Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 84.2 āyuṣo 'rdhena duṣṭāhidaṣṭāmiṣṭāmajīvayat /
BhāMañj, 1, 422.2 tadarthaṃ kṣīramicchāmi haraitāṃ surabhiṃ balāt //
BhāMañj, 1, 728.2 bhoktumicchāmyupāyena tvaṃ hi me prathamā gatiḥ //
BhāMañj, 1, 864.2 droṇahantāramicchāmi tvatprabhāvātsutaṃ dvija //
BhāMañj, 1, 949.2 caritaṃ śrotumicchāmi rājñastasya purodhasaḥ //
BhāMañj, 1, 1179.2 prabhuṃ necchanti sacivā yattato 'nyatkimadbhutam //
BhāMañj, 1, 1328.2 pāvako 'haṃ vanamidaṃ dagdhumicchāmi khāṇḍavam //
BhāMañj, 5, 10.1 tathāpi sāmasādhye 'rthe na daṇḍaḥ sadbhiriṣyate /
BhāMañj, 5, 100.2 diṣṭyā śamārthinaḥ pārthā diṣṭyā necchanti saṃgaram //
BhāMañj, 5, 106.1 na śaktāḥ samare sthātuṃ na cecchanti śamaṃ khalāḥ /
BhāMañj, 5, 107.1 citraṃ necchasi sauhārdamapi dṛṣṭaḥ parākramaḥ /
BhāMañj, 5, 110.2 āsādya madgirā brūhi yena sauhārdamicchati //
BhāMañj, 5, 229.2 api dharmasuto rājā śamamicchati kauravaiḥ //
BhāMañj, 5, 231.1 śamamicchatyabhinno 'sau dharmarājo yudhiṣṭhiraḥ /
BhāMañj, 5, 286.2 nirvikāraṃ sahāsmābhiryathā praśamamicchati //
BhāMañj, 5, 290.2 paśya mādhava nirvairāḥ saṃdhimicchanti pāṇḍavāḥ //
BhāMañj, 5, 552.1 iṣṭebhyo dattasarvasvaḥ kuruṣva priyasaṃgamān /
BhāMañj, 6, 125.2 kiṃtu viśvamayaṃ rūpaṃ draṣṭumicchāmi te vibho //
BhāMañj, 6, 171.2 saṃnyāsatyāgayos tattvaṃ jñātumicchāmyahaṃ vibho //
BhāMañj, 7, 533.1 astādricūḍāmaṇitāṃ gantumicchati bhāskare /
BhāMañj, 8, 35.2 nṛpaṃ māṃ sūtaputrasya sūtaṃ kartuṃ yadicchasi //
BhāMañj, 8, 62.2 kāntāśca vividhaṃ cānyaddraviṇaṃ yāvadicchati //
BhāMañj, 8, 64.2 avicāryaiva kiṃ mohātpareṣu tyaktumicchasi //
BhāMañj, 10, 19.2 samagrāṃ pṛthivīmadya dātumicchasi kautukam //
BhāMañj, 10, 103.1 yācito 'pi śamaṃ naicchatkauravo nijadurnayāt /
BhāMañj, 13, 13.1 śrotumicchāmi bhagavaṃstasya śāpo yathābhavat /
BhāMañj, 13, 316.2 yajeta devānno dambhādicchedbhūtimaninditām //
BhāMañj, 13, 403.2 satyena satyaśīlaśca sevyo vibhavamicchatā //
BhāMañj, 13, 982.2 avadadvedavacanaprāmāṇyaṃ neṣyate tvayā //
BhāMañj, 13, 1083.1 jetumicchasi cedasmānsiddho mānastadeṣa te /
BhāMañj, 13, 1163.1 anicchatāṃ saṃtatiṃ ca jāyante bahavaḥ sutāḥ /
BhāMañj, 13, 1299.2 tasmātsarvātmanā viprāḥ pūjyāḥ kuśalamicchatā //
BhāMañj, 13, 1332.2 yattvamicchasi jātaṃ prāk puṃsaḥ strīvapuṣo 'thavā //
BhāMañj, 13, 1341.2 māhātmyaṃ śrotumicchāmi devasya tripuradviṣaḥ //
BhāMañj, 13, 1345.3 prāptumicchāmi saṃkalpaḥ pūryatāmeṣa me tvayā //
BhāMañj, 13, 1619.2 uvāceha paraṃ puṇyaṃ paratra trāṇamiṣyate //
BhāMañj, 14, 104.1 jāne tvāṃ kiṃtu taddivyaṃ draṣṭumicchāmi te vapuḥ /
BhāMañj, 17, 33.2 bhrātṝnavāptumicchāmītyabhāṣata punaḥ punaḥ //
BhāMañj, 18, 7.1 sa devadūtādiṣṭena vrajansapadi vartmanā /