Occurrences

Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Kathāsaritsāgara
Mātṛkābhedatantra
Rasahṛdayatantra
Rasendracintāmaṇi
Tantrāloka
Śukasaptati
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
Mahābhārata
MBh, 1, 96, 53.120 ārādhayitum īhasva samyak paricarasva tam /
MBh, 2, 30, 26.3 īhituṃ rājasūyāya sādhanānyupacakrame //
MBh, 3, 186, 42.2 aihalaukikam īhante māṃsaśoṇitavardhanam //
MBh, 3, 196, 16.2 abhicārair upāyaiś ca īhante pitaraḥ sutān //
MBh, 6, BhaGī 7, 22.1 sa tayā śraddhayā yuktastasyā rādhanamīhate /
MBh, 6, BhaGī 16, 12.2 īhante kāmabhogārthamanyāyenārthasaṃcayān //
MBh, 7, 21, 12.1 naite jātu punar yuddham īheyur iti me matiḥ /
MBh, 10, 2, 20.1 daivatebhyo namaskṛtya yastvarthān samyag īhate /
MBh, 10, 2, 24.1 rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ /
MBh, 12, 7, 13.1 bahu kalyāṇam icchanta īhante pitaraḥ sutān /
MBh, 12, 11, 15.1 īhante sarvabhūtāni tad ṛtaṃ karmasaṅginām /
MBh, 12, 20, 7.1 īhate dhanahetor yastasyānīhā garīyasī /
MBh, 12, 60, 43.2 nāsya yajñahano devā īhante netare janāḥ /
MBh, 12, 105, 4.1 artheṣu bhāgī puruṣa īhamānaḥ punaḥ punaḥ /
MBh, 12, 105, 39.2 tathā tasyehamānasya samārambho vinaśyati //
MBh, 12, 137, 71.2 nāviśvāsāccinvate 'rthānnehante cāpi kiṃcana /
MBh, 12, 146, 13.1 bahu kalyāṇam icchanta īhante pitaraḥ sutān /
MBh, 12, 170, 6.1 na vai carasi yacchreya ātmano vā yad īhase /
MBh, 12, 171, 1.2 īhamānaḥ samārambhān yadi nāsādayed dhanam /
MBh, 12, 171, 5.1 īhamāno dhanaṃ maṅkir bhagnehaśca punaḥ punaḥ /
MBh, 12, 171, 9.1 na caivāvihitaṃ śakyaṃ dakṣeṇāpīhituṃ dhanam /
MBh, 12, 236, 28.1 suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartum īhate /
MBh, 12, 309, 9.1 aihalaukikam īhante māṃsaśoṇitavardhanam /
MBh, 13, 45, 3.2 tasyārthe 'patyam īheta yena nyāyena śaknuyāt //
MBh, 13, 45, 15.1 anyatra jātayā sā hi prajayā putra īhate /
MBh, 13, 87, 15.1 dvādaśyām īhamānasya nityam eva pradṛśyate /
MBh, 13, 89, 4.2 puṣṭikāmo 'tha puṣyeṇa śrāddham īheta mānavaḥ //
MBh, 13, 89, 8.1 bahuputro viśākhāsu pitryam īhan bhavennaraḥ /
MBh, 13, 129, 41.2 tapaścaraṇam īhante teṣāṃ dharmaphalaṃ mahat //
MBh, 13, 149, 10.2 īhamānaḥ samārambhān yadi nāsādayed dhanam /
MBh, 14, 31, 11.1 sa tair guṇaiḥ saṃhatadehabandhanaḥ punaḥ punar jāyati karma cehate /
MBh, 14, 37, 16.2 pretyabhāvikam īhanta iha laukikam eva ca /
Manusmṛti
ManuS, 3, 126.2 pañcaitān vistaro hanti tasmān neheta vistaram //
ManuS, 3, 205.1 daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet /
ManuS, 3, 205.2 pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ //
ManuS, 4, 15.1 nehetārthān prasaṅgena na viruddhena karmaṇā /
ManuS, 9, 203.1 bhrātṝṇāṃ yas tu neheta dhanaṃ śaktaḥ svakarmaṇā /
Mūlamadhyamakārikāḥ
MMadhKār, 8, 1.2 kārako nāpyasadbhūtaḥ karmāsadbhūtam īhate //
Rāmāyaṇa
Rām, Su, 37, 16.1 sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate /
Rām, Utt, 34, 18.2 prayatnavantau tat karma īhatur baladarpitau //
Amaruśataka
AmaruŚ, 1, 61.2 puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi //
Bodhicaryāvatāra
BoCA, 6, 28.2 viṣayavyāpṛtatvāc ca niroddhumapi nehate //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 297.2 sātha mānarthakaṃ jñātvā nirvāsayitum aihata //
BKŚS, 18, 447.2 praviveśāvicāryaiva tathāsmābhis tad īhitam //
BKŚS, 18, 502.2 niraṃśatvān nirāṃśaso mām evāchettum aihata //
BKŚS, 19, 79.2 nitambād ambaraṃ tasyāḥ sa kilākraṣṭum aihata //
BKŚS, 22, 156.2 gamanaṃ cātmanaḥ śreyas tato nirgantum aihata //
Daśakumāracarita
DKCar, 2, 8, 91.0 nārjitasya vastuno lavamapyāsvādayitumīhante //
Kirātārjunīya
Kir, 9, 73.2 īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje //
Kūrmapurāṇa
KūPur, 2, 15, 19.2 tamācāraṃ niṣeveta nehetānyatra karhicit //
KūPur, 2, 22, 27.2 pañcaitān vistaro hanti tasmānneheta vistaram //
KūPur, 2, 26, 71.1 vṛttisaṅkocamanvicchenneheta dhanavistaram /
Liṅgapurāṇa
LiPur, 1, 70, 89.1 avyaktājjāyate teṣāṃ manasā yadyadīhitam /
LiPur, 1, 72, 173.1 vāhanatvaṃ taveśāna nityamīhe prasīda me /
Matsyapurāṇa
MPur, 126, 32.2 gopāyanti sma bhūtāni īhante hyanukampayā //
Suśrutasaṃhitā
Su, Utt., 39, 321.2 tena vyākulacittastu mriyamāṇa ivehate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 60.2, 1.6 yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāram īhata evaṃ prakṛtiḥ puruṣārthaṃ carati karotyapārthakam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 2.2 karmabhir mṛtyum ṛṣayo niṣeduḥ prajāvanto draviṇam īhamānāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 129.1 na svādhyāyavirodhyartham īheta na yatas tataḥ /
YāSmṛ, 1, 318.1 alabdham īhed dharmeṇa labdhaṃ yatnena pālayet /
Śatakatraya
ŚTr, 1, 6.2 mādhuryaṃ madhubindunā racayituṃ kṣārāmudher īhate netuṃ vāñchati yaḥ khalān pathi satāṃ sūktaiḥ sudhāsyandibhiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 13.2 īhitānīhitair mukto mukta eva mahāśayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 29.1 na veda kaścidbhagavaṃścikīrṣitaṃ tavehamānasya nṛṇāṃ viḍambanam /
BhāgPur, 1, 8, 37.1 apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ /
BhāgPur, 2, 9, 28.2 nehamānaḥ prajāsargaṃ badhyeyaṃ yadanugrahāt //
BhāgPur, 3, 28, 19.2 prekṣaṇīyehitaṃ dhyāyec chuddhabhāvena cetasā //
BhāgPur, 4, 17, 11.1 tanno bhavānīhatu rātave 'nnaṃ kṣudhārditānāṃ naradevadeva /
BhāgPur, 4, 25, 4.1 śreyastvaṃ katamadrājankarmaṇātmana īhase /
BhāgPur, 4, 25, 56.2 mahiṣī yadyadīheta tattadevānvavartata //
BhāgPur, 10, 3, 35.2 mattaḥ kāmānabhīpsantau madārādhanamīhatuḥ //
BhāgPur, 11, 2, 47.1 arcāyām eva haraye pūjāṃ yaḥ śraddhayehate /
BhāgPur, 11, 7, 28.2 na kartā nehase kiṃcij jaḍonmattapiśācavat //
BhāgPur, 11, 8, 4.2 śayāno vītanidraś ca nehetendriyavān api //
Bhāratamañjarī
BhāMañj, 1, 707.1 svīkṛtya prakṛtīstāta pāṇḍordāyādyamīhate /
BhāMañj, 1, 1256.2 dhanyo 'smi pārtha yasya tvaṃ svayaṃ saṃbandhamīhase //
BhāMañj, 13, 8.1 yadarthaṃ rājyamīhante rājāno hatakaṇṭakam /
BhāMañj, 13, 390.2 rājanna nityamāyuśca yatkṛte śriyamīhase //
BhāMañj, 13, 730.1 maṅkirnāma dvijaḥ pūrvamīhamāno 'sakṛddhanam /
BhāMañj, 13, 769.2 prāpyendratāmapi janastato 'pyādhikyamīhate //
BhāMañj, 13, 1162.2 īhamānāśca dakṣāśca na kvaciddhanabhāginaḥ //
Garuḍapurāṇa
GarPur, 1, 96, 35.2 na svādhyāyavirodhyarthamīheta na yatastataḥ //
GarPur, 1, 113, 29.1 anyathā śāstragarbhiṇyā dhiyā dhīro 'rthamīhate /
Gītagovinda
GītGov, 2, 18.1 gaṇayati guṇagrāmam bhāmam bhramāt api na īhate vahati ca parītoṣam doṣam vimuñcati dūrataḥ /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 21.0 arthine vivāham īhate //
Kathāsaritsāgara
KSS, 3, 4, 173.1 āḥ pāpa mālatīpuṣpamaśmanā hantumīhase /
KSS, 4, 2, 180.1 kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
KSS, 5, 1, 79.2 sa hi mithyaiva vipro māṃ pratārayitum īhate //
Mātṛkābhedatantra
MBhT, 7, 41.2 sa eva siddho lokeśo nirvāṇapadam īhate //
Rasahṛdayatantra
RHT, 4, 4.1 pakṣacchedam akṛtvā rasabandhaṃ kartum īhate yastu /
Rasendracintāmaṇi
RCint, 3, 177.2 bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //
Tantrāloka
TĀ, 8, 211.1 tāvatsaṃskārayogārthaṃ na paraṃ padamīhitum /
Śukasaptati
Śusa, 1, 11.3 tatra sudhano nāma mohanaśreṣṭhisutaḥ tannagaravāsino haridattasya kalatraṃ lakṣmīṃ rantumīhate /
Kokilasaṃdeśa
KokSam, 1, 85.1 dvāropāntasthitikṛdaṇimāpāṅgadattehitārthair āśāpālairnibiḍitabahiḥprāṅgaṇaṃ sevamānaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 4.2, 3.0 kaḥ kṛtvā rasabandhanaṃ kartumīhate bījaiḥ raktābhrahemarasakair ityādibhiḥ //
Rasakāmadhenu
RKDh, 1, 5, 48.4 bhūyo gandhamṛtaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre madhunā puṭena dhamanenārkacchavīmīhate //