Occurrences

Kauśikasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Bhāgavatapurāṇa

Kauśikasūtra
KauśS, 13, 44, 1.1 atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt //
Mahābhārata
MBh, 3, 100, 18.3 tvayā sṛṣṭam idaṃ sarvaṃ yacceṅgaṃ yacca neṅgati //
MBh, 3, 185, 28.1 trasānāṃ sthāvarāṇāṃ ca yacceṅgaṃ yacca neṅgati /
MBh, 3, 185, 49.2 sraṣṭavyāḥ sarvalokāśca yacceṅgaṃ yacca neṅgati //
MBh, 6, BhaGī 6, 19.1 yathā dīpo nivātastho neṅgate sopamā smṛtā /
MBh, 6, BhaGī 14, 23.2 guṇā vartanta ityeva yo 'vatiṣṭhati neṅgate //
MBh, 7, 120, 25.2 naivāṅgam iṅgati kiṃcinme saṃtaptasya raṇeṣubhiḥ //
MBh, 12, 46, 5.1 neṅganti tava romāṇi sthirā buddhistathā manaḥ /
MBh, 12, 149, 78.1 yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃcana /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 498.2 yuktihīnaṃ tad asmābhir nabhogamanam iṅgitam //
Liṅgapurāṇa
LiPur, 1, 91, 39.2 yathā dīpo nivātastho neṅgate sopamā smṛtā //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 13.1 kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate /