Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 5, 12.2 kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṃ karma yadapyakāraṇam //
BhāgPur, 1, 7, 48.2 tat kulaṃ pradahatyāśu sānubandhaṃ śucārpitam //
BhāgPur, 1, 8, 4.1 sāntvayāmāsa munibhirhatabandhūñ śucārpitān /
BhāgPur, 1, 8, 23.1 yathā hṛṣīkeśa khalena devakī kaṃsena ruddhāticiraṃ śucārpitā /
BhāgPur, 1, 8, 46.2 prabodhito 'pītihāsairnābudhyata śucārpitaḥ //
BhāgPur, 1, 18, 2.2 na saṃmumohorubhayādbhagavatyarpitāśayaḥ //
BhāgPur, 3, 8, 11.1 so 'ntaḥ śarīre 'rpitabhūtasūkṣmaḥ kālātmikāṃ śaktim udīrayāṇaḥ /
BhāgPur, 3, 9, 13.2 ārādhanaṃ bhagavatas tava satkriyārtho dharmo 'rpitaḥ karhicin mriyate na yatra //
BhāgPur, 3, 13, 9.3 yan nirvyalīkena hṛdā śādhi mety ātmanārpitam //
BhāgPur, 3, 15, 10.1 eṣa deva diter garbha ojaḥ kāśyapam arpitam /
BhāgPur, 3, 15, 48.1 nātyantikaṃ vigaṇayanty api te prasādaṃ kimv anyad arpitabhayaṃ bhruva unnayais te /
BhāgPur, 3, 16, 20.2 dhanyārpitāṅghritulasīnavadāmadhāmno lokaṃ madhuvratapater iva kāmayānā //
BhāgPur, 3, 18, 3.1 āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśvasṛjeyam arpitā /
BhāgPur, 3, 19, 14.1 tad ojasā daityamahābhaṭārpitaṃ cakāsad antaḥkha udīrṇadīdhiti /
BhāgPur, 3, 20, 7.2 bhagavaty arpitādhyātmas tān āha śrūyatām iti //
BhāgPur, 3, 21, 38.2 kṛpayā samparītasya prapanne 'rpitayā bhṛśam //
BhāgPur, 3, 21, 52.1 na yadā ratham āsthāya jaitraṃ maṇigaṇārpitam /
BhāgPur, 3, 25, 27.2 yogena mayy arpitayā ca bhaktyā māṃ pratyagātmānam ihāvarundhe //
BhāgPur, 3, 25, 45.2 tīvreṇa bhaktiyogena mano mayy arpitaṃ sthiram //
BhāgPur, 3, 28, 33.2 dhyāyet svadehakuhare 'vasitasya viṣṇor bhaktyārdrayārpitamanā na pṛthag didṛkṣet //
BhāgPur, 3, 29, 33.1 tasmān mayy arpitāśeṣakriyārthātmā nirantaraḥ /
BhāgPur, 3, 29, 33.2 mayy arpitātmanaḥ puṃso mayi saṃnyastakarmaṇaḥ /
BhāgPur, 3, 31, 11.2 stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ //
BhāgPur, 4, 5, 10.1 yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ /
BhāgPur, 4, 6, 46.1 na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
BhāgPur, 4, 6, 47.1 pṛthagdhiyaḥ karmadṛśo durāśayāḥ parodayenārpitahṛdrujo 'niśam /
BhāgPur, 4, 10, 4.1 dhruvo bhrātṛvadhaṃ śrutvā kopāmarṣaśucārpitaḥ /
BhāgPur, 4, 24, 69.2 svadharmamanutiṣṭhanto bhagavatyarpitāśayāḥ //
BhāgPur, 4, 26, 22.1 paramo 'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ /
BhāgPur, 10, 1, 57.2 arpayāmāsa kṛcchreṇa so 'nṛtādativihvalaḥ //
BhāgPur, 11, 3, 46.1 vedoktam eva kurvāṇo niḥsaṅgo 'rpitam īśvare /
BhāgPur, 11, 10, 33.2 ya etat samupāsīraṃs te muhyanti śucārpitāḥ //
BhāgPur, 11, 11, 20.2 upārameta virajaṃ mano mayy arpya sarvage //
BhāgPur, 11, 13, 13.1 apramatto 'nuyuñjīta mano mayy arpayañchanaiḥ /
BhāgPur, 11, 14, 11.2 duḥkhodarkās tamoniṣṭhāḥ kṣudrā mandāḥ śucārpitāḥ //
BhāgPur, 11, 14, 12.1 mayy arpitātmanaḥ sabhya nirapekṣasya sarvataḥ /
BhāgPur, 11, 14, 14.2 na yogasiddhīr apunarbhavaṃ vā mayy arpitātmecchati mad vinānyat //
BhāgPur, 11, 17, 43.2 mayy arpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaiti śāntim //
BhāgPur, 11, 19, 25.1 yadātmany arpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam /
BhāgPur, 11, 19, 26.1 yad arpitaṃ tad vikalpe indriyaiḥ paridhāvati /