Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 1, 13.2 śivena kathitā yogā uḍḍīśe śāstraniścaye //
UḍḍT, 1, 62.1 kathitaṃ caiva rudreṇa tridaśebhyaḥ prasādataḥ /
UḍḍT, 2, 18.2 atha śasyavināśaṃ ca kathayāmi samāsataḥ //
UḍḍT, 5, 1.2 parapuruṣā vaśaṃ yānti yathāvat kathayāmi te //
UḍḍT, 6, 4.3 yeṣāṃ samayogāni sthūlasūkṣmāṇi kathyante /
UḍḍT, 6, 4.19 akṣarāṇi yena kathayati /
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 9, 3.3 atha kathayāmy oṣadhīkaraṇe karaṇakāraṇāni /
UḍḍT, 9, 3.5 atha kathayāmi tāntrikavidhim /
UḍḍT, 9, 45.1 ṣaṭtriṃśad etā yakṣiṇyaḥ kathitāḥ siddhikāmadāḥ /
UḍḍT, 12, 3.2 pūrvoditaṃ mayoḍḍīśaṃ kathyate tava bhaktitaḥ //
UḍḍT, 12, 7.2 śivena kathitā yogā uḍḍīśe śāstraniścaye //
UḍḍT, 14, 21.1 oṃ aiṃ hrīṃ śrīṃ klīṃ viśvarūpiṇi piśācini bhūtabhaviṣyādikaṃ vada vada me karṇe kathaya kathaya huṃ phaṭ svāhā /
UḍḍT, 14, 21.1 oṃ aiṃ hrīṃ śrīṃ klīṃ viśvarūpiṇi piśācini bhūtabhaviṣyādikaṃ vada vada me karṇe kathaya kathaya huṃ phaṭ svāhā /
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //