Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 170.2 asmatpāvanam ujjhitvā yatheṣṭaṃ gamyatām iti //
BKŚS, 5, 263.1 tam idaṃ śāṭhyam ujjhitvā mannideśaṃ samācara /
BKŚS, 10, 24.1 atha cāmaram ujjhitvā sphuṭann iva kutūhalāt /
BKŚS, 10, 212.2 tvayā jīvitam ujhantī vidhṛtā kim akāraṇam //
BKŚS, 14, 8.2 bhavitā bhavatoḥ putraḥ putrakau duḥkham ujhatam //
BKŚS, 15, 139.2 yau tvāṃ pātālagambhīre kūpe bhrātaram aujhatām //
BKŚS, 18, 429.2 taṭe bohittham ujjhitvā prātiṣṭhāmahi rodhasā //
BKŚS, 18, 470.1 paras tu vaṃśam ujjhitvā baddhvā mūrdhani cāñjalim /
BKŚS, 19, 78.1 draṣṭavyaṃ cānyad ujjhitvā ramaṇaṃ cittacakṣuṣām /
BKŚS, 20, 351.1 tasmān nāstikyam ujjhitvā sarvasarvajñaninditam /
BKŚS, 22, 251.2 sarvam apy ujhati sphītaṃ kimu grantham anarthakam //
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //