Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 3.1 vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu /
LiPur, 1, 9, 32.2 icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ //
LiPur, 1, 9, 33.1 yatrecchati jagatyasmiṃstatrāsya jaladarśanam /
LiPur, 1, 9, 33.2 yadyadvastu samādāya bhoktumicchati kāmataḥ //
LiPur, 1, 10, 13.2 atreṣṭaprāpako dharma ācāryairupadiśyate //
LiPur, 1, 10, 26.2 anudvigno hyaniṣṭeṣu tatheṣṭānnābhinandati //
LiPur, 1, 16, 18.1 uvāca bhagavānīśaḥ prīto'haṃ te kimicchasi /
LiPur, 1, 16, 20.1 etadveditumicchāmi yatheyaṃ parameśvara /
LiPur, 1, 17, 92.1 tuṣṭāva punariṣṭābhir vāgbhir varadamīśvaram //
LiPur, 1, 20, 29.3 vibhurmanaḥ kartumiyeṣa cāśu sukhaṃ prasupto'hamiti pracintya //
LiPur, 1, 20, 45.2 tvayā matsarabhāvena māṃ vaśīkartumicchatā //
LiPur, 1, 20, 49.2 anavadyāṃ priyāmiṣṭāṃ śivāṃ vāṇīṃ pitāmahāt //
LiPur, 1, 24, 142.1 tuṣṭāva vāgbhir iṣṭābhiḥ punaḥ prāha ca śaṅkaram /
LiPur, 1, 26, 32.2 tasmātsarvaprayatnena kartavyāḥ śubhamicchatā //
LiPur, 1, 29, 1.2 idānīṃ śrotumicchāmi purā dāruvane vibho /
LiPur, 1, 32, 9.2 etad icchāmahe boddhuṃ prasīda parameśvara //
LiPur, 1, 33, 23.1 sevyāsevyatvamevaṃ ca hyetadicchāma veditum /
LiPur, 1, 36, 4.1 tuṣṭāva vāgbhir iṣṭābhiḥ praṇamya garuḍadhvajam /
LiPur, 1, 36, 25.1 jetumicchāmi taṃ vipraṃ dadhīcaṃ jagadīśvara /
LiPur, 1, 37, 1.3 śrotumicchāmi tatsarvaṃ vaktumarhasi me prabho //
LiPur, 1, 37, 5.3 ayonijaṃ mṛtyuhīnaṃ putramicchāmi suvrata //
LiPur, 1, 42, 9.3 ayonijaṃ mṛtyuhīnaṃ putramicchāmi sattama //
LiPur, 1, 43, 27.2 mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ //
LiPur, 1, 43, 28.1 iṣṭo mama sadā caiva mama pārśvagataḥ sadā /
LiPur, 1, 64, 80.1 draṣṭumicchāmi bhagavan pitaraṃ bhrātṛbhiḥ saha /
LiPur, 1, 64, 105.2 tuṣṭāva vāgbhir iṣṭābhiḥ śākteyaḥ śaśibhūṣaṇam //
LiPur, 1, 66, 29.2 bibharti trāṇamicchanvai nārīkavacamuttamam //
LiPur, 1, 68, 23.1 atha prasūtimicchanvai kuśaṅkuḥ sumahābalaḥ /
LiPur, 1, 71, 54.1 tam apūjya jagatyasmin kaḥ pumān siddhimicchati /
LiPur, 1, 72, 152.2 kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam //
LiPur, 1, 73, 7.1 tasmāt sampūjayelliṅgaṃ ya icchetsiddhimātmanaḥ /
LiPur, 1, 73, 28.2 tuṣṭāva vāgbhir iṣṭābhir devadevaṃ triyaṃbakam //
LiPur, 1, 77, 4.1 tathāpi bhaktāḥ parameśvarasya kṛtveṣṭaloṣṭairapi rudralokam /
LiPur, 1, 78, 1.3 śivakṣetre muniśreṣṭhā nānyathā siddhiriṣyate //
LiPur, 1, 85, 5.3 pañcākṣarasya māhātmyaṃ śrotumicchāmi tattvataḥ //
LiPur, 1, 85, 90.1 vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ /
LiPur, 1, 85, 163.2 trisaṃdhyaṃ tu guroḥ pūjā kartavyā hitamicchatā //
LiPur, 1, 85, 168.2 gurordevasamakṣaṃ vā na yatheṣṭāsano bhavet //
LiPur, 1, 88, 19.2 trailokye sarvabhūteṣu yatheṣṭagamanaṃ smṛtam //
LiPur, 1, 89, 22.2 ya icchet paramaṃ sthānaṃ vrataṃ pāśupataṃ caret //
LiPur, 1, 89, 35.2 ājñābhaṅgaṃ na kurvīta yadīcchet siddhim uttamām //
LiPur, 1, 89, 54.1 devakāryopayuktānāṃ pratyahaṃ śaucamiṣyate /
LiPur, 1, 89, 65.1 śākamūlaphalādīnāṃ dhānyavacchuddhiriṣyate /
LiPur, 1, 89, 102.2 ā ṣoḍaśāt tataḥ strīṇāṃ mūtravacchaucamiṣyate //
LiPur, 1, 91, 57.2 upāsyaṃ hi prayatnena śāśvataṃ sukhamicchatā //
LiPur, 1, 92, 32.1 sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikharaputryā sārdhamiṣṭairgaṇeśaiḥ /
LiPur, 1, 92, 53.2 jaigīṣavyaguhā śreṣṭhā yogināṃ sthānamiṣyate //
LiPur, 1, 95, 58.1 sarvalokahitāyainaṃ tattvaṃ saṃhartumicchasi /
LiPur, 1, 96, 33.2 idaṃ tu matparaṃ tejaḥ kaḥ punaḥ śrotumicchati //
LiPur, 1, 98, 72.2 iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ //
LiPur, 1, 98, 181.1 nānyamicchāmi bhaktānāmārtayo nāsti yatprabho /
LiPur, 1, 99, 11.2 tuṣṭāva vāgbhir iṣṭābhir varadaṃ vārijodbhavaḥ //
LiPur, 1, 102, 15.1 jagāmeṣṭaṃ tadā divyaṃ svapuraṃ prayayau ca sā /
LiPur, 1, 103, 2.2 yatheṣṭamiti lokeśaṃ prāha bhūtapatiḥ prabhuḥ //
LiPur, 1, 103, 57.2 yadyadiṣṭaṃ suraśreṣṭha tatkuruṣva yathepsitam //
LiPur, 1, 108, 17.2 sarvasvaṃ vāpi dātavyaṃ yadīcchenmokṣamuttamam //
LiPur, 2, 1, 37.2 tānānayata bhadraṃ vo yadi devatvamicchatha //
LiPur, 2, 5, 4.2 yathāvacchrotumicchāmaḥ sūta vaktuṃ tvamarhasi //
LiPur, 2, 5, 16.1 kim icchasi varaṃ bhadre mattas tvam brūhi bhāmini /
LiPur, 2, 5, 29.1 tvayā dattaṃ ca neṣyāmi gaccha śakra yathāsukham /
LiPur, 2, 5, 58.1 ityukto muniśārdūlastāmaicchannārado dvijāḥ /
LiPur, 2, 5, 70.1 tāmaicchat so'pi bhagavannāvāmāha janādhipaḥ /
LiPur, 2, 5, 73.2 tathā kuru jagannātha mama cedicchasi priyam //
LiPur, 2, 5, 91.1 anayoryaṃ varaṃ bhadre manasā tvam ihecchasi /
LiPur, 2, 5, 131.2 tāṃ tathā nāhamaicchaṃ vai bhavadbhyāṃ viditaṃ hi tat //
LiPur, 2, 9, 14.2 avidyāpāśabaddhānāṃ nānyo mocaka iṣyate //
LiPur, 2, 11, 40.2 tasmādabhyarcayelliṅgaṃ yadīcchecchāśvataṃ padam //
LiPur, 2, 13, 30.1 bhajasva sarvabhāvena śreyaḥ prāptuṃ yadīcchasi /
LiPur, 2, 13, 37.1 sarvābhayapradānaṃ ca śivārādhanamicchatā //
LiPur, 2, 14, 20.2 iṣyate vedaśāstrajñairdeheṣu prāṇadhāriṇām //
LiPur, 2, 16, 1.2 punareva mahābuddhe śrotumicchāmi tattvataḥ /
LiPur, 2, 16, 31.1 bhajasva sarvabhāvena śreyaścetprāptumicchasi //
LiPur, 2, 19, 26.2 astuvan vāgbhir iṣṭābhir varadaṃ nīlalohitam //
LiPur, 2, 51, 8.2 tadaicchata mahābāhur viśvarūpavimardanaḥ //
LiPur, 2, 55, 27.2 tasmādiṣṭaiḥ samācāraiḥ śivārcanarataiḥ priye //