Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Śukasaptati
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 82, 5.20 tvaṃ hi vai dharmado rājan kathyase dharmam uttamam /
MBh, 3, 16, 1.3 saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ //
MBh, 12, 7, 24.1 nāmātyasamitau kathyaṃ na ca śrutavatāṃ śrutam /
MBh, 12, 353, 4.2 kathitā bharataśreṣṭha pṛṣṭenākliṣṭakarmaṇā //
MBh, 13, 56, 1.2 avaśyaṃ kathanīyaṃ me tavaitannarapuṃgava /
Rāmāyaṇa
Rām, Ay, 23, 23.1 bharatasya samīpe te nāhaṃ kathyaḥ kadācana /
Rām, Ay, 23, 23.3 tasmān na te guṇāḥ kathyā bharatasyāgrato mama //
Saundarānanda
SaundĀ, 2, 32.1 adharmiṣṭhām acakathanna kathāmakathaṃkathaḥ /
Amaruśataka
AmaruŚ, 1, 21.2 tayā pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ //
Daśakumāracarita
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
Harivaṃśa
HV, 11, 5.3 mārkaṇḍeyena kathitaṃ bhīṣmāya paripṛcchate //
Kūrmapurāṇa
KūPur, 1, 34, 4.1 mārkaṇḍeyena kathitaṃ kaunteyāya mahātmane /
KūPur, 1, 34, 22.1 kathituṃ neha śaknomi bahuvarṣaśatairapi /
KūPur, 2, 36, 17.1 dvijātīnāṃ tu kathitaṃ tīrthānāmiha sevanam /
Liṅgapurāṇa
LiPur, 1, 85, 6.3 na śakyaṃ kathituṃ devi tasmāt saṃkṣepataḥ śṛṇu //
Matsyapurāṇa
MPur, 22, 91.3 purā malaye na kathitaṃ tīrthaśrāddhānukīrtanam //
MPur, 43, 11.1 vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu /
MPur, 48, 89.2 samāgamo vaḥ kathitaḥ saṃtatiścobhayostathā //
MPur, 50, 74.3 tānsarvānkīrtayiṣyāmi bhaviṣye kathitānnṛpān //
MPur, 50, 77.2 tasyānvavāye vakṣyāmi bhaviṣye kathitānnṛpān //
MPur, 53, 7.1 aśeṣam etatkathitamudakāntargatena ca /
MPur, 53, 26.1 mārkaṇḍeyena kathitaṃ tatsarvaṃ vistareṇa tu /
MPur, 58, 5.2 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam //
MPur, 70, 60.1 etaddhi kathitaṃ samyagbhavatīnāṃ viśeṣataḥ /
MPur, 70, 62.2 kalyāṇīnāṃ ca kathitaṃ tatkurudhvaṃ varānanāḥ //
MPur, 93, 4.1 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam /
MPur, 93, 84.2 kathito'yutahomo'yaṃ lakṣahomamataḥ śṛṇu //
MPur, 93, 161.1 iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ /
MPur, 103, 1.3 mārkaṇḍeyena kathitaṃ yatpurā pāṇḍusūnave //
MPur, 104, 1.3 brahmaṇā devamukhyena yathāvatkathitaṃ mune //
MPur, 104, 7.2 na śakyāḥ kathituṃ rājanbahuvarṣaśatairapi /
MPur, 109, 17.3 yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā //
MPur, 110, 18.1 tvayā ca samyakpṛṣṭena kathitaṃ vai mayā vibho /
MPur, 115, 15.1 etadvaḥ kathitaṃ sarvaṃ yadvṛttaṃ pūrvajanmani /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 10.1 yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ /
BhāgPur, 3, 13, 49.1 ya evam etāṃ harimedhaso hareḥ kathāṃ subhadrāṃ kathanīyamāyinaḥ /
BhāgPur, 3, 32, 18.2 kathāyāṃ kathanīyoruvikramasya madhudviṣaḥ //
Garuḍapurāṇa
GarPur, 1, 31, 21.2 mantrāñchṛṇu trinetra tvaṃ kathyamānānmayādhunā //
Hitopadeśa
Hitop, 2, 156.3 damanakaḥ sunibhṛtam āha yadyapi rājaviśvāso na kathanīyas tathāpi bhavān asmadīyapratyayād āgataḥ /
Kathāsaritsāgara
KSS, 1, 5, 131.1 tasmai maheśvaroktaiṣā kathanīyā mahākathā /
KSS, 1, 8, 16.2 śiṣyābhyāṃ tadguṇāḍhyāya yathāvṛttam akathyata //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 135.2 naipālaḥ kathitaścānyo jātibhedo jvarāntakṛt //
Rasaprakāśasudhākara
RPSudh, 1, 87.1 tasmānmayā mānakarma kathitavyaṃ yathoditam /
Rasendracintāmaṇi
RCint, 3, 23.2 rasasya mānāniyamāt kathituṃ naiva śakyate //
Rasendracūḍāmaṇi
RCūM, 4, 71.3 so'yaṃ śrīsomadevena kathito'tīva niścitam //
Skandapurāṇa
SkPur, 3, 3.2 kathanīyaṃ mahābrahmandevabhaktāya vā bhavet /
Śukasaptati
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 6, 7.3 paraṃ kasyāpi idaṃ rahasyaṃ na kathanīyam /
Śusa, 7, 9.2 uktaśca etattvayānyasmai na dātavyaṃ na kathanīyaṃ ca /
Rasakāmadhenu
RKDh, 1, 1, 8.2 pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 5.1 kathituṃ vṛddhabhāvatvādatīto bahukālikaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 37.2 madīyā bhāratī tasya kathanīyā hyaśaṅkitam //
SkPur (Rkh), Revākhaṇḍa, 227, 57.2 etadyojanamānaṃ te kathitaṃ bharatarṣabha //