Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Nibandhasaṃgraha
Rājanighaṇṭu
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 8, 4, 14.1 yadi vāham anṛtadevo asmi moghaṃ vā devāṁ apyūhe agne /
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 6.0 athaitad aparaṃ na khalviyamarthebhya ūhyate //
Kāṭhakagṛhyasūtra
KāṭhGS, 66, 2.0 ekavan mantrān ūhet //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 8, 3.2 ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 22, 9.0 tacchiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālam alaṃkṛtya śāntiṃ vācayitvā nivartayet //
Ṛgveda
ṚV, 1, 30, 4.2 vacas tac cin na ohase //
ṚV, 1, 176, 4.2 asmabhyam asya vedanaṃ daddhi sūriś cid ohate //
ṚV, 1, 181, 4.2 jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe //
ṚV, 2, 23, 16.2 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ṚV, 4, 56, 6.2 ūhyāthe sanād ṛtam //
ṚV, 5, 3, 9.1 ava spṛdhi pitaraṃ yodhi vidvāṁ putro yas te sahasaḥ sūna ūhe /
ṚV, 5, 30, 6.2 ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ //
ṚV, 5, 42, 10.1 ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta /
ṚV, 5, 52, 10.2 etebhir mahyaṃ nāmabhir yajñaṃ viṣṭāra ohate //
ṚV, 5, 52, 11.1 adhā naro ny ohate 'dhā niyuta ohate /
ṚV, 5, 52, 11.1 adhā naro ny ohate 'dhā niyuta ohate /
ṚV, 6, 17, 8.2 adevo yad abhy auhiṣṭa devān svarṣātā vṛṇata indram atra //
ṚV, 6, 17, 9.2 ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna //
ṚV, 6, 52, 5.2 tathā karad vasupatir vasūnāṃ devāṁ ohāno 'vasāgamiṣṭhaḥ //
ṚV, 7, 16, 11.2 ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate //
ṚV, 7, 66, 12.2 yad ohate varuṇo mitro aryamā yūyam ṛtasya rathyaḥ //
ṚV, 7, 104, 14.1 yadi vāham anṛtadeva āsa moghaṃ vā devāṁ apyūhe agne /
ṚV, 8, 3, 14.1 kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate /
ṚV, 8, 5, 39.2 anyo net sūrir ohate bhūridāvattaro janaḥ //
ṚV, 8, 7, 31.2 ko vaḥ sakhitva ohate //
ṚV, 8, 40, 11.2 uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same //
ṚV, 8, 59, 2.2 yā sisratū rajasaḥ pāre adhvano yayoḥ śatrur nakir ādeva ohate //
ṚV, 8, 69, 14.1 atīd u śakra ohata indro viśvā ati dviṣaḥ /
ṚV, 8, 80, 9.2 ād it patir na ohase //
ṚV, 10, 52, 3.1 ayaṃ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ /
ṚV, 10, 65, 10.1 tvaṣṭāraṃ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṃ svastaye /
Ṛgvedakhilāni
ṚVKh, 1, 6, 2.2 yā tasthatū rajasas pāre adhvano yayoḥ śatrur nakir ādeva ohate //
Carakasaṃhitā
Ca, Śār., 1, 20.1 cintyaṃ vicāryam ūhyaṃ ca dhyeyaṃ saṃkalpyam eva ca /
Mahābhārata
MBh, 1, 122, 47.14 droṇa ācaṣṭa putrāya tat karma jiṣṇur auhata /
MBh, 5, 32, 15.2 upakrośaṃ ceha gato 'si rājan noheśca pāpaṃ prasajed amutra //
MBh, 12, 84, 25.2 anāyaka ivācakṣur muhyatyūhyeṣu karmasu //
MBh, 12, 140, 19.1 samuddiṣṭaṃ satāṃ dharmaṃ svayam ūhenna paṇḍitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 137.1 mamābhiprāyam ūhitvā lajjamāneva sābravīt /
BKŚS, 10, 146.1 mamābhiprāyam ūhitvā sābravīd darśitasmitā /
BKŚS, 20, 339.2 devaḥ saṃcintya tāvatyā paścād ūhitavān idam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 168.2 anenaiva diśānye 'pi vikalpāḥ śakyam ūhitum //
Suśrutasaṃhitā
Su, Nid., 5, 14.2 sāsrāvakaṇḍūparidāhakābhiḥ pāmāṇukābhiḥ piḍakābhir ūhyā //
Su, Utt., 19, 20.2 sarvamūhyamagādhārthaṃ śāstramāgamabuddhinā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.2 yathā kaścinnityam ūhate /
Viṣṇupurāṇa
ViPur, 2, 13, 16.1 tamūhyamānaṃ vegena vīcimālāpariplutam /
Garuḍapurāṇa
GarPur, 1, 109, 53.1 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ /
Hitopadeśa
Hitop, 2, 49.7 anuktam apy ūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Hitop, 3, 34.6 apy ūhanti mano dhīrās tasmād rahasi mantrayet //
Nibandhasaṃgraha
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 14.2 anye 'py anūpātmakadeśabhedāḥ kaulābhidhānaiḥ svayam ūhanīyāḥ //
RājNigh, Śālyādivarga, 19.2 evaṃgandhāḍhyaśāleśca nāmānyūhyāni sūribhiḥ //
Tantrāloka
TĀ, 6, 33.2 kvacitsvabuddhyā sāpyūhyā kiyallekhyaṃ hi pustake //
TĀ, 8, 147.1 atra baddhāni sarvāṇyapyūhyante 'nilamaṇḍale /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 4.0 ūhyaṃ ca yat sambhāvanayā ūhyate evametadbhaviṣyati iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 4.0 ūhyaṃ ca yat sambhāvanayā ūhyate evametadbhaviṣyati iti //
Śukasaptati
Śusa, 11, 4.10 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 35.2 ityādyūhyamataḥ sāmyaṃ mṛgayāyāstathā striyaḥ /
Śyainikaśāstra, 4, 60.2 ityādyūhyā guṇā ye ca rājadharmme pradarśitāḥ //
Haribhaktivilāsa
HBhVil, 5, 213.7 ambarasthāne śrīmadvakṣaḥsthalam ūhyam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 19.5 ity ūheddvidevatabahudevateṣu //