Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 14.4 tataḥ sa mohanaḥ kathitavelopari nāgataḥ kiṃcit kāryādivaiyagryeṇa /
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
Śusa, 1, 14.9 tvameva kathaya /
Śusa, 1, 14.10 śuka āha yadi na yāsi tadā kathayāmi /
Śusa, 2, 3.3 śukaḥ yadā kathayāmi tadā mayi suratavighātena tava kopaḥ prāṇaniṣūdanaḥ syāt /
Śusa, 2, 3.12 tayoktam tvameva kathaya /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 2, 3.20 ato 'hamanukampayā imāṃ śunakīṃ tvāṃ ca dṛṣṭvā kathayitumāgatā /
Śusa, 2, 3.24 kathayanti na yācante bhikṣāhārā gṛhe gṛhe /
Śusa, 3, 2.2 śukaḥ kathayatyasti viśālā nagarī /
Śusa, 3, 3.2 tatkathaya kathaṃ niścayaḥ syāditi praśnaḥ /
Śusa, 3, 3.8 ityevaṃ pṛṣṭābhyāṃ yathālabdhaṃ yathāvṛttaṃ yathāproktaṃ yathāsuptaṃ sarvaṃ tābhyāṃ kathitam /
Śusa, 5, 2.14 kathaya viṣādasya kāraṇam /
Śusa, 5, 25.2 śuko 'pyāha ahaṃ prātaḥ kathayiṣye /
Śusa, 6, 7.4 kathite tu madvaco vitathaṃ bhaviṣyati /
Śusa, 6, 7.11 tatastasyāḥ purā sā sakhī kapaṭādbrūte sakhi yadi tvaṃ mama purato guhyaṃ na kathayasi tatkaḥ snehaḥ /
Śusa, 6, 10.1 yadā na kathayati tadānaśanaṃ cakre /
Śusa, 6, 10.2 patirāha asminkathite mahatī hāniḥ paścāttāpaśca bhaviṣyati /
Śusa, 6, 10.3 evaṃ bodhitāpi sā yāvannāgrahaṃ muñcati tadā tena daivopahatacittena kathitam /
Śusa, 6, 12.15 iti kathayitvā bālapaṇḍitā utthāya svagṛhaṃ gatā /
Śusa, 7, 9.11 sa vipraḥ sarvathā na kathayati /
Śusa, 7, 9.13 tataḥ pṛṣṭaḥ sankathayāmāsa yatsindūrāddravyāgamaḥ /
Śusa, 9, 1.4 bālapaṇḍitā prāha yadi rājannevamapi mayā kathyamānaṃ na vetsi tataḥ śṛṇu /
Śusa, 15, 6.4 nidrāntare ca patirutthāpitaḥ kathitaṃ ca tvadīyena pitrā nūpuramasmatpādād avatārya gṛhītam /
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
Śusa, 17, 3.2 śukaḥ kathayati asti viśālā purī /
Śusa, 21, 2.19 marmajñeṣvanuvartanaṃ bahuvidhaṃ mānaṃ jane garvite śāṭhyaṃ pāpajane narasya kathitāḥ paryantamaṣṭau guṇāḥ //
Śusa, 21, 10.2 kathyamānaśca peṭāhananakṛtasaṃjñena mantriṇā śrutaḥ /
Śusa, 21, 15.2 yaḥ kaścidarthapramāṇo me bhavati sa kathyatām /
Śusa, 23, 41.9 śukaḥ yadyadya na yāsi tadā kathayāmi /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śusa, 27, 2.8 tathāpi tayā dhūrtasya kathitaṃ māṃ rātrau bhartṛkhaṭvāsthitāmarvāksuptāṃ bhaja tvam /
Śusa, 28, 2.7 tayoktam nāhaṃ jāne tvameva kathaya /
Śusa, 28, 2.8 yadi na yāsi tadā kathayāmi /