Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 19.1 yenāndhakāsurapaterekasyārpayatā hṛdi /
KSS, 1, 4, 64.2 upakośāvadaddehi tanme bhartrārpitaṃ dhanam //
KSS, 1, 6, 56.2 iti jalpansa tattasyai svarṇamarpitavāndvijaḥ //
KSS, 2, 2, 180.1 ityuktvā sa pitṛvyastāṃ śrīdattāyārpayatpriyām /
KSS, 2, 2, 192.1 tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam /
KSS, 2, 5, 82.2 sā tu devasmitā tatra tasthau padmārpitekṣaṇā //
KSS, 2, 5, 101.2 itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat //
KSS, 2, 6, 31.1 gopālakārpitai ratnai rājñāṃ copāyanaistadā /
KSS, 2, 6, 38.2 tatsuto 'paramātuśca haste tenārpito 'tha saḥ //
KSS, 2, 6, 60.1 tau cāpyapūjayadrājā sacivau svakarārpitaiḥ /
KSS, 3, 3, 16.2 svarvadhūdarśanāścaryam arpayan martyacakṣuṣām //
KSS, 3, 3, 43.2 arpitā sā mahādevī sukhasaṃpadivāparā //
KSS, 3, 4, 219.1 tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam /
KSS, 3, 5, 114.2 adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva //
KSS, 3, 6, 45.2 phalabhūtiḥ kṛśo bhūtvā vibhūtiṃ bhūbhṛdarpitām //
KSS, 4, 1, 36.1 ityuktenādṛtavacā rājñā pṛthvīṃ tadarpitām /
KSS, 4, 1, 45.2 iyaṃ vāsavadattāyai devyai nītvārpyatām iti //
KSS, 4, 3, 42.1 tatrārpitekṣaṇo drakṣyasyantaḥ pratimitām iva /
KSS, 4, 3, 91.2 vaiśvānaram arpitavān piṅgalikāputrakau yamajau //
KSS, 5, 1, 189.2 pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam //
KSS, 5, 2, 104.2 śmaśānavahninā naktaṃcarīsiddhirivārpitā //
KSS, 5, 2, 223.1 arpayāmāsa taccāsmai kāntaṃ kanakapaṅkajam /
KSS, 5, 3, 64.2 vapuṣā ca vaśīkṛtya tubhyam evāham arpitā //
KSS, 5, 3, 253.2 ityuktvārpitavidyā sā devī sadyastiro 'bhavat //
KSS, 5, 3, 269.2 vanasthenārpitāḥ pitrā puri rājyaṃ kariṣyasi //
KSS, 6, 1, 76.2 tajjāne devajātīyaḥ ko'pi garbhe tavārpitaḥ //
KSS, 6, 1, 183.1 surūpāpyarpitātmāpi parastrīyaṃ kim etayā /