Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 5.1 prathamaṃ pāradotpattiṃ kathayāmi yathātatham /
RPSudh, 1, 8.1 drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /
RPSudh, 1, 9.2 rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //
RPSudh, 1, 25.3 uddeśato mayātraiva nāmāni kathitāni vai //
RPSudh, 1, 27.1 kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ /
RPSudh, 1, 27.2 nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ //
RPSudh, 1, 36.2 prajāyate vistareṇa kathayāmi yathātatham //
RPSudh, 1, 47.1 pātanaṃ hi mahatkarma kathayāmi suvistaram /
RPSudh, 1, 60.0 kathitaṃ hi mayā samyak rasāgamanidarśanāt //
RPSudh, 1, 61.1 adhunā kathayiṣyāmi rasarodhanakarma ca /
RPSudh, 1, 70.2 kathayāmi samāsena yathāvadrasaśodhanam //
RPSudh, 1, 76.1 dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /
RPSudh, 1, 76.2 sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //
RPSudh, 1, 80.1 ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā /
RPSudh, 1, 93.2 kathayāmi yathātathyaṃ rasarājasya siddhidam //
RPSudh, 1, 96.2 garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ //
RPSudh, 1, 97.1 bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /
RPSudh, 1, 99.1 tena bandhatvamāyāti bāhyā sā kathyate drutiḥ /
RPSudh, 1, 101.1 atha jāraṇakaṃ karma kathayāmi suvistaram /
RPSudh, 1, 115.2 bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //
RPSudh, 1, 116.1 dviguṇe triguṇe caiva kathyate 'tra mayā khalu /
RPSudh, 1, 116.2 caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā //
RPSudh, 1, 139.1 atha vedhavidhānaṃ hi kathayāmi suvistaram /
RPSudh, 1, 145.1 śītībhūte tamuttārya lepavedhaśca kathyate /
RPSudh, 1, 146.1 vidhyate tena sahasā kṣepavedhaḥ sa kathyate /
RPSudh, 1, 149.2 tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate //
RPSudh, 1, 158.2 kathyate 'tra prayatnena vistareṇa mayādhunā //
RPSudh, 2, 2.2 tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //
RPSudh, 2, 11.4 mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai //
RPSudh, 2, 17.1 dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /
RPSudh, 2, 34.2 prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //
RPSudh, 2, 58.0 kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //
RPSudh, 2, 68.2 khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //
RPSudh, 2, 71.2 tadahaṃ kathayiṣyāmi sādhakārthe yathātatham //
RPSudh, 3, 9.3 saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //
RPSudh, 3, 30.3 iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //
RPSudh, 4, 13.1 guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam /
RPSudh, 4, 21.2 kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ //
RPSudh, 4, 35.2 nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ //
RPSudh, 4, 50.2 kathitaṃ somadevena somanāthābhidhaṃ śubham //
RPSudh, 4, 58.1 kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca /
RPSudh, 4, 75.1 athāparaḥ prakāro'tra kathyate lohamāraṇe /
RPSudh, 4, 106.2 masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //
RPSudh, 5, 10.2 tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //
RPSudh, 5, 12.0 maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //
RPSudh, 5, 70.1 ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate /
RPSudh, 5, 114.3 ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //
RPSudh, 5, 120.2 nāgārjunena kathitau siddhau śreṣṭharasāvubhau //
RPSudh, 6, 9.2 yāni kāryakarāṇyeva satvāni kathitāni vai //
RPSudh, 6, 18.1 sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /
RPSudh, 6, 22.2 tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //
RPSudh, 6, 23.2 kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //
RPSudh, 6, 28.2 nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam //
RPSudh, 6, 32.2 rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate //
RPSudh, 6, 33.1 lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /
RPSudh, 6, 47.2 dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /
RPSudh, 6, 55.2 śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam //
RPSudh, 6, 73.0 pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā //
RPSudh, 6, 92.0 biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //
RPSudh, 7, 21.2 teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //
RPSudh, 7, 22.1 śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /
RPSudh, 7, 31.2 śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //
RPSudh, 7, 38.1 vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /
RPSudh, 7, 41.2 kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /
RPSudh, 7, 41.2 kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /
RPSudh, 7, 52.2 sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //
RPSudh, 7, 66.1 ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /
RPSudh, 8, 1.1 bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak /
RPSudh, 8, 5.1 eka eva kathitastu so'malaḥ svedito'pi saha cūrṇajalena /
RPSudh, 9, 1.1 divyauṣadhīnāṃ nāmāni kathyante'tra mayādhunā /
RPSudh, 9, 6.2 rohiṇī bilvinī bhūtaśocanī caiva kathyate //
RPSudh, 9, 16.1 rasājamārī kathitā śiṃśikā sitagandhikā /
RPSudh, 9, 20.2 vṛścikālī guḍūcī ca vāsā śṛṅgī ca kathyate //
RPSudh, 10, 9.1 atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /
RPSudh, 10, 10.1 pātinī kathyate saiva vahnimitrā prakīrtitā /
RPSudh, 10, 11.1 tayā yā racitā mūṣā yogamūṣeti kathyate /
RPSudh, 10, 12.2 tanmṛdā racitā mūṣā gāramūṣeti kathyate //
RPSudh, 10, 13.3 kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai //
RPSudh, 10, 15.2 varṇotkarṣe prayoktavyā varṇamūṣeti kathyate //
RPSudh, 10, 20.2 vajramūṣeti kathitā vajradrāvaṇahetave //
RPSudh, 10, 27.2 mañjūṣākāramūṣā sā kathitā rasamāraṇe //
RPSudh, 11, 21.2 dṛṣṭapratyayayogo'yaṃ kathito nātra saṃśayaḥ //