Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 4.1 so 'ham icchāmi dharmajña śrotuṃ tvatto yathā jagat /
ViPur, 1, 1, 10.2 śrotum icchāmy ahaṃ sarvaṃ tvatto vāsiṣṭhanandana //
ViPur, 1, 4, 34.2 pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda //
ViPur, 1, 5, 26.2 sṛjato jagadīśasya kim anyacchrotum icchasi //
ViPur, 1, 5, 27.3 vistarācchrotum icchāmi tvatto munivarottama //
ViPur, 1, 9, 38.2 tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim //
ViPur, 1, 9, 132.3 varaṃ vṛṇīṣva yas tv iṣṭo varadāhaṃ tavāgatā //
ViPur, 1, 11, 28.2 icchāmi tad ahaṃ sthānaṃ yan na prāpa pitā mama //
ViPur, 1, 11, 34.2 na caiveṣṭaviyogādi tava paśyāma bālaka //
ViPur, 1, 11, 40.3 tat sthānam ekam icchāmi bhuktaṃ nānyena yat purā //
ViPur, 1, 11, 44.3 tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi //
ViPur, 1, 11, 48.2 prāpnoṣy ārādhite viṣṇau manasā yad yad icchasi /
ViPur, 1, 12, 18.2 tataḥ samastabhogānāṃ tadante ceṣyate tapaḥ //
ViPur, 1, 12, 48.3 stotuṃ tad aham icchāmi varam enaṃ prayaccha me //
ViPur, 1, 13, 78.3 tasmād vadāmy upāyaṃ te taṃ kuruṣva yadīcchasi //
ViPur, 1, 13, 79.2 yadīcchasi pradāsyāmi tāḥ kṣīrapariṇāminīḥ //
ViPur, 1, 14, 14.2 ārādhya varadaṃ viṣṇum iṣṭaprāptim asaṃśayam /
ViPur, 1, 14, 20.2 tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati //
ViPur, 1, 15, 14.1 sā taṃ prāha mahābhāga gantum icchāmy ahaṃ divam /
ViPur, 1, 15, 54.2 brahmapāraṃ muneḥ śrotum icchāmaḥ paramaṃ stavam /
ViPur, 1, 16, 5.2 śrotum icchāmi yasyaitaccaritaṃ tv amitaujasaḥ //
ViPur, 1, 16, 11.2 caritaṃ śrotum icchāmi mahāmāhātmyasūcakam //
ViPur, 1, 16, 16.2 daityeśvarasya caritaṃ śrotum icchāmy aśeṣataḥ //
ViPur, 1, 19, 7.1 so 'haṃ na pāpam icchāmi na karomi vadāmi vā /
ViPur, 1, 19, 17.3 vināśam icchan durbuddhiḥ sarvatra samadarśini //
ViPur, 1, 19, 32.2 tathā me kathyatāṃ jñātuṃ tavecchāmi manogatam //
ViPur, 1, 19, 46.1 tasmād yateta puṇyeṣu ya icchenmahatīṃ śriyam /
ViPur, 1, 19, 46.2 yatitavyaṃ samatve ca nirvāṇam api cecchatā //
ViPur, 2, 1, 2.2 tatrāhaṃ śrotum icchāmi bhūyo 'pi munisattama //
ViPur, 2, 1, 4.2 tām ahaṃ śrotum icchāmi prasanno vaktum arhasi //
ViPur, 2, 2, 1.3 śrotum icchāmyahaṃ tvattaḥ sakalaṃ maṇḍalaṃ bhuvaḥ //
ViPur, 2, 6, 50.1 jñānam eva paraṃ brahma jñānaṃ bandhāya ceṣyate /
ViPur, 2, 6, 53.2 saṃkṣepātsarvam ākhyātaṃ kiṃ bhūyaḥ śrotumicchasi //
ViPur, 2, 7, 1.3 bhuvarlokādikāṃllokāñśrotumicchāmyahaṃ mune //
ViPur, 2, 8, 49.2 mandehā rākṣasā ghorāḥ sūryam icchanti khāditum //
ViPur, 2, 13, 86.2 tadaiṣo 'ham ayaṃ cānyo vaktumevamapīṣyate //
ViPur, 2, 14, 13.1 devatārādhanaṃ kṛtvā dhanasaṃpadamicchati /
ViPur, 2, 14, 13.2 putrānicchati rājyaṃ ca śreyastatprāptilakṣaṇam //
ViPur, 2, 14, 27.1 paramātmātmanoryogaḥ paramārtha itīṣyate /
ViPur, 2, 16, 9.2 jñātumicchāmyahaṃ ko 'tra gajaḥ ko vā narādhipaḥ //
ViPur, 3, 1, 3.2 manvantarāṇyaśeṣāṇi śrotumicchāmyanukramāt //
ViPur, 3, 1, 4.2 bhavatā kathitānetāñśrotumicchāmyahaṃ guro //
ViPur, 3, 3, 2.1 etattu śrotumicchāmi vyastā vedā mahātmanā /
ViPur, 3, 7, 1.3 śrotumicchāmyahaṃ tvekaṃ tad bhavānprabravītu me //
ViPur, 3, 7, 7.1 so 'ham icchāmi tacchrotuṃ yamasya vaśavartinaḥ /
ViPur, 3, 7, 16.1 kaṭakamukuṭakarṇikādibhedaiḥ kanakamabhedamapīṣyate yathaikam /
ViPur, 3, 8, 2.2 yatprāpyate phalaṃ śrotuṃ taccecchāmi mahāmune //
ViPur, 3, 8, 7.1 yadyadicchati yāvacca phalamārādhite 'cyute /
ViPur, 3, 8, 20.2 tadahaṃ śrotumicchāmi varṇadharmān aśeṣataḥ /
ViPur, 3, 10, 1.3 puṃsaḥ kriyāmahaṃ śrotumicchāmi dvijasattama //
ViPur, 3, 10, 13.2 gārhasthyamicchanbhūpāla kuryāddāraparigraham //
ViPur, 3, 11, 1.2 gṛhasthasya sadācāraṃ śrotumicchāmyahaṃ mune /
ViPur, 3, 11, 51.2 pretāḥ piśācāstaravaḥ samastā ye cānnamicchanti mayā pradattam //
ViPur, 3, 11, 100.1 sarvakālamupasthānaṃ saṃdhyayoḥ pārthiveṣyate /
ViPur, 3, 12, 22.2 vivāhaśca vivādaśca tulyaśīlairnṛpeṣyate //
ViPur, 3, 13, 14.2 tadūrdhvamaṅgasparśaśca sapiṇḍānāmapīṣyate //
ViPur, 3, 13, 16.1 śayyāsanopabhogaśca sapiṇḍānāmapīṣyate /
ViPur, 3, 14, 9.1 vāsavājaikapādarkṣe pitṝṇāṃ tṛptimicchatām /
ViPur, 3, 17, 3.3 udakyādyāśca ye sarve nagnamicchāmi veditum //
ViPur, 3, 17, 4.2 nagnasvarūpamicchāmi yathāvatkathitaṃ tvayā //
ViPur, 3, 18, 3.3 aihikaṃ vātha pāratryaṃ tapasaḥ phalamicchatha //
ViPur, 3, 18, 26.1 naitadyuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate /
ViPur, 3, 18, 28.1 nihatasya paśoryajñe svargaprāptiryadīṣyate /
ViPur, 4, 1, 2.2 śrotum icchāmyahaṃ vaṃśāṃstāṃstvaṃ prabrūhi me guro //
ViPur, 4, 2, 17.1 ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ /
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 1.2 somasya vaṃśe tvakhilāñśrotum icchāmi pārthivān //
ViPur, 4, 7, 14.1 gādhir apy atiroṣaṇāyātivṛddhāya brāhmaṇāya dātum anicchann ekataḥ śyāmakarṇānām induvarcasām anilaraṃhasām aśvānāṃ sahasraṃ kanyāśulkam ayācata //
ViPur, 4, 10, 2.1 yatis tu rājyaṃ naicchat //
ViPur, 4, 10, 10.1 ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi //
ViPur, 4, 10, 11.1 nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa yadur naicchat tāṃ jarām ādātum //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 15, 3.1 etad icchāmy ahaṃ śrotuṃ sarvadharmabhṛtāṃ vara /
ViPur, 4, 24, 128.1 pūrvam ātmajayaṃ kṛtvā jetum icchanti mantriṇaḥ /
ViPur, 4, 24, 131.2 tāṃ mameti vimūḍhatvājjetum icchanti pārthivāḥ //
ViPur, 5, 1, 2.2 viṣṇostaṃ vistareṇāhaṃ śrotumicchāmyaśeṣataḥ //
ViPur, 5, 1, 53.2 bho bho brahmaṃstvayā mattaḥ saha devairyad iṣyate /
ViPur, 5, 23, 2.2 sutamicchaṃstapastepe yaducakrabhayāvaham //
ViPur, 5, 25, 8.2 āgaccha yamune snātumicchāmītyāha vihvalaḥ //
ViPur, 5, 35, 1.2 bhūya evāham icchāmi balabhadrasya dhīmataḥ /
ViPur, 5, 37, 14.2 naicchattadanyathākartuṃ vidhinā yatsamāhitam //
ViPur, 5, 38, 76.2 prasanno 'haṃ mahābhāgā bhavatīnāṃ yadiṣyate /
ViPur, 5, 38, 78.2 tadicchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam //
ViPur, 6, 1, 2.1 śrotum icchāmy ahaṃ tvatto yathāvad upasaṃhṛtim /
ViPur, 6, 1, 9.2 kaleḥ svarūpaṃ maitreya yad bhavān praṣṭum icchati /
ViPur, 6, 2, 13.1 tat sarvaṃ śrotum icchāmo na ced guhyaṃ mahāmune /
ViPur, 6, 4, 9.2 ekārṇave kṛte loke tāvatī rātrir iṣyate //
ViPur, 6, 5, 54.2 bhavanty anekaduḥkhāni tathaiveṣṭavipattiṣu //
ViPur, 6, 6, 4.2 bhagavaṃs tam ahaṃ yogaṃ jñātum icchāmi taṃ vada /
ViPur, 6, 6, 42.2 so 'haṃ te dātum icchāmi vṛṇuṣva gurudakṣiṇām //
ViPur, 6, 7, 61.2 avidyā karmasaṃjñānyā tṛtīyā śaktir iṣyate //