Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Tantrasāra
Tantrāloka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā tū na indra kṣumantam iti sūkte //
Aitareyabrāhmaṇa
AB, 1, 16, 28.0 agnināgniḥ sam idhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya ity abhirūpā //
AB, 2, 12, 13.0 ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhaveti yajñasamṛddhim āśāste //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 7, 2, 6.0 athāpy āhur evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti //
Atharvaveda (Paippalāda)
AVP, 1, 18, 3.2 ayam agnir dīdāyad āhnam eva sajātair iddho apratibruvadbhiḥ //
AVP, 4, 33, 1.1 agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate /
AVP, 5, 4, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
AVP, 5, 14, 3.1 gāyatrī havyavāḍ asi devatāgniḥ sam idhyase /
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 2.1 saṃ cedhyasvāgne pra ca vardhayemam uc ca tiṣṭha mahate saubhagāya /
AVŚ, 3, 8, 3.2 ayam agnir dīdāyad dīrgham eva sajātair iddho 'pratibruvadbhiḥ //
AVŚ, 4, 23, 1.1 agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate /
AVŚ, 5, 3, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
AVŚ, 5, 18, 5.2 saṃ tasyendro hṛdaye 'gnim indha ubhe enaṃ dviṣṭo nabhasī carantam //
AVŚ, 6, 63, 4.2 iḍas pade sam idhyase sa no vasūny ā bhara //
AVŚ, 8, 1, 11.1 rakṣantu tvāgnayo ye apsv antā rakṣatu tvā manuṣyā yam indhate /
AVŚ, 11, 1, 4.1 samiddho agne samidhā sam idhyasva vidvān devān yajñiyāṁ eha vakṣaḥ /
AVŚ, 12, 1, 20.2 agniṃ martāsa indhate havyavāhaṃ ghṛtapriyam //
AVŚ, 12, 2, 7.2 taṃ harāmi pitṛyajñāya dūraṃ sa gharmam indhāṃ parame sadhasthe //
AVŚ, 12, 3, 25.2 tā jīvalā jīvadhanyāḥ pratiṣṭhāḥ pātra āsiktāḥ pary agnir indhām //
AVŚ, 13, 1, 40.2 samānam agnim indhate taṃ viduḥ kavayaḥ pare //
AVŚ, 13, 1, 49.2 brahmeddhāv agnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 50.2 brahmeddhāv agnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 51.2 brahmeddhāvagnī ījāte rohitasya svarvidaḥ //
AVŚ, 18, 1, 56.1 uśantas tvedhīmahy uśantaḥ sam idhīmahi /
AVŚ, 18, 1, 56.1 uśantas tvedhīmahy uśantaḥ sam idhīmahi /
AVŚ, 18, 1, 57.1 dyumantas tvedhīmahi dyumantaḥ sam idhīmahi /
AVŚ, 18, 1, 57.1 dyumantas tvedhīmahi dyumantaḥ sam idhīmahi /
AVŚ, 18, 4, 41.1 sam indhate amartyaṃ havyavāhaṃ ghṛtapriyam /
AVŚ, 18, 4, 88.1 ā tvāgna idhīmahi dyumantaṃ devājaram /
AVŚ, 19, 55, 3.2 vasorvasor vasudāna edhi vayaṃ tvendhānās tanvaṃ puṣema //
AVŚ, 19, 55, 4.2 vasorvasor vasudāna edhīndhānās tvā śataṃhimā ṛdhema //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 31.2 yena sūryas tapati tejaseddhaḥ pitā putreṇa pitṛmān yoniyonau /
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 3, 16, 3.0 agnim iddhvā dūrvābhiḥ saṃstīrya bhojanasthāneṣu ca pavitre kṛtvā pātre nidhāyotpūya yavān nidhāya praṇītāvad upacāraṃ haviṣyaṃ ca dadhyodanaṃ cāsādya nāndīmukhāḥ pitaraḥ priyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
BhārGS, 3, 19, 12.0 indhānās tvā śataṃ himā ity āhutiṃ juhuyāt //
Chāndogyopaniṣad
ChU, 7, 14, 1.2 āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate /
Gopathabrāhmaṇa
GB, 1, 2, 19, 42.0 asyām eva māṃ hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 43.0 taṃ tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 44.0 taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
Jaiminīyabrāhmaṇa
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 292, 29.0 etāny asya pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante ya evaṃ veda //
Kauśikasūtra
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 9, 3, 5.1 naḍam ā roha sam indhata iṣīkāṃ jaratīṃ pratyañcam arkam ity upasamādadhāti //
KauśS, 11, 7, 18.0 sam indhata iti paścāt saṃkasukam uddīpayati //
KauśS, 11, 8, 22.0 pāṃsuṣvādhāyopasamādadhāti ye nikhātāḥ sam indhate ye tātṛṣur ye satyāsa iti //
KauśS, 11, 10, 13.5 imaṃ sam indhiṣīmahy āyuṣmantaḥ suvarcasaḥ /
KauśS, 11, 10, 13.6 tvam agna īḍita ā tvāgna indhīmahīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 31.0 sāyam evāgnim indhītety eke //
Kāṭhakasaṃhitā
KS, 6, 7, 59.0 saṃvatsaraṃ vā etam indhate 'gniṃ vaiśvānaram //
KS, 7, 6, 4.0 gāyatryā vasavas triṣṭubhā rudrā jagatyādityā ambhas stheti paśavaḥ indhānā iti manuṣyāḥ //
KS, 7, 6, 22.0 indhānās tvā śataṃ himā iti //
KS, 7, 6, 26.0 anayopastheya indhānās tvā śataṃ himā iti //
KS, 21, 3, 14.0 saṃ vā enam etad inddhe yac cinoti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
MS, 1, 4, 1, 4.2 indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //
MS, 1, 5, 2, 3.1 indhānās tvā śataṃ himā dyumantaḥ samidhīmahi /
MS, 1, 5, 8, 9.0 indhānās tvā śataṃ himā iti pṛtanājiddhy āhūtiḥ //
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
MS, 1, 6, 7, 8.0 sam enam inddhe //
MS, 1, 8, 6, 17.0 tam āhitāgnayo darśapūrṇamāsina indhate //
MS, 2, 4, 3, 69.0 tvām evendhīya tava bhogāya tvāṃ praviśeyam iti //
MS, 2, 5, 8, 29.0 sa enaṃ bhūtyai śremṇa inddhe //
MS, 2, 7, 3, 6.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
MS, 2, 7, 8, 4.27 sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //
MS, 2, 7, 9, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ janate svādhīḥ //
MS, 2, 7, 9, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agnā ūdhan /
MS, 2, 7, 9, 4.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
MS, 2, 12, 4, 1.1 yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
MS, 2, 12, 5, 2.1 saṃ cedhyasvāgne pra ca bodhayainam uc ca tiṣṭha mahate saubhagāya /
MS, 2, 13, 7, 10.1 ā te agna idhīmahi dyumantaṃ devājaram /
MS, 2, 13, 8, 4.1 sa idhāno vasuḥ kavir agnir īḍenyo girā /
Mānavagṛhyasūtra
MānGS, 1, 3, 6.1 sthūle veṣaṇayā vihared avastro lomatvagācchādo 'gnim ārohet saṃgrāme vā ghātayed api vāgnimindhānaṃ tapasātmānam upayojayīta //
Pañcaviṃśabrāhmaṇa
PB, 13, 6, 1.0 ā te agna idhīmahi iti //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 9.6 śalkais tāṃ rātrim agnim indhīta /
TB, 1, 2, 1, 13.1 indhāno akro vidatheṣu dīdyat /
TB, 1, 2, 1, 15.5 śalkair agnim indhānaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 11, 2.4 vītihotraṃ tvā kave dyumantaṃ sam idhīmahy agne bṛhantam adhvare /
TS, 1, 3, 14, 2.1 ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ /
TS, 1, 3, 14, 2.5 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ /
TS, 1, 5, 5, 20.1 indhānās tvā śataṃ himā dyumantaḥ samidhīmahi //
TS, 1, 5, 7, 51.1 indhānās tvā śataṃ himā iti āha //
TS, 1, 5, 8, 53.1 śataṃ tvā hemantān indhiṣīyeti vāvaitad āha //
TS, 1, 7, 6, 56.1 śataṃ tvā hemantān indhiṣīyeti //
TS, 2, 1, 3, 5.8 sa enaṃ vajro bhūtyā inddhe /
TS, 2, 1, 11, 3.6 arhantaś cid yam indhate saṃjanayanti jantavaḥ /
TS, 2, 2, 8, 6.12 sa enaṃ vajro bhūtyā inddhe /
TS, 6, 6, 11, 39.0 sa enaṃ vajro bhūtyā inddhe nir vā dahati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 6.0 indhānās tvā śataṃ himā ity upasaminddhe //
Vaitānasūtra
VaitS, 2, 1, 14.5 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 8, 3.1 vaivāhyam agnim indhīta //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 18.1 indhānās tvā śataṃ himā dyumantaṃ samidhīmahi /
VSM, 7, 32.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
VSM, 11, 33.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
VSM, 12, 6.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 18.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ //
VSM, 12, 20.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
VSM, 12, 21.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 22.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
VSM, 12, 33.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 35.1 prāpyā te agna idhīmahīti gārhapatyam upatiṣṭhate //
VārŚS, 1, 4, 1, 16.1 śalkair agnim indhāna ubhau lokau sanomy aham /
VārŚS, 1, 4, 1, 16.3 iti śalkair agnim indhīta //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 16.0 agnim iddhvā parisamūhya samidha ādadhyāt sāyaṃ prātar yathopadeśam //
ĀpDhS, 2, 29, 7.0 puṇyāhe prātar agnāv iddhe 'pām ante rājavaty ubhayataḥ samākhyāpya sarvānumate mukhyaḥ satyaṃ praśnaṃ brūyāt //
Āpastambagṛhyasūtra
ĀpGS, 1, 12.1 agnim iddhvā prāgagrair darbhair agniṃ paristṛṇāti //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 12.1 indhānās tvā śataṃ himā ity upasthāyendhānās tvā śataṃ himāḥ /
ĀpŚS, 6, 16, 12.1 indhānās tvā śataṃ himā ity upasthāyendhānās tvā śataṃ himāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 1.1 inddhe ha vā etad adhvaryuḥ /
ŚBM, 1, 4, 1, 20.2 sāmidhenameva tat samevainaṃ tenenddhe vīryam evāsmindadhāti //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 32.2 saṃ hyenamindhate 'gne dīdyataṃ bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
ŚBM, 6, 7, 4, 3.6 indhāna enaṃ jarate svādhīr iti yo vā enam inddhe sa enaṃ janayate svādhīḥ //
ŚBM, 6, 7, 4, 3.6 indhāna enaṃ jarate svādhīr iti yo vā enam inddhe sa enaṃ janayate svādhīḥ //
ŚBM, 6, 7, 4, 4.8 nṛcakṣā īdhe divo agna ūdhann iti prajāpatir vai nṛcakṣāḥ /
ŚBM, 10, 5, 3, 10.3 karmaṇā hy enaṃ janayanti karmaṇendhate //
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 2.1 abhisamāvartsyamāno yatrāntyāṃ samidham abhyādadhyāt tam agnim indhīta //
ŚāṅkhGS, 1, 1, 8.1 purupaśuviṭkulāmbarīṣabahuyājinām anyatamasmād agnim indhīta //
Ṛgveda
ṚV, 1, 12, 6.1 agnināgniḥ sam idhyate kavir gṛhapatir yuvā /
ṚV, 1, 22, 21.1 tad viprāso vipanyavo jāgṛvāṃsaḥ sam indhate /
ṚV, 1, 31, 13.1 tvam agne yajyave pāyur antaro 'niṣaṅgāya caturakṣa idhyase /
ṚV, 1, 36, 4.1 devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate /
ṚV, 1, 36, 7.2 hotrābhir agnim manuṣaḥ sam indhate titirvāṃso ati sridhaḥ //
ṚV, 1, 36, 11.1 yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi /
ṚV, 1, 44, 7.1 hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate /
ṚV, 1, 44, 8.2 kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara //
ṚV, 1, 66, 9.1 taṃ vaś carāthā vayaṃ vasatyāstaṃ na gāvo nakṣanta iddham //
ṚV, 1, 73, 4.1 taṃ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu /
ṚV, 1, 79, 5.1 sa idhāno vasuṣ kavir agnir īḍenyo girā /
ṚV, 1, 83, 4.1 ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā /
ṚV, 1, 95, 9.2 viśvebhir agne svayaśobhir iddho 'dabdhebhiḥ pāyubhiḥ pāhy asmān //
ṚV, 1, 112, 17.1 yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho ajmann ā /
ṚV, 1, 143, 7.2 indhāno akro vidatheṣu dīdyacchukravarṇām ud u no yaṃsate dhiyam //
ṚV, 1, 170, 4.1 araṃ kṛṇvantu vediṃ sam agnim indhatām puraḥ /
ṚV, 2, 2, 8.1 sa idhāna uṣaso rāmyā anu svar ṇa dīded aruṣeṇa bhānunā /
ṚV, 2, 15, 4.1 sa pravoḍhṝn parigatyā dabhīter viśvam adhāg āyudham iddhe agnau /
ṚV, 2, 25, 1.1 indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it /
ṚV, 2, 35, 11.2 yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṃ ghṛtam annam asya //
ṚV, 3, 1, 21.1 janmañjanman nihito jātavedā viśvāmitrebhir idhyate ajasraḥ /
ṚV, 3, 10, 1.2 devam martāsa indhate sam adhvare //
ṚV, 3, 10, 9.1 taṃ tvā viprā vipanyavo jāgṛvāṃsaḥ sam indhate /
ṚV, 3, 13, 5.2 ṛkvāṇo agnim indhate hotāraṃ viśpatiṃ viśām //
ṚV, 3, 21, 3.2 ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhava //
ṚV, 3, 24, 2.1 agna iḍā sam idhyase vītihotro amartyaḥ /
ṚV, 3, 25, 5.1 agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ /
ṚV, 3, 26, 3.1 aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge yuge /
ṚV, 3, 27, 11.2 viprā vājaiḥ sam indhate //
ṚV, 3, 27, 13.2 sam agnir idhyate vṛṣā //
ṚV, 3, 27, 14.1 vṛṣo agniḥ sam idhyate 'śvo na devavāhanaḥ /
ṚV, 3, 27, 15.1 vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ sam idhīmahi /
ṚV, 3, 29, 15.2 dyumnavad brahma kuśikāsa erira eka eko dame agniṃ sam īdhire //
ṚV, 4, 2, 7.2 ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān //
ṚV, 4, 8, 5.2 ya īm puṣyanta indhate //
ṚV, 4, 12, 1.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan /
ṚV, 4, 12, 2.2 sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān //
ṚV, 5, 1, 6.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //
ṚV, 5, 3, 8.2 saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ //
ṚV, 5, 6, 4.1 ā te agna idhīmahi dyumantaṃ devājaram /
ṚV, 5, 7, 2.2 arhantaś cid yam indhate saṃjanayanti jantavaḥ //
ṚV, 5, 8, 1.1 tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta /
ṚV, 5, 8, 7.1 tvām agne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire /
ṚV, 5, 11, 2.1 yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire /
ṚV, 5, 13, 1.1 arcantas tvā havāmahe 'rcantaḥ sam idhīmahi /
ṚV, 5, 21, 1.1 manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi /
ṚV, 5, 21, 2.1 tvaṃ hi mānuṣe jane 'gne suprīta idhyase /
ṚV, 5, 25, 2.1 sa hi satyo yam pūrve cid devāsaś cid yam īdhire /
ṚV, 5, 26, 3.1 vītihotraṃ tvā kave dyumantaṃ sam idhīmahi /
ṚV, 5, 28, 4.2 vṛṣabho dyumnavāṁ asi sam adhvareṣv idhyase //
ṚV, 6, 2, 3.1 sajoṣas tvā divo naro yajñasya ketum indhate /
ṚV, 6, 10, 2.1 tam u dyumaḥ purvaṇīka hotar agne agnibhir manuṣa idhānaḥ /
ṚV, 6, 11, 6.1 daśasyā naḥ purvaṇīka hotar devebhir agne agnibhir idhānaḥ /
ṚV, 6, 12, 6.1 sa tvaṃ no arvan nidāyā viśvebhir agne agnibhir idhānaḥ /
ṚV, 6, 16, 14.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
ṚV, 6, 16, 15.1 tam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam /
ṚV, 6, 16, 48.1 agniṃ devāso agriyam indhate vṛtrahantamam /
ṚV, 6, 60, 11.1 ya iddha āvivāsati sumnam indrasya martyaḥ /
ṚV, 6, 66, 2.1 ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta /
ṚV, 7, 1, 8.1 ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka /
ṚV, 7, 1, 16.1 ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān /
ṚV, 7, 1, 22.1 mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ /
ṚV, 7, 3, 3.1 ud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ /
ṚV, 7, 8, 1.1 indhe rājā sam aryo namobhir yasya pratīkam āhutaṃ ghṛtena /
ṚV, 7, 16, 3.2 ud dhūmāso aruṣāso divispṛśaḥ sam agnim indhate naraḥ //
ṚV, 8, 6, 30.2 paro yad idhyate divā //
ṚV, 8, 19, 31.1 tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇav ā dade /
ṚV, 8, 23, 11.1 agne tava tye ajarendhānāso bṛhad bhāḥ /
ṚV, 8, 23, 16.2 maho rāye tam u tvā sam idhīmahi //
ṚV, 8, 27, 7.2 sutasomāso varuṇa havāmahe manuṣvad iddhāgnayaḥ //
ṚV, 8, 43, 5.1 ete tye vṛthag agnaya iddhāsaḥ sam adṛkṣata /
ṚV, 8, 43, 27.1 yaṃ tvā janāsa indhate manuṣvad aṅgirastama /
ṚV, 8, 45, 1.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
ṚV, 8, 60, 15.1 śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate /
ṚV, 8, 102, 22.1 agnim indhāno manasā dhiyaṃ saceta martyaḥ /
ṚV, 8, 102, 22.2 agnim īdhe vivasvabhiḥ //
ṚV, 10, 3, 4.1 asya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya /
ṚV, 10, 16, 12.1 uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi /
ṚV, 10, 35, 3.2 uṣā ucchanty apa bādhatām aghaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 4.2 āre manyuṃ durvidatrasya dhīmahi svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 5.2 bhadrā no adya śravase vy ucchata svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 6.2 ā yukṣātām aśvinā tūtujiṃ rathaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 7.2 rāyo janitrīṃ dhiṣaṇām upa bruve svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 8.2 viśvā id usrā spaḍ ud eti sūryaḥ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 9.2 ādityānāṃ śarmaṇi sthā bhuraṇyasi svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 10.2 indram mitraṃ varuṇaṃ sātaye bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 11.2 bṛhaspatim pūṣaṇam aśvinā bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 12.2 paśve tokāya tanayāya jīvase svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 13.1 viśve adya maruto viśva ūtī viśve bhavantv agnayaḥ sam iddhāḥ /
ṚV, 10, 36, 12.1 maho agneḥ sam idhānasya śarmaṇy anāgā mitre varuṇe svastaye /
ṚV, 10, 45, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ //
ṚV, 10, 45, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
ṚV, 10, 45, 4.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
ṚV, 10, 45, 5.2 vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ //
ṚV, 10, 64, 3.1 narā vā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā /
ṚV, 10, 69, 1.2 yad īṃ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat //
ṚV, 10, 69, 8.2 tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ //
ṚV, 10, 91, 1.1 saṃ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḍas pade /
ṚV, 10, 101, 1.1 ud budhyadhvaṃ samanasaḥ sakhāyaḥ sam agnim indhvam bahavaḥ sanīḍāḥ /
ṚV, 10, 118, 5.1 jaramāṇaḥ sam idhyase devebhyo havyavāhana /
ṚV, 10, 118, 9.1 taṃ tvā gīrbhir urukṣayā havyavāhaṃ sam īdhire /
ṚV, 10, 128, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
ṚV, 10, 150, 1.1 samiddhaś cit sam idhyase devebhyo havyavāhana /
ṚV, 10, 150, 4.1 agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire /
ṚV, 10, 151, 1.1 śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ /
ṚV, 10, 191, 1.2 iḍas pade sam idhyase sa no vasūny ā bhara //
Ṛgvedakhilāni
ṚVKh, 4, 5, 11.2 tasya tvaṃ dror iveddho 'gnis tanuḥ pṛcchasva heḍitaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 215.0 vibhāṣā veṇvindhānayoḥ //
Mahābhārata
MBh, 1, 26, 8.1 māyāvīryadharaṃ sākṣād agnim iddham ivodyatam /
MBh, 1, 28, 24.5 tam agnim iddhaṃ śamayāṃcakāra /
MBh, 1, 166, 43.2 tadāgnim iddhvā bhagavān saṃviveśa mahāvane //
MBh, 1, 183, 9.1 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ /
MBh, 3, 140, 2.2 sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate //
MBh, 5, 26, 5.1 yathedhyamānasya samiddhatejaso bhūyo balaṃ vardhate pāvakasya /
MBh, 5, 26, 5.2 kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgnir iddhaḥ /
MBh, 5, 47, 100.1 samādadānaḥ pṛthag astramārgān yathāgnir iddho gahanaṃ nidāghe /
MBh, 5, 51, 15.2 gāṇḍīveddhaṃ dahetājau putrāṇāṃ mama vāhinīm //
MBh, 5, 70, 66.2 phalanirvṛttir iddhā syāt tannṛśaṃsataraṃ bhavet //
MBh, 5, 82, 19.1 te tu sarve sunāmānam agnim iddham iva prabhum /
MBh, 5, 154, 12.2 droṇāntahetor utpanno ya iddhāñ jātavedasaḥ //
MBh, 7, 102, 38.1 vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ /
MBh, 8, 56, 29.2 kakṣam iddho yathā vahnir nidāghe jvalito mahān //
MBh, 12, 17, 5.1 yatheddhaḥ prajvalatyagnir asamiddhaḥ praśāmyati /
MBh, 12, 49, 35.2 dadāha pavaneneddhaścitrabhānuḥ sahaihayaḥ //
MBh, 13, 27, 80.2 gaṅgormibhir bhānumatībhir iddhaḥ sahasraraśmipratimo vibhāti //
MBh, 13, 27, 90.2 viśvāvatī cākṛtir iṣṭir iddhā gaṅgokṣitānāṃ bhuvanasya panthāḥ //
MBh, 14, 42, 48.1 yathāgnir indhanair iddho mahājyotiḥ prakāśate /
Manusmṛti
ManuS, 8, 115.1 yam iddho na dahaty agnir āpo nonmajjayanti ca /
Mūlamadhyamakārikāḥ
MMadhKār, 10, 4.1 tatraitat syād idhyamānam indhanaṃ bhavatīti cet /
MMadhKār, 10, 4.2 kenedhyatām indhanaṃ tat tāvanmātram idaṃ yadā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 24.1 tadarthakāri vā pakve doṣe tv iddhe ca pāvake /
AHS, Śār., 6, 66.1 sādhūn yaśasvino vahnim iddhaṃ svacchān jalāśayān /
AHS, Cikitsitasthāna, 9, 46.1 dhātvantaropamardeddhaścalo vyāpī svadhāmagaḥ /
Kirātārjunīya
Kir, 1, 22.1 sa yauvarājye navayauvanoddhataṃ nidhāya duḥśāsanam iddhaśāsanaḥ /
Kir, 2, 59.2 tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ //
Kumārasaṃbhava
KumSaṃ, 8, 79.1 tatkṣaṇaṃ viparivartitahriyor neṣyatoḥ śayanam iddharāgayoḥ /
Kūrmapurāṇa
KūPur, 1, 2, 48.1 vaivāhyam agnim indhīta sāyaṃ prātaryathāvidhi /
Laṅkāvatārasūtra
LAS, 2, 125.1 punaraparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam /
Liṅgapurāṇa
LiPur, 1, 55, 71.1 tathā tapatyasau sūryasteṣāmiddhastu tejasā /
LiPur, 2, 28, 57.1 ayanta idhma ātmā jātavedas tenedhyasva vardhasva ceddhavardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena sa medhaya svāhā /
Matsyapurāṇa
MPur, 126, 29.2 tathā tapatyasau sūryasteṣāmiddhastu tejasā //
MPur, 136, 17.2 uttasthāvindhanairiddhaḥ sadyo huta ivānalaḥ //
MPur, 141, 70.2 śālmalyāṃ vaitaraṇyāṃ ca kumbhīpākeddhavāluke //
Suśrutasaṃhitā
Su, Sū., 15, 36.2 iddhaḥ svatejasā vahnir ukhāgatamivodakam //
Su, Utt., 7, 3.2 khadyotavisphuliṅgābhāmiddhāṃ tejobhiravyayaiḥ //
Su, Utt., 51, 56.1 yathāgniriddhaḥ pavanānuviddho vajraṃ yathā vā surarājamuktam /
Viṣṇupurāṇa
ViPur, 1, 15, 78.3 tapoviśeṣair iddhānāṃ tadātyantatapasvinām //
ViPur, 2, 8, 101.2 tatsārṣṭyotpannayogeddhāstadviṣṇoḥ paramaṃ padam //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 29.2 nāsatyadasrau paramasya nāse ghrāṇo 'sya gandho mukham agniriddhaḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 16.0 tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet //
Tantrāloka
TĀ, 8, 305.1 tacchaktīddhasvabalā guhādhikārāndhakāraguṇadīpāḥ /
TĀ, 16, 32.1 dṛṣṭo 'valokitaścaiva kiraṇeddhadṛgarpaṇāt /
TĀ, 16, 82.2 yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam //
TĀ, 19, 53.2 adhastanapadāvastho natu jñāneddhacetanaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 19.0 deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya //
ŚāṅkhŚS, 1, 4, 19.0 deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya //
ŚāṅkhŚS, 2, 11, 3.2 indhānās tvā śataṃ himā dyumantaṃ samidhīmahi /