Occurrences

Āśvalāyanagṛhyasūtra

Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 7.1 vāse vāse sumaṅgalīr iyaṃ vadhūr itīkṣakān īkṣeta //
ĀśvGS, 1, 24, 14.1 madhuparkam āhriyamāṇam īkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
ĀśvGS, 2, 3, 5.1 abhayaṃ naḥ prājāpatyebhyo bhūyād ity agnim īkṣamāṇo japati //
ĀśvGS, 2, 6, 12.0 asmākam uttamaṃ kṛdhīty ādityamīkṣamāṇo japitvāvarohet //
ĀśvGS, 3, 2, 2.3 dyāvāpṛthivyoḥ saṃdhim īkṣamāṇaḥ saṃmīlya vā yathā vā yuktam ātmānaṃ manyeta tathā yukto 'dhīyīta svādhyāyam //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
ĀśvGS, 4, 6, 12.0 imā nārīr avidhavāḥ supatnīr ity añjānā īkṣeta //