Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 1, 3, 26, 7.2 udno divyasya no dhātar īśāno viṣyā dṛtim //
MS, 1, 3, 27, 1.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
MS, 1, 4, 6, 15.0 ete vā etasya prajāyāḥ paśūnām īśate //
MS, 1, 5, 4, 2.2 īśe ripur aghaśaṃsaḥ //
MS, 1, 5, 9, 32.0 eṣa vai sahasrapoṣasyeśe //
MS, 1, 5, 14, 2.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 9.0 tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāyety āśiṣam evāśāste //
MS, 1, 5, 14, 24.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 6, 8, 35.0 no asyānya īśe //
MS, 1, 6, 8, 36.0 yarhi vā etaṃ purā brāhmaṇā niravapaṃs tarhy eṣāṃ na kaścanaiśa //
MS, 1, 6, 8, 38.0 athaiṣāṃ sarva īśe //
MS, 1, 7, 1, 3.1 yat te bhāmena vicakarānīśāno hṛdas pari /
MS, 1, 9, 5, 42.0 nāsyānyo yogakṣemasyeśe //
MS, 2, 5, 4, 18.0 dyāvāpṛthivī vā annasyeśāte //
MS, 2, 9, 9, 7.2 tāsām īśāno maghavan parācīnā mukhā kṛdhi //
MS, 2, 13, 8, 3.3 agne vājasya gomatā īśānaḥ sahaso yaho /
MS, 2, 13, 9, 4.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
MS, 2, 13, 9, 4.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
MS, 2, 13, 23, 2.2 īśe yo asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
MS, 3, 16, 3, 15.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
MS, 3, 16, 4, 16.2 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
MS, 3, 16, 4, 17.1 viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī /