Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 16, 8.1 udyan raśmīn ā tanuṣva bāṇavadbhiḥ sam arpaya /
AVP, 12, 1, 8.2 dāsīṃ niṣṭakvarīm iccha tāṃ vajreṇa sam arpaya //
Atharvaveda (Śaunaka)
AVŚ, 5, 19, 2.1 ye bṛhatsāmānam āṅgirasam ārpayan brāhmaṇaṃ janāḥ /
AVŚ, 5, 22, 6.2 dāsīṃ niṣṭakvarīm iccha tām vajreṇa sam arpaya //
AVŚ, 6, 66, 1.2 sam arpayendra mahatā vadhena drātv eṣām aghahāro vividdhaḥ //
AVŚ, 8, 4, 1.1 indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ /
AVŚ, 9, 9, 12.2 atheme anya upare vicakṣaṇe saptacakre ṣaḍara āhur arpitam //
AVŚ, 10, 3, 15.2 evā sapatnāṃs tvaṃ mama pra kṣiṇīhi ny arpaya /
AVŚ, 10, 9, 1.1 aghāyatām api nahyā mukhāni sapatneṣu vajram arpayaitam /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 6.2 yasmint sūryā arpitāḥ sapta sākam tasmin rājānam adhiviśrayemam iti //
Gopathabrāhmaṇa
GB, 2, 2, 5, 8.0 etad vai sarvaṃ brahmaṇy arpitam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 5.2 sa yathā sthāṇum arpayitvetareṇa vetareṇa vā pariyāyāt tādṛk tat //
JUB, 3, 13, 6.1 tad u hovāca śāṭyāyaniḥ kasmai kāmāya sthāṇum arpayet /
Kaṭhopaniṣad
KaṭhUp, 4, 9.2 taṃ devāḥ sarve arpitās tad u nātyeti kaścana /
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 10.0 śiṣṭaṃ bhūmāv arpayanti sacarma //
Kāṭhakasaṃhitā
KS, 11, 4, 22.0 svām eva devatāṃ bhūyiṣṭhenārpayate //
KS, 14, 8, 28.0 ūṣapuṭair arpayanti //
KS, 14, 8, 30.0 annādyenaivainam arpayanti //
KS, 14, 8, 32.0 yad ūṣapuṭair arpayanti //
KS, 19, 5, 15.0 yad ājyena juhuyācchucā pṛthivīm arpayet //
KS, 19, 5, 71.0 āraṇyān eva paśūñ śucārpayati //
KS, 19, 5, 72.0 yad grāmyais saṃsṛjed grāmyān paśūñ śucārpayet //
KS, 20, 8, 49.0 tān etac chucārpayati //
KS, 21, 7, 5.0 aśman te kṣud yaṃ dviṣmas taṃ te śug ṛcchatv iti yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
KS, 21, 7, 15.0 yaivāgnau śuk tām ādāya tayainam arpayati //
KS, 21, 7, 49.0 śucaivainam arpayati //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 8, 18.0 annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti //
MS, 1, 11, 8, 21.0 annādyenaivainam arpayanti //
MS, 1, 11, 8, 23.0 yad ūṣapuṭair arpayanti tenāsmāllokānnaiti //
MS, 2, 2, 3, 21.0 svāṃ vā etad devatāṃ bhūyiṣṭhenārpayati //
MS, 2, 10, 3, 4.4 ajasya nābhā adhy ekam arpitaṃ yasmin viśvā bhuvanādhi tasthuḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 4.7 yajamānaṃ śucārpayet /
TB, 2, 1, 3, 5.1 patnīṃ śucārpayet /
Taittirīyasaṃhitā
TS, 3, 1, 9, 1.1 yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 5, 1, 1, 25.1 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity ṛcam antamāṃ kuryāt //
TS, 5, 1, 1, 26.1 chandāṃsy eva yajñayaśasenārpayati //
TS, 5, 1, 1, 27.1 yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam iti yajur antamaṃ kuryāt //
TS, 5, 1, 1, 28.1 yajamānam eva yajñayaśasenārpayati //
TS, 5, 1, 4, 6.1 so 'gnir jātaḥ prajāḥ śucārpayat //
TS, 5, 1, 4, 21.1 yad grāmyāṇām paśūnāṃ carmaṇā saṃbhared grāmyān paśūñchucārpayet //
TS, 5, 1, 4, 23.1 āraṇyān eva paśūñchucārpayati //
TS, 5, 1, 6, 14.1 yad grāmyāṇām pātrāṇāṃ kapālaiḥ saṃsṛjed grāmyāṇi pātrāṇi śucārpayet //
TS, 5, 1, 6, 17.1 tāny eva śucārpayati //
TS, 5, 2, 7, 8.1 yat pṛthivyāṃ cinvīta pṛthivīṃ śucārpayen nauṣadhayo na vanaspatayaḥ prajāyeran //
TS, 5, 2, 7, 9.1 yad antarikṣe cinvītāntarikṣaṃ śucārpayen na vayāṃsi prajāyeran //
TS, 5, 2, 7, 10.1 yad divi cinvīta divaṃ śucārpayen na parjanyo varṣet //
TS, 5, 4, 3, 8.0 yad grāmyāṇām paśūnām payasā juhuyād grāmyān paśūñchucārpayed yad āraṇyānām āraṇyān //
TS, 5, 4, 4, 11.0 yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
TS, 5, 4, 4, 28.0 tam eva śucārpayati //
TS, 5, 4, 4, 45.0 yam eva dveṣṭi tam asya śucārpayati //
TS, 5, 5, 5, 14.0 agnau grāmyān paśūn pradadhāti śucāraṇyān arpayati kiṃ tata ucchiṃṣatīti //
TS, 6, 1, 9, 7.0 yadītaraṃ yadītaram ubhayenaiva somavikrayiṇam arpayati //
TS, 6, 1, 10, 36.0 tamasā somavikrayiṇam arpayati //
TS, 6, 2, 7, 45.0 śucaivainam arpayati //
TS, 6, 4, 1, 41.0 yat pṛthivyāṃ hṛdayaśūlam udvāsayet pṛthivīṃ śucārpayet //
TS, 6, 4, 1, 42.0 yad apsv apaḥ śucārpayet //
TS, 6, 4, 1, 45.0 śucaivainam arpayati //
TS, 6, 5, 1, 39.0 yadi kāmayetādhvaryur ātmānaṃ yajñayaśasenārpayeyam ity antarāhavanīyaṃ ca havirdhānaṃ ca tiṣṭhann avanayet //
TS, 6, 5, 1, 40.0 ātmānam eva yajñayaśasenārpayati //
TS, 6, 5, 1, 41.0 yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam ity antarā sadohavirdhāne tiṣṭhann avanayet //
TS, 6, 5, 1, 42.0 yajamānam eva yajñayaśasenārpayati //
TS, 6, 5, 1, 43.0 yadi kāmayeta sadasyān yajñayaśasenārpayeyam iti sada ālabhyāvanayet //
TS, 6, 5, 1, 44.0 sadasyān eva yajñayaśasenārpayati //
Taittirīyāraṇyaka
TĀ, 5, 2, 11.7 grāmyān paśūñchucārpayet /
TĀ, 5, 2, 11.9 āraṇyān eva paśūñchucārpayati /
TĀ, 5, 2, 13.5 grāmyāṇi pātrāṇi śucārpayet /
TĀ, 5, 2, 13.8 tāny eva śucārpayati /
TĀ, 5, 3, 1.5 prāṇāñchucārpayet /
TĀ, 5, 9, 5.2 pṛthivīṃ śucārpayet /
TĀ, 5, 9, 5.4 apaḥ śucārpayet /
TĀ, 5, 9, 5.6 oṣadhīḥ śucārpayet /
TĀ, 5, 9, 5.8 vanaspatīñchucārpayet /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 17.0 annāya tvā vājāya tveti viśa ūṣapuṭair yajamānam arpayanti purastāt pratyañcam //
Āpastambaśrautasūtra
ĀpŚS, 7, 5, 3.0 prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec chucā tvārpayāmīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 16, 1, 6.0 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity uktam //
ĀpŚS, 18, 5, 16.1 tam āśvatthair āsapuṭair ūṣapuṭair ubhayair vā vaiśyāḥ pratidiśam arpayanti /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 27.0 tad yathā rathasyāreṣu nemir arpitaḥ //
ŚāṅkhĀ, 5, 8, 28.0 nābhāvarā arpitāḥ //
ŚāṅkhĀ, 5, 8, 29.0 evam evaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ //
ŚāṅkhĀ, 5, 8, 30.0 prajñāmātrāḥ prāṇe 'rpitāḥ //
Ṛgveda
ṚV, 1, 142, 9.1 śucir deveṣv arpitā hotrā marutsu bhāratī /
ṚV, 1, 164, 12.2 atheme anya upare vicakṣaṇaṃ saptacakre ṣaᄆara āhur arpitam //
ṚV, 1, 164, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā //
ṚV, 1, 164, 48.2 tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ //
ṚV, 2, 33, 4.2 un no vīrāṁ arpaya bheṣajebhir bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi //
ṚV, 6, 58, 2.1 ajāśvaḥ paśupā vājapastyo dhiyañjinvo bhuvane viśve arpitaḥ /
ṚV, 7, 104, 1.1 indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ /
ṚV, 9, 86, 14.1 drāpiṃ vasāno yajato divispṛśam antarikṣaprā bhuvaneṣv arpitaḥ /
ṚV, 9, 86, 39.1 govit pavasva vasuviddhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ /
ṚV, 9, 86, 45.1 agrego rājāpyas taviṣyate vimāno ahnām bhuvaneṣv arpitaḥ /
ṚV, 10, 82, 6.2 ajasya nābhāv adhy ekam arpitaṃ yasmin viśvāni bhuvanāni tasthuḥ //
ṚV, 10, 170, 2.1 vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇe satyam arpitam /
Ṛgvedakhilāni
ṚVKh, 1, 11, 3.2 yenābhavann amṛtāḥ somadhānaṃ tam arpayataṃ śirasā hayasya //
Arthaśāstra
ArthaŚ, 1, 12, 8.1 taṃ sattriṇaḥ saṃsthāsvarpayeyuḥ //
ArthaŚ, 1, 12, 10.1 taṃ bhikṣukyaḥ saṃsthāsvarpayeyuḥ //
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 13, 41.1 arpayet kācakarmaṇaḥ pañcabhāgaṃ kāñcanaṃ daśabhāgaṃ kaṭumānam //
ArthaŚ, 2, 14, 5.1 yathāvarṇapramāṇaṃ nikṣepaṃ gṛhṇīyus tathāvidham evārpayeyuḥ //
ArthaŚ, 2, 16, 15.1 ahnaścāṣṭame bhāge paṇyādhyakṣasyārpayeyuḥ idaṃ vikrītam idaṃ śeṣam iti //
ArthaŚ, 2, 16, 16.1 tulāmānabhāṇḍaṃ cārpayeyuḥ //
Aṣṭasāhasrikā
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.2 yadā sā śāriputra na kaṃciddharmamarpayati tadā prajñāpāramiteti saṃkhyāṃ gacchati //
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.2 śakra āha kathaṃ tarhi bhagavannarpayati bhagavānāha yathā kauśika nārpayati tathārpayati /
ASāh, 7, 5.2 śakra āha kathaṃ tarhi bhagavannarpayati bhagavānāha yathā kauśika nārpayati tathārpayati /
ASāh, 7, 5.2 śakra āha kathaṃ tarhi bhagavannarpayati bhagavānāha yathā kauśika nārpayati tathārpayati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 209.0 juṣṭārpite ca chandasi //
Buddhacarita
BCar, 3, 21.1 vātāyanānām aviśālabhāvād anyonyagaṇḍārpitakuṇḍalānām /
Carakasaṃhitā
Ca, Sū., 5, 24.2 śuṣkāṃ nigarbhāṃ tāṃ vartiṃ dhūmanetrārpitāṃ naraḥ //
Ca, Cik., 23, 128.1 pṛthvarpitaḥ saśothaśca daṃśo maṇḍalinā kṛtaḥ /
Ca, Cik., 23, 135.1 gūḍhasampāditaṃ vṛttaṃ pīḍitaṃ lambitārpitam /
Mahābhārata
MBh, 1, 2, 32.1 itihāsottame hyasminn arpitā buddhir uttamā /
MBh, 1, 3, 64.1 ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ pradhiṣvanyā viṃśatir arpitā arāḥ /
MBh, 1, 129, 18.62 vinidrākaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam /
MBh, 1, 130, 21.1 vinidrakaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam /
MBh, 1, 134, 18.35 tasmāt sahaiva vastavyaṃ tanmano'rpitaśalyavat /
MBh, 1, 142, 23.2 purā vikurute māyāṃ bhujayoḥ sāram arpaya /
MBh, 1, 146, 22.5 bhartṛpādārpitamanāḥ sā yāti girijāpadam /
MBh, 1, 173, 12.5 ātmānaṃ tṛṇavat kṛtvā jīvitaṃ haraye 'rpitam /
MBh, 1, 216, 23.5 taccāsminn arpaya vibho daityaghāte yathā purā /
MBh, 3, 245, 4.1 na suṣvāpa sukhaṃ rājā hṛdi śalyair ivārpitaiḥ /
MBh, 3, 252, 18.3 yadā śarān arpayitā tavorasi tadā manas te kim ivābhaviṣyat //
MBh, 4, 20, 4.2 tanme dahati kalyāṇi hṛdi śalyam ivārpitam /
MBh, 4, 52, 7.1 sa śarair arpitaḥ kruddhaḥ śitair agniśikhopamaiḥ /
MBh, 4, 52, 7.3 arpayitvā mahātmānaṃ nanāda samare kṛpaḥ //
MBh, 5, 35, 20.2 udakaṃ madhuparkaṃ ca patha evārpitaṃ mama /
MBh, 5, 49, 22.1 yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāram arpitam /
MBh, 5, 88, 61.2 yenāhaṃ kuntibhojāya dhanaṃ dhūrtair ivārpitā //
MBh, 6, BhaGī 8, 7.2 mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ //
MBh, 6, BhaGī 12, 14.2 mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ //
MBh, 6, 44, 31.1 nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ /
MBh, 6, 74, 7.1 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat /
MBh, 6, 97, 44.2 drauṇiṃ ṣaṣṭyā mahārāja bāhvor urasi cārpayat //
MBh, 6, 99, 8.2 pitāmahaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 102, 3.1 yudhiṣṭhiraṃ dvādaśabhir bāhvor urasi cārpayat /
MBh, 6, 106, 38.2 arjunaṃ pañcaviṃśatyā bāhvor urasi cārpayat //
MBh, 6, 109, 23.2 madrarājaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 110, 28.2 bhīmasenaṃ ca navabhir bāhvor urasi cārpayat //
MBh, 6, 112, 5.2 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 112, 11.2 triṃśatā ca punastūrṇaṃ bāhvor urasi cārpayat //
MBh, 7, 25, 12.1 sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam /
MBh, 7, 25, 52.1 so 'riyatnārpitair bāṇair ācito dvirado babhau /
MBh, 7, 31, 66.2 punaḥ karṇaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 41, 20.1 dṛṣṭvā tu kṣatriyā bhāraṃ saindhave sarvam arpitam /
MBh, 7, 45, 13.2 śaraiḥ suniśitaistīkṣṇair bāhvor urasi cārpitaḥ //
MBh, 7, 67, 40.2 vāsaviṃ navabhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 69, 37.2 śarān arpayituṃ kaścit kavace tava śakṣyati //
MBh, 7, 93, 4.1 tair lalāṭārpitair bāṇair yuyudhānastvajihmagaiḥ /
MBh, 7, 101, 18.2 sārathiṃ cāsya bhallena bāhvor urasi cārpayat //
MBh, 7, 140, 26.2 hārdikyaṃ daśabhir bāṇair bāhvor urasi cārpayat //
MBh, 8, 32, 68.2 visūtāśvarathaṃ kṛtvā lalāṭe tribhir ārpayat //
MBh, 9, 9, 44.2 sutasomaṃ ca viṃśatyā bāhvor urasi cārpayat //
MBh, 9, 24, 19.2 nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ //
MBh, 9, 25, 23.2 bhīmasenaṃ raṇe rājan bāhvor urasi cārpayat //
MBh, 11, 25, 11.1 asya gātragatān bāṇān kārṣṇibāhubalārpitān /
MBh, 12, 86, 24.1 na parasya śravād eva pareṣāṃ daṇḍam arpayet /
MBh, 12, 199, 1.3 atha tad drakṣyase brahma maṇau sūtram ivārpitam //
MBh, 12, 220, 117.2 himāpaho havyam udāvahaṃstvaraṃs tathāmṛtaṃ cārpitam īśvarāya ha //
MBh, 12, 327, 11.1 etanme saṃśayaṃ vipra hṛdi śalyam ivārpitam /
MBh, 13, 126, 43.2 ciraṃ tiṣṭhati medinyāṃ śaile lekhyam ivārpitam //
MBh, 13, 152, 1.2 tūṣṇīṃbhūte tadā bhīṣme paṭe citram ivārpitam /
Manusmṛti
ManuS, 8, 191.1 yo nikṣepaṃ nārpayati yaś cānikṣipya yācate /
ManuS, 9, 175.2 ātmānam arpayed yasmai svayaṃdattas tu sa smṛtaḥ //
Rāmāyaṇa
Rām, Ay, 17, 30.2 anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate //
Rām, Ār, 27, 17.1 sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ /
Rām, Ār, 27, 25.1 śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat /
Rām, Ki, 1, 5.2 drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam //
Rām, Yu, 39, 4.1 tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam /
Rām, Yu, 45, 27.1 tatastaṃ ratham āsthāya rāvaṇārpitaśāsanaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 16.1 sarvavyāpinam ātmānaṃ kṣīre sarpir ivārpitam /
Agnipurāṇa
AgniPur, 3, 14.2 candrarūpadharo rāhuḥ pibaṃścārkendunārpitaḥ //
AgniPur, 12, 14.2 yaśodāpatinandāya vasudevena cārpitau //
AgniPur, 12, 21.2 namaskṛto mahendreṇa govindo 'thārjuno 'rpitaḥ //
Amaruśataka
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 21.1 sahakārarasonmiśrān āsvādya priyayārpitān /
AHS, Sū., 21, 21.1 dhūmanetrārpitāṃ pātum agnipluṣṭāṃ prayojayet /
AHS, Utt., 26, 31.2 secayeccakratailena sūkṣmanetrārpitena tān //
Bhallaṭaśataka
BhallŚ, 1, 96.1 ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 38.2 pibataś ca madhu prītapriyākaratalārpitam //
BKŚS, 18, 695.2 sarvam arpitam āvābhyāṃ tubhyaṃ tat parigṛhyatām //
BKŚS, 20, 98.1 vaṭamūle citāvahnau vāmahastārpitasruvā /
BKŚS, 22, 197.2 yūnā ca kāṇakuṇṭhāya matkuṇāya kilārpitā //
BKŚS, 25, 49.1 tataḥ śrutadhārāyai mām arpayat sumanāḥ punaḥ /
Daśakumāracarita
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 1, 80.1 tanniśamya satyavarmasthiteḥ samyaganiścitatayā khinnamānaso narapatiḥ sumataye mantriṇe somadattaṃ nāma tadanujatanayamarpitavān /
DKCar, 1, 3, 9.1 paredyurmattakālena preṣitāḥ kecana puruṣā mānapālam upetya mantrin madīyarājamandire suraṅgayā bahudhanamapahṛtya coravīrā bhavadīyaṃ kaṭakaṃ prāviśan tānarpaya /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 2, 63.1 svaśaktiniṣiktaṃ rāgamuddhṛtya tayaiva bandhakyā mahadvairāgyamarpitam //
DKCar, 2, 2, 115.1 gṛhāṇaitadbhāṇḍam ityunmucya mahyamarpitavatī //
DKCar, 2, 2, 130.1 bhūṣaṇamidamasyāḥ ityaṃśupaṭalapāṭitadhvāntajālaṃ tadapyarpitavān //
DKCar, 2, 2, 360.1 baddhvainaṃ mahyamarpayata iti yāvad asau krandati tāvadahaṃ sthavire kena devo mātariśvā baddhapūrvaḥ //
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī //
DKCar, 2, 5, 70.1 sā tvarpitavatī maddhaste //
DKCar, 2, 6, 206.1 sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
Harṣacarita
Harṣacarita, 1, 114.1 apragalbham api janaṃ prabhavatā praśrayeṇārpitaṃ mano madhviva vācālayati //
Harṣacarita, 2, 20.1 viśrāntaścābravīd eṣa khalu svāminā mānanīyasya lekhaḥ prahita iti vimucyārpayat //
Kirātārjunīya
Kir, 3, 37.1 akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam /
Kumārasaṃbhava
KumSaṃ, 2, 49.2 haricakreṇa tenāsya kaṇṭhe niṣka ivārpitaḥ //
KumSaṃ, 3, 41.1 latāgṛhadvāragato 'tha nandī vāmaprakoṣṭhārpitahemavetraḥ /
KumSaṃ, 3, 41.2 mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt //
KumSaṃ, 3, 42.2 tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe //
KumSaṃ, 4, 36.1 tadanu jvalanaṃ madarpitaṃ tvarayer dakṣiṇavātavījanaiḥ /
KumSaṃ, 5, 13.1 punar grahītuṃ niyamasthayā tayā dvaye 'pi nikṣepa ivārpitam dvayam /
KumSaṃ, 5, 57.2 kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā //
KumSaṃ, 6, 11.1 teṣāṃ madhyagatā sādhvī patyuḥ pādārpitekṣaṇā /
KumSaṃ, 6, 73.1 kāṭhinyaṃ sthāvare kāye bhavatā sarvam arpitam /
KumSaṃ, 7, 17.1 karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure /
KumSaṃ, 7, 61.2 kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā //
KumSaṃ, 8, 69.2 bhaktibhir bahuvidhābhir arpitā bhāti bhūtir iva mattadantinaḥ //
KumSaṃ, 8, 75.1 lohitārkamaṇibhājanārpitaṃ kalpavṛkṣamadhu bibhratī svayam /
KumSaṃ, 8, 83.1 kliṣṭakeśam avaluptacandanaṃ vyatyayārpitanakhaṃ samatsaram /
Kātyāyanasmṛti
KātySmṛ, 1, 529.3 savṛddhikaṃ gṛhītvā tu śeṣaṃ rājanyathārpayet //
KātySmṛ, 1, 592.2 vaiśyavṛttyarpitaṃ caiva so 'rthas tūpanidhiḥ smṛtaḥ //
KātySmṛ, 1, 604.2 dāpayecchilpidoṣāt tat saṃskārārthaṃ yad arpitam //
KātySmṛ, 1, 662.2 nārpayet kṛtakṛtyārthaḥ sa tu dāpyaḥ sabhāṭakam //
KātySmṛ, 1, 663.2 svāmine nārpayed yāvat tāvad dāpyaḥ sabhāṭakam //
KātySmṛ, 1, 934.2 apāsya śrotriyadravyaṃ śrotriyebhyas tad arpayet //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 157.1 nāghrātaṃ na kṛtaṃ karṇe strībhir madhuni nārpitam /
Kūrmapurāṇa
KūPur, 1, 2, 16.1 bhaktiyogasamāyuktān īśvarārpitamānasān /
KūPur, 1, 15, 197.2 namo lalāṭārpitalocanāya namo janānāṃ hṛdi saṃsthitāya //
KūPur, 1, 24, 56.2 stuvantamīśaṃ bahubhirvacobhiḥ śaṅkhāsicakrārpitahastamādyam //
KūPur, 1, 46, 47.2 rudrāṇāṃ śāntarajasāmīśvarārpitacetasām //
KūPur, 2, 7, 28.2 mayyarpitāni karmāṇi nibandhāya vimuktaye //
KūPur, 2, 11, 76.2 mayyarpitamanobuddhir yo madbhaktaḥ sa me priyaḥ //
KūPur, 2, 13, 11.1 naikahastārpitajalairvinā sūtreṇa vā punaḥ /
KūPur, 2, 23, 93.1 svadharmaparamo nityam īśvarārpitamānasaḥ /
Laṅkāvatārasūtra
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
Liṅgapurāṇa
LiPur, 1, 52, 15.1 hiraṇmayā ivātyartham īśvarārpitacetasaḥ /
LiPur, 1, 52, 18.2 hairaṇmayā ivātyarthamīśvarārpitamānasāḥ //
LiPur, 1, 92, 42.2 manmanā mama bhaktaś ca mayi nityārpitakriyaḥ //
LiPur, 1, 92, 57.1 kubero'tra mama kṣetre mayi sarvārpitakriyaḥ /
LiPur, 2, 12, 5.1 agnihotre'rpite tena sūryātmani mahātmani /
Matsyapurāṇa
MPur, 1, 16.2 puṣpavṛṣṭiḥ sumahatī khātpapāta surārpitā //
MPur, 20, 37.3 ātmānam arpayāmāsa mohanāya pipīlikā //
MPur, 23, 46.3 bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno'sti parasvahāre //
MPur, 70, 45.2 sarvabhāvena cātmānamarpayetsmitabhāṣiṇī //
MPur, 120, 30.1 kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam /
MPur, 120, 35.2 tapastepe mahārājankeśavārpitamānasaḥ //
MPur, 154, 503.1 putrakaṃ krīḍatī devī taṃ cāpyarpayadambhasi /
MPur, 174, 14.2 maṇiśyāmottamavapurharibhārārpito varaḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 16.1 gandhamādanasaṃsthasya mayāsyāsīt tad arpitam /
NāSmṛ, 2, 3, 15.1 dāyāde 'sati bandhubhyo jñātibhyo vā tad arpayet /
Nāṭyaśāstra
NāṭŚ, 3, 49.2 pragṛhyatāṃ balirdeva mantrapūto mayārpitaḥ //
Suśrutasaṃhitā
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Tantrākhyāyikā
TAkhy, 1, 334.1 evam abhihitavati vāyase siṃho matibhramam ivārpito na kiṃcid apyudāhṛtavān //
Varāhapurāṇa
VarPur, 27, 17.2 rudrāyārpitavān so'pi tam evāmbaram ākarot /
Viṣṇupurāṇa
ViPur, 1, 12, 90.1 mayy arpitamanā bāla kimu svargādikaṃ padam /
ViPur, 5, 1, 69.2 tathaiva vasudevo 'pi putramarpitavāndvija //
ViPur, 6, 8, 32.2 purāṇasyāsya viprarṣe keśavārpitamānasaḥ //
Viṣṇusmṛti
ViSmṛ, 52, 1.1 suvarṇasteyakṛd rājñe karmācakṣāṇo musalam arpayet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
Yājñavalkyasmṛti
YāSmṛ, 2, 65.1 vāsanastham anākhyāya haste 'nyasya yad arpyate /
YāSmṛ, 2, 164.1 yathārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā /
YāSmṛ, 2, 169.2 deśakālātipattau ca gṛhītvā svayam arpayet //
YāSmṛ, 2, 190.1 samūhakāryaprahito yallabheta tad arpayet /
YāSmṛ, 2, 190.2 ekādaśaguṇaṃ dāpyo yady asau nārpayet svayam //
YāSmṛ, 3, 257.1 brāhmaṇasvarṇahārī tu rājñe musalam arpayet /
Śatakatraya
ŚTr, 2, 80.2 kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ śunīm anveti śvā hatam api ca hanty eva madanaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 6.1 payodharāścandanapaṅkacarcitās tuṣāragaurārpitahāraśekharāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 12.2 kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṃ karma yadapyakāraṇam //
BhāgPur, 1, 7, 48.2 tat kulaṃ pradahatyāśu sānubandhaṃ śucārpitam //
BhāgPur, 1, 8, 4.1 sāntvayāmāsa munibhirhatabandhūñ śucārpitān /
BhāgPur, 1, 8, 23.1 yathā hṛṣīkeśa khalena devakī kaṃsena ruddhāticiraṃ śucārpitā /
BhāgPur, 1, 8, 46.2 prabodhito 'pītihāsairnābudhyata śucārpitaḥ //
BhāgPur, 1, 18, 2.2 na saṃmumohorubhayādbhagavatyarpitāśayaḥ //
BhāgPur, 3, 8, 11.1 so 'ntaḥ śarīre 'rpitabhūtasūkṣmaḥ kālātmikāṃ śaktim udīrayāṇaḥ /
BhāgPur, 3, 9, 13.2 ārādhanaṃ bhagavatas tava satkriyārtho dharmo 'rpitaḥ karhicin mriyate na yatra //
BhāgPur, 3, 13, 9.3 yan nirvyalīkena hṛdā śādhi mety ātmanārpitam //
BhāgPur, 3, 15, 10.1 eṣa deva diter garbha ojaḥ kāśyapam arpitam /
BhāgPur, 3, 15, 48.1 nātyantikaṃ vigaṇayanty api te prasādaṃ kimv anyad arpitabhayaṃ bhruva unnayais te /
BhāgPur, 3, 16, 20.2 dhanyārpitāṅghritulasīnavadāmadhāmno lokaṃ madhuvratapater iva kāmayānā //
BhāgPur, 3, 18, 3.1 āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśvasṛjeyam arpitā /
BhāgPur, 3, 19, 14.1 tad ojasā daityamahābhaṭārpitaṃ cakāsad antaḥkha udīrṇadīdhiti /
BhāgPur, 3, 20, 7.2 bhagavaty arpitādhyātmas tān āha śrūyatām iti //
BhāgPur, 3, 21, 38.2 kṛpayā samparītasya prapanne 'rpitayā bhṛśam //
BhāgPur, 3, 21, 52.1 na yadā ratham āsthāya jaitraṃ maṇigaṇārpitam /
BhāgPur, 3, 25, 27.2 yogena mayy arpitayā ca bhaktyā māṃ pratyagātmānam ihāvarundhe //
BhāgPur, 3, 25, 45.2 tīvreṇa bhaktiyogena mano mayy arpitaṃ sthiram //
BhāgPur, 3, 28, 33.2 dhyāyet svadehakuhare 'vasitasya viṣṇor bhaktyārdrayārpitamanā na pṛthag didṛkṣet //
BhāgPur, 3, 29, 33.1 tasmān mayy arpitāśeṣakriyārthātmā nirantaraḥ /
BhāgPur, 3, 29, 33.2 mayy arpitātmanaḥ puṃso mayi saṃnyastakarmaṇaḥ /
BhāgPur, 3, 31, 11.2 stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ //
BhāgPur, 4, 5, 10.1 yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ /
BhāgPur, 4, 6, 46.1 na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
BhāgPur, 4, 6, 47.1 pṛthagdhiyaḥ karmadṛśo durāśayāḥ parodayenārpitahṛdrujo 'niśam /
BhāgPur, 4, 10, 4.1 dhruvo bhrātṛvadhaṃ śrutvā kopāmarṣaśucārpitaḥ /
BhāgPur, 4, 24, 69.2 svadharmamanutiṣṭhanto bhagavatyarpitāśayāḥ //
BhāgPur, 4, 26, 22.1 paramo 'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ /
BhāgPur, 10, 1, 57.2 arpayāmāsa kṛcchreṇa so 'nṛtādativihvalaḥ //
BhāgPur, 11, 3, 46.1 vedoktam eva kurvāṇo niḥsaṅgo 'rpitam īśvare /
BhāgPur, 11, 10, 33.2 ya etat samupāsīraṃs te muhyanti śucārpitāḥ //
BhāgPur, 11, 11, 20.2 upārameta virajaṃ mano mayy arpya sarvage //
BhāgPur, 11, 13, 13.1 apramatto 'nuyuñjīta mano mayy arpayañchanaiḥ /
BhāgPur, 11, 14, 11.2 duḥkhodarkās tamoniṣṭhāḥ kṣudrā mandāḥ śucārpitāḥ //
BhāgPur, 11, 14, 12.1 mayy arpitātmanaḥ sabhya nirapekṣasya sarvataḥ /
BhāgPur, 11, 14, 14.2 na yogasiddhīr apunarbhavaṃ vā mayy arpitātmecchati mad vinānyat //
BhāgPur, 11, 17, 43.2 mayy arpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaiti śāntim //
BhāgPur, 11, 19, 25.1 yadātmany arpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam /
BhāgPur, 11, 19, 26.1 yad arpitaṃ tad vikalpe indriyaiḥ paridhāvati /
Bhāratamañjarī
BhāMañj, 1, 330.1 na doṣo 'stīti śukreṇa tatastāṃ svayamarpitām /
BhāMañj, 5, 316.1 kalpitārpitayathārhasatkṛtiḥ sādaraḥ sa nṛpateḥ purodhasā /
BhāMañj, 7, 732.2 niścityātmavadhaṃ droṇaścitrārpita ivābhavat //
BhāMañj, 10, 97.1 bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā /
BhāMañj, 13, 1013.1 yo 'gnau prajvalite yatnānna bījādikamarpayet /
BhāMañj, 14, 172.2 parisāntvya śanaiḥ pūjāṃ jagrāha tanayārpitām //
BhāMañj, 14, 185.2 brāhmaṇebhyaḥ punaḥ kṣoṇīṃ jagrāha muninārpitām //
Garuḍapurāṇa
GarPur, 1, 9, 11.2 devasya pramukhaṃ kṛtvā puṣpamevārpayettataḥ /
GarPur, 1, 22, 6.2 āvāhanaṃ sthāpanaṃ ca pādyamarghyaṃ hṛdārpayet //
GarPur, 1, 23, 25.2 indrādyāṃśca yajeccaṇḍaṃ tasmai nirmālyamarpayet //
GarPur, 1, 31, 18.2 mudrāṃ pradarśayetpaścādarghyādīnarpayettataḥ //
GarPur, 1, 39, 18.2 nirmālyaṃ cārpayettasmai hyarghyaṃ dadyāttato hara //
GarPur, 1, 134, 2.3 mahākauśikamantreṇa mantritaṃ balimarpayet //
GarPur, 1, 147, 81.1 divākarārpitabale vyāyāmācca viśoṣite /
Gītagovinda
GītGov, 3, 23.2 tasyām anaṅgajayajaṅgamadevatāyām astrāṇi nirjitajaganti kim arpitāni //
Hitopadeśa
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Kathāsaritsāgara
KSS, 1, 1, 19.1 yenāndhakāsurapaterekasyārpayatā hṛdi /
KSS, 1, 4, 64.2 upakośāvadaddehi tanme bhartrārpitaṃ dhanam //
KSS, 1, 6, 56.2 iti jalpansa tattasyai svarṇamarpitavāndvijaḥ //
KSS, 2, 2, 180.1 ityuktvā sa pitṛvyastāṃ śrīdattāyārpayatpriyām /
KSS, 2, 2, 192.1 tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam /
KSS, 2, 5, 82.2 sā tu devasmitā tatra tasthau padmārpitekṣaṇā //
KSS, 2, 5, 101.2 itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat //
KSS, 2, 6, 31.1 gopālakārpitai ratnai rājñāṃ copāyanaistadā /
KSS, 2, 6, 38.2 tatsuto 'paramātuśca haste tenārpito 'tha saḥ //
KSS, 2, 6, 60.1 tau cāpyapūjayadrājā sacivau svakarārpitaiḥ /
KSS, 3, 3, 16.2 svarvadhūdarśanāścaryam arpayan martyacakṣuṣām //
KSS, 3, 3, 43.2 arpitā sā mahādevī sukhasaṃpadivāparā //
KSS, 3, 4, 219.1 tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam /
KSS, 3, 5, 114.2 adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva //
KSS, 3, 6, 45.2 phalabhūtiḥ kṛśo bhūtvā vibhūtiṃ bhūbhṛdarpitām //
KSS, 4, 1, 36.1 ityuktenādṛtavacā rājñā pṛthvīṃ tadarpitām /
KSS, 4, 1, 45.2 iyaṃ vāsavadattāyai devyai nītvārpyatām iti //
KSS, 4, 3, 42.1 tatrārpitekṣaṇo drakṣyasyantaḥ pratimitām iva /
KSS, 4, 3, 91.2 vaiśvānaram arpitavān piṅgalikāputrakau yamajau //
KSS, 5, 1, 189.2 pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam //
KSS, 5, 2, 104.2 śmaśānavahninā naktaṃcarīsiddhirivārpitā //
KSS, 5, 2, 223.1 arpayāmāsa taccāsmai kāntaṃ kanakapaṅkajam /
KSS, 5, 3, 64.2 vapuṣā ca vaśīkṛtya tubhyam evāham arpitā //
KSS, 5, 3, 253.2 ityuktvārpitavidyā sā devī sadyastiro 'bhavat //
KSS, 5, 3, 269.2 vanasthenārpitāḥ pitrā puri rājyaṃ kariṣyasi //
KSS, 6, 1, 76.2 tajjāne devajātīyaḥ ko'pi garbhe tavārpitaḥ //
KSS, 6, 1, 183.1 surūpāpyarpitātmāpi parastrīyaṃ kim etayā /
Kṛṣiparāśara
KṛṣiPar, 1, 193.3 mūlamātrārpitaṃ tatra kārayejjalarakṣaṇam //
Rasendracintāmaṇi
RCint, 6, 46.2 iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //
Rājanighaṇṭu
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
RājNigh, Śat., 204.2 dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ //
Skandapurāṇa
SkPur, 20, 66.1 japataścāpi yuktasya rudrabhāvārpitasya ca /
SkPur, 23, 52.2 pramathāya vareṇyāya īśānāyārpitāya ca //
Tantrasāra
TantraS, 6, 15.0 tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate //
TantraS, 8, 67.0 tato guṇatattvāt buddhitattvaṃ yatra puṃprakāśo viṣayaś ca pratibimbam arpayataḥ //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, Dvāviṃśam āhnikam, 13.0 tato gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtya jale nikṣipet //
Tantrāloka
TĀ, 3, 44.1 tena saṃvittimakure viśvamātmānamarpayat /
TĀ, 4, 97.2 buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi //
TĀ, 5, 118.1 ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ /
TĀ, 12, 11.1 tatrārpitānāṃ bhāvānāṃ svakabhedavilāpanam /
TĀ, 16, 68.1 dātrarpito 'sau taddvārā yāti sāyujyataḥ śivam /
TĀ, 16, 71.2 arpayecchakticakrāya paramaṃ tarpaṇaṃ matam //
TĀ, 16, 91.2 naca tatkenacidbāhyapratibimbavadarpitam //
TĀ, 16, 274.1 naiṣo 'bhinavaguptasya pakṣo mantrārpitātmanaḥ /
TĀ, 16, 275.1 mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret /
TĀ, 21, 40.1 dārbhādidehe mantrāgnāvarpite pūrṇayā saha /
TĀ, 26, 18.2 puṣpapātavaśātsiddho mantro 'rpyaḥ sādhyasiddhaye //
TĀ, 26, 62.1 tameva parame dhāmni pūjanāyārpayedbudhaḥ /
TĀ, 26, 65.1 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
Ānandakanda
ĀK, 1, 15, 323.2 tadā tadā mahāviṣṇurmama hastāmbuje'rpayat //
Āryāsaptaśatī
Āsapt, 1, 6.2 gaurīmukhārpitamanā vijayāhasitaḥ śivo jayati //
Āsapt, 1, 22.1 deve'rpitavaraṇasraji bahumāye vahati kaiṭabhīrūpam /
Āsapt, 2, 69.2 jyām arpayituṃ namitā kusumāstradhanur lateva madhu //
Āsapt, 2, 93.1 āvarjitālakāli śvāsotkampastanārpitaikabhujam /
Āsapt, 2, 169.1 kena giriśasya dattā buddhir bhujagaṃ jaṭāvane'rpayitum /
Āsapt, 2, 209.2 mama naukādvitayārpitaguṇa iva hṛdayaṃ dvidhā bhavati //
Āsapt, 2, 257.2 jīvanam arpitaśiraso dadāsi cikuragraheṇaiva //
Āsapt, 2, 303.1 nītā svabhāvam arpitavapur api vāmyaṃ na kāminī tyajati /
Āsapt, 2, 312.1 niviḍaghaṭitoruyugalāṃ śvāsottabdhastanārpitavyajanām /
Āsapt, 2, 317.1 nītā laghimānam iyaṃ tasyāṃ garimāṇam adhikam arpayasi /
Āsapt, 2, 356.2 jyām arpayituṃ namitā kusumāstradhanurlateva madhu //
Āsapt, 2, 360.1 patite'ṃśuke stanārpitahastāṃ tāṃ niviḍajaghanapihitorum /
Āsapt, 2, 389.2 adharavilepasamāpye madhuni mudhā vadanam arpayasi //
Āsapt, 2, 406.1 bhavatā mahati snehānale'rpitā pathika hemaguṭikeva /
Āsapt, 2, 421.1 mama rāgiṇo manasvini karam arpayato dadāsi pṛṣṭham api /
Āsapt, 2, 430.2 śaṅke stanaguṭikādvayam arpitam etena tava hṛdaye //
Āsapt, 2, 586.1 sarvāṅgam arpayantī lolā suptaṃ śrameṇa śayyāyām /
Āsapt, 2, 620.2 arpitakoṭiḥ praṇamati sundara haracāpayaṣṭir iva //
Āsapt, 2, 634.2 devārcanārtham udyatam anyonyasyārpitaṃ kusumam //
Śukasaptati
Śusa, 6, 7.5 so 'pi ca tatheti pratipādya nityaṃ maṇḍakapañcakaṃ bhāryāyā arpayati /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 9.4 tadarpitaṃ yadā sa dvijaḥ prātaḥ spṛśati tadā suvarṇaśatapañcakaṃ dadāti /
Śusa, 15, 6.6 tenoktam prātaḥ pituḥ sakāśātsvayamarpayiṣyāmi /
Śusa, 26, 2.11 mayā ca nārpitaḥ /
Haribhaktivilāsa
HBhVil, 2, 135.2 kare'rpayed vadan mantro 'yaṃ samo 'stv āvayor iti //
HBhVil, 3, 87.2 kiṃcid vijñāpayan sarvasvakṛtyāny arpayen namet //
HBhVil, 3, 146.1 tataḥ śrītulasīṃ puṇyām arpayet bhagavatpriyām /
HBhVil, 3, 322.2 tato hṛdayamantreṇa vāmapāṇitale'rpayet //
HBhVil, 4, 4.2 kṛṣṇaṃ paśyan kīrtayaṃś ca dāsyenātmānam arpayet //
HBhVil, 4, 307.1 tataḥ kṛṣṇārpitā mālā dhārayet tulasīdalaiḥ /
HBhVil, 4, 310.1 haraye nārpayed yas tu tulasīkāṣṭhasambhavām /
HBhVil, 4, 315.1 evaṃ samprārthya vidhivan mālāṃ kṛṣṇagale'rpitām /
HBhVil, 5, 241.2 dhūpaṃ dīpaṃ ca naivedyaṃ mukhavāsādi cārpayet //
HBhVil, 5, 242.2 aśakto bahir arcāyām arpayej japam ācaret //
HBhVil, 5, 415.2 jāyate meruṇā tulyaṃ śālagrāmaśilārpitam //
Haṃsadūta
Haṃsadūta, 1, 52.1 vihaṃgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāśaṅko bhāvī prajavini nideśe 'rpitamanāḥ /
Haṃsadūta, 1, 74.2 pravīṇā gopīnāṃ tava caraṇapadme 'rpitamanā yayau rādhā sādhāraṇasamucitapraśnapadavīm //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 28.2 vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 59.0 yam eva dveṣṭi taṃ śucārpayati //
KaṭhĀ, 3, 4, 81.0 naivainaṃ śucārpayanti //
Kokilasaṃdeśa
KokSam, 1, 47.1 kelīyānakvaṇitaraśanā komalābhyāṃ padābhyām ālīhastārpitakaratalā tatra cedāgatā syāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 157, 6.1 sā jihvā yā hariṃ stauti taccittaṃ yattadarpitam /
Sātvatatantra
SātT, 2, 5.2 yasmin kalārpitam idaṃ likhivac cakāsti nāgādhipair munigaṇaiḥ parisevitāṅghriḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 6, 3.1 keṣv antaḥ puruṣa āviveśa kāny antaḥ puruṣe 'rpitāni /
ŚāṅkhŚS, 16, 6, 4.1 pañcasv antaḥ puruṣa āviveśa tāny antaḥ puruṣe 'rpitāni /
ŚāṅkhŚS, 16, 17, 11.0 yūpaṃ rohantam ūṣapuṭair arpayanti //