, 72, 3.1 aramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam /
ṚV, 9, 72, 6.2 sam ī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ //
ṚV, 9, 74, 3.1 mahi psaraḥ sukṛtaṃ somyam madhūrvī gavyūtir aditer ṛtaṃ yate /
ṚV, 9, 77, 5.1 cakrir divaḥ pavate kṛtvyo raso mahāṁ adabdho varuṇo hurug yate /
ṚV, 9, 81, 1.1 pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ /
ṚV, 9, 82, 1.2 punāno vāram pary ety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam //
ṚV, 9, 82, 2.1 kavir vedhasyā pary eṣi māhinam atyo na mṛṣṭo abhi vājam arṣasi /
ṚV, 9, 83, 1.1 pavitraṃ te vitatam brahmaṇaspate prabhur gātrāṇi pary eṣi viśvataḥ /
ṚV, 9, 85, 9.2 rājā pavitram aty eti roruvad divaḥ pīyūṣaṃ duhate nṛcakṣasaḥ //
ṚV, 9, 86, 5.1 viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhos te sataḥ pari yanti ketavaḥ /
ṚV, 9, 86, 6.1 ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ /
ṚV, 9, 86, 7.2 sahasradhāraḥ pari kośam arṣati vṛṣā pavitram aty eti roruvat //
ṚV, 9, 86, 31.1 pra rebha ety ati vāram avyayaṃ vṛṣā vaneṣv ava cakradaddhariḥ /
ṚV, 9, 86, 47.1 pra te dhārā aty aṇvāni meṣyaḥ punānasya saṃyato yanti raṃhayaḥ /
ṚV, 9, 92, 3.1 pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam /
ṚV, 9, 93, 2.2 maryo na yoṣām abhi niṣkṛtaṃ yan saṃ gacchate kalaśa usriyābhiḥ //
ṚV, 9, 94, 4.1 śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti /
ṚV, 9, 94, 4.2 śriyaṃ vasānā amṛtatvam āyan bhavanti satyā samithā mitadrau //
ṚV, 9, 95, 3.2 namasyantīr upa ca yanti saṃ cā ca viśanty uśatīr uśantam //
ṚV, 9, 96, 1.1 pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā /
ṚV, 9, 96, 6.2 śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram aty eti rebhan //
ṚV, 9, 96, 17.2 kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan //
ṚV, 9, 96, 22.2 sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim //
ṚV, 9, 96, 23.1 apaghnann eṣi pavamāna śatrūn priyāṃ na jāro abhigīta induḥ /
ṚV, 9, 96, 24.1 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ /
ṚV, 9, 97, 1.2 sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā //
ṚV, 9, 97, 7.2 mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan //
ṚV, 9, 97, 13.1 vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām /
ṚV, 9, 97, 14.1 rasāyyaḥ payasā pinvamāna īrayann eṣi madhumantam aṃśum /
ṚV, 9, 97, 14.2 pavamānaḥ saṃtanim eṣi kṛṇvann indrāya soma pariṣicyamānaḥ //
ṚV, 9, 97, 22.2 ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum //
ṚV, 9, 97, 33.2 endo viśa kalaśaṃ somadhānaṃ krandann ihi sūryasyopa raśmim //
ṚV, 9, 97, 34.2 gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ //
ṚV, 9, 97, 34.2 gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ //
ṚV, 9, 97, 55.1 saṃ trī pavitrā vitatāny eṣy anv ekaṃ dhāvasi pūyamānaḥ /
ṚV, 9, 98, 3.2 dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ //
ṚV, 9, 101, 16.2 kanikradad vṛṣā harir indrasyābhy eti niṣkṛtam //
ṚV, 9, 106, 1.1 indram accha sutā ime vṛṣaṇaṃ yantu harayaḥ /
ṚV, 9, 106, 14.2 rebhan pavitram pary eṣi viśvataḥ //
ṚV, 9, 107, 19.2 purūṇi babhro ni caranti mām ava paridhīṃr ati tāṁ ihi //
ṚV, 9, 113, 5.2 saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava //
ṚV, 10, 1, 4.2 tā īm praty eṣi punar anyarūpā asi tvaṃ vikṣu mānuṣīṣu hotā //
ṚV, 10, 3, 1.2 cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan //
ṚV, 10, 3, 3.1 bhadro bhadrayā sacamāna āgāt svasāraṃ jāro abhy eti paścāt /
ṚV, 10, 6, 7.2 taṃ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ //
ṚV, 10, 8, 4.1 uṣa uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā /
ṚV, 10, 12, 1.2 devo yan martān yajathāya kṛṇvan sīdaddhotā pratyaṅ svam asuṃ yan //
ṚV, 10, 12, 4.2 ahā yad dyāvo 'sunītim ayan madhvā no atra pitarā śiśītām //
ṚV, 10, 13, 1.1 yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
ṚV, 10, 13, 2.1 yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ /
ṚV, 10, 13, 3.1 pañca padāni rupo anv arohaṃ catuṣpadīm anv emi vratena /
ṚV, 10, 15, 1.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
ṚV, 10, 15, 2.1 idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ /
ṚV, 10, 17, 1.1 tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvam bhuvanaṃ sam eti /
ṚV, 10, 17, 5.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
ṚV, 10, 17, 10.2 viśvaṃ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
ṚV, 10, 18, 2.1 mṛtyoḥ padaṃ yopayanto yad aita drāghīya āyuḥ prataraṃ dadhānāḥ /
ṚV, 10, 18, 5.1 yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu /
ṚV, 10, 20, 4.1 aryo viśāṃ gātur eti pra yad ānaḍ divo antān /
ṚV, 10, 20, 5.2 minvan sadma pura eti //
ṚV, 10, 20, 6.1 sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti /
ṚV, 10, 20, 10.2 gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 24, 2.1 tvāṃ yajñebhir ukthair upa havyebhir īmahe /
ṚV, 10, 25, 4.1 sam u pra yanti dhītayaḥ sargāso 'vatāṁ iva /
ṚV, 10, 26, 1.1 pra hy acchā manīṣā spārhā yanti niyutaḥ /
ṚV, 10, 27, 8.2 havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte //
ṚV, 10, 27, 13.2 āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim //
ṚV, 10, 27, 15.1 sapta vīrāso adharād ud āyann aṣṭottarāttāt sam ajagmiran te /
ṚV, 10, 27, 15.2 nava paścātāt sthivimanta āyan daśa prāk sānu vi tiranty aśnaḥ //
ṚV, 10, 27, 18.1 vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ /
ṚV, 10, 27, 23.1 devānām māne prathamā atiṣṭhan kṛntatrād eṣām uparā ud āyan /
ṚV, 10, 28, 3.2 pacanti te vṛṣabhāṁ atsi teṣām pṛkṣeṇa yan maghavan hūyamānaḥ //
ṚV, 10, 28, 8.1 devāsa āyan paraśūṃr abibhran vanā vṛścanto abhi viḍbhir āyan /
ṚV, 10, 28, 8.1 devāsa āyan paraśūṃr abibhran vanā vṛścanto abhi viḍbhir āyan /
ṚV, 10, 30, 1.1 pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti /
ṚV, 10, 30, 2.1 adhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ /
ṚV, 10, 30, 3.1 adhvaryavo 'pa itā samudram apāṃ napātaṃ haviṣā yajadhvam /
ṚV, 10, 30, 6.1 eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha /
ṚV, 10, 31, 3.1 adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ /
ṚV, 10, 31, 5.2 asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ //
ṚV, 10, 31, 9.1 stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma /
ṚV, 10, 33, 7.1 adhi putropamaśravo napān mitrātither ihi /
ṚV, 10, 34, 5.2 nyuptāś ca babhravo vācam akrataṁ emīd eṣāṃ niṣkṛtaṃ jāriṇīva //
ṚV, 10, 34, 6.1 sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ /
ṚV, 10, 34, 10.2 ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti //
ṚV, 10, 35, 8.2 viśvā id usrā spaḍ ud eti sūryaḥ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 37, 2.2 viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ //
ṚV, 10, 37, 9.2 anāgāstvena harikeśa sūryāhnāhnā no vasyasā vasyasod ihi //
ṚV, 10, 39, 8.2 yuvaṃ vandanam ṛśyadād ud ūpathur yuvaṃ sadyo viśpalām etave kṛthaḥ //
ṚV, 10, 40, 5.1 yuvāṃ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṃ narā /
ṚV, 10, 51, 4.1 hotrād ahaṃ varuṇa bibhyad āyaṃ ned eva mā yunajann atra devāḥ /
ṚV, 10, 51, 6.2 tasmād bhiyā varuṇa dūram āyaṃ gauro na kṣepnor avije jyāyāḥ //
ṚV, 10, 53, 6.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
ṚV, 10, 57, 4.1 ā ta etu manaḥ punaḥ kratve dakṣāya jīvase /
ṚV, 10, 60, 7.2 idaṃ tava prasarpaṇaṃ subandhav ehi nir ihi //
ṚV, 10, 61, 24.1 adhā nv asya jenyasya puṣṭau vṛthā rebhanta īmahe tad ū nu /
ṚV, 10, 61, 26.2 vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ //
ṚV, 10, 62, 11.1 sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā /
ṚV, 10, 63, 16.1 svastir iddhi prapathe śreṣṭhā rekṇasvaty abhi yā vāmam eti /
ṚV, 10, 64, 9.1 sarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ /
ṚV, 10, 64, 14.1 te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ /
ṚV, 10, 66, 10.2 āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam //
ṚV, 10, 66, 13.1 daivyā hotārā prathamā purohita ṛtasya panthām anv emi sādhuyā /
ṚV, 10, 66, 13.2 kṣetrasya patim prativeśam īmahe viśvān devāṁ amṛtāṁ aprayucchataḥ //
ṚV, 10, 69, 9.2 yat saṃpṛccham mānuṣīr viśa āyan tvaṃ nṛbhir ajayas tvāvṛdhebhiḥ //
ṚV, 10, 71, 3.1 yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām /
ṚV, 10, 72, 6.2 atrā vo nṛtyatām iva tīvro reṇur apāyata //
ṚV, 10, 73, 10.1 aśvād iyāyeti yad vadanty ojaso jātam uta manya enam /
ṚV, 10, 73, 10.2 manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda //
ṚV, 10, 75, 3.2 abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat //
ṚV, 10, 78, 2.2 prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate //
ṚV, 10, 82, 3.2 yo devānāṃ nāmadhā eka eva taṃ sampraśnam bhuvanā yanty anyā //
ṚV, 10, 83, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladeyāya mehi //
ṚV, 10, 83, 6.1 ayaṃ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ /
ṚV, 10, 84, 1.2 tigmeṣava āyudhā saṃśiśānā abhi pra yantu naro agnirūpāḥ //
ṚV, 10, 84, 3.1 sahasva manyo abhimātim asme rujan mṛṇan pramṛṇan prehi śatrūn /
ṚV, 10, 85, 6.2 sūryāyā bhadram id vāso gāthayaiti pariṣkṛtam //
ṚV, 10, 85, 11.1 ṛksāmābhyām abhihitau gāvau te sāmanāv itaḥ /
ṚV, 10, 85, 19.1 navo navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram /
ṚV, 10, 85, 23.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
ṚV, 10, 85, 31.1 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janād anu /
ṚV, 10, 85, 33.2 saubhāgyam asyai dattvāyāthāstaṃ vi paretana //
ṚV, 10, 86, 19.1 ayam emi vicākaśad vicinvan dāsam āryam /
ṚV, 10, 86, 21.2 ya eṣa svapnanaṃśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ //
ṚV, 10, 87, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
ṚV, 10, 87, 15.1 parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu tṛṣṭāḥ /
ṚV, 10, 88, 12.2 ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan //
ṚV, 10, 88, 15.2 tābhyām idaṃ viśvam ejat sam eti yad antarā pitaram mātaraṃ ca //
ṚV, 10, 90, 4.1 tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ /
ṚV, 10, 92, 5.1 pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṃ dadhanvire /
ṚV, 10, 94, 5.2 nyaṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ //
ṚV, 10, 94, 8.1 te adrayo daśayantrāsa āśavas teṣām ādhānam pary eti haryatam /
ṚV, 10, 96, 7.2 arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe //
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā /
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 99, 3.1 sa vājaṃ yātāpaduṣpadā yan svarṣātā pari ṣadat saniṣyan /
ṚV, 10, 100, 4.1 indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ /
ṚV, 10, 102, 4.1 udno hradam apibaj jarhṛṣāṇaḥ kūṭaṃ sma tṛṃhad abhimātim eti /
ṚV, 10, 103, 8.1 indra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
ṚV, 10, 103, 8.2 devasenānām abhibhañjatīnāṃ jayantīnām maruto yantv agram //
ṚV, 10, 103, 10.2 ud vṛtrahan vājināṃ vājināny ud rathānāṃ jayatāṃ yantu ghoṣāḥ //
ṚV, 10, 104, 1.2 tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya //
ṚV, 10, 107, 5.1 dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti /
ṚV, 10, 107, 5.1 dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti /
ṚV, 10, 107, 8.1 na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ /
ṚV, 10, 108, 6.2 adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḍāt //
ṚV, 10, 108, 10.2 gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ //
ṚV, 10, 108, 10.2 gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ //
ṚV, 10, 108, 11.1 dūram ita paṇayo varīya ud gāvo yantu minatīr ṛtena /
ṚV, 10, 108, 11.1 dūram ita paṇayo varīya ud gāvo yantu minatīr ṛtena /
ṚV, 10, 110, 8.1 ā no yajñam bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
ṚV, 10, 111, 7.2 ā yan nakṣatraṃ dadṛśe divo na punar yato nakir addhā nu veda //
ṚV, 10, 111, 10.1 sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām /
ṚV, 10, 113, 1.2 yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumāṁ avardhata //
ṚV, 10, 117, 7.1 kṛṣann it phāla āśitaṃ kṛṇoti yann adhvānam apa vṛṅkte caritraiḥ /
ṚV, 10, 117, 8.1 ekapād bhūyo dvipado vi cakrame dvipāt tripādam abhy eti paścāt /
ṚV, 10, 117, 8.2 catuṣpād eti dvipadām abhisvare sampaśyan paṅktīr upatiṣṭhamānaḥ //
ṚV, 10, 120, 7.2 ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi //
ṚV, 10, 121, 7.1 āpo ha yad bṛhatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim /
ṚV, 10, 123, 4.2 ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma //
ṚV, 10, 124, 2.1 adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi /
ṚV, 10, 124, 2.1 adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi /
ṚV, 10, 124, 2.2 śivaṃ yat santam aśivo jahāmi svāt sakhyād araṇīṃ nābhim emi //
ṚV, 10, 124, 3.2 śaṃsāmi pitre asurāya śevam ayajñiyād yajñiyam bhāgam emi //
ṚV, 10, 126, 7.2 śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ //
ṚV, 10, 128, 6.2 pratyañco yantu nigutaḥ punas te 'maiṣāṃ cittam prabudhāṃ vi neśat //
ṚV, 10, 134, 5.2 dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 136, 2.2 vātasyānu dhrājiṃ yanti yad devāso avikṣata //
ṚV, 10, 137, 3.2 tvaṃ hi viśvabheṣajo devānāṃ dūta īyase //
ṚV, 10, 139, 4.1 viśvāvasuṃ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan /
ṚV, 10, 142, 4.1 yad udvato nivato yāsi bapsat pṛthag eṣi pragardhinīva senā /
ṚV, 10, 149, 4.2 patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ //
ṚV, 10, 152, 2.2 vṛṣendraḥ pura etu naḥ somapā abhayaṅkaraḥ //
ṚV, 10, 155, 2.2 arāyyam brahmaṇas pate tīkṣṇaśṛṅgodṛṣann ihi //
ṚV, 10, 157, 4.1 hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ //
ṚV, 10, 168, 1.1 vātasya nu mahimānaṃ rathasya rujann eti stanayann asya ghoṣaḥ /
ṚV, 10, 168, 1.2 divispṛg yāty aruṇāni kṛṇvann uto eti pṛthivyā reṇum asyan //
Ṛgvedakhilāni
ṚVKh, 1, 3, 1.1 pra dhārā yantu madhuno ghṛtasya yad avindataṃ sūrī usriyāyām /
ṚVKh, 1, 4, 1.2 citrāmaghā yasya yoge idhi jajñe taṃ vāṃ huve atiriktaṃ pibadhyai //
ṚVKh, 1, 10, 1.2 svādiṣṭho havyān madhuno ghṛtād vā nūtno vāṃ stomo aśvināham emi //
ṚVKh, 2, 9, 2.1 eha yanti paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
ṚVKh, 2, 10, 1.1 ā te garbho yonim etu pumān bāṇa iveṣudhim /
ṚVKh, 2, 10, 2.1 karomi te prājāpatyam ā garbho yonim etu te /
ṚVKh, 2, 11, 1.1 agnir etu prathamo devatānāṃ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
ṚVKh, 2, 15, 1.1 yasya vratam upatiṣṭhanta āpo yasya vrate paśavo yanti sarve /
ṚVKh, 3, 5, 5.1 indra nedīya ed ihi mitamedhābhir ūtibhiḥ /
ṚVKh, 3, 20, 1.3 bṛhaspate prati me devatām ihi //
ṚVKh, 3, 22, 2.1 iyam pitre rāṣṭry ety agre prathamāya januṣe bhūmaneṣṭhāḥ /
ṚVKh, 4, 1, 1.1 ā yasmin devavītaye putrāso yanto saṃyyataḥ /
ṚVKh, 4, 5, 16.1 yady u vaiṣi dvipady asmān yadi vaiṣi catuṣpadī /
ṚVKh, 4, 9, 1.1 ā sūr etu parāvato 'gnir gṛhapatis supratīko vibhāvasuḥ /
ṚVKh, 4, 11, 4.1 yaj jāgrato dūram udaiti daivaṃ tad u suptasya tathaivaiti /
ṚVKh, 4, 12, 2.1 upa maitu mayobhuvam ūrjaṃ caujaś ca pipratīḥ /
Ṛgvidhāna
ṚgVidh, 1, 9, 1.2 caturo 'stamite sūrye śiśucāndrāyaṇaṃ smṛtam //
ṚgVidh, 1, 9, 3.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 20.5 api parāṅ yan pratyaṅ śṛṇoti //
ṢB, 2, 2, 11.5 tasmād api parāṅ yan pratyaṅ śṛṇoti /
Avadānaśataka
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 3, 7.9 evaṃ cāha etu bhagavān svāgataṃ bhagavataḥ niṣīdatu bhagavān prajñapta evāsana iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 42.0 pratipatham eti ṭhaṃś ca //
Buddhacarita
BCar, 2, 6.2 viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāsa //
BCar, 4, 15.2 strīṇāmapi mahatteja itaḥ kāryo 'tra niścayaḥ //
BCar, 4, 100.2 janasya cakṣurgamanīyamaṇḍalo mahīdharaṃ cāstamiyāya bhāskaraḥ //
BCar, 5, 57.2 pratisaṃkucitāravindakośāḥ savitaryastamite yathā nalinyaḥ //
BCar, 5, 64.2 vasanābharaṇaistu vañcyamānaḥ puruṣaḥ strīviṣayeṣu rāgameti //
BCar, 5, 65.2 dhruvamatra na vardhayetpramādaṃ guṇasaṃkalpahatastu rāgameti //
BCar, 6, 52.1 kṣiprameṣyati vā kṛtvā janmamṛtyukṣayaṃ kila /
BCar, 7, 4.2 tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ //
BCar, 7, 50.2 śrutvā kumārasya tapasvinaste viśeṣayuktaṃ bahumānamīyuḥ //
BCar, 8, 2.2 iyāya bharturvirahaṃ vicintayaṃstameva panthānamahobhiraṣṭabhiḥ //
BCar, 9, 34.1 evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ jagataḥ pracāram /
BCar, 9, 36.1 ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti /
BCar, 10, 6.1 taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunamīyuḥ /
BCar, 11, 31.1 vināśamīyuḥ kuravo yadarthaṃ vṛṣṇyandhakā mekhaladaṇḍakāśca /
BCar, 11, 45.2 āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti //
BCar, 13, 31.2 māre 'nukampāṃ manasā pracakrurvirāgabhāvāttu na roṣamīyuḥ //
Carakasaṃhitā
Ca, Sū., 3, 11.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 8, 32.2 dharmārthāveti bhūtānāṃ bandhutāmupagacchati //
Ca, Sū., 28, 38.2 tanmūlā bahavo yanti rogāḥ śārīramānasāḥ //
Ca, Nid., 4, 16.2 sāndraprasādamehīti tamāhuḥ śleṣmakopataḥ //
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Vim., 1, 25.3 mātrāvadaśnīyāt mātrāvaddhi bhuktaṃ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na coṣmāṇamupahanti avyathaṃ ca paripākameti tasmānmātrāvad aśnīyāt /
Ca, Śār., 2, 13.2 raktādhikaṃ vā yadi bhedameti dvidhā sute sā sahite prasūte //
Ca, Śār., 4, 7.3 sa tathā harṣabhūtenātmanodīritaścādhiṣṭhitaśca bījarūpo dhātuḥ puruṣaśarīrād abhiniṣpattyocitena pathā garbhāśayam anupraviśyārtavenābhisaṃsargam eti //
Ca, Indr., 5, 28.2 vayāṃsi ca vilīyante svapne mauṇḍyam iyācca yaḥ //
Mahābhārata
MBh, 1, 7, 16.3 hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati //
MBh, 1, 7, 20.1 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi /
MBh, 1, 13, 44.2 jaratkāruḥ sumahatā kālena svargam īyivān //
MBh, 1, 30, 23.2 asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ mahātmanaḥ patagapateḥ prakīrtanāt /
MBh, 1, 36, 22.3 sa tena samanujñāto brahmaṇā gṛham eyivān //
MBh, 1, 43, 14.1 tasmiṃśca supte viprendre savitāstam iyād girim /
MBh, 1, 43, 29.2 ito mayi gate bhīru gataḥ sa bhagavān iti /
MBh, 1, 46, 10.4 saptarātrād itaḥ pāpaṃ paśya me tapaso balam //
MBh, 1, 49, 9.2 amṛte mathite tāta devāñśaraṇam īyivān //
MBh, 1, 51, 2.5 sarvān kāmāṃstvatta eṣo 'rhate 'dya yathā ca nastakṣaka eti śīghram //
MBh, 1, 51, 3.3 hotā vākyaṃ nātihṛṣṭāntarātmā karmaṇyasmiṃstakṣako naiti tāvat //
MBh, 1, 51, 4.2 yathā cedaṃ karma samāpyate me yathā ca nastakṣaka eti śīghram /
MBh, 1, 66, 7.11 tapasā dīptavīryo 'sāvākāśād eti yāti ca /
MBh, 1, 68, 41.16 nāśam eti vinā bhāryāṃ kubhāryāsaṃgraheṇa vā /
MBh, 1, 77, 9.2 apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ /
MBh, 1, 86, 1.2 caran gṛhasthaḥ katham eti devān kathaṃ bhikṣuḥ katham ācāryakarmā /
MBh, 1, 87, 1.2 katarastvetayoḥ pūrvaṃ devānām eti sātmyatām /
MBh, 1, 93, 42.3 ayaṃ kumāraḥ putraste vivṛddhaḥ punar eṣyati /
MBh, 1, 97, 3.3 bhrātā vicitravīryaste bhūtānām antam eyivān //
MBh, 1, 100, 13.6 ko nveṣyatīti dhyāyantī niyatā sampratīkṣate /
MBh, 1, 113, 12.19 evam uktaḥ śvetaketur lajjayā krodham eyivān //
MBh, 1, 117, 4.3 kurukṣetram itaḥ kuntīṃ tāṃ saputrāṃ nayāmahe /
MBh, 1, 117, 27.2 pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani //
MBh, 1, 122, 47.1 sūtaputraśca rādheyo guruṃ droṇam iyāt tadā /
MBh, 1, 130, 12.2 tadā kuntī sahāpatyā punar eṣyati bhārata //
MBh, 1, 131, 10.2 idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha /
MBh, 1, 150, 26.4 dhruvam eṣyati bhīmo 'yaṃ nihatya puruṣādakam /
MBh, 1, 151, 25.85 mayā dṛṣṭāni liṅgāni ihaivaiṣyanti pāṇḍavāḥ /
MBh, 1, 195, 15.1 na cāpi doṣeṇa tathā loko vaiti purocanam /
MBh, 1, 198, 19.1 dhṛtarāṣṭraśca pāñcālya tvayā saṃbandham īyivān /
MBh, 1, 214, 15.2 sāyāhne punar eṣyāmo rocatāṃ te janārdana //
MBh, 1, 216, 24.2 hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ //
MBh, 1, 216, 30.3 yadi khāṇḍavam eṣyati pramādāt sagaṇo vā parirakṣituṃ mahendraḥ /
MBh, 1, 219, 7.2 hatvānekāni sattvāni pāṇim eti punaḥ punaḥ //
MBh, 1, 221, 3.1 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ /
MBh, 1, 221, 17.1 tata eṣyāmyatīte 'gnau vihartuṃ pāṃsusaṃcayam /
MBh, 1, 223, 1.3 sa kṛcchrakālaṃ samprāpya vyathāṃ naivaiti karhicit /
MBh, 2, 3, 1.3 āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpyaham //
MBh, 2, 5, 18.1 kaccinnidrāvaśaṃ naiṣi kaccit kāle vibudhyase /
MBh, 2, 5, 44.1 kaccid dārānmanuṣyāṇāṃ tavārthe mṛtyum eyuṣām /
MBh, 2, 5, 116.3 sa vihṛtyeha susukhī śakrasyaiti salokatām //
MBh, 2, 18, 20.3 nayo jayo balaṃ caiva vikrame siddhim eṣyati //
MBh, 2, 45, 38.2 āhūtaścaiṣyati vyaktaṃ dīvyāvetyāhvayasva tam //
MBh, 2, 60, 12.2 na vai samṛddhiṃ pālayate laghīyān yat tvaṃ sabhām eṣyasi rājaputri //
MBh, 2, 62, 10.2 vāsudevasya ca sakhī pārthivānāṃ sabhām iyām //
MBh, 2, 67, 5.3 jānaṃśca śakuner māyāṃ pārtho dyūtam iyāt punaḥ //
MBh, 2, 67, 15.3 hriyā ca dharmasaṅgācca pārtho dyūtam iyāt punaḥ //
MBh, 2, 68, 6.2 te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ //
MBh, 3, 1, 3.1 kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ /
MBh, 3, 8, 9.1 atha vā te grahīṣyanti punar eṣyanti vā puram /
MBh, 3, 23, 12.2 aprakhyātim iyāṃ rājan sadhvajaḥ parvataiś citaḥ //
MBh, 3, 24, 3.2 maurvīś ca yantrāṇi ca sāyakāṃś ca sarve samādāya jaghanyam īyuḥ //
MBh, 3, 38, 44.2 darśanāt tasya kaunteya saṃsiddhaḥ svargam eṣyasi //
MBh, 3, 41, 23.2 yat kiṃcid aśubhaṃ dehe tat sarvaṃ nāśam eyivat //
MBh, 3, 42, 1.3 jagāmādarśanaṃ bhānur lokasyevāstam eyivān //
MBh, 3, 43, 14.2 āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punar eṣyasi //
MBh, 3, 45, 30.2 notkaṇṭhā phalgune kāryā kṛtāstraḥ śīghram eṣyati //
MBh, 3, 45, 32.2 nṛttavāditragītānāṃ divyānāṃ pāram eyivān //
MBh, 3, 49, 17.1 mayā praśamite paścāt tvam eṣyasi vanāt punaḥ /
MBh, 3, 59, 22.1 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ /
MBh, 3, 60, 32.2 lakṣayitvā mṛgavyādhaḥ kāmasya vaśam eyivān //
MBh, 3, 65, 22.1 asyā nūnaṃ punarlābhānnaiṣadhaḥ prītim eṣyati /
MBh, 3, 101, 4.1 kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati /
MBh, 3, 101, 4.2 tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati //
MBh, 3, 113, 7.2 provāca caināṃ bhavata āśramāya gacchāva yāvan na pitā mamaiti //
MBh, 3, 121, 18.2 devānām eti kaunteya tathā rājñāṃ salokatām /
MBh, 3, 131, 8.2 visṛjya kāyam eṣyanti panthānam apunarbhavam //
MBh, 3, 134, 15.3 navākṣarā bṛhatī sampradiṣṭā navayogo gaṇanām eti śaśvat //
MBh, 3, 154, 26.1 rākṣase jīvamāne 'dya ravir astam iyād yadi /
MBh, 3, 159, 31.2 babhūva paramāśvānām airāvatapathe yatām //
MBh, 3, 169, 28.3 tato nivātakavacair itaḥ pracyāvitāḥ surāḥ //
MBh, 3, 180, 3.2 eṣyatīha mahābāhur vaśī śaurir udāradhīḥ //
MBh, 3, 184, 8.2 vāso dattvā candramasaḥ sa lokaṃ dattvā hiraṇyam amṛtatvam eti //
MBh, 3, 185, 54.2 sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ //
MBh, 3, 192, 10.1 tasya prītaḥ sa bhagavān sākṣād darśanam eyivān /
MBh, 3, 221, 80.2 sa puṣṭim iha samprāpya skandasālokyatām iyāt //
MBh, 3, 253, 14.2 mā tvaṃ śucas tāṃ prati bhīru viddhi yathādya kṛṣṇā punar eṣyatīti /
MBh, 3, 253, 24.1 te sāntvya dhaumyaṃ paridīnasattvāḥ sukhaṃ bhavān etviti rājaputrāḥ /
MBh, 3, 262, 36.2 śaityam agniriyān nāhaṃ tyajeyaṃ raghunandanam //
MBh, 3, 264, 60.1 kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ /
MBh, 3, 264, 71.1 harṣam eṣyasi vaidehi kṣipraṃ bhartṛsamanvitā /
MBh, 3, 266, 63.1 kṣipram eṣyati te bhartā sarvaśākhāmṛgaiḥ saha /
MBh, 3, 281, 93.1 matkṛtena hi tāvadya saṃtāpaṃ param eṣyataḥ /
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 288, 3.1 yadyevaiṣyati sāyāhne yadi prātar atho niśi /
MBh, 3, 289, 6.1 vyaste kāle punaścaiti na caiti bahuśo dvijaḥ /
MBh, 3, 289, 6.1 vyaste kāle punaścaiti na caiti bahuśo dvijaḥ /
MBh, 3, 289, 18.1 akāmo vā sakāmo vā na sa naiṣyati te vaśam /
MBh, 3, 294, 25.2 garjantaṃ pratapantaṃ ca mām evaiṣyati sūtaja //
MBh, 4, 14, 17.3 sā śaṅkamānā rudatī daivaṃ śaraṇam īyuṣī /
MBh, 4, 20, 16.2 nityam udvijate rājā kathaṃ neyād imām iti //
MBh, 4, 22, 23.1 gandharvo balavān eti kruddha udyamya pādapam /
MBh, 4, 23, 5.2 vināśam eti vai kṣipraṃ tathā nītir vidhīyatām //
MBh, 4, 45, 17.2 vṛkṣaṃ garuḍavegena vinihatya tam eṣyati //
MBh, 4, 58, 2.1 punar īyuḥ susaṃrabdhā dhanaṃjayajighāṃsayā /
MBh, 5, 13, 13.2 punar eṣyati devānām indratvam akutobhayaḥ //
MBh, 5, 19, 12.2 pārvatīyair mahīpālaiḥ sahitaḥ pāṇḍavān iyāt //
MBh, 5, 29, 21.1 adhīyīta brāhmaṇo 'tho yajeta dadyād iyāt tīrthamukhyāni caiva /
MBh, 5, 33, 93.1 na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam eti /
MBh, 5, 37, 11.1 viśvastasyaiti yo dārān yaścāpi gurutalpagaḥ /
MBh, 5, 40, 24.2 gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargam eti //
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 44, 22.1 apāraṇīyaṃ tamasaḥ parastāt tad antako 'pyeti vināśakāle /
MBh, 5, 55, 11.1 yathāgnidhūmo divam eti ruddhvā varṇān bibhrat taijasaṃ taccharīram /
MBh, 5, 57, 1.3 tena saṃyugam eṣyanti mandā vilapato mama //
MBh, 5, 57, 14.2 vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau //
MBh, 5, 62, 12.3 yatra vai vivadiṣyete tatra me vaśam eṣyataḥ //
MBh, 5, 70, 32.1 taṃ tadā manyur evaiti sa bhūyaḥ sampramuhyati /
MBh, 5, 76, 9.1 evaṃ cet kāryatām eti kāryaṃ tava janārdana /
MBh, 5, 81, 4.2 hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 91, 18.2 na ced ādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 105, 19.1 sa bhavān etu gacchāva nayiṣye tvāṃ yathāsukham /
MBh, 5, 107, 13.1 atra vṛttena vṛtro 'pi śakraśatrutvam īyivān /
MBh, 5, 122, 23.2 śṛṇoti pratikūlāni dviṣatāṃ vaśam eti saḥ //
MBh, 5, 134, 5.2 ye rāṣṭram abhimanyante rājño vyasanam īyuṣaḥ /
MBh, 5, 149, 33.3 sarvaṃ jānāti dharmātmā gatam eṣyacca keśavaḥ //
MBh, 5, 158, 40.2 bhaviṣyasi tvaṃ hatasarvabāndhavas tadā manaste paritāpam eṣyati //
MBh, 5, 178, 33.2 tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana //
MBh, 6, BhaGī 4, 9.2 tyaktvā dehaṃ punarjanma naiti māmeti so 'rjuna //
MBh, 6, BhaGī 4, 9.2 tyaktvā dehaṃ punarjanma naiti māmeti so 'rjuna //
MBh, 6, BhaGī 8, 6.2 taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ //
MBh, 6, BhaGī 8, 7.2 mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ //
MBh, 6, BhaGī 9, 34.2 māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ //
MBh, 6, BhaGī 11, 55.2 nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava //
MBh, 6, BhaGī 18, 65.2 māmevaiṣyasi satyaṃ te pratijāne priyo 'si me //
MBh, 6, BhaGī 18, 68.2 bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ //
MBh, 6, 41, 86.1 hate tu bhīṣme rādheya punar eṣyasi saṃyuge /
MBh, 6, 77, 25.1 nakulaḥ sahadevaśca rājanmadreśam īyatuḥ /
MBh, 6, 103, 20.2 ekato mṛtyum abhyeti tathāhaṃ bhīṣmam īyivān //
MBh, 6, 115, 27.2 vimuktakavacāḥ sarve bhīṣmam īyur narādhipāḥ //
MBh, 7, 2, 30.2 tān vā haniṣyāmi sametya saṃkhye bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ //
MBh, 7, 3, 23.2 āśīviṣaṃ dṛṣṭiharaṃ sughoram iyāṃ puraskṛtya vadhaṃ jayaṃ vā //
MBh, 7, 11, 25.2 etena cābhyupāyena dhruvaṃ grahaṇam eṣyati //
MBh, 7, 16, 5.2 tata eṣyati te rājan vaśam adya yudhiṣṭhiraḥ //
MBh, 7, 19, 22.1 brāhmaṇasya vaśaṃ nāham iyām adya yathā prabho /
MBh, 7, 19, 23.2 droṇasya yatamānasya vaśaṃ naiṣyasi suvrata /
MBh, 7, 20, 48.2 hata droṇaṃ hata droṇam ityāsīt tumulaṃ mahat //
MBh, 7, 51, 35.2 teṣāṃ gatim iyāṃ kṣipraṃ na ceddhanyāṃ jayadratham //
MBh, 7, 56, 12.1 sa hatvā saindhavaṃ saṃkhye punar etu dhanaṃjayaḥ /
MBh, 7, 77, 32.1 śokam īyuḥ paraṃ caiva kuravaḥ sarva eva te /
MBh, 7, 86, 8.2 hate jayadrathe rājan punar eṣyāmi te 'ntikam //
MBh, 7, 86, 16.1 jayadratham ahaṃ hatvā dhruvam eṣyāmi mādhava /
MBh, 7, 96, 14.1 idam eti samuddhūtaṃ dhārtarāṣṭrasya yad balam /
MBh, 7, 96, 19.2 samīpaṃ sainikāste tu śīghram īyur yuyutsavaḥ /
MBh, 7, 98, 55.2 vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ //
MBh, 7, 116, 15.2 tava prāṇaiḥ priyataraḥ kirīṭinn eti sātyakiḥ //
MBh, 7, 118, 11.2 āśu tacchīlatām eti tad idaṃ tvayi dṛśyate //
MBh, 7, 120, 3.2 astam eti mahābāho tvaramāṇo divākaraḥ //
MBh, 7, 120, 5.1 nāstam eti yathā sūryo yathā satyaṃ bhaved vacaḥ /
MBh, 7, 135, 16.2 praharadhvam itaḥ sarve mama gātre mahārathāḥ /
MBh, 7, 139, 14.2 dhūmaketur iva kruddhaḥ sa kathaṃ mṛtyum īyivān //
MBh, 7, 165, 87.2 pratisrota iva grāho droṇaputraḥ parān iyāt //
MBh, 7, 172, 69.2 evaṃ vidvān prabhavaṃ cāpyayaṃ ca hitvā bhūtānāṃ tatra sāyujyam eti //
MBh, 8, 18, 60.2 pārṣataṃ prādravad yantaṃ mahendra iva śambaram //
MBh, 8, 22, 32.2 anihatya raṇe pārthaṃ nāham eṣyāmi bhārata //
MBh, 8, 29, 12.1 atimānī pāṇḍavo yuddhakāmo amānuṣair eṣyati me mahāstraiḥ /
MBh, 8, 33, 6.2 hatānīyur mahīṃ dehair yaśasāpūrayan diśaḥ //
MBh, 8, 43, 40.2 uttamaṃ yatnam āsthāya dhruvam eṣyati saṃyuge //
MBh, 8, 49, 86.2 tān naiṣi saṃtartum asādhujuṣṭān yena sma sarve nirayaṃ prapannāḥ //
MBh, 8, 50, 33.1 adya tvām aham eṣyāmi karṇaṃ hatvā mahīpate /
MBh, 8, 59, 41.2 mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca //
MBh, 8, 62, 32.2 pavanadhutapatākā hrādino valgitāśvā varapuruṣaniyattās te rathāḥ śīghram īyuḥ //
MBh, 8, 63, 76.2 śaityam agnir iyān na tvā karṇo hanyād dhanaṃjayam //
MBh, 8, 64, 28.2 tvayi prasanne yadi mitratām iyur dhruvaṃ narendrendra tathā tvam ācara //
MBh, 9, 26, 12.2 dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ //
MBh, 9, 28, 62.1 tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati /
MBh, 11, 2, 21.2 etajjñānasya sāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 11, 9, 6.2 āmantryānyonyam īyuḥ sma bhṛśam uccukruśustataḥ //
MBh, 11, 10, 14.1 te hi śūrā maheṣvāsāḥ kṣipram eṣyanti pāṇḍavāḥ /
MBh, 12, 12, 13.2 na yaḥ parityajya gṛhān vanam eti vimūḍhavat //
MBh, 12, 17, 21.1 yastu vācaṃ vijānāti bahumānam iyāt sa vai /
MBh, 12, 29, 16.3 devā viśvasṛjo rājño yajñam īyur mahātmanaḥ //
MBh, 12, 54, 8.2 astam eti hi gāṅgeyo bhānumān iva bhārata //
MBh, 12, 54, 11.1 evam uktā nāradena bhīṣmam īyur narādhipāḥ /
MBh, 12, 81, 8.1 asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ /
MBh, 12, 97, 8.1 anīkayoḥ saṃhatayor yadīyād brāhmaṇo 'ntarā /
MBh, 12, 98, 30.2 svadharmaṃ vipulaṃ prāpya śakrasyaiti salokatām //
MBh, 12, 112, 76.2 kathaṃ yāsyasi viśvāsam aham eṣyāmi vā punaḥ //
MBh, 12, 117, 18.2 dvīpī jīvitarakṣārtham ṛṣiṃ śaraṇam eyivān //
MBh, 12, 120, 19.3 svabhāvam eṣyate taptaṃ kṛṣṇāyasam ivodake //
MBh, 12, 120, 36.1 agnistoko vardhate hyājyasikto bījaṃ caikaṃ bahusāhasram eti /
MBh, 12, 120, 45.1 lubdhaṃ hanyāt saṃpradānena nityaṃ lubdhastṛptiṃ paravittasya naiti /
MBh, 12, 123, 17.2 tataḥ saṃkṣayam āpnoti tathā vadhyatvam eti ca //
MBh, 12, 126, 4.2 pitṝṇāṃ devatānāṃ ca tato ''śramam iyāṃ tadā //
MBh, 12, 128, 17.1 yathāsya dharmo na glāyenneyācchatruvaśaṃ yathā /
MBh, 12, 129, 12.2 yuddhe tu saṃtyajan prāṇāñ śakrasyaiti salokatām //
MBh, 12, 129, 14.2 viliṅgamitvā mitreṇa tataḥ svayam upakramet //
MBh, 12, 136, 24.2 gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm //
MBh, 12, 136, 86.2 chinddhi pāśān amitraghna purā śvapaca eti saḥ //
MBh, 12, 136, 135.1 mitraṃ ca śatrutām eti kasmiṃścit kālaparyaye /
MBh, 12, 136, 135.2 śatruśca mitratām eti svārtho hi balavattaraḥ //
MBh, 12, 136, 145.1 kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt /
MBh, 12, 153, 2.3 pradveṣṭi sādhuvṛttāṃśca sa lokasyaiti vācyatām //
MBh, 12, 162, 36.2 gautamaḥ saṃnikarṣeṇa dasyubhiḥ samatām iyāt //
MBh, 12, 171, 21.2 kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt //
MBh, 12, 179, 14.2 bījānyasya pravartante mṛtaḥ kva punar eṣyati //
MBh, 12, 186, 28.1 pāpaṃ kṛtaṃ na smaratīha mūḍho vivartamānasya tad eti kartuḥ /
MBh, 12, 188, 21.2 sukham eṣyati tat tasya yad evaṃ saṃyatātmanaḥ //
MBh, 12, 198, 18.2 rāgavān prakṛtiṃ hyeti virakto jñānavān bhavet //
MBh, 12, 199, 27.2 anenaiva vidhinā sampravṛtto guṇādāne brahmaśarīram eti //
MBh, 12, 205, 29.2 rajastamobhyāṃ nirmuktaṃ sattvaṃ nirmalatām iyāt //
MBh, 12, 210, 5.1 tāṃ gatiṃ paramām eti nivṛttiparamo muniḥ /
MBh, 12, 212, 45.2 yadā hyasau sukhaduḥkhe jahāti muktastadāgryāṃ gatim etyaliṅgaḥ /
MBh, 12, 212, 49.2 tathā hyasau sukhaduḥkhe vihāya muktaḥ parārdhyāṃ gatim etyaliṅgaḥ //
MBh, 12, 215, 35.1 svabhāvāl labhate prajñāṃ śāntim eti svabhāvataḥ /
MBh, 12, 218, 31.2 tathā madhyaṃdine sūryo 'stam eti yadā tadā /
MBh, 12, 231, 28.1 naivāntaṃ kāraṇasyeyād yadyapi syānmanojavaḥ /
MBh, 12, 232, 34.2 avekṣya ceyāt parameṣṭhisātmyatāṃ prayānti yāṃ bhūtagatiṃ manīṣiṇaḥ //
MBh, 12, 243, 13.2 ṣaḍbhir lakṣaṇavān etaiḥ samagraḥ punar eṣyati //
MBh, 12, 249, 9.1 naṣṭā na punar eṣyanti prajā hyetāḥ kathaṃcana /
MBh, 12, 251, 15.1 sarvataḥ śaṅkate steno mṛgo grāmam iveyivān /
MBh, 12, 255, 15.2 brahmaiva vartate loke naiti kartavyatāṃ punaḥ //
MBh, 12, 257, 13.2 yathā śarīraṃ na glāyenneyānmṛtyuvaśaṃ yathā /
MBh, 12, 261, 17.2 ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti saṃtarpitastarpayate ca kāmaiḥ //
MBh, 12, 271, 43.2 saṃhāravikṣepaśatāni cāṣṭau martyeṣu tiṣṭhann amṛtatvam eti //
MBh, 12, 271, 50.2 tato 'vyayaṃ sthānam anantam eti devasya viṣṇor atha brahmaṇaśca /
MBh, 12, 271, 68.3 vihṛtya devalokeṣu punar mānuṣyam eṣyatha //
MBh, 12, 292, 5.1 dvaṃdvam eti ca nirdvaṃdvastāsu tāsviha yoniṣu /
MBh, 12, 292, 36.1 nirayāccāpi mānuṣyaṃ kālenaiṣyāmyahaṃ punaḥ /
MBh, 12, 293, 28.2 sopahāsātmatām eti yasmāccaivātmavān api //
MBh, 12, 295, 21.1 tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet /
MBh, 12, 308, 91.2 samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate //
MBh, 12, 314, 3.2 himavantam iyād draṣṭuṃ siddhacāraṇasevitam //
MBh, 12, 317, 13.2 etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 12, 328, 32.2 prabuddhavaryāḥ sevante mām evaiṣyanti yat param /
MBh, 13, 27, 25.3 yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā //
MBh, 13, 40, 5.2 svayaṃ gacchanti devatvaṃ tato devān iyād bhayam //
MBh, 13, 53, 56.1 gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi /
MBh, 13, 55, 35.2 katham eṣyati vipratvaṃ kulaṃ me bhṛgunandana /
MBh, 13, 70, 51.2 yastajjānanna gavāṃ hārdam eti sa vai gantā nirayaṃ pāpacetāḥ //
MBh, 13, 116, 6.2 katham avyaṅgatām eti lakṣaṇyo jāyate katham //
MBh, 13, 119, 6.2 bruvann api kathāṃ puṇyāṃ tatra kīṭa tvam eṣyasi //
MBh, 13, 120, 3.3 kṣātraṃ caiva vrataṃ dhyāyaṃstato vipratvam eṣyasi //
MBh, 13, 120, 5.2 kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi //
MBh, 13, 121, 18.1 tvaṃ hi tāta sukhād eva sukham eṣyasi śobhanam /
MBh, 13, 123, 12.2 adātā yatra yatraiti sarvataḥ sampraṇudyate //
MBh, 13, 131, 4.2 kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho //
MBh, 13, 131, 11.1 sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt /
MBh, 13, 131, 11.1 sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt /
MBh, 13, 131, 20.2 brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā //
MBh, 13, 144, 16.2 ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān //
MBh, 14, 10, 13.1 diśo vajraṃ vrajatāṃ vāyur etu varṣaṃ bhūtvā nipatatu kānaneṣu /
MBh, 14, 24, 3.2 yenāyaṃ sṛjyate jantustato 'nyaḥ pūrvam eti tam /
MBh, 14, 24, 4.2 kenāyaṃ sṛjyate jantuḥ kaścānyaḥ pūrvam eti tam /
MBh, 14, 33, 8.2 madbhāvabhāvaniratā mamaivātmānam eṣyasi //
MBh, 14, 56, 6.3 gurvartham abhinirvartya punar eṣyāmi te vaśam //
MBh, 14, 56, 9.2 samayeneha rājendra punar eṣyāmi te vaśam //
MBh, 14, 57, 9.2 rājaṃstatheha kartāsmi punar eṣyāmi te vaśam /
MBh, 14, 67, 23.2 abhimanyau hate vīra tvām eṣyāmyacirād iti //
MBh, 15, 3, 13.2 kurute dveṣyatām eti sa kaunteyasya dhīmataḥ //
MBh, 16, 5, 11.1 purīm imām eṣyati savyasācī sa vo duḥkhānmocayitā narāgryaḥ /
MBh, 16, 9, 35.2 punar eṣyanti te hastaṃ yadā kālo bhaviṣyati //
MBh, 17, 1, 38.2 gataṃ tacca punar haste kālenaiṣyati tasya ha //
MBh, 18, 3, 12.2 yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścānnirayam eti saḥ /
Manusmṛti
ManuS, 4, 75.1 sarvaṃ ca tilasambaddhaṃ nādyād astam ite ravau /
ManuS, 4, 225.1 tān prajāpatir āhetya mā kṛdhvaṃ viṣamaṃ samam /
ManuS, 4, 245.2 brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām //
ManuS, 5, 143.2 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
ManuS, 8, 230.2 yogakṣeme 'nyathā cet tu pālo vaktavyatām iyāt //
ManuS, 10, 65.1 śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām /
ManuS, 10, 65.1 śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām /
ManuS, 10, 66.2 brāhmaṇyām apy anāryāt tu śreyastvaṃ kvaiti ced bhavet //
ManuS, 11, 28.2 sa nāpnoti phalaṃ tasya paratraiti vicāritam //
ManuS, 11, 220.2 caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam //
ManuS, 11, 221.2 māsenāśnan haviṣyasya candrasyaiti salokatām //
ManuS, 12, 90.1 pravṛttaṃ karma saṃsevyaṃ devānām eti sāmyatām /
Rāmāyaṇa
Rām, Bā, 1, 79.1 paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt /
Rām, Bā, 1, 79.1 paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt /
Rām, Bā, 1, 79.2 vaṇigjanaḥ paṇyaphalatvam īyāj janaś ca śūdro 'pi mahattvam īyāt //
Rām, Bā, 1, 79.2 vaṇigjanaḥ paṇyaphalatvam īyāj janaś ca śūdro 'pi mahattvam īyāt //
Rām, Bā, 40, 9.2 āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi //
Rām, Ay, 9, 2.1 adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham /
Rām, Ay, 18, 38.3 tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm //
Rām, Ay, 46, 12.2 kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ //
Rām, Ay, 55, 10.1 yadi pañcadaśe varṣe rāghavaḥ punar eṣyati /
Rām, Ay, 56, 17.2 śokena ca samākrānto nidrāyā vaśam eyivān //
Rām, Ay, 59, 13.2 babhūva naradevasya sadma diṣṭāntam īyuṣaḥ //
Rām, Ay, 61, 1.2 sametya rājakartāraḥ sabhām īyur dvijātayaḥ //
Rām, Ay, 64, 13.2 punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi //
Rām, Ay, 94, 12.1 kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase /
Rām, Ay, 98, 23.1 nandanty udita āditye nandanty astam ite ravau /
Rām, Ār, 11, 13.2 kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam //
Rām, Ār, 41, 48.2 hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa //
Rām, Ār, 52, 19.1 nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ /
Rām, Ār, 55, 6.2 tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati //
Rām, Ki, 15, 13.2 aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati //
Rām, Ki, 21, 11.2 siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi //
Rām, Ki, 61, 11.1 eṣyantyanveṣakāstasyā rāmadūtāḥ plavaṃgamāḥ /
Rām, Ki, 66, 1.2 samāvidhya ca lāṅgūlaṃ harṣācca balam eyivān //
Rām, Ki, 66, 33.2 plavato dhārayiṣyanti yojanānām itaḥ śatam //
Rām, Su, 1, 39.1 sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā /
Rām, Su, 1, 83.1 sa eṣa kapiśārdūlastvām uparyeti vīryavān /
Rām, Su, 10, 2.2 dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī //
Rām, Su, 12, 43.2 imāṃ sā rāmamahiṣī nūnam eṣyati jānakī //
Rām, Su, 12, 44.2 vanasaṃcārakuśalā nūnam eṣyati jānakī //
Rām, Su, 12, 45.2 vanam eṣyati sā ceha rāmacintānukarśitā //
Rām, Su, 12, 46.2 vanavāsaratā nityam eṣyate vanacāriṇī //
Rām, Su, 12, 48.1 saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī /
Rām, Su, 14, 23.1 asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati /
Rām, Su, 18, 12.2 yad atītaṃ punar naiti srotaḥ śīghram apām iva //
Rām, Su, 34, 24.1 vānarādhipatiḥ śrīmān sugrīvaḥ kaccid eṣyati /
Rām, Su, 34, 32.2 śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ //
Rām, Su, 35, 20.1 śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ /
Rām, Su, 37, 13.1 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ /
Rām, Su, 37, 33.2 kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ //
Rām, Su, 37, 39.2 ekotpātena te laṅkām eṣyanti hariyūthapāḥ //
Rām, Su, 39, 4.2 hṛtapravīrāstu raṇe hi rākṣasāḥ kathaṃcid īyur yad ihādya mārdavam //
Rām, Su, 54, 7.1 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ /
Rām, Su, 66, 23.2 ekotpātena te laṅkām eṣyanti hariyūthapāḥ //
Rām, Yu, 45, 10.2 avaśaste nirālambaḥ prahastavaśam eṣyati //
Rām, Yu, 47, 126.2 dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān //
Rām, Yu, 52, 25.1 vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ /
Rām, Yu, 55, 128.1 praharṣam īyur bahavastu vānarāḥ prabuddhapadmapratimair ivānanaiḥ /
Rām, Yu, 114, 2.2 eti jīvantam ānando naraṃ varṣaśatād api //
Rām, Yu, 114, 13.2 sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ //
Rām, Utt, 6, 48.2 yantyeva na nivartante mṛtyupāśāvapāśitāḥ //
Rām, Utt, 29, 4.2 tasmiṃstamojālavṛte moham īyur na te trayaḥ //
Rām, Utt, 53, 9.2 taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam //
Rām, Utt, 72, 15.1 tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām /
Rām, Utt, 76, 21.2 punar eṣyati devānām indratvam akutobhayaḥ //
Saundarānanda
SaundĀ, 2, 8.2 akṛtārtho na dadṛśe yasya darśanameyivān //
SaundĀ, 4, 36.1 athāpyanāśyānaviśeṣakāyāṃ mayyeṣyasi tvaṃ tvaritaṃ tatastvām /
SaundĀ, 6, 13.1 eṣyāmyanāśyānaviśeṣakāyāṃ tvayīti kṛtvā mayi tāṃ pratijñām /
SaundĀ, 7, 19.1 yathaiṣyanāśyānaviśeṣakāyāṃ mayīti yanmāmavadacca sāśru /
SaundĀ, 9, 28.1 ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ /
SaundĀ, 11, 15.2 rūkṣamapyāśaye śuddhe rūkṣato naiti sajjanaḥ //
SaundĀ, 11, 39.2 nṛlokaṃ punarevaiti pravāsāt svagṛhaṃ yathā //
SaundĀ, 11, 59.2 ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ //
SaundĀ, 12, 4.2 tasmāt kṣeṣṇuṃ pariśrutya bhṛśaṃ saṃvegameyivān //
SaundĀ, 16, 6.2 bhavād bhavaṃ yāti na śāntimeti saṃsāradolāmadhiruhya lokaḥ //
SaundĀ, 16, 28.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim //
SaundĀ, 16, 29.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim //
SaundĀ, 16, 39.2 āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ //
SaundĀ, 16, 44.2 samyak ca nirvedamupaiti paśyan nandīkṣayācca kṣayameti rāgaḥ //
SaundĀ, 16, 55.2 evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnirivālpasāraḥ //
SaundĀ, 17, 30.2 jñānāśrayāṃ prītimupājagāma bhūyaḥ prasādaṃ ca gurāviyāya //
SaundĀ, 17, 59.2 doṣeṣu tāṃ vṛttimiyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ //
Śira'upaniṣad
ŚiraUpan, 1, 1.1 oṃ devā ha vai svargalokam āyaṃs te rudram apṛcchan ko bhavān iti /
ŚiraUpan, 1, 36.6 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti /
Śvetāśvataropaniṣad
ŚvetU, 1, 6.2 pṛthag ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti //
ŚvetU, 2, 3.1 yuktvāya manasā devān suvar yato dhiyā divaṃ /
ŚvetU, 2, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūrāḥ /
ŚvetU, 3, 8.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
ŚvetU, 4, 1.2 vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 11.1 yo yoniṃyonim adhitiṣṭhaty eko yasminn idaṃ saṃ ca vi caiti sarvam /
ŚvetU, 4, 11.2 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti //
ŚvetU, 4, 14.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntim atyantam eti //
ŚvetU, 6, 15.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
Agnipurāṇa
AgniPur, 15, 5.2 balabhadro 'nantamūrtiḥ pātālasvargamīyivān //
Amarakośa
AKośa, 2, 463.1 supte yasmin astameti supte yasmin udeti ca /
Amaruśataka
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 68.2 tṛṣṇā tataḥ prabhṛti me dviguṇatvameti lāvaṇyamasti bahu tatra kimapi citram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 78.2 seveta cānu śayanaṃ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma //
AHS, Sū., 29, 8.2 kaphajeṣu tu śopheṣu gambhīraṃ pākam etyasṛk //
AHS, Nidānasthāna, 9, 18.1 tasyām utpannamātrāyāṃ śukram eti vilīyate /
AHS, Nidānasthāna, 11, 30.3 prapīḍito 'ntaḥ svanavān prayāti pradhmāpayann eti punaśca muktaḥ //
AHS, Nidānasthāna, 12, 33.2 āma eva gudād eti tato 'lpālpaṃ saviḍrasaḥ //
AHS, Nidānasthāna, 12, 35.1 vardhayet tad adho nābherāśu caiti jalātmatām /
AHS, Nidānasthāna, 16, 14.2 snigdharūkṣaiḥ śamaṃ naiti kaṇḍūkledasamanvitaḥ //
AHS, Cikitsitasthāna, 16, 51.1 svaṃ pittam eti tenāsya śakṛd apyanurajyate /
AHS, Cikitsitasthāna, 19, 54.2 tīkṣṇālepotkliṣṭaṃ kuṣṭhaṃ hi vivṛddhim eti maline dehe //
AHS, Kalpasiddhisthāna, 5, 14.2 śastrolkārājapuruṣair vastireti tathā hyadhaḥ //
AHS, Kalpasiddhisthāna, 5, 41.2 ūrdhvaṃ kāyaṃ tataḥ kaṇṭhād ūrdhvebhyaḥ khebhya etyapi //
AHS, Utt., 8, 16.1 yad vartmotkliṣṭam utkliṣṭam akasmān mlānatām iyāt /
AHS, Utt., 27, 32.1 bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak /
AHS, Utt., 40, 31.1 pibed bāṣkayaṇaṃ cānu kṣīraṃ na kṣayam eti saḥ /
Bhallaṭaśataka
BhallŚ, 1, 89.2 śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ daivād eti jaḍaḥ svakukṣibhṛtaye so 'pyambudhir nimnatām //
Bodhicaryāvatāra
BoCA, 1, 35.1 atha yasya manaḥ prasādameti prasavet tasya tato'dhikaṃ phalam /
BoCA, 2, 33.2 mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati //
BoCA, 2, 59.2 avaśyameti sā velā na bhaviṣyāmyahaṃ yadā //
BoCA, 4, 45.2 yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu //
BoCA, 7, 7.1 yāvat saṃbhṛtasambhāraṃ maraṇaṃ śīghrameṣyati /
BoCA, 7, 56.2 mānī śatruvaśaṃ naiti mānaśatruvaśāśca te //
BoCA, 9, 149.2 bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 184.2 yāvad emi sakhīṃ dṛṣṭvā vanditvā ca gurūn iti //
BKŚS, 20, 235.2 prage draṣṭā svapanthānaṃ tadeta svagṛhān iti //
BKŚS, 20, 298.2 brahmajātir ivāvadhyā sa kasmād duḥsthatām iyāt //
BKŚS, 21, 141.2 vraṇair iva visarpadbhiḥ kvāpītaṃ puruṣāyuṣam //
BKŚS, 24, 10.2 kanyakāntaḥpurād eti yāti svaśayanāsanam //
BKŚS, 28, 89.1 nirdayāliṅganakṣobhād idaṃ vicchedam eṣyati /
Daśakumāracarita
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
Divyāvadāna
Divyāv, 8, 25.0 asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 413.0 tāstvāmatyarthamupalālayanti evaṃ ca vakṣyanti etu mahāsārthavāhaḥ //
Divyāv, 8, 433.0 tā evamāhuḥ etu mahāsārthavāhaḥ //
Divyāv, 8, 452.0 tā apyevamāhuḥ etu mahāsārthavāhaḥ //
Divyāv, 8, 463.0 tā apyevamāhuḥ etu mahāsārthavāhaḥ //
Harivaṃśa
HV, 10, 80.3 prajānām eti sāyujyam ādityasya vivasvataḥ //
HV, 20, 23.2 hiraṇyagarbhaś codgātā brahmā brahmatvam eyivān //
Kirātārjunīya
Kir, 1, 11.2 guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam //
Kir, 1, 23.2 sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā //
Kir, 3, 8.1 ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ /
Kir, 3, 31.2 iyāya sakhyāviva samprasādaṃ viśvāsayatyāśu satāṃ hi yogaḥ //
Kir, 3, 52.1 priyeṣu yaiḥ pārtha vinopapatter vicintyamānaiḥ klamam eti cetaḥ /
Kir, 5, 21.1 akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām /
Kir, 6, 35.2 śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ //
Kir, 6, 41.2 paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ //
Kir, 8, 33.2 atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ //
Kir, 9, 3.2 kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ //
Kir, 9, 16.2 spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ //
Kir, 9, 43.2 kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya //
Kir, 9, 74.2 vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛteva parivṛttim iyāya rātriḥ //
Kir, 10, 19.1 sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām /
Kir, 10, 59.2 iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ //
Kir, 11, 21.2 udanvān iva sindhūnām āpadām eti pātratām //
Kir, 11, 27.1 śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ /
Kir, 11, 31.1 vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ /
Kir, 11, 33.2 avidheyendriyaḥ puṃsāṃ gaur ivaiti vidheyatām //
Kir, 12, 46.1 na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ /
Kir, 13, 32.2 na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ //
Kir, 13, 64.2 āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim //
Kir, 14, 25.2 śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ //
Kir, 14, 48.2 raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā //
Kir, 14, 59.2 vidhūnitaṃ bhrāntim iyāya saṅginīṃ mahānileneva nidāghajaṃ rajaḥ //
Kir, 15, 52.1 vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ /
Kir, 16, 59.2 praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ //
Kir, 17, 16.1 dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ /
Kir, 17, 41.1 pratikriyāyai vidhuraḥ sa tasmāt kṛcchreṇa viśleṣam iyāya hastaḥ /
Kir, 18, 17.1 siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ /
Kir, 18, 23.1 vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate /
Kir, 18, 26.1 vrajati śuci padaṃ tv ati prītimān pratihatamatir eti ghorāṃ gatim /
Kumārasaṃbhava
KumSaṃ, 7, 51.2 svabāṇacihnād avatīrya mārgād āsannabhūpṛṣṭham iyāya devaḥ //
KumSaṃ, 7, 93.2 kāle prayuktā khalu kāryavidbhir vijñāpanā bhartṛṣu siddhim eti //
KumSaṃ, 8, 42.2 astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau //
Kāmasūtra
KāSū, 1, 2, 21.2 eṣyatphalatvāt sāṃśayikatvācca //
KāSū, 6, 3, 2.24 na punar eṣyatīti bālayācitakam ityarthāgamopāyāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 291.2 śuddharṇaśaṅkayā tat tu lekhyaṃ durbalatām iyāt //
KātySmṛ, 1, 854.1 yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt /
KātySmṛ, 1, 855.1 loke rikthavibhāge 'pi na kaścit prabhutām iyāt /
Kāvyādarśa
KāvĀ, 1, 48.1 kokilālāpavācālo mām eti malayānilaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 14.2 ghanā ghanā nīlaghanāghanālakāṃ priyāmimāmutsukayanti yanti ca //
Kūrmapurāṇa
KūPur, 1, 4, 3.1 kutaḥ sarvamidaṃ jātaṃ kasmiṃśca layameṣyati /
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 15, 159.1 asyāḥ sarvamidaṃ jātamatraiva layameṣyati /
KūPur, 1, 22, 17.2 bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati //
KūPur, 1, 44, 30.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti cārṇavam //
KūPur, 1, 44, 32.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam //
KūPur, 2, 13, 32.2 anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt /
Liṅgapurāṇa
LiPur, 1, 54, 7.2 astameti punaḥ sūryo vibhāyāṃ viśvadṛg vibhuḥ //
LiPur, 1, 61, 31.2 ādityameti somācca punaḥ saureṣu parvasu //
LiPur, 1, 68, 51.1 prajīvatyeti vai svargaṃ rājyaṃ saukhyaṃ ca vindati //
LiPur, 1, 85, 8.1 sarvaṃ prakṛtimāpannaṃ tvayā pralayameṣyati /
LiPur, 1, 85, 23.1 teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām /
LiPur, 1, 96, 39.2 tena saṃhāradakṣeṇa kṣaṇātsaṃkṣayameṣyasi //
Matsyapurāṇa
MPur, 4, 18.2 tadbhrātustatsamasya tvaṃ tadā putratvameṣyasi //
MPur, 11, 46.2 strītvameṣyati tatsarvaṃ daśayojanamaṇḍale //
MPur, 12, 7.2 punaḥ puruṣatām eti yathāsau dhanadopamaḥ //
MPur, 13, 15.2 kṣatriyatve'śvamedhe ca rudrāttvaṃ nāśameṣyasi //
MPur, 13, 62.2 vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām //
MPur, 15, 11.2 tānutpādya punar yogāt savarā mokṣameṣyasi //
MPur, 24, 18.2 arthaḥ śāpamadāttasmai lobhāttvaṃ nāśameṣyasi //
MPur, 40, 1.2 carangṛhasthaḥ kathameti devānkathaṃ bhikṣuḥ katham ācāryakarmā /
MPur, 41, 1.2 katarastvetayoḥ pūrvaṃ devānāmeti sātmyatām /
MPur, 44, 46.3 prajāvān eti sāyujyaṃ rājñaḥ somasya dhīmataḥ //
MPur, 58, 46.1 atharvaṇena saṃsnātāṃ punarmāmetyatheti ca /
MPur, 63, 29.1 iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgātkalikaluṣavimuktaḥ pārvatīlokameti /
MPur, 70, 30.1 yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā /
MPur, 70, 34.2 tadā pañcaśarasyāpi saṃnidhātṛtvameṣyati /
MPur, 70, 64.3 svasthānameṣyatyanu tāḥ samastaṃ vrataṃ kariṣyanti ca devayānaiḥ //
MPur, 95, 35.2 gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ //
MPur, 101, 51.2 sa vaiṣṇavaṃ padaṃ yati bhīmavratamidaṃ smṛtam //
MPur, 123, 30.2 prakṣīyamāne bahule kṣīyate'stamite ca vai //
MPur, 124, 28.2 suṣāyāmardharātrastu vibhāvaryāstam eti ca //
MPur, 124, 32.1 ardharātraṃ saṃyamane vāruṇyāmastameti ca /
MPur, 127, 10.2 ādityameti somācca tamaso'nteṣu parvasu //
MPur, 127, 25.1 eṣa tārāmayaḥ stambho nāstameti na vodayam /
MPur, 128, 62.1 ādityameti somācca punaḥ saureṣu parvasu /
MPur, 145, 76.2 puri śete yataḥ pūrvaṃ kṣetrajñānaṃ tathāpi ca //
MPur, 154, 343.2 na māṃ prativicāro'sti yatrehāsadgrahāvitau //
MPur, 155, 14.1 snehenāpyavamānena ninditenaiti vikriyām /
MPur, 158, 9.2 śīghrameṣyasi mānuṣyātsa tvaṃ kāmasamanvitaḥ //
MPur, 165, 12.2 viparyayācchanairdharmaḥ kṣayameti kalau yuge //
Meghadūta
Megh, Uttarameghaḥ, 35.2 tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti //
Nāradasmṛti
NāSmṛ, 1, 1, 37.2 vyavahāraḥ kṛto 'py eṣu punaḥ kartavyatām iyāt //
NāSmṛ, 2, 1, 111.1 rakṣyamāṇo 'pi yatrādhiḥ kāleneyād asāratām /
NāSmṛ, 2, 1, 136.1 śreṇyādiṣu tu vargeṣu kaścic ced dveṣyatām iyāt /
NāSmṛ, 2, 1, 197.1 satyaṃ brūhy anṛtaṃ tyaktvā satyena svargam eṣyasi /
NāSmṛ, 2, 13, 23.2 ato 'nyathāṃśabhājo hi nirbījiṣv itarān iyāt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 7.0 pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti //
PABh zu PāśupSūtra, 3, 13, 7.0 ita ity abhiyajana ājñāyāṃ niyoge ca //
Suśrutasaṃhitā
Su, Sū., 25, 43.2 apyetānabhiśaṅketa vaidye viśvāsameti ca //
Su, Sū., 33, 21.2 bhavanti durbalatvaṃ ca gulmino mṛtyumeṣyataḥ //
Su, Sū., 41, 8.1 khatejo'nilajaiḥ śleṣmā śamameti śarīriṇām /
Su, Sū., 46, 501.2 pradveṣayuktena ca sevyamānamannaṃ na samyak pariṇāmameti //
Su, Sū., 46, 510.1 annaṃ vidagdham hi narasya śīghraṃ śītāmbunā vai paripākameti /
Su, Nid., 7, 15.2 vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo 'tra //
Su, Nid., 7, 18.2 hṛnnābhimadhye parivṛddhimeti taccodaraṃ viṭsamagandhikaṃ ca //
Su, Nid., 7, 20.2 nābher adhaścodarameti vṛddhiṃ nistudyate 'tīva vidahyate ca //
Su, Nid., 9, 29.2 kasmānna pacyate gulmo vidradhiḥ pākameti ca //
Su, Nid., 10, 8.1 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti /
Su, Nid., 11, 4.1 āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti bhedam /
Su, Nid., 11, 4.1 āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti bhedam /
Su, Nid., 11, 24.1 pāruṣyayuktaściravṛddhyapāko yadṛcchayā pākamiyāt kadācit /
Su, Nid., 16, 38.2 jihvāṃ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam //
Su, Śār., 6, 31.1 chinneṣu pāṇicaraṇeṣu sirā narāṇāṃ saṃkocam īyurasṛgalpamato nireti /
Su, Cik., 1, 24.1 avidagdhaḥ śamaṃ yāti vidagdhaḥ pākameti ca /
Su, Cik., 3, 69.1 bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 36, 31.2 anuṣṇo 'lpauṣadho hīno bastirnaiti prayojitaḥ //
Su, Cik., 37, 87.1 atyāśite 'nnābhibhavāt sneho naiti yadā tadā /
Su, Cik., 37, 89.1 aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ /
Su, Cik., 37, 95.2 datto naiti klamotkleśau bhṛśaṃ cāratimāvahet //
Su, Ka., 1, 19.2 na dadātyuttaraṃ pṛṣṭo vivakṣan mohameti ca //
Su, Ka., 3, 28.2 kruddhānāmeti cāṅgebhyaḥ śukraṃ nirmanthanādiva //
Su, Ka., 3, 40.2 śastrakṣate yasya na raktameti rājyo latābhiśca na sambhavanti //
Su, Ka., 8, 61.1 śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraśca /
Su, Ka., 8, 81.1 tryaheṇa taddarśayatīha rūpaṃ viṣaṃ caturthe 'hani kopameti /
Su, Utt., 8, 9.1 pūyālasānilaviparyayamanthasaṃjñāḥ syandāstu yantyupaśamaṃ hi sirāvyadhena /
Su, Utt., 25, 10.1 saṃsvedanachardanadhūmanasyair asṛgvimokṣaiśca vivṛddhimeti /
Su, Utt., 42, 15.1 na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām /
Su, Utt., 48, 8.2 srotonirodho virasaṃ ca vaktraṃ śītābhir adbhiśca vivṛddhimeti //
Su, Utt., 51, 7.2 niṣaṇṇasyaiti śāntiṃ ca sa kṣudra iti saṃjñitaḥ //
Su, Utt., 53, 7.2 medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti //
Su, Utt., 59, 14.2 yāvadanyā punarnaiti guḍikā srotaso mukham //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.11 vartamānatvād eva kṣaṇāntare kṣayam apyeti /
Sūryasiddhānta
SūrSiddh, 1, 57.2 vinā tu pātamandoccān meṣādau tulyatām itāḥ //
Tantrākhyāyikā
TAkhy, 2, 182.1 nirdravyo hriyam eti hrīparigataḥ prabhraśyate tejaso nistejāḥ paribhūyate paribhavān nirvedam āgacchati /
TAkhy, 2, 182.2 nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
TAkhy, 2, 182.2 nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
TAkhy, 2, 381.2 samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.4 piṅgalayā nāḍikayādityamaṇḍalam anupraviśya tatrasthena puruṣeṇa saṃyujya tataś candramaṇḍalaṃ tatrasthena puruṣeṇa tato vidyutaṃ tatrasthena puruṣeṇa punaḥ krameṇa vaikuṇṭhasāyujyaṃ yanti /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
Viṣṇupurāṇa
ViPur, 1, 1, 5.2 līnam āsīd yathā yatra layam eṣyati yatra ca //
ViPur, 1, 9, 17.1 yasya saṃjātakopasya bhayam eti carācaram /
ViPur, 1, 13, 57.3 sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama //
ViPur, 2, 2, 33.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam //
ViPur, 2, 2, 35.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram //
ViPur, 2, 7, 40.2 jagacca yo yatra cedaṃ yasmiṃśca layam eṣyati //
ViPur, 2, 8, 14.2 tirobhāvaṃ ca yatraiti tatraivāstamanaṃ raveḥ //
ViPur, 2, 11, 18.1 nodetā nāstametā ca kadācicchaktirūpadhṛk /
ViPur, 2, 11, 19.1 stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ /
ViPur, 2, 12, 22.2 ādityameti somācca punaḥ saureṣu parvasu //
ViPur, 2, 12, 34.2 tārakā śiśumārasya nāstam eti catuṣṭayam //
ViPur, 2, 14, 6.2 mano vihvalatāmeti paramārthārthitāṃ gatam //
ViPur, 2, 14, 27.2 mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ //
ViPur, 2, 16, 25.2 sa vimalamatireti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ //
ViPur, 3, 11, 95.2 satyena tenānnamaśeṣametadārogyadaṃ me pariṇāmametu //
ViPur, 3, 16, 16.2 yadāhārāstu te jātāstadāhāratvameti tat //
ViPur, 3, 17, 12.2 yasmiṃśca layameṣyanti kastaṃ saṃstotumīśvaraḥ //
ViPur, 4, 2, 79.1 padbhyāṃ gatā yauvaninaśca jātā dāraiśca saṃyogam itāḥ prasūtāḥ /
ViPur, 4, 2, 84.2 vistāram eṣyatyatiduḥkhahetuḥ parigraho vai mamatānidhānam //
ViPur, 4, 2, 90.2 yasmānna kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum //
ViPur, 4, 3, 5.2 bhagavann apyasmākam etebhyo gandharvebhyo bhayam upaśamam eṣyatīti /
ViPur, 4, 20, 13.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanam eti saḥ /
ViPur, 5, 13, 39.1 nūnamuktā tvarāmīti punareṣyāmi te 'ntikam /
ViPur, 5, 18, 14.1 mathurāṃ prāpya govindaḥ kathaṃ gokulameṣyati /
ViPur, 6, 3, 5.2 tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai //
ViPur, 6, 5, 51.2 garbhe vilīyate bhūyo jāyamāno 'stam eti ca //
Viṣṇusmṛti
ViSmṛ, 6, 20.1 uttamarṇaś ced rājānam iyāt tadvibhāvito 'dhamarṇo rājñe dhanadaśabhāgasaṃmitaṃ daṇḍaṃ dadyāt //
ViSmṛ, 23, 55.2 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
ViSmṛ, 28, 36.1 yas tvanadhītavedo 'nyatra śramaṃ kuryād asau sasaṃtānaḥ śūdratvam eti //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 96, 2.1 ātmanyagnīn āropya bhikṣārthaṃ grāmam iyāt //
ViSmṛ, 99, 2.2 unnidrakokanadasadmasadāsthitīte unnidrakokanadamadhyasamānavarṇe //
Yājñavalkyasmṛti
YāSmṛ, 1, 68.2 sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāv iyāt //
YāSmṛ, 1, 341.2 so 'cirād vigataśrīko nāśam eti sabāndhavaḥ //
YāSmṛ, 2, 13.2 lalāṭaṃ svidyate cāsya mukhaṃ vaivarṇyam eti ca //
YāSmṛ, 3, 161.2 aviplutamatiḥ samyak sa jātisaṃsmaratām iyāt //
YāSmṛ, 3, 327.2 dharmārthaṃ yaś cared etaccandrasyaiti salokatām //
Śatakatraya
ŚTr, 1, 30.1 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye /
ŚTr, 2, 24.1 prāṅ mām eti manāg anāgatarasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvastadhairyaṃ punaḥ /
ŚTr, 2, 63.2 kṣāmodaroparilasattrivalīlatānāṃ dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām //
ŚTr, 3, 73.2 bhrāntyāpi jātu vimalaṃ katham ātmanīnaṃ na brahma saṃsarasi nirvṛtim eṣi yena //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.2 śaileyajālapariṇaddhaśilātalāntān dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.2 abhimukhamabhivīkṣya kṣāmadeho 'pi mārge madanaśaranighātair mohameti pravāsī //
Amaraughaśāsana
AmarŚās, 1, 42.1 manasy āśrayatāmeti jñeyaṃ śaktitrayaṃ tu tat //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 10.1 matto vinirgataṃ viśvaṃ mayy eva layam eṣyati /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 16.1 mayi muktim ite rājan gautamākhyaḥ sudharmavāk /
Bhairavastava
Bhairavastava, 1, 6.2 bhāvaparāmṛtanirbharapūrṇe tvayy aham ātmani nirvṛtim emi //
Bhairavastava, 1, 7.1 mānasagocaram eti yadaiva kleśadaśā tanutāpavidhātrī /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 17.1 āyurharati vai puṃsām udyann astaṃ ca yann asau /
BhāgPur, 3, 1, 21.2 saṃspardhayā dagdham athānuśocan sarasvatīṃ pratyag iyāya tūṣṇīm //
BhāgPur, 3, 2, 26.1 tato nandavrajam itaḥ pitrā kaṃsād vibibhyatā /
BhāgPur, 3, 16, 12.2 bhūyo mamāntikam itāṃ tad anugraho me yat kalpatām acirato bhṛtayor vivāsaḥ //
BhāgPur, 3, 32, 3.2 gatvā cāndramasaṃ lokaṃ somapāḥ punar eṣyati //
BhāgPur, 3, 32, 26.2 dṛśyādibhiḥ pṛthag bhāvair bhagavān eka īyate //
BhāgPur, 3, 32, 33.2 eko nāneyate tadvad bhagavān śāstravartmabhiḥ //
BhāgPur, 3, 32, 36.2 īyate bhagavān ebhiḥ saguṇo nirguṇaḥ svadṛk //
BhāgPur, 3, 32, 43.2 yo vābhidhatte maccittaḥ sa hy eti padavīṃ ca me //
BhāgPur, 4, 3, 23.1 sattvaṃ viśuddhaṃ vasudevaśabditaṃ yad īyate tatra pumān apāvṛtaḥ /
BhāgPur, 4, 6, 3.2 nārāyaṇaś ca viśvātmā na kasyādhvaram īyatuḥ //
BhāgPur, 4, 23, 31.2 śrāvayecchṛṇuyādvāpi sa pṛthoḥ padavīmiyāt //
BhāgPur, 4, 23, 32.2 vaiśyaḥ paṭhanviṭpatiḥ syācchūdraḥ sattamatāmiyāt //
BhāgPur, 4, 24, 29.1 svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti tataḥ paraṃ hi mām /
BhāgPur, 4, 26, 11.1 tataḥ kṣuttṛṭpariśrānto nivṛtto gṛhameyivān /
BhāgPur, 10, 3, 36.2 divyavarṣasahasrāṇi dvādaśeyurmadātmanoḥ //
BhāgPur, 10, 4, 22.2 tāvattadabhimānyajño bādhyabādhakatāmiyāt //
BhāgPur, 11, 7, 47.2 praviṣṭa īyate tattatsvarūpo 'gnir ivaidhasi //
BhāgPur, 11, 12, 8.2 ye 'nye mūḍhadhiyo nāgāḥ siddhā mām īyur añjasā //
BhāgPur, 11, 15, 16.2 mano mayy ādadhad yogī maddharmā vaśitām iyāt //
Bhāratamañjarī
BhāMañj, 1, 209.1 tāṃ dāśaputrīṃ śanakairnavayauvanamīyuṣīm /
BhāMañj, 1, 300.1 vidyā śiṣyeṣu sāphalyaṃ dharmabhājo mamaiṣyati /
BhāMañj, 1, 452.1 citrāṅgadābhidhāne ca tasminyauvanamīyuṣi /
BhāMañj, 1, 788.2 naiti krūraḥ kṣaṇo yāvattāvatkṣapaya rākṣasam //
BhāMañj, 1, 810.2 māsena punareṣyāmītyuktvā tānprayayau muniḥ //
BhāMañj, 5, 97.1 yathāsya sā hṛtā naiva tadvaktuṃ matameti naḥ /
BhāMañj, 5, 122.2 vartante yadyayuddhena bhavānsaṃtoṣameṣyati //
BhāMañj, 5, 277.1 atha so 'pi sutasnehamohādutpathameṣyati /
BhāMañj, 12, 8.2 pratīpameti yātānāṃ kaṇikāpi na pārṣadām //
BhāMañj, 13, 1438.2 tadvadeti punaḥ pṛṣṭo rājñā prāha pitāmahaḥ //
Devīkālottarāgama
DevīĀgama, 1, 27.2 sarvaśūnyapade sthitvā tato nirvāṇameṣyati //
Garuḍapurāṇa
GarPur, 1, 2, 56.2 tathā khyātiṃ purāṇeṣu gāruḍaṃ garuḍaiṣyati //
GarPur, 1, 33, 1.3 graharogādikaṃ sarvaṃ yatkṛtvā nāśameti vai //
GarPur, 1, 43, 4.1 graiveyaṃ haridattaṃ tu mannāmnā khyātimeṣyati /
GarPur, 1, 48, 30.2 āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ //
GarPur, 1, 68, 32.2 vṛddhistaṃ pratidinameti yāvadāyuḥ strīsampatsutadhanadhānyagodaśūnām //
GarPur, 1, 95, 16.2 sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāviyāt //
GarPur, 1, 99, 14.2 āvāhya tadanujñāto japed āyan tu nas tataḥ //
GarPur, 1, 105, 28.1 ātmatulyaṃ suvarṇaṃ vā dattvā śuddhimiyāddvijaḥ /
GarPur, 1, 105, 72.2 dharmārtho yaścaredetaccandrasyaiti salokatām //
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
GarPur, 1, 142, 23.2 tacchrutvā prāha tadbhāryā sūryo nodayameṣyati //
GarPur, 1, 150, 11.2 jvaramūrchāvataḥ sītairna śāmyetprathamastu saḥ //
GarPur, 1, 160, 31.2 supīḍito 'ntaḥ svanavān prayāti pradhmāpayanneti punaśca mūrdhni //
GarPur, 1, 160, 49.2 ṛtau yā caiva śūlārtā yati vā yonirogiṇī //
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //
GarPur, 1, 167, 14.2 snigdharūkṣaiḥ samaṃ naiti kaṇḍukledasamanvitaḥ //
Hitopadeśa
Hitop, 0, 41.3 samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām //
Hitop, 1, 37.4 yadā tu nipatiṣyanti vaśam eṣyanti me tadā //
Hitop, 1, 129.2 dāridryāddhriyam eti hrīparigataḥ sattvāt paribhraśyate niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate /
Hitop, 1, 129.3 nirviṇṇaḥ śucam eti śokanihito buddhyā parityajyate /
Hitop, 1, 129.4 nirbuddhiḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
Hitop, 2, 9.4 avardhamānaś cārthaḥ kāle svalpavyayo 'py añjanavat kṣayam eti /
Hitop, 2, 20.5 taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate /
Hitop, 2, 41.2 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye /
Hitop, 2, 93.1 kiṃ cārthair na kulācāraiḥ sevatām eti pūruṣaḥ /
Hitop, 2, 124.18 ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi /
Hitop, 2, 160.5 vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit sākṣād anyair apakṛtam api prītim evopayāti /
Hitop, 3, 2.6 yadi na syān narapatiḥ samyaṅnetā tataḥ prajā /
Hitop, 4, 29.1 satyo 'nupālayan satyaṃ saṃdhito naiti vikriyām /
Hitop, 4, 74.1 āsannataratām eti mṛtyur jantor dine dine /
Hitop, 4, 88.2 tataḥ prabhṛty askhalitaprayāṇaḥ sa pratyahaṃ mṛtyusamīpam eti //
Kathāsaritsāgara
KSS, 1, 7, 97.1 dattvā cāsmai varānanyāṃstāvantardhānamīyatuḥ /
KSS, 2, 2, 57.1 na putrāḥ sāhasaṃ kāryaṃ jīvanneṣyati vaḥ sakhā /
KSS, 2, 4, 66.1 yadā vāsavadatteyaṃ tvayi visrambhameṣyati /
KSS, 2, 4, 178.2 sarvasaṃhāriṇī mārī tadeta śaraṇaṃ harim //
KSS, 2, 5, 80.2 tadanyasya kare padmaṃ mlānimeṣyati nānyathā //
KSS, 3, 1, 140.2 pravṛttasaṃprahāratvāddvāvapi kṣayamīyatuḥ //
KSS, 5, 2, 216.1 tasyāṃ niśi ca bhūyo 'pi tvam eṣyasi yadā yadā /
KSS, 5, 3, 262.2 bindurekhā ca tatkālam adarśanam iyāya sā //
KSS, 6, 1, 71.2 divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 19.2 na ca yatrāsti kartavyaṃ tasminn audāsyam eti saḥ //
MṛgT, Vidyāpāda, 8, 5.2 māyāyā vartate cānte nābhuktaṃ layameti ca //
MṛgT, Vidyāpāda, 10, 11.2 naiti taṃ janakaṃ rāgaṃ tasmādevāsṛjatprabhuḥ //
MṛgT, Vidyāpāda, 11, 14.2 svīkṛtya puṃsprayuktasya karaṇasyaiti karmatām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 1.0 tena vidyākhyena tattvenābhivyaktajñānaśaktitvād dṛṣṭārtho 'pyaṇur apipāsito 'saṃjātābhilāṣaḥ sannaiti na bhogyāharaṇāya gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 3.3 vastūcyamānam ety antaḥkaraṇaṃ tena varṇyate //
Rasahṛdayatantra
RHT, 2, 14.2 khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //
RHT, 3, 16.2 carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //
RHT, 6, 19.2 kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //
Rasamañjarī
RMañj, 5, 39.2 sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //
Rasaprakāśasudhākara
RPSudh, 7, 56.2 vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //
Rasaratnasamuccaya
RRS, 3, 111.0 sūryāvartādiyogena śuddhimeti rasāñjanam //
RRS, 5, 95.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //
RRS, 11, 45.1 khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /
Rasendracintāmaṇi
RCint, 8, 41.1 śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /
Rasendracūḍāmaṇi
RCūM, 11, 10.1 ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
Rasendrasārasaṃgraha
RSS, 1, 229.2 saptavāramajāmūtrair bhāvitaṃ śuddhimeti hi //
RSS, 1, 285.2 saśilo bhasmatāmeti tadrajaḥ sarvamehajit //
Rasārṇava
RArṇ, 6, 80.2 śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //
RArṇ, 7, 12.2 vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //
RArṇ, 11, 157.2 tadvādameti deveśi koṭivedhī bhavedrasaḥ //
RArṇ, 14, 53.0 anenaiva pradānena bandhameti mahārasaḥ //
Rājanighaṇṭu
RājNigh, Pipp., 260.2 vargaṃ vīryadhvastarogopasargaṃ buddhvā vaidyo viśvavandyatvam īyāt //
RājNigh, Śālm., 156.2 vargaṃ vidvān vaidyakaviṣayaprāvīṇyajñeyaṃ paṇyāraṇyakaguṇam īyād vaidyaḥ //
RājNigh, 12, 52.2 yāpsu nyastā naiva vaivarṇyam īyāt kastūrī sā rājabhogyāpraśastā //
RājNigh, 12, 53.2 dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
RājNigh, 12, 156.2 teṣām ayaṃ malayajādisugandhināmnāṃ bhūr gandhavarga iti viśrutim eti vargaḥ //
RājNigh, 13, 115.2 vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //
RājNigh, 13, 205.1 śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti /
RājNigh, 13, 221.2 tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //
RājNigh, Śālyādivarga, 165.2 tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
Spandakārikā
SpandaKār, 1, 12.1 nābhāvo bhāvyatāmeti na ca tatrāsty amūḍhatā /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2 tenāsvatantratāmeti sa ca tanmātragocaraḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2 niyacchan bhoktṛtām eti tataś cakreśvaro bhavet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 18.2, 3.0 itaḥ prabhṛti prathamaniḥṣyandānto granthaḥ prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 3.0 tena ca pratyayodbhavenāyam asvatantratām eti tadvaśaḥ sampadyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 30.0 prāptatvaṃ mūrtānāmeva vyavasthāpyeta nāmūrtānāmiti //
Tantrasāra
TantraS, 6, 77.0 yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti //
TantraS, 6, 84.2 sākaṃ sṛṣṭisthemasaṃhāracakrair nityodyukto bhairavībhāvam eti //
TantraS, 11, 14.0 nikṛṣṭamadhyāt tu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Viṃśam āhnikam, 65.0 ita gurupūjāvidhiḥ //
TantraS, Dvāviṃśam āhnikam, 30.2 śāntābhyāse śāntaṃ śivam eti yad atra devatācakram //
Tantrāloka
TĀ, 1, 286.1 kiṃ citramaṇavo 'pyasya dṛśā bhairavatāmiyuḥ /
TĀ, 3, 50.2 tadapi pratibimbatvameti bodhe 'nyathā tvasat //
TĀ, 3, 75.2 jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ //
TĀ, 3, 137.1 saiva kṣobhavaśādeti visargātmakatāṃ dhruvam /
TĀ, 4, 32.1 mantratvameti saṃbodhādananteśena kalpitāt /
TĀ, 4, 69.2 yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam //
TĀ, 4, 154.2 nirupādhini saṃśuddhe saṃvidrūpe 'stamīyate //
TĀ, 5, 140.2 saṃvidaṃ spandayantyete neyuḥ saṃvidupāyatām //
TĀ, 6, 17.1 teṣāṃ tathā bhāvanā ced dārḍhyameti nirantaram /
TĀ, 6, 206.2 vyāptau viṣer yato vṛttiḥ sāmyaṃ ca vyāptirucyate //
TĀ, 7, 62.2 etyeṣa kālavibhavaḥ prāṇa eva pratiṣṭhitaḥ //
TĀ, 9, 36.1 niyate śiva evaikaḥ svatantraḥ kartṛtāmiyāt /
TĀ, 16, 311.1 niṣkale sakale vaiti layaṃ yojanikābalāt /
TĀ, 17, 91.2 na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ //
TĀ, 18, 10.2 kramāttādātmyametīti vikṣiptaṃ vidhimācaret //
TĀ, 19, 34.2 āviṣṭe 'pi kvacinnaiti lopaṃ kartṛtvavarjanāt //
TĀ, 19, 49.1 kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi /
TĀ, 20, 4.2 bījaṃ nirbījatāmeti svasūtikaraṇākṣamam //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 11.1 putradārādhanaṃ tasya nāśameti na saṃśayaḥ /
Ānandakanda
ĀK, 1, 7, 76.2 palaiḥ pañcadaśair eti sadāśivapadaṃ param //
ĀK, 1, 7, 180.1 pañcavarṣāddehadārḍhyaṃ ṣaṣṭhe vāksiddhimeti hi /
ĀK, 1, 7, 181.1 navābde siddhatāmeti tato vidyādharo bhavet /
ĀK, 1, 10, 74.2 yāvat kaṭhinatāṃ yati tāvad evaṃ muhurmuhuḥ //
ĀK, 1, 10, 92.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 96.2 yāvat kaṭhinatām eti tāvatkāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 101.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 20, 82.1 evamabhyāsanirato vatsarātsiddhimeti saḥ /
ĀK, 1, 22, 22.3 tadvalayopari vinihitabhāṇḍasthitamodakaṃ kṣayaṃ naiti //
ĀK, 1, 23, 644.1 anenaiva pratāpena bandhameti mahārasaḥ /
ĀK, 2, 1, 135.1 śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt /
Āryāsaptaśatī
Āsapt, 2, 143.1 eṣyati mā punar ayam iti gamane yad amaṅgalaṃ mayākāri /
Āsapt, 2, 283.1 dvitrair eṣyāmi dinair iti kiṃ tad vacasi sakhi tavāśvāsaḥ /
Āsapt, 2, 290.1 dīpadaśā kulayuvatir vaidagdhyenaiva malinatām eti /
Āsapt, 2, 315.2 kastūrī na mṛgodaravāsavaśād visratām eti //
Āsapt, 2, 530.2 tāpas tvadūrukadalīdvayamadhye śāntimayam eti //
Āsapt, 2, 663.2 yat kalahabhinnatalpā bhayakapaṭād eti māṃ sutanu //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 7.0 dṛśyaṃ śarīratām eti śarīraṃ cāpi dṛśyatām //
ŚSūtraV zu ŚSūtra, 3, 45.1, 8.0 śivatvaṃ vyaktim etīti śivenodīritaṃ śivam //
Śukasaptati
Śusa, 17, 3.11 anyadā sabandhanaṃ ṣaṇḍaṃ vidhāya vaṇijārakaveṣadhārī madanāyā veśyāyāḥ kuṭṭinīṃ jagāda asmadīyā balīvardāḥ savastukā prātareṣyanti /
Śusa, 23, 14.4 pratikūlatāmupagate hi vidhau viphalatvameti bahu sādhanatā /
Śyainikaśāstra
Śyainikaśāstra, 2, 21.1 yatpānāt mattatāmeti tadvastu madirocyate /
Śyainikaśāstra, 6, 15.1 athavā yāmaśeṣe tu vāsare mṛgayāmiyāt /
Śyainikaśāstra, 6, 41.2 pralapaṃllakṣyatāmeṣyan svairaṃ hāsarasāyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.7 tridoṣaharaṇaṃ śreṣṭhaṃ kṣārāmlairnaiti vaikṛtim /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
Bhāvaprakāśa
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 7, 3, 143.2 yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /
Dhanurveda
DhanV, 1, 179.2 tatprabhāvādgajaḥ puṃsāṃ saṃmukhenaiti niścitam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 60.2 tatra rāvaṇam anvīkṣya svargam etyāha vajriṇam //
GokPurS, 5, 43.2 tena tatpitaraḥ sarve tṛptim eṣyanti śāśvatīm //
GokPurS, 8, 4.2 viṣṇum etyāha tad vṛttaṃ viṣṇur māyāṃ prasṛṣṭavān //
GokPurS, 8, 84.1 tīrtham etac chiṃśumāra tvannāmnā khyātim eṣyati /
Gorakṣaśataka
GorŚ, 1, 74.2 bindunaiti sahaikatvaṃ bhaved divyaṃ vapus tadā //
GorŚ, 1, 94.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.3 saśilo bhasmatāmeti tadrajaḥ sarvarogahṛt /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.4 uddharettamatha sampuṭāttataḥ siddhimeti kumudeśvaro rasaḥ /
Haribhaktivilāsa
HBhVil, 1, 185.1 yasya vijñānamātreṇa naraḥ sarvajñatām iyāt /
HBhVil, 3, 74.3 te vidhvastākhilāghaughā yanti viṣṇoḥ paraṃ padam //
HBhVil, 4, 95.3 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
HBhVil, 4, 322.3 apy aśauco 'py anācāro mām evaiti na saṃśayaḥ //
HBhVil, 5, 455.2 brāhmaṇīgamanāc caiva śūdraś caṇḍālatām iyāt //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 5.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
HYP, Caturthopadeśaḥ, 41.2 jyotīrūpam aśeṣabījam akhilaṃ dedīpyamānaṃ paraṃ tattvaṃ tatpadam eti vastu paramaṃ vācyaṃ kim atrādhikam //
HYP, Caturthopadeśaḥ, 51.2 svasthāne sthiratām eti pavano manasā saha //
HYP, Caturthopadeśaḥ, 110.2 na cāstam eti nodeti yasyāsau mukta eva saḥ //
Janmamaraṇavicāra
JanMVic, 1, 128.3 taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 23.0 ā devy etu sūnṛteti //
KaṭhĀ, 2, 2, 66.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 2, 5-7, 65.0 yo vai vedānāṃ guhyāni nāmāni veda sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati //
KaṭhĀ, 2, 5-7, 67.0 sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati ya evaṃ veda //
KaṭhĀ, 2, 5-7, 76.1 tasmād āhus sahorjo bhāgenopa mehīndrāśvinā madhunas sāraghasya gharmaṃ pāta vasavo yajata vaḍ iti /
KaṭhĀ, 3, 2, 31.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 6.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 8.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 10.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 12.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
KaṭhĀ, 3, 4, 277.0 yanti vā ete 'smāllokāt //
KaṭhĀ, 3, 4, 346.0 aṅgiraso vā itas svargaṃ lokam āyan //
KaṭhĀ, 3, 4, 347.0 ta etena sāmnordhvās svargaṃ lokam āyan //
KaṭhĀ, 3, 4, 357.0 sarvam āyur eti //
KaṭhĀ, 3, 4, 364.0 sarvam āyur eti //
KaṭhĀ, 3, 4, 371.0 sarvam āyur eti //
KaṭhĀ, 3, 4, 373.0 tamo vā etasya yajñaṃ yuvate yasya mahāvīre pravṛjyamāne sūryo 'stam eti //
KaṭhĀ, 3, 4, 378.0 sarvam āyur eti //
KaṭhĀ, 3, 4, 385.0 sarvam āyur eti //
Kokilasaṃdeśa
KokSam, 1, 9.2 tāvatkālaṃ tava ca hṛdayaṃ tāntimetīti śaṅke dīnāpannapraṇayaghaṭane dīrghasūtretarasya //
KokSam, 2, 23.1 sā kāntiśceddravati kanakaṃ tanmukhaṃ cet ka induḥ sā ced bimbādharamadhuratā tiktatāmeti mādhvī /
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 7.0 punarhemādibhirnavakairgrāsīkṛtaiḥ piṇḍatvameti nibiḍatvaṃ prāpnoti //
MuA zu RHT, 3, 25.2, 6.0 ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati //
MuA zu RHT, 6, 19.2, 5.0 punaḥ kṣārabiḍaiḥ kṣayameti nāśamāpnoti grāsa ityadhyāhāraḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 35.2 vyāyāme'ṭṭāṭṭahāse ca naiti sphuraṇatāṃ dharā //
Nāḍīparīkṣā, 1, 90.2 ajñāne'pi hi śūnyatām upagate jñānendriye śāmyati sūryācandramasau tathā ca pihite pañcatvameti sphuṭam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 30.2 śoṣayitvātapenaiva prokṣaṇācchuddhitām iyuḥ //
Rasakāmadhenu
RKDh, 1, 1, 227.1 yathā na śuṣkatāmeti tathā yatnaṃ samācaret /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 2, 12.2, 6.0 rasa īyate prāpyate'neneti vyutpattyātra rasaśabdena rasarasāyanayoḥ saṃgrahāt //
Rasasaṃketakalikā
RSK, 2, 36.2 pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //
Rasataraṅgiṇī
RTar, 2, 54.2 niviṣṭaṃ ca bahirnaiti mṛtalohaṃ taducyate //
RTar, 2, 56.1 samitrapañcakaṃ dhmātaṃ prakṛtiṃ naiti yat punaḥ /
Rasārṇavakalpa
RAK, 1, 130.1 punaranyatpravakṣyāmi sādhakaḥ siddhimeti ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 10.1 ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 39.2 yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti //
SkPur (Rkh), Revākhaṇḍa, 72, 7.2 yathāyathā tvaṃ nṛpa bhāṣase ca tathātathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 76, 21.2 pāpaṃ me praśamaṃ yātu etu vṛddhiṃ śubhaṃ sadā //
SkPur (Rkh), Revākhaṇḍa, 131, 8.2 yathā yathā tvaṃ nṛpa bhāṣase ca tathā tathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 132, 11.2 daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya //
SkPur (Rkh), Revākhaṇḍa, 156, 11.2 vaiśākhyāṃ ca viśeṣeṇa kailāsādeti śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 15.2 atastu nṛpaśārdūla śveta ityābhidhīyate //
SkPur (Rkh), Revākhaṇḍa, 192, 87.2 mayeyaṃ darśitā tanvī tatastu śamameṣyatha //
SkPur (Rkh), Revākhaṇḍa, 225, 14.3 svanāmnā sthāpayitveha māṃ tataḥ svargameṣyasi //
Sātvatatantra
SātT, 1, 1.2 ya eko bahudhā kṛṣṇaḥ sṛṣṭyādau bahudheyate /
SātT, 9, 15.2 kṛṣṇāya nānātanum īyuṣe same kṛtānurāgāya namo namas te //
SātT, 9, 42.2 praviṣṭa īyate nānārūpaiḥ sthāvarajaṅgamaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 2.2 loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
Yogaratnākara
YRā, Dh., 53.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam //
YRā, Dh., 329.1 yadā viśuddhaṃ jalamacchamūrdhvaṃ prasannabhāvānmalametyadhastāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 3.3 yenāyann uttamaṃ svar devā aṅgiraso divam /
ŚāṅkhŚS, 1, 6, 3.5 sinanti pākam adhi dhīra emi syone me dyāvāpṛthivī ubhe ime /
ŚāṅkhŚS, 2, 4, 3.2 dame dame suṣṭutir vām iyānā upa vāṃ jihvā ghṛtam ācaraṇyat /
ŚāṅkhŚS, 5, 9, 6.1 iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūma neṣṭhāḥ /
ŚāṅkhŚS, 15, 13, 13.0 yanty avabhṛtham //
ŚāṅkhŚS, 16, 3, 30.2 atra pūṣṇaḥ prathamo bhāga etīti //
ŚāṅkhŚS, 16, 11, 24.0 ā sa etu ya īvad iti ca sūktam //
ŚāṅkhŚS, 16, 18, 18.0 atrātreyaṃ sahasreṇāvakrīya yaḥ śukraḥ piṅgākṣo valinas tilakāvalo viklidhaḥ khaṇḍo baṇḍaḥ khalatistam ādāya nadīṃ yanti //
ŚāṅkhŚS, 16, 23, 13.0 te vā ekaikaṃ stomam utsṛjanto yantyekaikaṃ prajanayantaḥ //