Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Saundarānanda
Matsyapurāṇa
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 3, 6, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
Aitareyabrāhmaṇa
AB, 3, 37, 12.0 ud īratām avara ut parāsa iti pitryāḥ śaṃsati //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 20, 7.0 ud u brahmāṇy airata śravasyeti brāhmaṇācchaṃsī brahmaṇvat samṛddhaṃ sūktam ahar ahaḥ śaṃsati //
Atharvaprāyaścittāni
AVPr, 2, 7, 15.0 ud agne śucayas tava śukrā bhrājanta īrate //
Atharvaveda (Paippalāda)
AVP, 1, 56, 3.1 pṛthag ghoṣā ululayaḥ ketumanta ud īratām /
AVP, 1, 70, 3.2 tata etad amuyā rakṣa īrte pramuktaṃ jyoter adhi dūram eti //
AVP, 1, 107, 2.1 saṃ prerate anu vātasya viṣṭhā ainaṃ gacchanti samaneva yoṣāḥ /
AVP, 4, 5, 9.1 ūrdhvās tiṣṭhanti giraya ūrdhvā vātā ud īrate /
AVP, 4, 34, 3.1 tava vrate ni viśante janāsas tvayy udite prerate citrabhāno /
AVP, 5, 15, 7.1 ni te padāṃ pṛthivī yantu sindhava ud oṣadhayo jihatāṃ preratām irāḥ /
AVP, 10, 14, 10.0 udārā ud īrdhvaṃ viśvāni bhūtāni saṃ nahyadhvaṃ mama rāṣṭrāya jayanty amitrebhyo hetim asyanti //
Atharvaveda (Śaunaka)
AVŚ, 3, 19, 6.2 pṛthag ghoṣā ululayaḥ ketumanta ud īratām /
AVŚ, 13, 2, 1.1 ud asya ketavo divi śukrā bhrājanta īrate /
AVŚ, 18, 1, 44.1 ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ /
AVŚ, 18, 3, 2.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 23.3 udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasā gīrbhir īṭṭe /
Gopathabrāhmaṇa
GB, 2, 4, 2, 10.0 ud u brahmāṇy airata śravasyeti paryāsaḥ //
Kauśikasūtra
KauśS, 11, 1, 43.0 ud īratām ity uddhatyābhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti //
KauśS, 11, 1, 45.0 ud īrṣvety utthāpayati //
KauśS, 11, 8, 14.0 bāhyenopaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha ud īratām iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim //
KauśS, 11, 8, 29.0 ud īratām iti tisṛbhir udapātrāṇyanvṛcaṃ ninayet //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 7.1 udut te madhumattamā giraḥ stomāsa īrate /
MS, 1, 5, 1, 16.1 ud agne śucayas tava śukrā bhrājanta īrate /
MS, 2, 7, 13, 10.1 uñ śuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
Taittirīyasaṃhitā
TS, 1, 5, 5, 12.1 ud agne śucayas tava śukrā bhrājanta īrate /
TS, 5, 1, 5, 9.1 tasmād vāyupracyutā divo vṛṣṭir īrte //
TS, 5, 3, 1, 30.1 yat prāṇabhṛta upadhāya vṛṣṭisanīr upadadhāti tasmād vāyupracyutā divo vṛṣṭir īrte //
Vaitānasūtra
VaitS, 3, 12, 13.1 ud u brahmāṇy airata śravasyeti paryāsaḥ //
VaitS, 7, 3, 3.1 ud īrṣva nārīty uktam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 82.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 12.2 ud agne śucayastava śukrā bhrājanta īrate tava jyotīṃṣyarcayo videghā3 iti //
Ṛgveda
ṚV, 1, 52, 1.1 tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate /
ṚV, 1, 113, 16.1 ud īrdhvaṃ jīvo asur na āgād apa prāgāt tama ā jyotir eti /
ṚV, 1, 118, 6.1 ud vandanam airataṃ daṃsanābhir ud rebhaṃ dasrā vṛṣaṇā śacībhiḥ /
ṚV, 1, 123, 6.1 ud īratāṃ sūnṛtā ut purandhīr ud agnayaḥ śuśucānāso asthuḥ /
ṚV, 1, 140, 5.1 ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ /
ṚV, 1, 187, 5.2 pra svādmāno rasānāṃ tuvigrīvā iverate //
ṚV, 2, 15, 8.1 bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṃhitāny airat /
ṚV, 2, 19, 6.2 divodāsāya navatiṃ ca navendraḥ puro vy airacchambarasya //
ṚV, 3, 31, 15.1 mahi kṣetram puru ścandraṃ vividvān ād it sakhibhyaś carathaṃ sam airat /
ṚV, 3, 55, 20.1 mahī sam airac camvā samīcī ubhe te asya vasunā nyṛṣṭe /
ṚV, 4, 4, 6.1 sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat /
ṚV, 4, 8, 7.2 asme vājāsa īratām //
ṚV, 4, 26, 3.1 aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya /
ṚV, 4, 45, 2.1 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu /
ṚV, 4, 56, 3.2 urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat //
ṚV, 5, 25, 7.2 mahiṣīva tvad rayis tvad vājā ud īrate //
ṚV, 5, 63, 4.2 tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate //
ṚV, 5, 83, 3.2 dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ //
ṚV, 7, 23, 1.1 ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha /
ṚV, 7, 56, 14.1 pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam /
ṚV, 8, 3, 15.1 ud u tye madhumattamā gira stomāsa īrate /
ṚV, 8, 7, 7.1 ud u tye aruṇapsavaś citrā yāmebhir īrate /
ṚV, 8, 7, 17.1 ud u svānebhir īrata ud rathair ud u vāyubhiḥ /
ṚV, 8, 20, 4.2 pra dhanvāny airata śubhrakhādayo yad ejatha svabhānavaḥ //
ṚV, 8, 43, 1.2 gira stomāsa īrate //
ṚV, 8, 44, 4.2 agne śukrāsa īrate //
ṚV, 8, 44, 17.1 ud agne śucayas tava śukrā bhrājanta īrate /
ṚV, 8, 44, 25.2 giro vāśrāsa īrate //
ṚV, 8, 73, 1.1 ud īrāthām ṛtāyate yuñjāthām aśvinā ratham /
ṚV, 9, 33, 4.1 tisro vāca ud īrate gāvo mimanti dhenavaḥ /
ṚV, 9, 50, 1.1 ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ /
ṚV, 9, 50, 2.1 prasave ta ud īrate tisro vāco makhasyuvaḥ /
ṚV, 9, 69, 6.1 sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākam īrate /
ṚV, 9, 85, 7.1 atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate /
ṚV, 9, 91, 3.1 vṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ /
ṚV, 9, 95, 3.1 apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha /
ṚV, 10, 15, 1.1 ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ /
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
ṚV, 10, 37, 9.1 yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ /
ṚV, 10, 85, 21.1 ud īrṣvātaḥ pativatī hy eṣā viśvāvasuṃ namasā gīrbhir īḍe /
ṚV, 10, 85, 22.1 ud īrṣvāto viśvāvaso namaseḍāmahe tvā /
ṚV, 10, 97, 8.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
ṚV, 10, 99, 4.2 apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ //
Mahābhārata
MBh, 3, 27, 2.1 īryamāṇena satataṃ brahmaghoṣeṇa sarvataḥ /
MBh, 3, 133, 5.2 bandeḥ samādeśakarā vayaṃ sma nibodha vākyaṃ ca mayeryamāṇam /
MBh, 8, 68, 59.1 tataḥ prayātāḥ kuravo javena śrutvaiva śaṅkhasvanam īryamāṇam /
Saundarānanda
SaundĀ, 14, 49.1 anīryamāṇastu yathānilena praśāntimāgacchati citrabhānuḥ /
SaundĀ, 16, 53.2 evaṃ hi cittaṃ praśamaṃ na yāti [... au2 letterausjhjh] nā vahniriveryamāṇaḥ //
SaundĀ, 16, 55.2 evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnirivālpasāraḥ //
Matsyapurāṇa
MPur, 154, 465.1 itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā /
Sātvatatantra
SātT, 2, 14.1 dhātrantike susanakādibhir īryamāṇe cetoguṇān vigalituṃ bhagavān sa haṃsaḥ /