Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Narmamālā
Rasamañjarī
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 29, 15.0 sa rarāṭyām īkṣamāṇo 'nubrūyāt //
AB, 1, 29, 17.0 viśvaṃ rūpam avarunddha ātmane ca yajamānāya ca yatraivaṃ vidvān etāṃ rarāṭyām īkṣamāṇo 'nvāha //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 26, 7.0 sa yad īkṣetāśaṃsiṣaṃ vālakhilyā hanta purastād dūrohaṇasya saṃśaṃsānīti no eva tasyāśām iyāt //
AB, 6, 30, 7.0 sa ha bulila āśvatara āśvir vaiśvajito hotā sann īkṣāṃcakra eṣāṃ vā eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve madhyaṃdinam abhi pratyetor hantāham ittham evayāmarutaṃ śaṃsayānīti taddha tathā śaṃsayāṃcakāra //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
Aitareyopaniṣad
AU, 1, 1, 1.3 sa īkṣata lokān nu sṛjā iti //
AU, 1, 1, 3.1 sa īkṣateme nu lokāḥ /
AU, 1, 3, 1.1 sa īkṣateme nu lokāś ca lokapālāś ca /
AU, 1, 3, 11.1 sa īkṣata kathaṃ nv idaṃ mad ṛte syād iti /
AU, 1, 3, 11.2 sa īkṣata katareṇa prapadyā iti /
AU, 1, 3, 11.3 sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti //
Atharvaveda (Paippalāda)
AVP, 10, 12, 6.2 yo mā durasyann īkṣātai yaś ca dipsati vidvalaḥ //
Atharvaveda (Śaunaka)
AVŚ, 9, 7, 23.0 mitra īkṣamāṇa āvṛtta ānandaḥ //
AVŚ, 12, 1, 58.1 yad vadāmi madhumat tad vadāmi yad īkṣe tad vananti mā /
AVŚ, 12, 5, 20.0 kṣurapavir īkṣamāṇā vāśyamānābhisphūrjati //
AVŚ, 13, 3, 6.2 yo antarā rodasī kruddhaś cakṣuṣaikṣata /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 25.1 tayekṣyamāṇo japati aghoracakṣur apatighny edhi śivā patibhyaḥ sumanāḥ suvarcāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 14.0 dhruvā asmin gopatau syāta bahvīr iti yajamānam īkṣate //
BaudhŚS, 1, 5, 20.0 athāhavanīyam īkṣate suvar abhivikhyeṣaṃ vaiśvānaraṃ jyotir iti //
BaudhŚS, 1, 18, 15.0 atha yatra hotur abhijānāty upahūto 'yaṃ yajamāna iti tarhi yajamāno hotāram īkṣamāṇo vāyuṃ manasā dhyāyed iti //
BaudhŚS, 1, 19, 22.0 athāgnīdhram īkṣate 'gnīditi //
BaudhŚS, 18, 13, 5.0 taṃ hendro 'nukhyāyaivekṣāṃcakre 'ham u tvā tad yātaye yan mā yajñakrator antarāya iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 21.0 na samājam īkṣeta na harmyāṇi na śarīrāṇi na śavaṃ nāntāvasāyinam //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 5.1 sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
BĀU, 1, 4, 2.2 sa hāyam īkṣāṃcakre yan mad anyan nāsti kasmān nu bibhemīti /
BĀU, 1, 4, 4.1 so heyam īkṣāṃcakre kathaṃ nu mātmana eva janayitvā sambhavati /
BĀU, 6, 4, 2.1 sa ha prajāpatir īkṣāṃcakre hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje /
Chāndogyopaniṣad
ChU, 6, 2, 3.1 tad aikṣata /
ChU, 6, 2, 3.4 tat teja aikṣata /
ChU, 6, 3, 2.1 seyaṃ devataikṣata /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 9.0 uttamāṃ prastutyaiṣeti hotāram īkṣeta //
DrāhŚS, 10, 1, 16.0 tata evekṣamāṇā mārjālīyaṃ nāke suparṇamiti yaddvandveṣu //
DrāhŚS, 13, 2, 8.1 tata evekṣamāṇā gārhapatyam mano nvā huvāmahe /
Gautamadharmasūtra
GautDhS, 1, 2, 12.1 nādityam īkṣeta //
GautDhS, 1, 9, 48.1 na nagnāṃ parayoṣitam īkṣeta //
GautDhS, 3, 5, 22.1 aśuciṃ dṛṣṭvā ādityam īkṣeta prāṇāyāmaṃ kṛtvā //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
Gopathabrāhmaṇa
GB, 1, 1, 1, 2.0 tadaikṣata //
GB, 1, 1, 3, 3.0 tām asyekṣamāṇasya svayaṃ reto 'skandat //
GB, 1, 1, 34, 1.0 brahma hedaṃ śriyaṃ pratiṣṭhām āyatanam aikṣata //
GB, 1, 2, 20, 3.0 athāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha vā ayam idam agnir vaiśvānaro jvalati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama /
JUB, 1, 8, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama //
JUB, 1, 54, 4.2 udgātur eva mukhaṃ nekṣeteti //
JUB, 1, 54, 5.1 tad u vā āhuḥ kāmam evodgātur mukham īkṣeta /
JUB, 2, 7, 3.1 sa hekṣāṃcakre hantainān pṛcchāni kiyato vā eka īśe kiyata ekaḥ kiyata eka iti //
JUB, 3, 15, 4.3 sa aikṣata hanta nu pratiṣṭhāṃ janayai tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhāś carantīḥ pradaghiṣyanta iti //
JUB, 4, 20, 1.3 ta aikṣantāsmākam evāyaṃ vijayaḥ /
JUB, 4, 23, 7.2 sa aikṣata kva nu ma uttānāya śayānāyemā devatā baliṃ hareyur iti //
Jaiminīyabrāhmaṇa
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 11.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā veda hantemam evāviśānīti //
JB, 1, 42, 3.0 sa ha varuṇa īkṣāṃcakre na vai me putraḥ kiṃcana prajānāti hantainaṃ prajñāpayānīti //
JB, 1, 78, 14.0 sa aikṣata kāsya prāyaścittir iti //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti //
JB, 1, 113, 2.0 sa prajāpatir aikṣata kathaṃ nu devān yajñasyāhutir gacched iti //
JB, 1, 117, 5.0 sa prajāpatir aikṣata kathaṃ nu ma imāḥ prajā nāśanāyeyur iti //
JB, 1, 117, 25.0 sa aikṣata kathaṃ nv imā ahaṃ prajāḥ sṛjeya tā mā sṛṣṭā nāpacāyeyur iti //
JB, 1, 152, 5.0 sa hekṣāṃcakre kathaṃ nv aham eṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnāṃ hanyām iti //
JB, 1, 185, 12.0 sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti //
JB, 1, 187, 17.0 sa aikṣata kathaṃ nu ma imāḥ prajāḥ sṛṣṭā na parābhaveyur iti //
JB, 1, 194, 4.0 sa aikṣata yady asmai divā pradāsyāmi rātrim eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyate //
JB, 1, 247, 11.0 ta ete 'nimeṣam anyonyam īkṣante //
JB, 1, 296, 4.0 tam u hāntevāsina īkṣāṃcakrire 'medhayedam itthaṃ pratyavocat //
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 357, 3.0 sa aikṣata hanta nu pratiṣṭhāṃ janayai //
JB, 2, 153, 10.0 sa hekṣāṃcakre 'suryo vā ayam āsurīputraḥ //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 3, 203, 13.0 sa hekṣāṃcakre mahad bata ma ṛṣayo yācanti //
JB, 3, 203, 16.0 sa hekṣāṃcakre dṛḍhaṃ bata ma ṛṣayo yācanti //
Jaiminīyaśrautasūtra
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
Kauśikasūtra
KauśS, 1, 6, 16.0 aganma svaḥ ity ādityam īkṣate //
KauśS, 5, 1, 3.0 venas tad iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyugedhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsvīkṣate //
KauśS, 12, 1, 7.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 12.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 16.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 3, 26.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 3, 29.1 asya ca dātur iti dātāram īkṣate //
Kauṣītakibrāhmaṇa
KauṣB, 6, 2, 44.0 tasya vrataṃ striyā eva vivaraṃ nekṣeteti //
KauṣB, 6, 3, 12.0 tasya vratam udyantam evainaṃ nekṣetāstaṃ yantaṃ ceti //
KauṣB, 12, 9, 15.0 sa haikṣata kathaṃ nu tena yajñakratunā yajeya yeneṣṭvā upa kāmān āpnuyām avānnādyaṃ rundhīyeti //
Kaṭhopaniṣad
KaṭhUp, 4, 1.2 kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam icchan //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 13.0 tad viṣṇor iti caṣālam īkṣamāṇam //
KātyŚS, 10, 7, 6.0 īkṣitā vā triḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 12.0 saikṣata //
Pañcaviṃśabrāhmaṇa
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 7.1 dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākhāsītāloṣṭhāśmano nidhāyāgnimīkṣamāṇo japati /
Taittirīyasaṃhitā
TS, 1, 7, 1, 16.1 yarhi hoteḍām upahvayeta tarhi yajamāno hotāram īkṣamāṇo vāyum manasā dhyāyet //
TS, 6, 6, 7, 2.1 īkṣante pavitraṃ vai saumya ātmānam eva pavayante /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 9, 5.0 na grahānīkṣeta //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 7.0 dhruvā asminn iti yajamānam īkṣate //
Vaitānasūtra
VaitS, 3, 7, 2.1 doṣo gāyeti japann udgātāram īkṣate //
VaitS, 4, 3, 8.1 tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 34.1 mitrasya mā cakṣuṣekṣadhvam /
Vārāhaśrautasūtra
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 7, 33.1 devasya tvety abhiṣekam ādāya trayā devā iti yajamānam īkṣamāṇo juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 7.1 vāse vāse sumaṅgalīr iyaṃ vadhūr itīkṣakān īkṣeta //
ĀśvGS, 1, 24, 14.1 madhuparkam āhriyamāṇam īkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
ĀśvGS, 2, 3, 5.1 abhayaṃ naḥ prājāpatyebhyo bhūyād ity agnim īkṣamāṇo japati //
ĀśvGS, 2, 6, 12.0 asmākam uttamaṃ kṛdhīty ādityamīkṣamāṇo japitvāvarohet //
ĀśvGS, 3, 2, 2.3 dyāvāpṛthivyoḥ saṃdhim īkṣamāṇaḥ saṃmīlya vā yathā vā yuktam ātmānaṃ manyeta tathā yukto 'dhīyīta svādhyāyam //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
ĀśvGS, 4, 6, 12.0 imā nārīr avidhavāḥ supatnīr ity añjānā īkṣeta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 26.1 athāgnimīkṣamāṇo japati /
ŚBM, 2, 1, 2, 14.1 indro ha vā īkṣāṃcakra imaṃ ced vā ime cinvate tata eva no 'bhibhavantīti /
ŚBM, 2, 2, 1, 13.2 agnir ha yatra devebhyo manuṣyān abhyupāvavarta taddhekṣāṃcakre maiva sarveṇevātmanā manuṣyān abhyupāvṛtam iti //
ŚBM, 2, 2, 4, 1.2 sa aikṣata kathaṃ nu prajāyeyeti /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 22.1 te devā īkṣāṃcakrire /
ŚBM, 3, 2, 1, 26.1 indro ha vā īkṣāṃcakre /
ŚBM, 3, 2, 1, 27.1 sa ha saṃvatsare jāyamāna īkṣāṃcakre /
ŚBM, 4, 1, 3, 11.1 indro ha vā īkṣāṃcakre /
ŚBM, 4, 5, 3, 2.1 indro ha vā īkṣāṃcakre kathaṃ nv aham idaṃ sarvam atitiṣṭheyam arvāg eva mad idaṃ sarvaṃ syād iti /
ŚBM, 5, 5, 4, 8.1 indro ha vā īkṣāṃcakre /
ŚBM, 6, 2, 1, 5.1 sa aikṣata /
ŚBM, 6, 2, 1, 6.1 sa aikṣata /
ŚBM, 6, 2, 1, 7.1 sa aikṣata /
ŚBM, 6, 2, 1, 8.1 sa aikṣata /
ŚBM, 6, 2, 1, 9.1 sa aikṣata /
ŚBM, 6, 3, 3, 4.1 athānaddhāpuruṣamīkṣate /
ŚBM, 6, 4, 4, 14.1 athānaddhāpuruṣamīkṣate /
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 10, 4, 2, 3.1 sa hekṣāṃcakre kathaṃ nv aham imāni sarvāṇi bhūtāni punar ātmann āvapeya punar ātman dadhīya /
ŚBM, 10, 4, 2, 22.1 sa aikṣata prajāpatiḥ trayyāṃ vāva vidyāyāṃ sarvāṇi bhūtāni /
ŚBM, 10, 6, 5, 5.1 sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
ŚBM, 13, 7, 1, 1.2 tad aikṣata na vai tapasy ānantyamasti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 9.0 trirātre nirvṛtte rātryāṃ vā grāmān niṣkrāman naitān īkṣetānadhyāyān //
ŚāṅkhGS, 4, 7, 52.0 eteṣāṃ yadi kiṃcid akāmotpāto bhavet prāṇān āyamyādityam īkṣitvādhīyīta //
ŚāṅkhGS, 4, 10, 2.0 pitryāṃ diśam īkṣamāṇaḥ //
ŚāṅkhGS, 4, 11, 1.0 na nagnāṃ striyam īkṣetānyatra maithunāt //
ŚāṅkhGS, 4, 15, 12.0 divyānāṃ sarpāṇām adhipatir īkṣatāṃ divyāḥ sarpā īkṣantām ity ādarśenekṣayati //
ŚāṅkhGS, 4, 15, 12.0 divyānāṃ sarpāṇām adhipatir īkṣatāṃ divyāḥ sarpā īkṣantām ity ādarśenekṣayati //
ŚāṅkhGS, 6, 4, 1.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīr iti savitāram īkṣante //
ŚāṅkhGS, 6, 4, 13.0 ud itaḥ śukriyaṃ dadha ity ādityam īkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //
ŚāṅkhĀ, 11, 1, 7.0 atha hedaṃ śarīraṃ riktam iva parisuṣiraṃ sa hekṣāṃcakre prajāpatī randhrāya na kṣamam //
Ṛgveda
ṚV, 10, 121, 6.1 yaṃ krandasī avasā tastabhāne abhy aikṣetām manasā rejamāne /
Avadānaśataka
AvŚat, 21, 4.2 tasyaivaṃ cintayatas tulayata uparīkṣamāṇasya saptatriṃśad bodhipakṣyadharmā abhimukhībhūtāḥ /
Buddhacarita
BCar, 3, 36.2 na caiva saṃvegamupaiti lokaḥ pratyakṣato 'pīdṛśamīkṣamāṇaḥ //
BCar, 3, 43.1 ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ /
Carakasaṃhitā
Ca, Indr., 4, 13.2 ādityamīkṣate śuddhaṃ candraṃ vā na sa jīvati //
Mahābhārata
MBh, 1, 68, 21.2 kaṭākṣair nirdahantīva tiryag rājānam aikṣata //
MBh, 1, 76, 16.5 asurendrasutām īkṣya tasyāṃ saktena cetasā /
MBh, 1, 77, 9.5 gṛhe mudā devayānīputram īkṣya punaḥ punaḥ /
MBh, 1, 151, 9.1 tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ /
MBh, 1, 189, 16.2 saṃstambhito 'bhūd atha devarājas tenekṣitaḥ sthāṇur ivāvatasthe //
MBh, 1, 189, 38.3 tān pūrvendrān evam īkṣyābhirūpān prīto rājā drupado vismitaśca /
MBh, 2, 63, 10.2 smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ //
MBh, 2, 64, 12.3 mṛgamadhye yathā siṃho muhuḥ parigham aikṣata //
MBh, 3, 8, 12.2 kāmam īkṣāmahe sarve duryodhana tavepsitam /
MBh, 3, 41, 24.2 praṇamya śirasā pārthaḥ prāñjalir devam aikṣata //
MBh, 3, 71, 7.2 praṇedur unmukhā rājan meghodayam ivekṣya ha //
MBh, 3, 169, 20.2 naitad arjuna deveṣu tvayi vīryaṃ yadīkṣyate //
MBh, 3, 184, 4.2 evaṃ pṛṣṭā prītiyuktena tena śuśrūṣum īkṣyottamabuddhiyuktam /
MBh, 3, 259, 1.3 viśravā nāma sakrodhaḥ sa vaiśravaṇam aikṣata //
MBh, 4, 11, 2.1 sa vai hayān aikṣata tāṃstatastataḥ samīkṣamāṇaṃ ca dadarśa matsyarāṭ /
MBh, 4, 25, 14.1 etacca karṇo yat prāha sarvam īkṣāmahe tathā /
MBh, 4, 61, 24.1 tad bhīṣmavākyaṃ hitam īkṣya sarve dhanaṃjayāgniṃ ca vivardhamānam /
MBh, 4, 66, 28.1 evam ukto dharmarājaḥ pārtham aikṣad dhanaṃjayam /
MBh, 4, 66, 28.2 īkṣitaścārjuno bhrātrā matsyaṃ vacanam abravīt //
MBh, 5, 49, 2.2 kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate //
MBh, 5, 49, 8.2 krīḍantyo 'bhisamāyānti pārthaṃ saṃnaddham īkṣitum //
MBh, 5, 103, 33.2 ete devāstvayā kena hetunā śakyam īkṣitum //
MBh, 5, 130, 6.2 anuvākahatā buddhir dharmam evaikam īkṣate //
MBh, 6, 22, 15.2 ya eṣa goptā pratapan balastho yo naḥ senāṃ siṃha ivekṣate ca /
MBh, 6, BhaGī 6, 29.2 īkṣate yogayuktātmā sarvatra samadarśanaḥ //
MBh, 6, BhaGī 18, 20.1 sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate /
MBh, 7, 65, 4.2 na tatra kaścit saṃgrāme śaśākārjunam īkṣitum //
MBh, 7, 69, 60.1 mūrtīr īkṣaṣva no deva prahārair jarjarīkṛtāḥ /
MBh, 7, 75, 34.2 śarārtāśca raṇe yodhā na kṛṣṇau śekur īkṣitum //
MBh, 7, 125, 8.1 evaṃ klāntamanā rājann upāyād droṇam īkṣitum /
MBh, 8, 54, 21.1 īkṣasvaitāṃ bhāratīṃ dīryamāṇām ete kasmād vidravante narendrāḥ /
MBh, 9, 16, 13.1 tatastu tūrṇaṃ samare mahārathau parasparasyāntaram īkṣamāṇau /
MBh, 9, 16, 86.2 pārthāḥ sametāḥ paramaprahṛṣṭāḥ śaṅkhān pradadhmur hatam īkṣya śalyam //
MBh, 9, 25, 35.2 īkṣituṃ notsahante sma tava sainyāni bhārata //
MBh, 10, 7, 8.2 gaṇādhyakṣekṣitamukhaṃ gaurīhṛdayavallabham //
MBh, 12, 67, 38.2 īkṣitaḥ prativīkṣeta mṛdu carju ca valgu ca //
MBh, 12, 164, 1.3 kautūhalānvito rājan rājadharmāṇam aikṣata //
MBh, 12, 186, 16.1 nekṣetādityam udyantaṃ na ca nagnāṃ parastriyam /
MBh, 12, 217, 24.2 vibhīṣaṇāni yānīkṣya palāyethāstvam eva me //
MBh, 12, 237, 35.1 agarhaṇīyo na ca garhate 'nyān sa vai vipraḥ paramātmānam īkṣet /
MBh, 12, 314, 43.2 parīkṣeta tathā śiṣyān īkṣet kulaguṇādibhiḥ //
MBh, 13, 15, 28.1 īkṣituṃ ca mahādevaṃ na me śaktir abhūt tadā /
MBh, 13, 107, 17.2 nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadācana //
MBh, 13, 134, 36.1 putravaktram ivābhīkṣṇaṃ bhartur vadanam īkṣate /
MBh, 13, 148, 21.1 na nagnām īkṣate nārīṃ na vidvān puruṣān api /
MBh, 14, 67, 10.2 susaṃvītābhavad devī devavat kṛṣṇam īkṣatī //
MBh, 14, 73, 17.1 tasya tāṃ śīghratām īkṣya tutoṣātīva vīryavān /
MBh, 14, 80, 1.3 upaviṣṭābhavad devī socchvāsaṃ putram īkṣatī //
MBh, 14, 89, 10.1 kṛṣṇā tu draupadī kṛṣṇaṃ tiryak sāsūyam aikṣata /
MBh, 15, 38, 8.1 atha harmyatalasthāhaṃ ravim udyantam īkṣatī /
Manusmṛti
ManuS, 3, 239.2 rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān //
ManuS, 4, 37.1 nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadācana /
ManuS, 4, 43.1 nāśnīyād bhāryayā sārdhaṃ nainām īkṣeta cāśnatīm /
ManuS, 4, 53.1 nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam /
ManuS, 5, 87.2 ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā //
ManuS, 8, 76.1 yatrānibaddho 'pīkṣeta śṛṇuyād vāpi kiṃcana /
Rāmāyaṇa
Rām, Bā, 51, 17.2 gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā //
Rām, Ay, 16, 3.2 śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum //
Rām, Ay, 35, 38.2 niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ //
Rām, Ay, 86, 7.2 samīpaṃ prasthitaṃ bhrātur maitreṇekṣasva cakṣuṣā //
Rām, Ki, 24, 36.2 idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram //
Rām, Su, 29, 11.2 unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣam aikṣata //
Rām, Su, 56, 123.2 mām aikṣata tato ruṣṭaścakṣuṣā pradahann iva //
Rām, Yu, 94, 21.2 praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ //
Rām, Yu, 98, 10.1 kācid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī /
Rām, Yu, 104, 20.2 amarṣavaśam āpanno rāghavānanam aikṣata //
Rām, Yu, 111, 3.2 laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā //
Rām, Utt, 73, 11.1 ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi /
Saundarānanda
SaundĀ, 4, 23.2 nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva //
SaundĀ, 5, 13.2 hastasthapātro 'pi gṛhaṃ yiyāsuḥ sasāra mārgānmunimīkṣamāṇaḥ //
SaundĀ, 6, 3.2 tapaḥkṣayādapsarasāṃ vareva cyutaṃ vimānāt priyamīkṣamāṇā //
Agnipurāṇa
AgniPur, 14, 10.2 uttarāyaṇamīkṣaṃś ca dhyāyan viṣṇuṃ stavan sthitaḥ //
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
AmaruŚ, 1, 71.2 iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā //
AmaruŚ, 1, 96.2 sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 39.1 sarvathekṣeta nādityaṃ na bhāraṃ śirasā vahet /
AHS, Sū., 2, 39.2 nekṣeta pratataṃ sūkṣmaṃ dīptāmedhyāpriyāṇi ca //
AHS, Sū., 24, 9.2 pibecca dhūmaṃ nekṣeta vyoma rūpaṃ ca bhāsvaram //
AHS, Śār., 5, 6.1 keśaroma nirabhyaṅgaṃ yasyābhyaktam ivekṣyate /
AHS, Utt., 6, 55.2 bhūtānubandham īkṣeta proktaliṅgādhikākṛtim //
AHS, Utt., 7, 11.2 rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate //
AHS, Utt., 11, 16.1 apāṅgam īkṣamāṇasya vṛddhe 'rmaṇi kanīnakāt /
AHS, Utt., 12, 1.4 avyaktam īkṣate rūpaṃ vyaktam apyanimittataḥ //
AHS, Utt., 12, 2.2 bhūtaṃ tu yatnād āsannaṃ dūre sūkṣmaṃ ca nekṣate //
AHS, Utt., 12, 6.2 tenordhvam īkṣate nādhas tanucailāvṛtopamam //
AHS, Utt., 12, 9.1 calāvilāruṇābhāsaṃ prasannaṃ cekṣate muhuḥ /
Bodhicaryāvatāra
BoCA, 2, 36.2 svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate //
BoCA, 2, 44.2 pipāsito dīnadṛṣṭiranyadevekṣate jagat //
BoCA, 7, 34.1 tatra doṣakṣayārambhe leśo'pi mama nekṣyate /
BoCA, 7, 61.1 mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate /
BoCA, 8, 48.1 niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt /
BoCA, 8, 74.2 vatsarairapi nekṣante putradārāṃstadarthinaḥ //
BoCA, 8, 139.1 tena sattvaparo bhūtvā kāye'sminyadyadīkṣase /
BoCA, 8, 159.1 anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase /
BoCA, 9, 36.2 vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate //
BoCA, 9, 65.2 śabdagrahaṇayuktastu svabhāvastasya nekṣyate //
BoCA, 9, 100.2 cittena sahajātatvādvedanā tena nekṣyate //
BoCA, 9, 137.2 mohāc cen nekṣate lokaḥ tattvajñasyāpi sā sthitiḥ //
BoCA, 9, 164.2 ye nekṣante svadauḥsthityam evam apyatiduḥsthitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 76.2 sabhāryaṃ baddham ātmānam aikṣatāvantivardhanaḥ //
BKŚS, 3, 83.1 athāgacchantam aikṣanta nabhaḥprahitadṛṣṭayaḥ /
BKŚS, 4, 60.2 āvapantīṃ svaśāvānām īkṣe putravatīm iti //
BKŚS, 5, 306.1 sāmarṣakariṇīyūthakaṭākṣekṣitarūpayā /
BKŚS, 7, 62.1 tad asti yadi vaḥ kāṅkṣā taṃ yātrotsavam īkṣitum /
BKŚS, 10, 109.2 pāṣāṇapuruṣākāraḥ pratyakṣeṇa kim īkṣate //
BKŚS, 10, 259.1 yat tat pravahaṇaṃ gacchat pathi yuṣmābhir īkṣitam /
BKŚS, 12, 9.2 śūnyām īkṣāmahe śayyām aśrīkāṃ nalinīm iva //
BKŚS, 12, 34.2 nāsty asau yo na cāsmābhir īkṣitaś cāracakṣuṣā //
BKŚS, 17, 24.2 kim etad iti jalpanto mām aikṣanta savismayāḥ //
BKŚS, 18, 27.2 nekṣyate pratiṣedhāt sā katham evaṃ viḍambyate //
BKŚS, 18, 217.1 atha māṃ ciram īkṣitvā tayoktaṃ lajjamānayā /
BKŚS, 18, 260.2 ṛjutānirvikāratvān mām asau trastam aikṣata //
BKŚS, 18, 407.2 na tv apūrṇapratijñena mātur ānanam īkṣitum //
BKŚS, 18, 518.1 tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam /
BKŚS, 18, 660.2 vilakṣyāvīkṣamāṇau mām ābhāṣyesam avocatām //
BKŚS, 20, 35.1 niṣkrāntaś ca parāvṛtya kakṣādvāraṃ yad aikṣata /
BKŚS, 20, 135.1 idam īdṛśam ākāśam anāvaraṇam īkṣyate /
BKŚS, 20, 161.2 vivāhavighnasaṃbhrāntam aikṣe sāntaḥpuraṃ puram //
BKŚS, 20, 270.1 sa tu māṃ ciram īkṣitvā bravīti sma savismayaḥ /
BKŚS, 20, 301.2 vicchinnābhralavākāraṃ kimapyaikṣanta pūrvataḥ //
BKŚS, 24, 44.2 yathā nāgarikair dīnair īkṣito gaṅgarakṣitaḥ //
BKŚS, 27, 23.2 tatas tārakarājākhyaṃ senābhṛtāram aikṣata //
Daśakumāracarita
DKCar, 2, 4, 117.0 tatra ca pūrvameva pūrṇabhadropasthāpitena ca mayā vainateyatāṃ gatena nirviṣīkṛtaṃ bhartāramaikṣata //
DKCar, 2, 5, 3.1 kathaṃ tvidam iti mandamandam unmiṣan uparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi //
DKCar, 2, 5, 119.1 athedānīmatrabhavānpraviśatu iti mitraguptamaikṣata kṣitīśaputraḥ //
DKCar, 2, 7, 41.0 atrāntara āndhranagarādāgacchannagrajaḥ kaścidaikṣyata //
Harṣacarita
Harṣacarita, 1, 38.1 kiyaddūraṃ vā cakṣurīkṣate //
Kirātārjunīya
Kir, 6, 11.2 avagāḍham īkṣitum ivaibhapatiṃ vikasadvilocanaśataṃ saritaḥ //
Kir, 11, 51.1 tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām /
Kir, 11, 52.1 ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavekṣitaiḥ /
Kir, 13, 24.2 bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe //
Kir, 13, 31.2 asubhiḥ kṣaṇam īkṣitendrasūnur vihitāmarṣagurudhvanir nirāse //
Kumārasaṃbhava
KumSaṃ, 5, 20.2 vijitya netrapratighātinīṃ prabhām ananyadṛṣṭiḥ savitāram aikṣata //
KumSaṃ, 5, 51.2 atho vayasyāṃ paripārśvavartinīṃ vivartitānañjananetram aikṣata //
KumSaṃ, 5, 61.1 na vedmi sa prārthitadurlabhaḥ kadā sakhībhir asrottaram īkṣitām imām /
KumSaṃ, 5, 82.2 mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate //
KumSaṃ, 8, 27.2 nandane ciram ayugmalocanaḥ saspṛhaṃ suravadhūbhir īkṣitaḥ //
Kāmasūtra
KāSū, 4, 2, 4.1 āgatāṃ caināṃ bhaginīvad īkṣeta /
KāSū, 6, 4, 21.1 bibhetyanyasya saṃyogād vyalīkāni ca nekṣate /
Kāvyādarśa
KāvĀ, 1, 77.2 tadavasthā punar deva nānyasya mukham īkṣate //
Kāvyālaṃkāra
KāvyAl, 2, 69.1 ahaṃ tvāṃ yadi nekṣeya kṣaṇamapyutsukā tataḥ /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 15, 207.2 nekṣate 'jñānajān doṣān gṛhṇāti ca guṇānapi //
KūPur, 2, 16, 45.1 nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ /
KūPur, 2, 16, 46.1 na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana /
KūPur, 2, 16, 49.1 nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm /
KūPur, 2, 18, 77.2 tiṣṭhaṃścedīkṣamāṇo 'rkaṃ japyaṃ kuryāt samāhitaḥ //
KūPur, 2, 33, 81.1 īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā /
Liṅgapurāṇa
LiPur, 1, 86, 60.2 matto nānyaditīkṣeta manovākpāṇibhis tathā //
LiPur, 1, 102, 38.1 pūṣā dantān daśan dantair bālamaikṣata mohitaḥ /
LiPur, 2, 18, 23.2 yadīkṣate ca bhagavānnirīkṣyamiti cājñayā //
Matsyapurāṇa
MPur, 45, 7.1 tataḥ praviśya sa bilaṃ praseno hy ṛkṣamaikṣata /
MPur, 153, 138.1 karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā /
MPur, 154, 395.1 tataḥ snigdhekṣitāḥ śāntā munayaḥ śūlapāṇinā /
MPur, 154, 472.1 kāpyakhilīkṛtamaṇḍanabhūṣā tyaktasakhīpraṇayā haram aikṣat /
MPur, 167, 40.2 mārkaṇḍeyeti māmuktvā mṛtyumīkṣitumarhati //
Nāṭyaśāstra
NāṭŚ, 1, 81.2 sajjaṃ nāṭyagṛhaṃ deva tadevekṣitumarhasi //
Suśrutasaṃhitā
Su, Sū., 30, 23.1 yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnimīkṣate /
Su, Sū., 39, 12.1 cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām /
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Ka., 1, 21.1 vepathurjāyate tasya trastaścānyo 'nyamīkṣate /
Su, Utt., 7, 23.1 haritaśyāvakṛṣṇāni dhūmadhūmrāṇi cekṣate /
Su, Utt., 7, 38.2 divā sa sūryānugṛhītacakṣurīkṣeta rūpāṇi kaphālpabhāvāt //
Su, Utt., 18, 29.2 nekṣeta tarpite netre puṭapākakṛte tathā //
Su, Utt., 27, 16.1 yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvam īkṣamāṇaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇusmṛti
ViSmṛ, 71, 17.1 nādityam udyantam īkṣeta //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 11.1 saṃsārabījakṣayam īkṣamāṇaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 135.1 nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
YāSmṛ, 1, 167.2 śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam //
Śatakatraya
ŚTr, 3, 58.2 nṛpam īkṣitum atra ke vayaṃ stanabhārānamitā na yoṣitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 19.1 yadāśaraṇam ātmānam aikṣata śrāntavājinam /
BhāgPur, 1, 9, 39.1 vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye /
BhāgPur, 1, 9, 41.2 arhaṇam upapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā //
BhāgPur, 1, 16, 32.2 śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam //
BhāgPur, 2, 1, 21.2 āśu sampadyate yoga āśrayaṃ bhadram īkṣataḥ //
BhāgPur, 2, 1, 39.1 sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ /
BhāgPur, 2, 2, 12.2 īkṣeta cintāmayam enam īśvaraṃ yāvan mano dhāraṇayāvatiṣṭhate //
BhāgPur, 2, 9, 5.1 sa ādidevo jagatāṃ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata /
BhāgPur, 3, 4, 35.1 ātmānaṃ ca kuruśreṣṭha kṛṣṇena manasekṣitam /
BhāgPur, 3, 9, 11.1 tvaṃ bhaktiyogaparibhāvitahṛtsaroja āsse śrutekṣitapatho nanu nātha puṃsām /
BhāgPur, 3, 15, 9.2 adabhradayayā dṛṣṭyā āpannān arhasīkṣitum //
BhāgPur, 3, 15, 22.2 abhyarcatī svalakam unnasam īkṣya vaktram uccheṣitaṃ bhagavatety amatāṅga yacchrīḥ //
BhāgPur, 3, 18, 3.2 na svasti yāsyasy anayā mamekṣataḥ surādhamāsāditasūkarākṛte //
BhāgPur, 3, 20, 35.2 utsunoṣīkṣamāṇānāṃ kandukakrīḍayā manaḥ //
BhāgPur, 3, 25, 37.1 tair darśanīyāvayavair udāravilāsahāsekṣitavāmasūktaiḥ /
BhāgPur, 3, 28, 42.2 īkṣetānanyabhāvena bhūteṣv iva tadātmatām //
BhāgPur, 3, 32, 25.2 heyopādeyarahitam ārūḍhaṃ padam īkṣate //
BhāgPur, 4, 4, 2.2 bhavaṃ bhavāny apratipūruṣaṃ ruṣā pradhakṣyatīvaikṣata jātavepathuḥ //
BhāgPur, 4, 7, 3.2 mitrasya cakṣuṣekṣeta bhāgaṃ svaṃ barhiṣo bhagaḥ //
BhāgPur, 4, 7, 31.2 naitat svarūpaṃ bhavato 'sau padārthabhedagrahaiḥ puruṣo yāvad īkṣet /
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 13, 9.2 svarūpamavarundhāno nātmano 'nyaṃ tadaikṣata //
BhāgPur, 4, 19, 12.1 tamatrirbhagavānaikṣattvaramāṇaṃ vihāyasā /
BhāgPur, 10, 3, 10.2 uddāmakāñcyaṅgadakaṅkaṇādibhirvirocamānaṃ vasudeva aikṣata //
BhāgPur, 11, 1, 6.2 gīrbhis tāḥ smaratāṃ cittaṃ padais tān īkṣatāṃ kriyāḥ //
BhāgPur, 11, 7, 9.2 ātmanīkṣasva vitatam ātmānaṃ mayy adhīśvare //
BhāgPur, 11, 13, 34.1 īkṣeta vibhramam idaṃ manaso vilāsaṃ dṛṣṭaṃ vinaṣṭam atilolam alātacakram /
Bhāratamañjarī
BhāMañj, 1, 685.1 iti karṇaḥ samākarṇya niḥśvasya ravimaikṣata /
BhāMañj, 6, 244.2 sughoraḥ saṃprahāro 'bhūnnṛpāṇāṃ tridaśekṣitaḥ //
BhāMañj, 8, 123.2 kaṭākṣeṇa madādhmātaḥ sārathye māṃ yadaikṣata //
BhāMañj, 13, 228.1 namastasmai yamīkṣante jñānino gatamṛtyavaḥ /
BhāMañj, 13, 785.2 ayatnāttendriyo maunī sthāṇubhūtastamīkṣate //
BhāMañj, 13, 861.2 śokasthānaṃ kathaṃ svastho nirākula ivekṣyase //
BhāMañj, 15, 5.2 bhojane dhṛtarāṣṭrasya sa sūdānsvayamaikṣata //
Garuḍapurāṇa
GarPur, 1, 2, 29.2 yaṃ dhyāyāmyaham etasmādūjāmaḥ sāramīkṣitum //
GarPur, 1, 60, 14.2 muktakeśī raktamālyanagnādyaśubham īkṣitam //
GarPur, 1, 96, 40.1 nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
GarPur, 1, 106, 10.2 īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt //
Gītagovinda
GītGov, 5, 29.1 vikirati muhuḥ śvāsān āśāḥ puraḥ muhuḥ īkṣate praviśati muhuḥ kuñjam guñjan muhuḥ bahu tāmyati /
GītGov, 5, 29.2 racayati muhuḥ śayyām paryākulam muhuḥ īkṣate madanakadanaklāntaḥ kānte priyaḥ tava vartate //
GītGov, 10, 1.2 savrīḍam īkṣitasakhīvadanām dinānte sānandagadgadapadam hariḥ iti uvāca //
Hitopadeśa
Hitop, 2, 131.5 parasya yuvatiṃ ramyāṃ sādaraṃ nekṣate'tra kaḥ //
Kathāsaritsāgara
KSS, 1, 1, 27.1 asti māmīkṣituṃ pūrvaṃ brahmā nārāyaṇastathā /
KSS, 1, 1, 28.2 tasyāntamīkṣituṃ prāyādeka ūrdhvamadho 'paraḥ //
KSS, 1, 2, 4.2 bhramaṃstatra ca sa prāṃśuṃ nyagrodhatarumaikṣata //
KSS, 1, 3, 55.2 jīrṇaṃ tadantare caikāṃ vṛddhāṃ yoṣitam aikṣata //
KSS, 2, 1, 74.2 śabareṇa haṭhākrāntamaṭavyāṃ sarpamaikṣata //
KSS, 2, 3, 44.1 atipramāṇaṃ tatraikaṃ varāhaṃ ghoramaikṣata /
KSS, 2, 4, 29.2 tathā snehāktamabhavanna yathā manyumaikṣata //
KSS, 2, 4, 80.2 gatā rūpaṇikā dūrādekaṃ puruṣamaikṣata //
KSS, 3, 2, 53.2 gopālakasya caitasya śokaḥ svalpa ivekṣyate //
KSS, 3, 2, 80.1 priyavāsavadatto 'yamidaṃ śaknoti nekṣitum /
KSS, 3, 4, 212.1 praviśya cāntare so 'tra divyamāvāsamaikṣata /
KSS, 3, 4, 280.2 sa dvāradeśād āyāntaṃ ghoraṃ rākṣasamaikṣata //
KSS, 3, 4, 303.1 tatra caikaṃ mahākāyaṃ suptaṃ puruṣamaikṣata /
KSS, 3, 6, 24.2 tanmadhye ca mahābhogam aśvatthatarum aikṣata //
KSS, 4, 1, 71.2 naktaṃ rajjvāvarohantīm akasmāt striyam aikṣata //
KSS, 5, 2, 14.2 sa sūryatapasaṃ nāma sthaviraṃ munim aikṣata //
KSS, 5, 2, 81.2 sārdhacandram iveśānaṃ mahāvratinam aikṣata //
KSS, 5, 2, 139.2 adṛṣṭapūrvāṃ sarvāṅgasundarīṃ striyam aikṣata //
KSS, 5, 2, 148.2 patatsu mukham unnamya sa vīro yāvad īkṣate //
KSS, 5, 2, 185.2 ārāt tarutale divyarūpāṃ yoṣitam aikṣata //
KSS, 5, 3, 38.2 dve puṣpāvacayavyagre tāvad aikṣata yoṣitau //
KSS, 5, 3, 78.2 paṭāvaguṇṭhitatanuṃ śayānaṃ kaṃcid aikṣata //
KSS, 5, 3, 273.1 tāṃ ca caturthīm aikṣata tajjyeṣṭhāṃ racitamaṅgalāṃ tatra /
KSS, 6, 1, 51.2 dṛśyatailaikacittena na tvayā kiṃcid īkṣitam //
KSS, 6, 1, 52.2 ekāgro hi bahirvṛttinivṛttastattvam īkṣate //
KSS, 6, 1, 179.2 etat tu kuśalaṃ yat tvam akṣataḥ punarīkṣitaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 15.1 yāni vyañjakamīkṣante vṛtatvān malaśaktibhiḥ /
Narmamālā
KṣNarm, 2, 4.2 janamaikṣata lolākṣī valitatrivalīlatā //
Rasamañjarī
RMañj, 10, 46.1 tataścākāśamīkṣeta tataḥ paśyati śaṃkaram /
Rasendracintāmaṇi
RCint, 8, 155.1 yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin /
Rasārṇava
RArṇ, 2, 48.1 puṇye tithau muhūrte ca lagne saumyagrahekṣite /
Rājanighaṇṭu
RājNigh, Guḍ, 11.1 yady api kvāpi naṣṭāṅkasaṃkhyāniyatir īkṣyate /
RājNigh, Rogādivarga, 82.0 kaṭustu tīkṣṇasaṃjñaḥ syānmarīcādau sa cekṣyate //
Skandapurāṇa
SkPur, 1, 15.2 sutaśokābhisaṃtapto vyāsastryambakamaikṣata //
SkPur, 13, 37.1 pūṣā dantāndaśandantaiḥ śarvamaikṣata mohitaḥ /
SkPur, 18, 13.1 tadāśramapadaṃ gacchanpathi rājānamaikṣata /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.2 nivṛttavivṛtau kvacit tad apayāti tenādhvādhunā nayena punarīkṣyate jagati jātucitkenacit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 21.0 arcyamānāḥ saspṛham īkṣyamāṇāḥ //
Tantrāloka
TĀ, 1, 14.2 anuttaraṣaḍardhārthakrame tvekāpi nekṣyate //
TĀ, 4, 236.1 arthavādo 'pi yatrānyavidhyādimukhamīkṣate /
TĀ, 5, 21.2 īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit //
TĀ, 6, 136.1 śrīmatsvacchandaśāstre ca tadeva matamīkṣyate /
Āryāsaptaśatī
Āsapt, 1, 10.2 jaghanam ivekṣitum āgatam abjanibhaṃ nābhisuṣireṇa //
Āsapt, 2, 228.1 cirakālapathika śaṅkātaraṅgitākṣaḥ kim īkṣase mugdha /
Āsapt, 2, 387.2 cumbati mṛtasya vadanaṃ bhūtamukholkekṣitaṃ bālā //
Āsapt, 2, 397.2 tajjāyayā janānāṃ mukham īkṣitam āvṛtasmitayā //
Āsapt, 2, 521.1 vṛtivivareṇa viśantī subhaga tvām īkṣituṃ sakhīdṛṣṭiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 2.2 buddhidarpaṇasaṃkrāntaṃ jagadadhyakṣam īkṣyate //
Śyainikaśāstra
Śyainikaśāstra, 4, 7.1 yathā na mukhamīkṣeta yathā vā pratiśīrṣakaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 30.2 aikṣiṣṭa pārvatīṃ śambhur lalāṭāt teja āpatat //
Haribhaktivilāsa
HBhVil, 5, 2.2 likhyate'rcāvidhir gūḍhaḥ kramadīpikayekṣitaḥ /
HBhVil, 5, 2.6 gūḍho 'pi kramadīpikayā śrīkeśavācāryaviracitayā īkṣitaḥ darśitaḥ san /
Kokilasaṃdeśa
KokSam, 2, 11.1 tasyāṃ lakṣmīramaṇanilayaṃ dakṣiṇenekṣaṇīyaṃ matkāntāyāḥ sadanamabhito veṣṭitaṃ ratnasālaiḥ /
KokSam, 2, 18.1 sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 6.3 sarvāśāsaṃkṣayaś cetaḥ śamo mokṣam itīkṣate iti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 73.1 sthirā nāḍī mukhe yasya vidyuddyutirivekṣyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 21.3 īkṣasva māṃ lokamimaṃ jvalantaṃ vaktrairanekaiḥ prasabhaṃ harantam //
SkPur (Rkh), Revākhaṇḍa, 20, 39.2 nekṣate jalpate kiṃcidvāmaskandhe mṛgājinī //
SkPur (Rkh), Revākhaṇḍa, 34, 5.3 īkṣyāmīti raviṃ tatra tīrthe yātrākṛtodyamaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 33.1 tridhā yatrekṣyate 'dyāpi hyāvartaḥ surapūritaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 24.1 toyamannaṃ ca yo dadyād yamalokaṃ sa nekṣate /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 166.2 vārāṇasīpradahano nāradekṣitavaibhavaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 7.0 aganma svar iti prāṅ īkṣate //
ŚāṅkhŚS, 5, 17, 11.0 na paśuṃ saṃjñapyamānam īkṣeta //
ŚāṅkhŚS, 16, 15, 1.2 tat tapas taptvaikṣata /