Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Kirātārjunīya
Kāvyādarśa
Nāradasmṛti
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Śatakatraya
Bhadrabāhucarita
Bhāgavatapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śyainikaśāstra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 2, 19.0 na tasyeśe yan nādyād yad vainaṃ nādyuḥ //
AĀ, 2, 1, 5, 3.0 etaddha sma vai tad vidvān āha hiraṇyadan vaido na tasyeśe yan mahyaṃ na dadyur iti prahitāṃ vā aham adhyātmaṃ saṃyogaṃ niviṣṭaṃ vedaitaddha tat //
AĀ, 2, 1, 5, 4.0 anīśānāni ha vā asmai bhūtāni baliṃ haranti ya evaṃ veda //
AĀ, 5, 2, 2, 23.0 tvaṃ hy eka īśiṣe sanād amṛkta ojasā //
Aitareyabrāhmaṇa
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 16, 4.0 savitā vai prasavānām īśe savitṛprasūtā evainaṃ tan manthanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 2, 38, 10.0 etau ha vā asya sarvasya prasavasyeśāte yad idaṃ kiṃca //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 7, 16, 5.0 tam agnir uvāca savitā vai prasavānām īśe tam evopadhāveti sa savitāram upasasārābhi tvā deva savitar ity etena tṛcena //
Atharvaveda (Paippalāda)
AVP, 1, 1, 4.1 īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām /
AVP, 1, 12, 4.1 tvam īśiṣe paśūnāṃ pārthivānāṃ ye jātā uta ye janitvāḥ /
AVP, 1, 27, 3.1 pañca devā abhayasyeśata indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 39, 4.1 dhātā dadhātu no rayim īśāno jagatas patiḥ /
AVP, 1, 41, 2.2 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi //
AVP, 1, 80, 3.1 jarāṃ mṛtyuṃ prepsatu jīva eṣa nāsya krimir īśāte nota jambhaḥ /
AVP, 1, 91, 4.2 teṣām īśāne vaśinī no adya pra dattāṃ dyāvāpṛthivī ahṛṇīyamāne //
AVP, 1, 93, 2.2 taṃ tvāmṛtasyeśānaṃ rājan kuṣṭhā vadāmasi //
AVP, 1, 93, 3.2 tatrāmṛtasyeśānaṃ kuṣṭhaṃ devā abadhnata //
AVP, 1, 96, 3.1 īśānaṃ tvā śuśrumā vayaṃ puro dhanānāṃ dhanapate /
AVP, 4, 1, 3.2 ya īśe 'sya dvipado yaś catuṣpadas tasmai devāya haviṣā vidhema //
AVP, 4, 35, 4.2 ye 'dbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ //
AVP, 4, 35, 5.2 ya īśānā maruto varṣayanti te no muñcantv aṃhasaḥ //
AVP, 4, 35, 6.2 yūyam īśidhve vasavas tasya niṣkṛtes te no muñcantv aṃhasaḥ //
AVP, 4, 37, 1.2 yāv īśāte dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVP, 5, 22, 4.1 yāv īśāte paśūnāṃ pārthivānāṃ catuṣpadām uta vā ye dvipādaḥ /
AVP, 5, 23, 1.1 īśānaṃ tvā bheṣajānāṃ vijeṣāya vṛṇīmahe /
AVP, 5, 26, 8.2 ye antarikṣasyeśate te 'rātiṃ ghnantu savratāḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 5, 4.1 īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām /
AVŚ, 2, 28, 3.1 tvam īśiṣe paśūnām pārthivānāṃ ye jātā uta vā ye janitrāḥ /
AVŚ, 2, 34, 1.1 ya īśe paśupatiḥ paśūnām catuṣpadām uta yo dvipadām /
AVŚ, 3, 15, 1.2 nudann arātiṃ paripanthinaṃ mṛgaṃ sa īśāno dhanadā astu mahyam //
AVŚ, 3, 15, 3.2 yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm //
AVŚ, 4, 2, 1.2 yo 'syeśe dvipado yaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 4, 17, 1.1 īśāṇāṃ tvā bheṣajānām ujjeṣa ā rabhāmahe /
AVŚ, 4, 21, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 4, 27, 4.2 ye adbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 5.2 ye adbhir īśānā maruto varṣayanti te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 6.2 yūyam īśidhve vasavas tasya niṣkṛtes te no muñcantv aṃhasaḥ //
AVŚ, 4, 28, 1.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 2.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 3.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 4.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 5.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 6.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 38, 7.3 yathānāma va īśmahe svāhā //
AVŚ, 6, 2, 3.2 yuvā jeteśānaḥ sa puruṣṭutaḥ //
AVŚ, 6, 28, 3.2 yo 'syeśe dvipado yaś catuṣpadas tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 79, 3.1 deva saṃsphāna sahasrāpoṣasyeśiṣe /
AVŚ, 6, 86, 2.1 samudra īśe sravatām agniḥ pṛthivyā vaśī /
AVŚ, 6, 86, 2.2 candramā nakṣatrāṇām īśe tvam ekavṛṣo bhava //
AVŚ, 7, 17, 1.1 dhātā dadhātu no rayim īśāno jagataspatiḥ /
AVŚ, 7, 18, 1.2 udno divyasya no dhātar īśāno vi ṣyā dṛtim //
AVŚ, 7, 75, 1.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 8, 2, 23.1 mṛtyur īśe dvipadāṃ mṛtyur īśe catuṣpadām /
AVŚ, 8, 2, 23.1 mṛtyur īśe dvipadāṃ mṛtyur īśe catuṣpadām /
AVŚ, 9, 2, 3.2 ugra īśānaḥ prati muñca tasmin yo asmabhyam aṃhūraṇā cikitsāt //
AVŚ, 11, 2, 27.1 bhavo divo bhava īśe pṛthivyā bhava ā papra urv antarikṣam /
AVŚ, 11, 4, 23.1 yo asya viśvajanmana īśe viśvasya ceṣṭataḥ /
AVŚ, 11, 4, 24.1 yo asya sarvajanmana īśe sarvasya ceṣṭataḥ /
AVŚ, 11, 7, 16.2 sa kṣiyati viśvasyeśāno vṛṣā bhūmyām atighnyaḥ //
AVŚ, 11, 9, 4.1 arbudir nāma yo deva īśānaś ca nyarbudiḥ /
AVŚ, 11, 9, 26.1 teṣāṃ sarveṣām īśānā uttiṣṭhata saṃnahyadhvam /
AVŚ, 13, 3, 24.2 yo 'syeśe dvipado yaś catuṣpadaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 4.1 dhātā dadātu naḥ iti puronuvākyām anūcya dhātā prajāyā uta rāya īśe iti yājyayā juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 4, 3, 26.1 athaitā yajamāna eva svayaṃ juhoti agnir annādo 'nnapatir annasyeśe sa me 'nnaṃ dadātu svāhā /
BaudhŚS, 4, 3, 26.2 vāyuḥ prāṇadāḥ prāṇasyeśe sa me prāṇaṃ dadātu svāhā /
BaudhŚS, 4, 3, 26.3 ādityo bhūridā bhūyiṣṭhānāṃ paśūnām īśe sa me bhūyiṣṭhān paśūn dadātu svāheti //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 10.10 tasya ha na devāś canābhūtyā īśate /
BĀU, 6, 3, 5.2 sa hi rājeśāno 'dhipatiḥ /
BĀU, 6, 3, 5.3 sa māṃ rājeśāno 'dhipatiṃ karotv iti //
Chāndogyopaniṣad
ChU, 1, 6, 8.5 sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭe devakāmānāṃ ca /
ChU, 1, 7, 6.1 sa eṣa ye caitasmād arvāñco lokās teṣāṃ ceṣṭe manuṣyakāmānāṃ ceti /
ChU, 1, 7, 9.2 eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 5.2 mā sāma mitrayur jana indra mā stena īśateti //
Gautamadharmasūtra
GautDhS, 2, 2, 1.1 rājā sarvasyeṣṭe brāhmaṇavarjam //
Gopathabrāhmaṇa
GB, 2, 1, 6, 5.0 ete ha vā etasya prajāyāḥ paśūnām īśate //
GB, 2, 2, 6, 16.0 brahma hedaṃ prasavānām īśe //
GB, 2, 4, 10, 17.0 evaṃ śaṃsed yadi vāca īśīta //
GB, 2, 6, 7, 25.0 tasmād u kṣatriyo bhūyiṣṭhaṃ hi paśūnām īśate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 15.1 tat subhūtaṃ virāḍannaṃ tanmā kṣāyi tan meśīya tanma ūrjaṃ dhās tat subhūtam /
HirGS, 2, 3, 8.5 tathāmṛtatvasyeśāno māhaṃ pautram aghaṃ rudam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 3.3 sā ha tasya neśe yad enam apasedhet satyam upaiva hvayate //
JUB, 1, 52, 4.1 te 'bruvan vāyur vā asmākam īśe /
JUB, 2, 7, 3.1 sa hekṣāṃcakre hantainān pṛcchāni kiyato vā eka īśe kiyata ekaḥ kiyata eka iti //
JUB, 3, 10, 4.2 sa hāsya tatra mṛtyor īśe //
JUB, 3, 10, 6.2 sa haivāsya tatra mṛtyor īśe //
JUB, 3, 10, 8.2 sa u haivāsya tatra mṛtyor īśe //
Jaiminīyabrāhmaṇa
JB, 1, 79, 11.0 īśe svānām apainaṃ svāś cāyanty anantaravaruddho bhavati //
JB, 1, 95, 1.0 indraś ca soma gopatī īśānā pipyataṃ dhiya iti //
JB, 1, 133, 8.0 yad īśānam indreti pratihared īśāno yajamānasya paśūn abhimānukaḥ syāt //
JB, 1, 226, 6.3 purūtamaṃ purūṇām īśānaṃ vāryāṇām /
JB, 1, 249, 17.0 tasmād bahiṣpavamāne ye ca vijānanti ye ca na te sarve 'nīśānā abhiparivārya didṛkṣamāṇās tiṣṭhantīti //
JB, 1, 282, 1.0 tad yatra ha vā evaṃvid yajata evaṃvid vā yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ //
JB, 1, 284, 3.0 kuto hi tasya mṛtyuḥ pāpmeśiṣyate yaṃ na nirjānāti //
JB, 1, 292, 6.0 ekaikam u ha vā eteṣāṃ svargasya lokasyeśe //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
JB, 1, 302, 4.0 tad u vā āhuḥ ko hāpramādasyeśe //
JB, 1, 326, 17.0 ṛksāmne u ha vai svargasya lokasyeśāte //
JB, 1, 326, 19.0 sa svargasya lokasyeśe ya ene evaṃ gāyati //
JB, 3, 124, 6.0 tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 12.0 tau hocatuḥ kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 203, 7.0 te hocur etendram eva stavāma sa vāvāsyeśe //
Kauśikasūtra
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 8, 7.0 ya īśe paśupatiḥ paśūnām iti hutvā vaśām anakti śirasi kakude jaghanadeśe //
KauśS, 7, 10, 21.0 ya īśe ye bhakṣayanta itīndrāgnī lokakāmaḥ //
KauśS, 9, 4, 14.4 adhā puṣṭasyeśānaḥ punar no rayim ā kṛdhi /
KauśS, 13, 23, 5.2 teṣām īśānaṃ vaśinī no adya pradattā dyāvāpṛthivī ahṛṇīyamānā //
Kauṣītakibrāhmaṇa
KauṣB, 3, 11, 13.0 etā ha vai devatā mithunānām īśate //
KauṣB, 5, 2, 5.0 savitā vai prasavānām īśe //
Kaṭhopaniṣad
KaṭhUp, 1, 27.2 jīviṣyāmo yāvad īśiṣyasi tvaṃ varas tu me varaṇīyaḥ sa eva //
KaṭhUp, 4, 5.2 īśānaṃ bhūtabhavyasya na tato vijugupsate /
KaṭhUp, 4, 12.2 īśāno bhūtabhavyasya na tato vijugupsate /
KaṭhUp, 4, 13.2 īśāno bhūtabhavyasya sa evādya sa u śvaḥ /
Kāṭhakasaṃhitā
KS, 7, 4, 26.0 ubhā evainau saheṭṭe //
KS, 7, 6, 59.0 ete eva bhaṅge īṭṭa īśvaro bhūtaṃ ca bhaviṣyac cājñātor ya evaṃ veda //
KS, 7, 10, 44.0 nāsya naktaṃ rakṣāṃsīśate ya evaṃ veda //
KS, 8, 11, 19.0 nāsya manuṣyāḥ pāpavasīyasasyeśate ya evaṃ veda //
KS, 9, 13, 23.0 nāsyānyo yogakṣemasyeśe ya evaṃ veda //
KS, 11, 2, 15.0 etā vai devatā hiraṇyasyeśate //
KS, 11, 4, 9.0 pitā putrasyeśe prāco vāpāco vā nottoḥ //
KS, 11, 5, 52.0 rudro 'gnir adhipatir vadhyasya cāvadhyasya ceśe //
KS, 11, 6, 43.0 devaviśā manuṣyaviśāyā īśe //
KS, 11, 6, 70.0 devaviśā manuṣyaviśāyā īśe //
KS, 11, 8, 15.0 etā vai devatāḥ puruṣasyeśate //
KS, 11, 10, 4.0 eṣa vai varṣasyeśe //
KS, 11, 10, 45.0 etā vai devatā varṣasyeśate //
KS, 11, 10, 55.0 etau varṣasyeśāte //
KS, 11, 10, 63.0 etā vai devatā varṣasyeśate //
KS, 11, 10, 72.0 maruto vai varṣasyeśate //
KS, 13, 2, 48.0 etā vai devatāḥ puruṣasyeśate //
KS, 13, 7, 32.0 dyāvāpṛthivī vā annādyasyeśāte //
KS, 13, 8, 29.0 etau varṣasyeśāte //
KS, 19, 12, 12.0 tasmād yāyāvaraḥ kṣemasyeśe //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 1, 3, 26, 7.2 udno divyasya no dhātar īśāno viṣyā dṛtim //
MS, 1, 3, 27, 1.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
MS, 1, 4, 6, 15.0 ete vā etasya prajāyāḥ paśūnām īśate //
MS, 1, 5, 4, 2.2 īśe ripur aghaśaṃsaḥ //
MS, 1, 5, 9, 32.0 eṣa vai sahasrapoṣasyeśe //
MS, 1, 5, 14, 2.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 9.0 tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāyety āśiṣam evāśāste //
MS, 1, 5, 14, 24.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 6, 8, 35.0 no asyānya īśe //
MS, 1, 6, 8, 36.0 yarhi vā etaṃ purā brāhmaṇā niravapaṃs tarhy eṣāṃ na kaścanaiśa //
MS, 1, 6, 8, 38.0 athaiṣāṃ sarva īśe //
MS, 1, 7, 1, 3.1 yat te bhāmena vicakarānīśāno hṛdas pari /
MS, 1, 9, 5, 42.0 nāsyānyo yogakṣemasyeśe //
MS, 2, 5, 4, 18.0 dyāvāpṛthivī vā annasyeśāte //
MS, 2, 9, 9, 7.2 tāsām īśāno maghavan parācīnā mukhā kṛdhi //
MS, 2, 13, 8, 3.3 agne vājasya gomatā īśānaḥ sahaso yaho /
MS, 2, 13, 9, 4.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
MS, 2, 13, 9, 4.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
MS, 2, 13, 23, 2.2 īśe yo asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
MS, 3, 16, 3, 15.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
MS, 3, 16, 4, 16.2 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
MS, 3, 16, 4, 17.1 viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī /
Pāraskaragṛhyasūtra
PārGS, 3, 13, 4.2 asyāḥ parṣada īśānaḥ sahasā suduṣṭaro jana iti //
Taittirīyasaṃhitā
TS, 1, 1, 1, 5.0 mā va stena īśata māghaśaṃsaḥ //
TS, 1, 3, 14, 1.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
TS, 2, 1, 6, 3.8 savitā vai prasavānām īśe /
TS, 2, 1, 8, 5.4 prajāpatir vai vṛṣṭyā īśe /
TS, 2, 4, 5, 1.5 dhātā dadātu no rayim īśāno jagatas patiḥ /
TS, 3, 1, 4, 4.1 yeṣām īśe //
TS, 5, 2, 1, 7.5 tasmād yāyāvaraḥ kṣemyasyeśe /
TS, 6, 2, 1, 6.0 patnī hi pārīṇahyasyeśe //
TS, 6, 2, 5, 1.0 yad vā anīśāno bhāram ādatte vi vai sa liśate //
TS, 6, 5, 7, 17.0 savitā prasavānām īśe //
Vaitānasūtra
VaitS, 2, 6, 16.1 ya īśa iti pramucyamānam anumantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 3, 32.2 īśe ripur aghaśaṃsaḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 5.3 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
VārŚS, 2, 1, 8, 5.3 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 29, 3.0 kuṭumbinau dhanasyeśate //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 10.4 īśe ripur aghaśaṃsaḥ /
ĀpŚS, 6, 20, 2.4 viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ /
ĀpŚS, 6, 25, 10.2 tvaṃ sāhasrasya rāya īśiṣe sahasradhārasya payasaḥ /
ĀpŚS, 16, 34, 4.9 īśānaṃ tvā śuśrumo vayaṃ dhanānāṃ dhanapate gomad agne /
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
ĀśvŚS, 4, 12, 2.25 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
ĀśvŚS, 4, 12, 2.27 viṣṭambho divo dharuṇaḥ pṛthivyā asyeśānā jagato viṣṇupatnī /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 4, 5, 5, 7.7 tasmāt paśūnām īṣṭe //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 3, 3, 3.2 aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ yāvato yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayaty atha yadāśūnāṃ kṣipre mā pariṇayāniti //
ŚBM, 5, 3, 3, 13.1 etā ha vai devāḥ savasyeśate /
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 8, 2, 4.2 yamo ha vā asyām avasānasyeṣṭe /
ŚBM, 13, 8, 4, 8.3 āyuṣa īṣṭe /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 7.3 dhātā prajāyā uta rāya īśe dhātedaṃ viśvaṃ bhuvanaṃ jajāna /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 10, 1.3 tenāmṛtatvasyeśāne mā tvaṃ putryam aghaṃ nigā iti //
Ṛgveda
ṚV, 1, 5, 2.1 purūtamam purūṇām īśānaṃ vāryāṇām /
ṚV, 1, 5, 10.2 īśāno yavayā vadham //
ṚV, 1, 7, 8.2 īśāno apratiṣkutaḥ //
ṚV, 1, 11, 8.1 indram īśānam ojasābhi stomā anūṣata /
ṚV, 1, 23, 9.2 mā no duḥśaṃsa īśata //
ṚV, 1, 24, 3.1 abhi tvā deva savitar īśānaṃ vāryāṇām /
ṚV, 1, 36, 16.2 yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata //
ṚV, 1, 61, 6.2 vṛtrasya cid vidad yena marma tujann īśānas tujatā kiyedhāḥ //
ṚV, 1, 61, 12.1 asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ /
ṚV, 1, 61, 15.1 asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ /
ṚV, 1, 71, 9.1 mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe /
ṚV, 1, 73, 9.2 īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ //
ṚV, 1, 79, 4.1 agne vājasya gomata īśānaḥ sahaso yaho /
ṚV, 1, 84, 7.2 īśāno apratiṣkuta indro aṅga //
ṚV, 1, 87, 4.1 sa hi svasṛt pṛṣadaśvo yuvā gaṇo 'yā īśānas taviṣībhir āvṛtaḥ /
ṚV, 1, 89, 5.1 tam īśānaṃ jagatas tasthuṣas patiṃ dhiyañjinvam avase hūmahe vayam /
ṚV, 1, 91, 23.2 mā tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau //
ṚV, 1, 100, 7.2 sa viśvasya karuṇasyeśa eko marutvān no bhavatv indra ūtī //
ṚV, 1, 113, 7.2 viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha //
ṚV, 1, 122, 13.2 kim iṣṭāśva iṣṭaraśmir eta īśānāsas taruṣa ṛñjate nṝn //
ṚV, 1, 127, 7.2 agnir īśe vasūnāṃ śucir yo dharṇir eṣām /
ṚV, 1, 129, 2.3 tam īśānāsa iradhanta vājinam pṛkṣam atyaṃ na vājinam //
ṚV, 1, 130, 9.1 sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati /
ṚV, 1, 141, 3.1 nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ /
ṚV, 1, 165, 10.2 ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām //
ṚV, 1, 170, 5.1 tvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ /
ṚV, 1, 175, 4.1 muṣāya sūryaṃ kave cakram īśāna ojasā /
ṚV, 2, 1, 6.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
ṚV, 2, 1, 7.2 tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat //
ṚV, 2, 1, 10.1 tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe /
ṚV, 2, 7, 2.1 mā no arātir īśata devasya martyasya ca /
ṚV, 2, 13, 6.2 sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsy ukthyaḥ //
ṚV, 2, 16, 6.2 vṛṣṇo madasya vṛṣabha tvam īśiṣa indra somasya vṛṣabhasya tṛpṇuhi //
ṚV, 2, 23, 10.2 mā no duḥśaṃso abhidipsur īśata pra suśaṃsā matibhis tāriṣīmahi //
ṚV, 2, 24, 1.1 semām aviḍḍhi prabhṛtiṃ ya īśiṣe 'yā vidhema navayā mahā girā /
ṚV, 2, 24, 15.2 vīreṣu vīrāṁ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam //
ṚV, 2, 28, 6.2 dāmeva vatsād vi mumugdhy aṃho nahi tvad āre nimiṣaś caneśe //
ṚV, 2, 36, 1.2 pibendra svāhā prahutaṃ vaṣaṭkṛtaṃ hotrād ā somam prathamo ya īśiṣe //
ṚV, 2, 42, 3.2 mā na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 16, 1.1 ayam agniḥ suvīryasyeśe mahaḥ saubhagasya /
ṚV, 3, 16, 1.2 rāya īśe svapatyasya gomata īśe vṛtrahathānām //
ṚV, 3, 16, 1.2 rāya īśe svapatyasya gomata īśe vṛtrahathānām //
ṚV, 3, 18, 3.2 yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm //
ṚV, 3, 51, 4.2 saṃ sahase purumāyo jihīte namo asya pradiva eka īśe //
ṚV, 4, 12, 3.1 agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ /
ṚV, 4, 15, 5.1 asya ghā vīra īvato 'gner īśīta martyaḥ /
ṚV, 4, 16, 11.1 yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ /
ṚV, 4, 20, 8.1 īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām /
ṚV, 4, 21, 4.1 sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram /
ṚV, 4, 32, 7.1 tvaṃ hy eka īśiṣa indra vājasya gomataḥ /
ṚV, 4, 52, 3.2 utoṣo vasva īśiṣe //
ṚV, 4, 55, 8.1 agnir īśe vasavyasyāgnir mahaḥ saubhagasya /
ṚV, 5, 58, 1.2 ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ //
ṚV, 5, 71, 2.2 īśānā pipyataṃ dhiyaḥ //
ṚV, 5, 81, 5.1 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ /
ṚV, 5, 87, 3.2 na yeṣām irī sadhastha īṣṭa āṃ agnayo na svavidyutaḥ pra syandrāso dhunīnām //
ṚV, 6, 18, 11.2 yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ //
ṚV, 6, 19, 10.2 īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam //
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 41, 3.2 etam piba hariva sthātar ugra yasyeśiṣe pradivi yas te annam //
ṚV, 6, 51, 8.2 namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse //
ṚV, 6, 54, 8.2 īśānaṃ rāya īmahe //
ṚV, 6, 55, 2.1 rathītamaṃ kapardinam īśānaṃ rādhaso mahaḥ /
ṚV, 6, 71, 3.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
ṚV, 6, 75, 10.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
ṚV, 7, 1, 16.1 ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān /
ṚV, 7, 1, 17.1 tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā /
ṚV, 7, 4, 6.1 īśe hy agnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ /
ṚV, 7, 6, 4.2 tam īśānaṃ vasvo agniṃ gṛṇīṣe 'nānataṃ damayantam pṛtanyūn //
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 11, 4.1 agnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya /
ṚV, 7, 15, 11.1 sa no rādhāṃsy ā bhareśānaḥ sahaso yaho /
ṚV, 7, 21, 8.1 kīriś ciddhi tvām avase juhāveśānam indra saubhagasya bhūreḥ /
ṚV, 7, 32, 18.1 yad indra yāvatas tvam etāvad aham īśīya /
ṚV, 7, 32, 22.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ //
ṚV, 7, 32, 22.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ //
ṚV, 7, 37, 7.1 abhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ /
ṚV, 7, 66, 6.2 maho rājāna īśate //
ṚV, 7, 75, 5.1 vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām /
ṚV, 7, 82, 4.2 īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe //
ṚV, 7, 94, 2.2 īśānā pipyataṃ dhiyaḥ //
ṚV, 7, 94, 7.2 mā no duḥśaṃsa īśata //
ṚV, 7, 97, 10.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 98, 7.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 101, 2.1 yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe /
ṚV, 8, 6, 41.1 ṛṣir hi pūrvajā asy eka īśāna ojasā /
ṚV, 8, 14, 1.1 yad indrāhaṃ yathā tvam īśīya vasva eka it /
ṚV, 8, 17, 9.1 indra prehi puras tvaṃ viśvasyeśāna ojasā /
ṚV, 8, 23, 15.1 na tasya māyayā cana ripur īśīta martyaḥ /
ṚV, 8, 25, 20.1 vaco dīrghaprasadmanīśe vājasya gomataḥ /
ṚV, 8, 25, 20.2 īśe hi pitvo 'viṣasya dāvane //
ṚV, 8, 26, 22.1 tvaṣṭur jāmātaraṃ vayam īśānaṃ rāya īmahe /
ṚV, 8, 32, 14.2 bhūrer īśānam ojasā //
ṚV, 8, 37, 5.1 kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 40, 5.2 yā saptabudhnam arṇavaṃ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same //
ṚV, 8, 44, 18.1 īśiṣe vāryasya hi dātrasyāgne svarpatiḥ /
ṚV, 8, 46, 6.2 īśānaṃ rāya īmahe //
ṚV, 8, 47, 4.2 manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 14.1 trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ /
ṚV, 8, 52, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚV, 8, 53, 1.2 pūrbhittamam maghavann indra govidam īśānaṃ rāya īmahe //
ṚV, 8, 64, 3.1 tvam īśiṣe sutānām indra tvam asutānām /
ṚV, 8, 65, 5.1 indra gṛṇīṣa u stuṣe mahāṁ ugra īśānakṛt /
ṚV, 8, 68, 6.2 īśānaṃ cid vasūnām //
ṚV, 8, 68, 7.2 yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṃ nṛtuḥ //
ṚV, 8, 71, 2.1 nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta /
ṚV, 8, 71, 8.2 tvam īśiṣe vasūnām //
ṚV, 8, 71, 13.1 agnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām /
ṚV, 8, 76, 1.1 imaṃ nu māyinaṃ huva indram īśānam ojasā /
ṚV, 8, 79, 9.1 ava yat sve sadhasthe devānāṃ durmatīr īkṣe /
ṚV, 8, 81, 4.1 eto nv indraṃ stavāmeśānaṃ vasvaḥ svarājam /
ṚV, 8, 82, 7.2 pibed asya tvam īśiṣe //
ṚV, 8, 82, 8.2 pibed asya tvam īśiṣe //
ṚV, 8, 82, 9.2 pibed asya tvam īśiṣe //
ṚV, 8, 83, 5.1 vāmasya hi pracetasa īśānāso riśādasaḥ /
ṚV, 8, 90, 2.1 tvaṃ dātā prathamo rādhasām asy asi satya īśānakṛt /
ṚV, 9, 19, 2.2 īśānā pipyataṃ dhiyaḥ //
ṚV, 9, 61, 6.2 īśānaḥ soma viśvataḥ //
ṚV, 9, 62, 29.2 īśānaṃ vītirādhasam //
ṚV, 9, 74, 3.2 īśe yo vṛṣṭer ita usriyo vṛṣāpāṃ netā ya itaūtir ṛgmiyaḥ //
ṚV, 9, 85, 8.2 mākir no asya pariṣūtir īśatendo jayema tvayā dhanaṃ dhanam //
ṚV, 9, 101, 5.2 vācaspatir makhasyate viśvasyeśāna ojasā //
ṚV, 10, 6, 3.1 īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau /
ṚV, 10, 6, 3.1 īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau /
ṚV, 10, 9, 5.1 īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām /
ṚV, 10, 25, 7.2 sedha rājann apa sridho vi vo made mā no duḥśaṃsa īśatā vivakṣase //
ṚV, 10, 33, 8.1 yad īśīyāmṛtānām uta vā martyānām /
ṚV, 10, 36, 2.2 mā durvidatrā nirṛtir na īśata tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 43, 3.1 viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate /
ṚV, 10, 44, 5.2 tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā //
ṚV, 10, 56, 4.1 mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum /
ṚV, 10, 63, 8.1 ya īśire bhuvanasya pracetaso viśvasya sthātur jagataś ca mantavaḥ /
ṚV, 10, 64, 17.2 īśānāso naro amartyenāstāvi jano divyo gayena //
ṚV, 10, 86, 16.1 na seśe yasya rambate 'ntarā sakthyā kapṛt /
ṚV, 10, 86, 16.2 sed īśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ //
ṚV, 10, 86, 17.1 na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate /
ṚV, 10, 86, 17.2 sed īśe yasya rambate 'ntarā sakthyā kapṛd viśvasmād indra uttaraḥ //
ṚV, 10, 89, 10.1 indro diva indra īśe pṛthivyā indro apām indra it parvatānām /
ṚV, 10, 90, 2.2 utāmṛtatvasyeśāno yad annenātirohati //
ṚV, 10, 121, 3.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 185, 2.2 īśe ripur aghaśaṃsaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 1, 2.2 dīrghāyutvasya heśiṣe tasya no dhehi sūrya //
ṚVKh, 1, 5, 5.2 dīrghāyutvasya heśiṣe tasya no dhehi sūrya //
ṚVKh, 3, 4, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚVKh, 3, 5, 1.2 pūrbhittamaṃ maghavann indra govidam īśānaṃ rāya īmahe //
Mahābhārata
MBh, 3, 26, 10.2 vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam //
MBh, 3, 26, 11.2 satyena te 'pyajayaṃs tāta lokānneśe balasyeti cared adharmam //
MBh, 3, 26, 12.2 vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam //
MBh, 3, 26, 13.2 saptarṣayaḥ pārtha divi prabhānti neśe balasyeti cared adharmam //
MBh, 3, 26, 14.2 sthitān nideśe naravarya dhātur neśe balasyeti cared adharmam //
MBh, 3, 26, 15.2 svayonitas tat kurute prabhāvān neśe balasyeti cared adharmam //
MBh, 3, 200, 22.1 na kaścid īśate brahman svayaṃgrāhasya sattama /
MBh, 5, 66, 13.2 īśate bhagavān ekaḥ satyam etad bravīmi te //
MBh, 5, 66, 14.1 īśan api mahāyogī sarvasya jagato hariḥ /
MBh, 12, 289, 25.2 īśate nṛpate sarve yogasyāmitatejasaḥ //
MBh, 12, 291, 15.3 aṇimā laghimā prāptir īśānaṃ jyotir avyayam //
MBh, 14, 19, 23.2 tadāsya neśate kaścit trailokyasyāpi yaḥ prabhuḥ //
Rāmāyaṇa
Rām, Ki, 38, 37.2 niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe //
Śira'upaniṣad
ŚiraUpan, 1, 35.13 atha kasmād ucyate īśānaḥ yaḥ sarvān devān īśate īśānībhir jananībhiś ca śaktibhiḥ /
ŚiraUpan, 1, 36.3 eko rudro na dvitīyāya tasmai ya imāṃl lokān īśata īśānībhiḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 10.1 kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ /
ŚvetU, 3, 1.1 ya eko jālavān īśata īśanībhiḥ sarvāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 1.1 ya eko jālavān īśata īśanībhiḥ sarvāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 2.1 eko hi rudro na dvitīyāya tasthe ya imāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 12.2 sunirmalām imāṃ prāptim īśāno jyotir avyayaḥ //
ŚvetU, 3, 15.2 utāmṛtatvasyeśāno yad annenātirohati //
ŚvetU, 3, 17.2 sarvasya prabhum īśānaṃ sarvasya śaraṇaṃ bṛhat //
ŚvetU, 4, 13.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
ŚvetU, 5, 1.2 kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ //
ŚvetU, 6, 2.2 teneśitaṃ karma vivartate ha pṛthivyāptejo'nilakhāni cintyam //
ŚvetU, 6, 17.2 sa īśe asya jagato nityam eva nānyo hetur vidyata īśanāya //
Kirātārjunīya
Kir, 6, 24.2 rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ //
Kāvyādarśa
KāvĀ, 1, 105.2 kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate //
Nāradasmṛti
NāSmṛ, 2, 13, 7.2 tasyāpy eṣa vidhir dṛṣṭo mātāpīṣṭe yathā pitā //
NāSmṛ, 2, 13, 42.2 kuryur yatheṣṭaṃ tat sarvam īśante svadhanasya te //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 26, 5.0 tathā kṛtsnaṃ kāryaṃ vidyādyamīśata ityataḥ ṛṣiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.29 īśitvaṃ prabhutayā trailokyam apīṣṭe /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 7.1 īśitṛtvaṃ teṣāṃ prabhavāpyayavyūhānām īṣṭe //
Śatakatraya
ŚTr, 3, 54.1 arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvadarthaṃ śūras tvaṃ vādidarpavyupaśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
ŚTr, 3, 54.1 arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvadarthaṃ śūras tvaṃ vādidarpavyupaśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 9.2 bhāvukaḥ pālakas tasya celanī mahiṣīśitā //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 15.1 taṃ mopayātaṃ pratiyantu viprā gaṅgā ca devī dhṛtacittam īśe /
BhāgPur, 2, 2, 17.1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
BhāgPur, 3, 11, 39.2 naiveśituṃ prabhur bhūmna īśvaro dhāmamāninām //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 9.2 īṣṭe yena jagatsarvaṃ guṇenoparivartinā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 17.0 parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti paramapadena viśeṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 2.1 īṣṭe svātantryeṇetīśaḥ tadīyaṃ balaṃ rodhaśaktir dvitīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 24.2 lohavedhastvayā deva yaddattaṃ paramīśitaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 35.2 parameśvaratā jayatyapūrvā tava sarveśa yadīśitavyaśūnyā /
Tantrasāra
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
Tantrāloka
TĀ, 21, 25.2 mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe /
Śyainikaśāstra
Śyainikaśāstra, 1, 5.2 sṛṣṭā viśvasṛjā kārtsnyāt ke tān gaṇitumīśate //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 7, 1.0 ya īśe sūktam //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 7, 1.0 ya īśe paśupatiḥ iti sūktenājyaṃ hutvā tato vaśāyāḥ śirasi anakti kakude skandhe jaghanadeśe //
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 3.0 tā annādyasyeśāte //
KaṭhĀ, 3, 1, 9.0 tau puṣṭer īśāte //
KaṭhĀ, 3, 1, 15.0 tau cakṣuṣa īśāte //
KaṭhĀ, 3, 1, 21.0 tau śrotrasyeśāte //
KaṭhĀ, 3, 1, 27.0 tā āyuṣa īśāte //
KaṭhĀ, 3, 4, 242.0 agnir īśe vāsavyasyāgnir mahas saubhagasya tāny asmabhyaṃ rāsata iti //
Kokilasaṃdeśa
KokSam, 1, 33.2 bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe //
KokSam, 1, 77.1 īṣṭe teṣāṃ stutiṣu na guruḥ kā kathālpīyasāṃ no bhrātarbhūyaḥ śṛṇu parimitaṃ prastutādyāvaśeṣam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 18, 5.3 yāvatām aham īśe yāvanto me 'mātyāḥ /
ŚāṅkhŚS, 16, 13, 10.0 parivṛktā aprapāṇā yo 'nāktākṣo na seśe yasya romaśam ity abhimethinyaḥ //