Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Viṣṇusmṛti
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 54, 4.2 abhibhūyāya tvā rāṣṭrabhṛtyāya pary ūhāmi śataśāradāya //
Atharvaveda (Śaunaka)
AVŚ, 5, 28, 8.2 praty auhan mṛtyum amṛtena sākam antardadhānā duritāni viśvā //
AVŚ, 7, 53, 1.2 praty auhatām aśvinā mṛtyum asmad devānām agne bhiṣajā śacībhiḥ //
AVŚ, 9, 10, 7.2 sā cittibhir ni hi cakāra martyān vidyud bhavantī prati vavrim auhata //
AVŚ, 10, 2, 17.2 medhāṃ ko asminn adhy auhat ko bāṇaṃ ko nṛto dadhau //
AVŚ, 11, 1, 9.2 avaghnatī ni jahi ya imāṃ pṛtanyava ūrdhvaṃ prajām udbharanty ud ūha //
AVŚ, 18, 2, 57.1 etat tvā vāsaḥ prathamaṃ nv āgann apaitad ūha yad ihābibhaḥ purā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 13.0 udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvṛdhan iti prācīṃ juhūm ūhati //
Bhāradvājagṛhyasūtra
BhārGS, 3, 17, 6.1 agnaukaraṇam anudeśanīyaṃ ca yathārtham ūhed āsecane //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 11.0 viśve devā iti vasiṣṭhasya nihavamūhet //
Gobhilagṛhyasūtra
GobhGS, 2, 5, 4.0 samasya pañcamīṃ bahuvadūhya //
Khādiragṛhyasūtra
KhādGS, 3, 5, 22.0 piṇḍaprabhṛti yathārtham ūhet //
KhādGS, 4, 1, 23.0 prātarahṇasyeti yathārtham ūhet //
Kāṭhakagṛhyasūtra
KāṭhGS, 47, 11.0 nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ vā dvidevateṣu vaiśvadevīṃ bahudevateṣu //
Taittirīyasaṃhitā
TS, 1, 1, 7, 1.4 dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 1.5 dhartram asy antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.1 dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.2 dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.3 cita stha prajām asmai rayiṃ asmai sajātān asmai yajamānāya pary ūha /
TS, 1, 3, 1, 2.5 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavanim pary ūhāmi /
TS, 5, 1, 8, 64.1 praty auhatām aśvinā mṛtyum asmād iti āha //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
Vasiṣṭhadharmasūtra
VasDhS, 13, 60.1 sarvair eva vadhvā ūhyamānāyai //
Ṛgveda
ṚV, 1, 164, 29.2 sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata //
ṚV, 5, 34, 3.2 apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ //
ṚV, 8, 21, 14.2 yadā kṛṇoṣi nadanuṃ sam ūhasy ād it piteva hūyase //
Viṣṇusmṛti
ViSmṛ, 21, 2.1 ekavanmantrān ūhed ekoddiṣṭe //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 298.0 dakṣiṇata upa hohaty āhavanīyam //
KaṭhĀ, 3, 4, 307.0 dakṣiṇata upa hohaty āhavanīyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 7.2 tvayā sa katham ūhyeta devadevo jagadguruḥ //