Occurrences

Aitareya-Āraṇyaka
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Āpastambadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasārṇava
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 8.0 prajāṃ me paśavo 'rjayann iti tv eva sajanīyam anuśaṃsati //
Gautamadharmasūtra
GautDhS, 3, 10, 28.1 svayam arjitam avaidyebhyo vaidyaḥ kāmaṃ na dadyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 8.1 tasmād u haitaṃ hiṅkāraṃ hiṃ vo ity antar ivaivātmann arjayet /
Āpastambadharmasūtra
ĀpDhS, 1, 4, 21.0 pāṇisaṃkṣubdhenodakenaikapāṇāvarjitena ca nācāmet //
Buddhacarita
BCar, 7, 16.1 aśmaprayatnārjitavṛttayo 'nye kecitsvadantāpahatānnabhakṣāḥ /
BCar, 11, 30.1 yānarjayitvāpi na yānti śarma vivardhayitvā paripālayitvā /
BCar, 12, 92.2 puṇyārjitadhanārogyamindriyārthā iveśvaram //
Mahābhārata
MBh, 1, 66, 7.6 cirārjitasya tapasaḥ kṣayaṃ sa kṛtavān ṛṣiḥ /
MBh, 1, 215, 11.84 svapuraṃ punar āgamya saṃbhārān punar ārjayat /
MBh, 1, 220, 9.1 kimartham āvṛtā lokā mamaite tapasārjitāḥ /
MBh, 3, 36, 9.2 hatvā dviṣantaṃ saṃgrāme bhuktvā bāhvarjitaṃ vasu //
MBh, 3, 45, 7.2 tad arjayasva kaunteya śreyo vai te bhaviṣyati //
MBh, 3, 77, 4.2 uvāca dīvyāva punar bahu vittaṃ mayārjitam //
MBh, 3, 77, 12.1 diṣṭyā tvayārjitaṃ vittaṃ pratipāṇāya naiṣadha /
MBh, 3, 242, 9.1 svavīryārjitam arthaugham avāpya kurunandanaḥ /
MBh, 3, 245, 30.1 tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ /
MBh, 5, 53, 8.1 bāhuvīryārjitā bhūmistava pārthair niveditā /
MBh, 5, 88, 77.2 vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api //
MBh, 5, 112, 3.2 manuṣyebhyaḥ samādatte śukraścittārjitaṃ dhanam //
MBh, 5, 121, 11.2 anekakratudānaughair arjitaṃ me mahat phalam //
MBh, 5, 130, 9.1 bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye /
MBh, 5, 130, 10.2 bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ //
MBh, 5, 135, 13.2 vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api //
MBh, 5, 143, 8.1 arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ /
MBh, 7, 52, 29.2 bhujavīryārjitāṃl lokān divyān prāpsyasyanuttamān //
MBh, 8, 34, 12.2 dīrghakālārjitaṃ krodhaṃ moktukāmaṃ tvayi dhruvam //
MBh, 8, 64, 27.1 vadanti mitraṃ sahajaṃ vicakṣaṇās tathaiva sāmnā ca dhanena cārjitam /
MBh, 11, 17, 30.2 dhruvaṃ lokān avāpto 'yaṃ nṛpo bāhubalārjitān //
MBh, 12, 75, 18.3 bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye //
MBh, 12, 75, 20.2 bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ //
MBh, 12, 258, 52.1 trāhi māṃ mātaraṃ caiva tapo yaccārjitaṃ mayā /
MBh, 12, 281, 5.1 na dharmārthī nṛśaṃsena karmaṇā dhanam arjayet /
MBh, 12, 283, 1.3 vaiśye nyāyārjitāścaiva śūdre śuśrūṣayārjitāḥ /
MBh, 12, 283, 1.3 vaiśye nyāyārjitāścaiva śūdre śuśrūṣayārjitāḥ /
MBh, 13, 2, 84.1 anayā saha lokāṃśca gantāsi tapasārjitān /
MBh, 13, 24, 32.1 arjayitvā dhanaṃ pūrvaṃ dāruṇaiḥ kṛṣikarmabhiḥ /
MBh, 13, 24, 33.1 brahmavikrayanirdiṣṭaṃ striyā yaccārjitaṃ dhanam /
MBh, 13, 44, 15.2 caturthe tvatha samprāpte svayaṃ bhartāram arjayet //
MBh, 13, 61, 64.2 na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ //
MBh, 13, 72, 16.2 dharmārjitadhanakrītān sa lokān aśnute 'kṣayān //
MBh, 13, 72, 34.1 saṃgrāmeṣvarjayitvā tu yo vai gāḥ samprayacchati /
MBh, 13, 113, 18.1 aurasena balenānnam arjayitvāvihiṃsakaḥ /
MBh, 13, 128, 48.2 tasya dharmārjitā lokāḥ prajāpālanasaṃcitāḥ //
MBh, 13, 129, 50.2 sarvātithyaṃ ca kartavyam annenoñchārjitena vai //
MBh, 13, 145, 3.3 yad avāptaṃ mahārāja śreyo yaccārjitaṃ yaśaḥ //
MBh, 14, 52, 26.2 duḥkhārjitasya tapasastasmānnecchāmi te vyayam //
MBh, 14, 70, 20.1 tvatprabhāvārjitān bhogān aśnīma yadunandana /
MBh, 14, 93, 76.1 vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svarjitaṃ satām /
MBh, 15, 22, 28.2 śriyaṃ yaudhiṣṭhirīṃ tāvad bhuṅkṣva pārthabalārjitām //
Manusmṛti
ManuS, 4, 193.1 triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam /
ManuS, 9, 205.2 na tat putrair bhajet sārdham akāmaḥ svayam arjitam //
ManuS, 11, 194.1 yad garhitenārjayanti karmaṇā brāhmaṇā dhanam /
Rāmāyaṇa
Rām, Bā, 41, 10.1 indralokaṃ gato rājā svārjitenaiva karmaṇā /
Rām, Bā, 45, 2.2 śakrahantāram icchāmi putraṃ dīrghatapo'rjitam //
Rām, Bā, 59, 12.2 paśya me tapaso vīryaṃ svārjitasya nareśvara //
Rām, Bā, 59, 14.1 svārjitaṃ kiṃcid apy asti mayā hi tapasaḥ phalam /
Rām, Bā, 62, 2.2 ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ //
Rām, Bā, 62, 20.1 brahmarṣiśabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ /
Rām, Bā, 75, 7.1 imāṃ vā tvadgatiṃ rāma tapobalasamārjitān /
Rām, Ār, 9, 13.2 cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam //
Rām, Ki, 27, 26.2 kṣaṇārjitaṃ puṣparasāvagāḍhaṃ śanair madaṃ ṣaṭcaraṇās tyajanti //
Rām, Su, 6, 3.2 sarvaiśca doṣaiḥ parivarjitāni kapir dadarśa svabalārjitāni //
Rām, Su, 26, 20.1 śokānimittāni tadā bahūni dhairyārjitāni pravarāṇi loke /
Rām, Su, 45, 4.1 tatastapaḥsaṃgrahasaṃcayārjitaṃ prataptajāmbūnadajālaśobhitam /
Saundarānanda
SaundĀ, 2, 11.2 arjayanto dadṛśire dhanānīva guṇānapi //
Bodhicaryāvatāra
BoCA, 8, 155.2 śrameṇa mahatānena duḥkhameva tvayārjitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 13.2 tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ //
BKŚS, 10, 184.2 tasyām eva sa saṃtuṣṭaḥ śuddhapuṇyārjitākṛtau //
BKŚS, 15, 22.1 ekaiva mama bāleyam āyācitaśatārjitā /
BKŚS, 17, 156.2 dharmyaśulkārjitām eṣa kanyakāṃ labhatām iti //
BKŚS, 17, 167.1 praśastaṃ dinam adyaivaṃ tenāyaṃ pauruṣārjitaḥ /
BKŚS, 18, 44.2 na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ //
BKŚS, 18, 75.1 āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam /
BKŚS, 18, 589.1 bharadvājārjitasyedaṃ tapaḥkalpataroḥ phalam /
BKŚS, 21, 157.1 tena tyaktavatā dārān yat tvayā pāpam arjitam /
BKŚS, 23, 67.1 māṃ cāvocad dhanaṃ yat tad bhavadbhiḥ kitavārjitam /
BKŚS, 23, 69.1 uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam /
BKŚS, 25, 71.1 mithyādṛṣṭisahasrāṇi bhojayitvā yad arjyate /
Daśakumāracarita
DKCar, 2, 2, 178.1 nyāyārjitaṃ tu devabrāhmaṇebhyastyājyam //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 87.0 kimidamaparyāptaṃ yadanyāyārjitāyāsaḥ kriyate //
DKCar, 2, 8, 90.0 apaṇḍitāḥ punararjayanta eva dhvaṃsante //
DKCar, 2, 8, 91.0 nārjitasya vastuno lavamapyāsvādayitumīhante //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 11, 21.1 abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 47.2 dehabaddham ivendrasya cirakālārjitaṃ yaśaḥ //
Kāmasūtra
KāSū, 1, 2, 9.1 vidyābhūmihiraṇyapaśudhānyabhāṇḍopaskaramitrādīnām arjanam arjitasya vivardhanam arthaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 841.1 paitāmahaṃ ca pitryaṃ ca yac cānyat svayam arjitam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.2 prāṇā iva priyo 'yam me vidyā dhanam ivārjitam //
Liṅgapurāṇa
LiPur, 1, 81, 40.1 upahārāṇi puṇyāni nyāyenaivārjitānyapi /
LiPur, 1, 107, 8.1 uñchavṛttyārjitān bījān svayaṃ piṣṭvā ca sā tadā /
Matsyapurāṇa
MPur, 131, 36.1 kalahaṃ varjayantaśca arjayantas tathārjavam /
MPur, 148, 36.2 kīrtiṃ hi vā nārjayate himābhāṃ pumānsa jāto'pi mṛto mataṃ me //
MPur, 170, 18.2 yatnād yogavato dṛṣṭyā yogaḥ pūrvaṃ mayārjitaḥ /
MPur, 171, 19.1 tāngṛhītvā sutāṃstasya prayātaḥ svārjitāṃ gatim /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 276.0 svalpamapi anupāyato'rjitamalaghu prabhūtamapi upāyato'rjitaṃ laghveva draṣṭavyam //
PABh zu PāśupSūtra, 1, 9, 276.0 svalpamapi anupāyato'rjitamalaghu prabhūtamapi upāyato'rjitaṃ laghveva draṣṭavyam //
PABh zu PāśupSūtra, 5, 34, 42.0 arjitānām apyeṣām avaśyam evodyatāyudhena rakṣā vidhātavyā //
PABh zu PāśupSūtra, 5, 34, 57.0 arjitānāṃ surakṣitānām apyeṣām avaśyam evābhyupagantavyaḥ //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.20 arjitānāṃ rakṣaṇe duḥkham /
Tantrākhyāyikā
TAkhy, 2, 225.1 tatra mahatā kleśena varṣatrayābhyantare dīnāraśatam arjitam svadeśaṃ ca prāyāt //
TAkhy, 2, 260.1 ko 'yaṃ vṛttāntaḥ kena vā kāraṇena mama kleśārjitavittam apaharatīti na vijānāmi //
Viṣṇupurāṇa
ViPur, 2, 8, 121.2 sthitairuccāritaṃ hanti pāpaṃ janmatrayārjitam //
Viṣṇusmṛti
ViSmṛ, 18, 43.2 na tat putrair bhajet sārdham akāmaḥ svayam arjitam //
ViSmṛ, 54, 28.1 yad garhitenārjayanti karmaṇā brāhmaṇā dhanam /
Yājñavalkyasmṛti
YāSmṛ, 1, 324.1 nātaḥ parataro dharmo nṛpāṇāṃ yad raṇārjitam /
YāSmṛ, 2, 118.1 pitṛdravyāvirodhena yad anyat svayam arjitam /
Śatakatraya
ŚTr, 1, 39.1 dhanam arjaya kākutstha dhanamūlam idaṃ jagat /
Śikṣāsamuccaya
ŚiSam, 1, 3.1 śrutvā [... au3 letterausjhjh] pāpaṃ anuddhatātmā pūrvārjitaṃ ca vipulaṃ kṣapayaty aśeṣam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 2.1 arjayitvākhilān arthān bhogān āpnoti puṣkalān /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 28.2 sudurlabhaṃ yat paramaṃ padaṃ harer māyāvinas taccaraṇārcanārjitam /
BhāgPur, 11, 10, 23.2 bhuñjīta devavat tatra bhogān divyān nijārjitān //
Bhāratamañjarī
BhāMañj, 1, 1072.2 āraktanayanāmbhojavyañjito 'rjitamanyavaḥ //
BhāMañj, 5, 269.1 kathaṃ nu kṣatriyo bhūtvā rājyaṃ nijabhujārjitam /
BhāMañj, 13, 84.2 aklībacarito rājanrājyaṃ nijabhujārjitam //
BhāMañj, 13, 322.2 svayamapyarjitaṃ vīro na kāmādbhoktumarhati //
BhāMañj, 13, 627.1 pāpamarjitamajñānātkathaṃ naśyati dehinām /
BhāMañj, 13, 1044.1 dhanaputrakalatreṣu svayamevārjiteṣvaho /
BhāMañj, 13, 1442.2 jaghāna paramāstrajño bharadvājavaro 'rjitaḥ //
BhāMañj, 13, 1480.1 teṣāṃ vivāde śuśrāva śapathaṃ vipulārjitān /
BhāMañj, 13, 1526.1 bhārgavaśca yathā jāto rāmaḥ kṣatrakṣayo 'rjitaḥ /
BhāMañj, 13, 1544.2 bahudānārjitāṃllokāndivyānaśrauṣamātmanaḥ //
Garuḍapurāṇa
GarPur, 1, 109, 22.1 yadarjitaṃ prāṇaharaiḥ pariśramairmṛtasya taṃ vai vibhajanti rikthinaḥ /
GarPur, 1, 109, 43.1 svakarmadharmārjitajīvitānāṃ śāstreṣu dāreṣu sadā ratānām /
GarPur, 1, 111, 21.1 yenārjitāstrayo 'pyo 'pyete putrā bhṛtyāśca bāndhavāḥ /
GarPur, 1, 113, 8.1 arjitasya kṣayaṃ dṛṣṭā sampradattasya sañcayam /
GarPur, 1, 113, 12.2 pūrvārjite hi sukṛte na naśyanti kadācana //
GarPur, 1, 113, 52.2 bhāgyāni pūrvaṃ tapasārjitāni kāle phalantyasya yathaiva vṛkṣāḥ //
GarPur, 1, 115, 54.2 tadarjitaṃ yatsvajanena bhuktaṃ tadgarjitaṃ yatsamare ripūṇām //
Hitopadeśa
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 2, 19.5 vikramārjitarājyasya svayam eva mṛgendratā //
Kathāsaritsāgara
KSS, 1, 6, 36.2 etenāpi hi paṇyena kuśalo dhanamarjayet //
KSS, 1, 7, 19.2 janmāntarārjitāḥ sphārasaṃskārākṣiptasiddhayaḥ //
KSS, 2, 6, 67.1 kiṃca bandhumatīṃ nāma rājaputrīṃ bhujārjitām /
KSS, 3, 4, 384.1 dattāṃ tena gṛhītvā ca tatsutāṃ tāṃ bhujārjitām /
KSS, 3, 4, 386.2 prāgambudhau pravahaṇapramocanapaṇārjitām //
KSS, 3, 4, 391.2 bhāryāṃ saṃbhāvayāmāsa rākṣasāvajayārjitām //
KSS, 3, 5, 13.2 tad idānīṃ ripūñjitvā bhaja lakṣmīṃ bhujārjitām //
KSS, 3, 5, 14.2 nijadharmārjitānāṃ hi vināśo nāsti saṃpadām //
KSS, 3, 5, 50.1 itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī /
KSS, 3, 5, 51.1 ato yateta dharmeṇa dhanam arjayituṃ pumān /
KSS, 3, 6, 227.1 vividham atha vitīrya vītalobho vasu vasudhāvijayārjitaṃ dvijebhyaḥ /
KSS, 4, 1, 96.1 rājaputro 'tha samprāptarājyo labdhvā guṇārjitām /
KSS, 4, 2, 116.2 mahādhanābhidhānasya maheśvaravarārjitaḥ //
KSS, 4, 2, 191.1 tatheti hariṇādiṣṭo nijavīryārjitāmṛtaḥ /
KSS, 5, 2, 167.2 eṣā hyaśokadattasya bhāryā janmāntarārjitā //
KSS, 6, 1, 190.2 cittaṃ jānāti jantūnāṃ prema janmāntarārjitam //
Kṛṣiparāśara
KṛṣiPar, 1, 84.3 vāhapīḍārjitaṃ śasyaṃ garhitaṃ sarvakarmasu //
KṛṣiPar, 1, 85.1 vāhapīḍārjitaṃ śasyaṃ phalitaṃ ca caturguṇam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 47.2 anekajanmārjitapāpasañcayaṃ dahaty aśeṣaṃ smṛtamātrayaiva //
KAM, 1, 48.2 koṭijanmārjitaṃ pāpaṃ tatkṣaṇād eva naśyati //
KAM, 1, 89.2 śātajanmārjitaṃ pāpaṃ naśyaty eva na saṃśayaḥ //
KAM, 1, 146.2 koṭijanmārjitaṃ pāpam ekayaiva vinaśyati /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.2, 1.0 yo manovāktanuceṣṭayā śuddhavyāpāreṇārjitaḥ sa vainayiko boddhavyaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 20.0 tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Rasaprakāśasudhākara
RPSudh, 5, 121.2 tena svargamayī siddhirarjitā nātra saṃśayaḥ //
Rasendracintāmaṇi
RCint, 1, 25.2 smaranvimucyate pāpaiḥ sadyo janmāntarārjitaiḥ //
Rasārṇava
RArṇ, 1, 42.0 smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
Ānandakanda
ĀK, 1, 2, 210.1 paradravyāpahāraṃ ca pāpaṃ prāṇivadhārjitam /
ĀK, 1, 4, 389.1 kṣīyante tasya pāpāni bahujanmārjitāni ca /
Āryāsaptaśatī
Āsapt, 2, 281.2 kṣiptahale haladhara iva sarvaṃ puramarjitaṃ sutanu //
Āsapt, 2, 558.1 śirasā vahasi kapardaṃ rudra ruditvāpi rajatam arjayasi /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 25.1, 5.0 arjitaṃ dīkṣayā dagdhaṃ bhaviṣyanti yamādibhiḥ //
Śukasaptati
Śusa, 7, 4.1 pitrarjitaṃ dravyaṃ bhoginaṃ kaṃ na karoti /
Śusa, 7, 4.2 svayamarjayati svayaṃ bhuṅkte viralā jananī janayati //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 42.1 janmāntarārjitāt puṇyād bhavato darśanaṃ hy abhūt /
GokPurS, 3, 57.1 pūrvajanmārjitāt pāpād bhuṅkṣe rogādikaṃ tv iha /
Haribhaktivilāsa
HBhVil, 1, 78.2 tathā śiṣyārjitaṃ pāpaṃ guruḥ prāpnoti niścitam //
HBhVil, 4, 253.3 dvādaśābdārjitaṃ puṇyaṃ cāphalayopagacchati //
HBhVil, 4, 265.2 karoti nityaṃ sukṛtasya vṛddhiṃ pāpakṣayaṃ janmaśatārjitasya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 6.1 svayaṃkṛṣṭe tathā kṣetre dhānyaiś ca svayamarjitaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 115.1 na bhavantīha cāṅgeṣu pūrvakarmārjitānyapi /
SkPur (Rkh), Revākhaṇḍa, 26, 116.2 tasyā janmārjitaṃ pāpaṃ naśyate vibhavānvitā //
SkPur (Rkh), Revākhaṇḍa, 43, 23.2 durlabhaṃ mānuṣaṃ janma bahudharmārjitaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 56, 125.2 pūrvajanmārjitaṃ pāpaṃ snānadānavratādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 15.2 sa mucyate mahāpāpādapi janmaśatārjitāt //
SkPur (Rkh), Revākhaṇḍa, 77, 3.1 tasya janmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati /
SkPur (Rkh), Revākhaṇḍa, 77, 3.2 saptajanmārjitaṃ pāpaṃ gāyatryā naśyate dhruvam //
SkPur (Rkh), Revākhaṇḍa, 78, 20.2 narmadātoyabhāvena nyāyārjitadhanasya ca /
SkPur (Rkh), Revākhaṇḍa, 83, 18.1 triṃśajjanmārjitaṃ pāpaṃ naśyed revāvagāhanāt /
SkPur (Rkh), Revākhaṇḍa, 97, 150.1 māsarjitaṃ ca naśyeta gaḍukāṣṭaśatena ca /
SkPur (Rkh), Revākhaṇḍa, 119, 7.2 naśyate kapilāṃ dattvā saptajanmārjitaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 133, 40.2 sarvapāpaiḥ pramucyeta saptajanmāntarārjitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 11.1 yenārcito bhagavānvāsudevo janmārjitaṃ naśyati tasya pāpam /
SkPur (Rkh), Revākhaṇḍa, 157, 12.2 saptajanmārjitaṃ pāpaṃ gacchatyāśu na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 7.1 tatra dattaṃ hutaṃ japtaṃ tīrthasevārjitaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 171, 16.1 prāptaṃ duḥkhaṃ mayā ghoraṃ pūrvajanmārjitaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 192, 51.2 saumyāsyadṛṣṭiḥ pāpāni hantuṃ janmārjitāni vai //
SkPur (Rkh), Revākhaṇḍa, 200, 12.1 prāṇāyāmair dahed doṣān saptajanmārjitānbahūn /
SkPur (Rkh), Revākhaṇḍa, 209, 122.2 mṛttike hara me pāpaṃ janmakoṭiśatārjitam //
SkPur (Rkh), Revākhaṇḍa, 209, 124.1 snānaṃ prakurvato me 'dya pāpaṃ haratu cārjitam /
SkPur (Rkh), Revākhaṇḍa, 209, 140.2 pāpāni yāni kāni syuḥ koṭijanmārjitānyapi //
SkPur (Rkh), Revākhaṇḍa, 220, 2.1 tatkṣaṇādeva tatsarvaṃ saptajanmārjitaṃ tvagham /
SkPur (Rkh), Revākhaṇḍa, 227, 58.1 yena yātrāṃ vrajan vetti phalamānaṃ nijārjitam /