Occurrences

Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Sūryasiddhānta
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Haṭhayogapradīpikā
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 4, 6, 14.1 ujhitapranaṣṭaniṣpatitopalabdhasya deśakālalābhopaliṅganena śuddhiḥ //
Mahābhārata
MBh, 12, 159, 26.1 anāryāṃ śayane bibhrad ujhan bibhracca yo dvijām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 3.2 so 'dhyatiṣṭhan nijaṃ rūpam ujjhitvā vañcanātmakam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 170.2 asmatpāvanam ujjhitvā yatheṣṭaṃ gamyatām iti //
BKŚS, 5, 263.1 tam idaṃ śāṭhyam ujjhitvā mannideśaṃ samācara /
BKŚS, 10, 24.1 atha cāmaram ujjhitvā sphuṭann iva kutūhalāt /
BKŚS, 10, 212.2 tvayā jīvitam ujhantī vidhṛtā kim akāraṇam //
BKŚS, 14, 8.2 bhavitā bhavatoḥ putraḥ putrakau duḥkham ujhatam //
BKŚS, 15, 139.2 yau tvāṃ pātālagambhīre kūpe bhrātaram aujhatām //
BKŚS, 18, 429.2 taṭe bohittham ujjhitvā prātiṣṭhāmahi rodhasā //
BKŚS, 18, 470.1 paras tu vaṃśam ujjhitvā baddhvā mūrdhani cāñjalim /
BKŚS, 19, 78.1 draṣṭavyaṃ cānyad ujjhitvā ramaṇaṃ cittacakṣuṣām /
BKŚS, 20, 351.1 tasmān nāstikyam ujjhitvā sarvasarvajñaninditam /
BKŚS, 22, 251.2 sarvam apy ujhati sphītaṃ kimu grantham anarthakam //
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //
Daśakumāracarita
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
Kirātārjunīya
Kir, 2, 20.2 abhibhūtibhayād asūn ataḥ sukham ujhanti na dhāma māninaḥ //
Kir, 7, 38.1 niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujhatām ajasram /
Kir, 8, 43.1 hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujhati /
Kir, 9, 5.1 muktamūlalaghur ujhitapūrvaḥ paścime nabhasi sambhṛtasāndraḥ /
Kir, 9, 14.2 nīyate sma natim ujhitaharṣaṃ paṅkajaṃ mukham ivāmburuhiṇyā //
Kir, 9, 18.1 ujhatī śucam ivāśu tamisrām antikaṃ vrajati tārakarāje /
Kir, 16, 16.1 ujhatsu saṃhāra ivāstasaṃkhyam ahnāya tejasviṣu jīvitāni /
Kir, 17, 28.1 soḍhāvagītaprathamāyudhasya krodhojhitair vegitayā patadbhiḥ /
Sūryasiddhānta
SūrSiddh, 2, 54.2 avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām //
Viṣṇupurāṇa
ViPur, 3, 17, 5.3 etāmujhati yo mohātsa nagnaḥ pātakī smṛtaḥ //
ViPur, 3, 17, 6.2 nagno bhavatyujhitāyāmatastasyāmasaṃśayam //
Śatakatraya
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
Bhāratamañjarī
BhāMañj, 13, 796.1 prayataḥ saṃhitājāpī kāmarāgojhitaḥ purā /
BhāMañj, 13, 820.2 sukhaduḥkhojhitaṃ jñātaṃ kāmarāgavivarjitam //
Kathāsaritsāgara
KSS, 1, 5, 128.2 idānīṃ kṣīṇaśāpo 'haṃ yatiṣye dehamujhitum //
KSS, 3, 6, 89.2 śiśriye meruśṛṅgāṇi durgāṇyujhitasaṃgaraḥ //
KSS, 4, 2, 155.2 vṛddho bhāgīrathīṃ prāyāt sadāro deham ujhitum //
KSS, 4, 3, 70.2 ujhitair aṅkitaṃ mṛdvoḥ padayośchattracāmaraiḥ //
Rasendracūḍāmaṇi
RCūM, 5, 27.2 pātanaiśca vinā sūto na tarāṃ doṣamujhati //
RCūM, 5, 29.2 khaṇḍanyulūkhalāmbhobhis taṇḍulāḥ syur malojhitāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
Tantrāloka
TĀ, 20, 14.2 deho hi pārthivo mukhyastadā mukhyatvamujhati //
TĀ, 21, 29.2 yogīva sādhyahṛdayāttadā tādātmyamujhati //
TĀ, 26, 9.1 yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
Āryāsaptaśatī
Āsapt, 2, 242.1 tyakto muñcati jīvanam ujhati nānugrahe'pi lolutvam /
Āsapt, 2, 310.1 nihitān nihitān ujhati niyataṃ mama pārthivān api prema /
Āsapt, 2, 604.2 nojhati rodhasvatyās taṭadvayaṃ tīrthakāka iva //
Āsapt, 2, 655.2 kukakāminīva nojhati vāgdevī janmajanmāpi //
Śukasaptati
Śusa, 1, 13.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe /
Caurapañcaśikā
CauP, 1, 50.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭhabhāge /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 65.2, 2.0 phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 71.1 vighnair anekair atiyojyamānā ye tīram ujhanti na narmadāyāḥ /