Occurrences

Drāhyāyaṇaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Amaraughaśāsana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Devīmāhātmya
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 15.0 tarke vā kathayeyur yathāśvatrirātra iti śāṇḍilyaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 12, 15.1 apsu pāṇau ca kāṣṭhe ca kathitaṃ pāvake śuciḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 8, 6.0 taddravyāṇāṃ ca na kathayed ātmasaṃyogenācāryaḥ //
Avadānaśataka
AvŚat, 7, 3.2 tīrthikopāsakena ca dṛṣṭaḥ pṛṣṭaś ca kim idaṃ padmaṃ vikrīṇīṣe sa kathayati āmeti /
AvŚat, 10, 5.4 sa kathayati ākāṅkṣāmi varam saptāhaṃ me yathābhirucitaṃ rājyam anuprayacchateti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 51.0 akathitaṃ ca //
Buddhacarita
BCar, 1, 39.1 kasmānnu hetoḥ kathitānbhavadbhiḥ varānguṇān dhārayate kumāraḥ /
BCar, 6, 40.1 yo hi candramasastaikṣṇyaṃ kathayecchraddadhīta vā /
BCar, 6, 40.2 sa doṣāṃstava doṣajña kathayecchraddadhīta vā //
BCar, 7, 13.2 krameṇa tasmai kathayāṃcakāra tapoviśeṣāṃstapasaḥ phalaṃ ca //
BCar, 9, 61.2 yadātmanastasya ca tena yogaḥ svābhāvikaṃ tatkathayanti tajjñāḥ //
BCar, 10, 16.1 tatrainamālokya sa rājabhṛtyaḥ śreṇyāya rājñe kathayāṃcakāra /
BCar, 10, 34.2 ataśca yūnaḥ kathayanti kāmānmadhyasya vittaṃ sthavirasya dharmam //
BCar, 12, 15.2 saṃkṣiptaṃ kathayāṃcakre svasya śāstrasya niścayam //
BCar, 12, 20.2 kṣetrajña iti cātmānaṃ kathayantyātmacintakāḥ //
BCar, 12, 58.2 kathayanti bṛhatkālaṃ bṛhatprajñāparīkṣakāḥ //
BCar, 12, 65.2 yanmokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ //
Carakasaṃhitā
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 22.2 vigṛhya kathayed yuktyā yuktaṃ ca na nivārayet /
Ca, Vim., 8, 28.1 tatra vādo nāma sa yat pareṇa saha śāstrapūrvakaṃ vigṛhya kathayati /
Ca, Indr., 12, 13.1 kathayatyapraśastāni cintayatyathavā punaḥ /
Lalitavistara
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
Mahābhārata
MBh, 1, 1, 1.36 mādrīsutau kathayatāṃ na bhavanti rogāḥ /
MBh, 1, 1, 10.2 kathitāścāpi vidhivad yā vaiśampāyanena vai //
MBh, 1, 1, 92.2 kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ //
MBh, 1, 1, 184.1 vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ /
MBh, 1, 1, 198.2 yasya divyāni karmāṇi kathayanti manīṣiṇaḥ //
MBh, 1, 2, 12.1 tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ /
MBh, 1, 2, 23.2 yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ //
MBh, 1, 2, 29.3 kathitaṃ vistarārthaṃ ca yaśo vīryaṃ mahīkṣitām /
MBh, 1, 2, 29.4 ākhyānaṃ kathitaṃ kṛtsnaṃ mahābhāratam uttamam /
MBh, 1, 2, 71.1 kathitaṃ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu /
MBh, 1, 2, 71.10 mayasya darśanaṃ caiva ādiparvaṇi kathyate //
MBh, 1, 2, 139.7 sāntvapūrvaṃ cākathayad yatrendravijayaṃ ca yaḥ /
MBh, 1, 2, 146.5 maharṣeś cāpi kathitaṃ caritaṃ gālavasya ca /
MBh, 1, 2, 189.2 ślokāgram atra kathitaṃ śatānyaṣṭau tathaiva ca //
MBh, 1, 2, 198.3 mokṣadharmāśca kathitā vicitrā bahuvistarāḥ //
MBh, 1, 2, 209.4 kathitaḥ śāśvato dharmaḥ kṛṣṇenārjunasaṃnidhau /
MBh, 1, 2, 233.23 bhaviṣyaddharivaṃśasya khilānām iti kathyate /
MBh, 1, 2, 233.28 atrāpi parisaṃkhyātā kathitā tattvabuddhinā /
MBh, 1, 2, 236.5 evaṃ vijñāya tattvajñāḥ kathayanti manīṣiṇaḥ /
MBh, 1, 2, 236.25 vaiśampāyanaviprādyais taiścāpi kathitaṃ tadā //
MBh, 1, 5, 2.2 kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitustava //
MBh, 1, 5, 3.2 kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava //
MBh, 1, 5, 4.3 vaiśampāyanaviprādyaistaiś cāpi kathitaṃ purā //
MBh, 1, 6, 9.2 kenāsi rakṣase tasmai kathiteha jihīrṣave /
MBh, 1, 7, 5.2 jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat //
MBh, 1, 12, 3.5 brāhmaṇānāṃ kathayatām ityuktvāntaradhīyata //
MBh, 1, 13, 8.3 kathayiṣyāmyaśeṣeṇa sarvapāpapraṇāśanam //
MBh, 1, 13, 45.2 prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatām iti //
MBh, 1, 14, 1.2 saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ /
MBh, 1, 14, 2.1 madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā /
MBh, 1, 14, 4.2 āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te /
MBh, 1, 14, 4.3 yathā śrutaṃ kathayataḥ sakāśād vai pitur mayā //
MBh, 1, 23, 10.2 tasmiṃstu kathite mātrā kāraṇe gaganecaraḥ /
MBh, 1, 46, 24.2 asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam //
MBh, 1, 46, 25.7 atha tat kathitaṃ kena yad vṛttaṃ tad vanaspatau /
MBh, 1, 46, 28.2 śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā /
MBh, 1, 46, 32.1 etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam /
MBh, 1, 47, 6.3 sarpasatram iti khyātaṃ purāṇe kathyate nṛpa //
MBh, 1, 48, 4.2 hanta te kathayiṣyāmi nāmānīha manīṣiṇām /
MBh, 1, 53, 26.3 yathā kathitavān brahman pramatiḥ pūrvajastava /
MBh, 1, 53, 26.5 yad vākyaṃ śrutavāṃścāhaṃ tathā ca kathitaṃ mayā /
MBh, 1, 53, 27.2 bhṛguvaṃśāt prabhṛtyeva tvayā me kathitaṃ mahat /
MBh, 1, 53, 31.2 karmāntareṣvakathayan dvijā vedāśrayāḥ kathāḥ /
MBh, 1, 53, 31.3 vyāsastvakathayan nityam ākhyānaṃ bhārataṃ mahat //
MBh, 1, 53, 34.2 kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja //
MBh, 1, 53, 35.2 hanta te kathayiṣyāmi mahad ākhyānam uttamam /
MBh, 1, 53, 36.1 tajjuṣasvottamamate kathyamānaṃ mayā dvija /
MBh, 1, 54, 18.2 teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija //
MBh, 1, 56, 1.2 kathitaṃ vai samāsena tvayā sarvaṃ dvijottama /
MBh, 1, 56, 2.1 kathāṃ tvanagha citrārthām imāṃ kathayati tvayi /
MBh, 1, 56, 31.23 kathyamānāṃ mayā kṛtsnāṃ śṛṇu harṣakarīm imām //
MBh, 1, 56, 33.8 parvāṇyaṣṭādaśemāni vyāsena kathitāni vai /
MBh, 1, 57, 57.20 janma śokābhitaptāyāḥ kathaṃ jñāsyasi kathyatām /
MBh, 1, 58, 3.3 tat tu te kathayiṣyāmi namaskṛtvā svayaṃbhuve //
MBh, 1, 59, 9.2 hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve /
MBh, 1, 59, 37.1 ityeṣa vaṃśaprabhavaḥ kathitaste tarasvinām /
MBh, 1, 59, 51.1 iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā /
MBh, 1, 61, 86.27 evaṃ te kathitaṃ rājaṃstava janma pituḥ pituḥ //
MBh, 1, 61, 100.5 ete tu mukhyāḥ kathitā mayā te rājasattama //
MBh, 1, 62, 2.7 kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau //
MBh, 1, 66, 17.2 iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā //
MBh, 1, 67, 23.14 vṛttaṃ kathaya rambhoru mā trāsaṃ ca prakalpaya /
MBh, 1, 68, 76.1 aśraddheyam idaṃ vākyaṃ kathayantī na lajjase /
MBh, 1, 73, 31.1 evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 78, 29.2 atikrāntaśca maryādāṃ kāvyaitat kathayāmi te //
MBh, 1, 80, 22.4 vedadharmārthaśāstreṣu munibhiḥ kathitaṃ purā //
MBh, 1, 81, 6.4 kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau //
MBh, 1, 81, 9.2 hanta te kathayiṣyāmi yayāter uttarāṃ kathām /
MBh, 1, 82, 3.2 kathayitvā kathāstāta śakreṇa saha pauravaḥ /
MBh, 1, 82, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kim uktaḥ kathayeha satyam //
MBh, 1, 82, 5.21 kathayasva punar me 'dya lokavṛttāntam uttamam //
MBh, 1, 89, 4.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 94, 64.17 evaṃ te kathitaṃ vīra kuruṣva yad anantaram /
MBh, 1, 96, 9.2 vittena kathitenānye balenānye 'numānya ca //
MBh, 1, 98, 32.3 teṣāṃ deśāḥ samākhyātāḥ svanāmakathitā bhuvi /
MBh, 1, 99, 5.6 na ca visrambhakathitaṃ bhavān sūcitum arhati /
MBh, 1, 101, 21.5 aṇīmāṇḍavya iti ca tato lokeṣu kathyate //
MBh, 1, 101, 28.5 itīha kathayāmāsa bhagavān bādarāyaṇaḥ //
MBh, 1, 107, 6.2 kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu //
MBh, 1, 107, 6.2 kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu //
MBh, 1, 107, 37.4 dhṛtarāṣṭrasya rājendra yathā te kathitaṃ mayā /
MBh, 1, 107, 37.9 dhṛtarāṣṭrasya putrāṇām āditaḥ kathitaṃ tvayā /
MBh, 1, 107, 37.44 etat te kathitaṃ rājan duḥśalājanma bhārata /
MBh, 1, 109, 1.2 kathito dhārtarāṣṭrāṇām ārṣaḥ saṃbhava uttamaḥ /
MBh, 1, 109, 2.1 nāmadheyāni cāpyeṣāṃ kathyamānāni bhāgaśaḥ /
MBh, 1, 110, 40.4 kathayāṃcakrire sarvaṃ dhanaṃ ca vividhaṃ daduḥ //
MBh, 1, 115, 21.2 mādrīputrāvakathayaṃste viprāḥ prītamānasāḥ /
MBh, 1, 115, 28.13 ityevaṃ kathayantaste vṛṣṇayaḥ saha bāndhavaiḥ /
MBh, 1, 119, 38.47 kathayasva mahābāhuṃ bhīmasenaṃ yaśasvini /
MBh, 1, 119, 38.96 tacca sarvam aśeṣeṇa kathayāmāsa pāṇḍavaḥ /
MBh, 1, 126, 20.1 kiṃ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata /
MBh, 1, 126, 32.2 kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ /
MBh, 1, 129, 4.2 kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata /
MBh, 1, 129, 4.4 kathayanti sma sambhūya catvareṣu sabhāsu ca //
MBh, 1, 129, 18.25 kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata /
MBh, 1, 129, 18.29 kathayanti sma sambhūya catvareṣu sabhāsu ca /
MBh, 1, 131, 2.2 kathayāṃcakrire ramyaṃ nagaraṃ vāraṇāvatam //
MBh, 1, 131, 5.1 kathyamāne tathā ramye nagare vāraṇāvate /
MBh, 1, 131, 7.1 mameme puruṣā nityaṃ kathayanti punaḥ punaḥ /
MBh, 1, 145, 17.2 tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam /
MBh, 1, 151, 25.80 brāhmaṇaiḥ kathitaṃ satyaṃ vedeṣu ca mayā śrutam /
MBh, 1, 153, 6.1 kathayāmāsa deśān sa tīrthāni vividhāni ca /
MBh, 1, 153, 7.1 sa tatrākathayad vipraḥ kathānte janamejaya /
MBh, 1, 153, 12.2 kathayāmāsa tat sarvaṃ draupadīsaṃbhavaṃ tadā //
MBh, 1, 159, 3.7 vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te //
MBh, 1, 159, 4.2 guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām //
MBh, 1, 160, 4.2 hanta te kathayiṣyāmi kathām etāṃ manoramām /
MBh, 1, 160, 5.2 tat te 'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama //
MBh, 1, 162, 18.2 maharṣe svāgataṃ te 'stu kathayasva yathecchasi /
MBh, 1, 169, 20.4 gatvaikā kathayāmāsa kṣatriyāṇām upahvare /
MBh, 1, 173, 5.1 kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ /
MBh, 1, 184, 11.1 te tatra śūrāḥ kathayāṃbabhūvuḥ kathā vicitrāḥ pṛtanādhikārāḥ /
MBh, 1, 185, 11.1 te nardamānā iva kālameghāḥ kathā vicitrāḥ kathayāṃbabhūvuḥ /
MBh, 1, 185, 11.2 na vaiśyaśūdraupayikīḥ kathāstā na ca dvijāteḥ kathayanti vīrāḥ //
MBh, 1, 185, 12.1 niḥsaṃśayaṃ kṣatriyapuṃgavāste yathā hi yuddhaṃ kathayanti rājan /
MBh, 1, 187, 31.3 kathayantvitikartavyaṃ śvaḥ kāle karavāmahe //
MBh, 1, 187, 32.2 te sametya tataḥ sarve kathayanti sma bhārata /
MBh, 1, 188, 22.82 ahaṃ te kathayiṣyāmi kṛṣṇāyāḥ paurvadehikam /
MBh, 1, 207, 1.2 kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata /
MBh, 1, 210, 2.6 cintayāmāsa rātrau tu gadena kathitāṃ kathām /
MBh, 1, 210, 12.2 āpagānāṃ vanānāṃ ca kathayāmāsa sātvate //
MBh, 1, 210, 13.1 sa kathāḥ kathayann eva nidrayā janamejaya /
MBh, 1, 212, 1.35 āpagānāṃ vanānāṃ ca kathayāmāsa yādave /
MBh, 1, 212, 1.36 tāḥ kathāḥ kathayann eva kathānte janamejaya /
MBh, 1, 212, 1.105 samutpattiḥ prabhāvaśca gadena kathitaḥ purā /
MBh, 1, 212, 1.107 upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā /
MBh, 1, 212, 2.1 vāsudevābhyanujñātaḥ kathayitvetikṛtyatām /
MBh, 1, 214, 28.2 bahūni kathayitvā tau remāte pārthamādhavau //
MBh, 1, 215, 11.14 hanta te kathayiṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 1, 215, 11.147 taṃ te kathitavān asmi pūrvam eva nṛpottama //
MBh, 1, 220, 4.4 tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata //
MBh, 1, 220, 10.3 phalam etasya tapasaḥ kathayadhvaṃ divaukasaḥ //
MBh, 2, 1, 16.3 kathayāmāsa daiteyaḥ pāṇḍuputreṣu bhārata //
MBh, 2, 4, 18.2 kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ //
MBh, 2, 6, 11.2 kathayiṣye tathendrasya kailāsanilayasya ca //
MBh, 2, 6, 12.1 brahmaṇaśca sabhāṃ divyāṃ kathayiṣye gataklamām /
MBh, 2, 6, 14.2 sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam //
MBh, 2, 8, 1.2 kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām /
MBh, 2, 9, 24.3 kathayantaḥ sumadhurāḥ kathāstatra samāsate /
MBh, 2, 10, 23.2 pitāmahasabhāṃ rājan kathayiṣye gataklamām //
MBh, 2, 11, 1.4 pitāmahasabhāṃ tāta kathyamānāṃ nibodha me /
MBh, 2, 11, 2.2 sabhām akathayanmahyaṃ brāhmīṃ tattvena pāṇḍava //
MBh, 2, 11, 43.2 prāyaśo rājalokaste kathito vadatāṃ vara /
MBh, 2, 11, 44.1 varuṇasya sabhāyāṃ tu nāgāste kathitā vibho /
MBh, 2, 11, 46.1 pitāmahasabhāyāṃ tu kathitāste maharṣayaḥ /
MBh, 2, 11, 48.2 kathitaste sabhānityo devendrasya mahātmanaḥ /
MBh, 2, 16, 37.6 kathayāmāsatur ubhe devībhyāṃ tu pṛthak pṛthak //
MBh, 2, 17, 26.1 yau tau mayā te kathitau pūrvam eva mahābalau /
MBh, 2, 30, 48.2 kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān //
MBh, 2, 33, 7.2 remire kathayantaśca sarvavedavidāṃ varāḥ //
MBh, 2, 35, 12.2 teṣāṃ kathayatāṃ śaurer ahaṃ guṇavato guṇān /
MBh, 2, 35, 13.2 bahuśaḥ kathyamānāni narair bhūyaḥ śrutāni me //
MBh, 2, 38, 12.1 na te śrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām /
MBh, 2, 38, 29.1 evaṃ hi kathayantyanye narā jñānavidaḥ purā /
MBh, 2, 38, 36.1 tataḥ sa kathayāmāsa dṛṣṭvā haṃsasya kilbiṣam /
MBh, 2, 38, 39.2 bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata //
MBh, 2, 41, 14.2 purā kathayatāṃ nūnaṃ na śrutaṃ dharmavādinām //
MBh, 2, 41, 18.2 mayaiva kathitaṃ pūrvaṃ bhūliṅgaśakunir yathā //
MBh, 2, 46, 3.1 vistareṇaitad icchāmi kathyamānaṃ tvayā dvija /
MBh, 2, 62, 26.1 dharme sthito dharmarājo mahātmā svayaṃ cedaṃ kathayatvindrakalpaḥ /
MBh, 2, 71, 24.2 kathayantaḥ sma kaunteyā vanaṃ jagmur manasvinaḥ //
MBh, 3, 1, 7.3 kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me //
MBh, 3, 8, 11.3 nityaṃ hi me kathayatas tava buddhir hi rocate //
MBh, 3, 12, 1.2 kirmīrasya vadhaṃ kṣattaḥ śrotum icchāmi kathyatām /
MBh, 3, 12, 74.2 brāhmaṇānāṃ kathayatāṃ ye tatrāsan samāgatāḥ //
MBh, 3, 13, 90.1 kena sārdhaṃ kathayasi ānayainaṃ mamāntikam /
MBh, 3, 34, 73.2 sametāḥ kathayantīha muditāḥ satyasaṃdhatām //
MBh, 3, 39, 8.2 kathayiṣyāmi te tāta kathām etāṃ mahātmanaḥ /
MBh, 3, 46, 19.2 yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati /
MBh, 3, 48, 14.1 taiś ca yat kathitaṃ tatra dṛṣṭvā pārthān parājitān /
MBh, 3, 49, 36.1 atra te kathayiṣyāmi yadi śuśrūṣase 'nagha /
MBh, 3, 50, 20.1 damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha /
MBh, 3, 51, 22.1 etasmin kathyamāne tu lokapālāś ca sāgnikāḥ /
MBh, 3, 52, 2.2 kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham //
MBh, 3, 60, 6.2 yās tvayā lokapālānāṃ saṃnidhau kathitāḥ purā //
MBh, 3, 61, 28.1 ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam /
MBh, 3, 61, 55.1 vaidarbhītyeva kathitāṃ śubhāṃ rājño mahātmanaḥ /
MBh, 3, 65, 31.2 sudevena sahaikānte kathayantīṃ ca bhārata //
MBh, 3, 70, 34.3 kalis tvanyena nādṛśyat kathayan naiṣadhena vai //
MBh, 3, 72, 13.3 kathaṃcit tvayi vaitena kathitaṃ syāt tu bāhuka //
MBh, 3, 72, 30.2 tat sarvaṃ kathitaṃ caiva vikāraṃ caiva tasya tam //
MBh, 3, 75, 22.2 bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa //
MBh, 3, 75, 24.1 tatas tau sahitau rātriṃ kathayantau purātanam /
MBh, 3, 78, 12.1 ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat /
MBh, 3, 85, 11.1 pāñcāleṣu ca kauravya kathayanty utpalāvatam /
MBh, 3, 85, 15.2 hiraṇyabinduḥ kathito girau kālañjare nṛpa //
MBh, 3, 86, 11.1 kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣveva nararṣabha /
MBh, 3, 86, 17.1 camasonmajjanaṃ viprās tatrāpi kathayantyuta /
MBh, 3, 89, 15.2 tacca te kathayiṣyāmi yudhiṣṭhira nibodha me //
MBh, 3, 89, 21.2 tacca te lomaśaḥ sarvaṃ kathayiṣyaty asaṃśayam //
MBh, 3, 93, 16.2 śamaṭho 'kathayad rājann āmūrtarayasaṃ gayam //
MBh, 3, 94, 13.1 te tasmai kathayāmāsur vayaṃ te pitaraḥ svakāḥ /
MBh, 3, 104, 4.2 kathyamānaṃ tvayā vipra rājñāṃ caritam uttamam //
MBh, 3, 104, 5.3 kathayāmāsa māhātmyaṃ sagarasya mahātmanaḥ //
MBh, 3, 115, 8.1 sa bhavān kathayatvetad yathā rāmeṇa nirjitāḥ /
MBh, 3, 131, 30.1 yāvalloke manuṣyās tvāṃ kathayiṣyanti pārthiva /
MBh, 3, 132, 1.2 yaḥ kathyate mantravid agryabuddhir auddālakiḥ śvetaketuḥ pṛthivyām /
MBh, 3, 133, 18.1 sa tacchrutvā brāhmaṇānāṃ sakāśād brahmodyaṃ vai kathayitum āgato 'smi /
MBh, 3, 134, 18.3 dvādaśāhaḥ prākṛto yajña ukto dvādaśādityān kathayantīha viprāḥ //
MBh, 3, 147, 10.3 pṛcchāmi tvā kuruśreṣṭha kathyatāṃ yadi śakyate //
MBh, 3, 159, 20.2 na pārthasya mṛṣoktāni kathayanti narā nṛṣu //
MBh, 3, 161, 27.2 viprarṣabhāṇām upaviśya madhye sarvaṃ yathāvat kathayāṃbabhūva //
MBh, 3, 171, 17.2 evam āgamanaṃ tatra kathayitvā dhanaṃjayaḥ /
MBh, 3, 176, 12.2 śāpasyāntaṃ pariprepsuḥ sarpasya kathayāmi tat //
MBh, 3, 177, 3.2 kathayāmāsa tat sarvaṃ grahaṇādi viceṣṭitam //
MBh, 3, 178, 47.2 kathayāmāsa tat sarvaṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 180, 47.2 brahmarṣe kathyatāṃ yat te pāṇḍaveṣu vivakṣitam //
MBh, 3, 182, 1.3 māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām //
MBh, 3, 182, 6.2 teṣāṃ ca tad yathāvṛttaṃ kathayāmāsa vai tadā //
MBh, 3, 182, 18.1 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe /
MBh, 3, 183, 6.2 kathito me mahābhāge gautamena mahātmanā /
MBh, 3, 185, 1.3 kathayasveha caritaṃ manor vaivasvatasya me //
MBh, 3, 186, 13.2 hanta te kathayiṣyāmi namaskṛtvā svayambhuve /
MBh, 3, 188, 9.3 kaluṣaṃ kālam āsādya kathyamānaṃ nibodha me //
MBh, 3, 189, 15.2 dṛṣṭāś caivānubhūtāś ca tāṃs te kathitavān aham //
MBh, 3, 192, 3.2 etad icchāmyahaṃ śrotuṃ tattvena kathitaṃ dvija //
MBh, 3, 192, 6.2 hanta te kathayiṣyāmi śṛṇu rājan yudhiṣṭhira /
MBh, 3, 196, 2.2 kathyamānaṃ tvayā vipra sūkṣmaṃ dharmaṃ ca tattvataḥ //
MBh, 3, 198, 9.2 dharmavyādham apṛcchacca sa cāsya kathito dvijaiḥ //
MBh, 3, 202, 1.3 kathām akathayad bhūyo manasaḥ prītivardhanīm //
MBh, 3, 203, 1.2 evaṃ tu sūkṣme kathite dharmavyādhena bhārata /
MBh, 3, 203, 3.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 203, 14.3 vyādhaḥ sa kathayāmāsa brāhmaṇāya mahātmane //
MBh, 3, 205, 10.2 gamyatām adya viprarṣe śreyas te kathayāmyaham //
MBh, 3, 206, 33.3 sarvadharmabhṛtāṃ śreṣṭha kathitaṃ dvijasattama //
MBh, 3, 208, 7.2 mahāmatīti vikhyātā saptamī kathyate sutā //
MBh, 3, 209, 11.2 āgneyam ānayan nityam āhvāneṣveṣa kathyate //
MBh, 3, 219, 27.1 vinatā tu mahāraudrā kathyate śakunigrahaḥ /
MBh, 3, 219, 28.2 piśācī dāruṇākārā kathyate śītapūtanā /
MBh, 3, 219, 33.1 gavāṃ mātā tu yā prājñaiḥ kathyate surabhir nṛpa /
MBh, 3, 219, 39.2 upaviṣṭaṃ tato garbhaṃ kathayanti manīṣiṇaḥ //
MBh, 3, 222, 2.2 kathayāmāsatuś citrāḥ kathāḥ kuruyadukṣitām //
MBh, 3, 222, 32.1 ye ca dharmāḥ kuṭumbeṣu śvaśrvā me kathitāḥ purā /
MBh, 3, 223, 8.1 tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam /
MBh, 3, 225, 5.2 pracoditaḥ san kathayāṃbabhūva dharmānilendraprabhavān yamau ca //
MBh, 3, 227, 21.1 tathā kathayamānau tau ghoṣayātrāviniścayam /
MBh, 3, 254, 20.1 ityete vai kathitāḥ pāṇḍuputrā yāṃstvaṃ mohād avamanya pravṛttaḥ /
MBh, 3, 256, 16.1 rājānaṃ cābravīd bhīmo draupadyai kathayeti vai /
MBh, 3, 261, 1.3 prasthānakāraṇaṃ brahmañśrotum icchāmi kathyatām //
MBh, 3, 266, 65.2 kathitas tena sugrīvas tvadvidhaiḥ sacivair vṛtaḥ //
MBh, 3, 266, 67.1 pratyayārthaṃ kathāṃ cemāṃ kathayāmāsa jānakī /
MBh, 3, 275, 48.2 kathayiṣyanti lokās tvāṃ yāvad bhūmir dhariṣyati //
MBh, 3, 278, 20.2 saṃkṣepatas tapovṛddhaiḥ śīlavṛddhaiś ca kathyate //
MBh, 3, 283, 2.2 dyumatsenāya nātṛpyan kathayantaḥ punaḥ punaḥ //
MBh, 3, 284, 3.2 āsīnna ca sa dharmātmā kathayāmāsa kasyacit //
MBh, 3, 284, 4.2 ahaṃ te rājaśārdūla kathayāmi kathām imām /
MBh, 4, 1, 4.1 kathayitvā tu tat sarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ /
MBh, 4, 1, 22.13 pṛṣṭo 'haṃ kathayiṣyāmi rājñaḥ priyahitaṃ vacaḥ /
MBh, 4, 19, 9.1 yat tu me vacanasyāsya kathitasya prayojanam /
MBh, 4, 21, 6.2 tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau /
MBh, 4, 55, 3.1 yat tvayā kathitaṃ pūrvaṃ mām anāsādya kiṃcana /
MBh, 4, 66, 11.2 yadārjunena te vīrāḥ kathitāḥ pañca pāṇḍavāḥ /
MBh, 4, 66, 11.3 tadārjunasya vairāṭiḥ kathayāmāsa vikramam //
MBh, 5, 8, 24.1 tato 'syākathayad rājā duryodhanasamāgamam /
MBh, 5, 9, 28.3 etad icchāmyahaṃ śrotuṃ tattvena kathayasva me //
MBh, 5, 14, 12.2 tataḥ sā kathayāmāsa nahuṣasya viceṣṭitam //
MBh, 5, 17, 6.1 etad icchāmi bhagavan kathyamānaṃ dvijottama /
MBh, 5, 23, 19.1 kaccinna pāpaṃ kathayanti tāta te pāṇḍavānāṃ kuravaḥ sarva eva /
MBh, 5, 42, 17.3 teṣāṃ parikramān kathayantastato 'nyān naitad vidvannaiva kṛtaṃ ca karma //
MBh, 5, 43, 23.2 ākhyānapañcamair vedair bhūyiṣṭhaṃ kathyate janaḥ /
MBh, 5, 46, 1.3 sārdhaṃ kathayato rājñaḥ sā vyatīyāya śarvarī //
MBh, 5, 60, 4.2 jāmadagnyaśca rāmo naḥ kathām akathayat purā //
MBh, 5, 62, 25.2 iti te kathayanti sma brāhmaṇā jambhasādhakāḥ //
MBh, 5, 78, 3.2 ātmanaśca mataṃ vīra kathitaṃ bhavatāsakṛt //
MBh, 5, 79, 1.2 yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ /
MBh, 5, 83, 3.2 striyo bālāśca vṛddhāśca kathayanti gṛhe gṛhe //
MBh, 5, 84, 5.2 pratyakṣaṃ tava dharmajña tanme kathayataḥ śṛṇu //
MBh, 5, 92, 1.2 tathā kathayator eva tayor buddhimatostadā /
MBh, 5, 97, 18.1 nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai /
MBh, 5, 112, 9.1 tathā tau kathayantau ca cintayantau ca yat kṣamam /
MBh, 5, 121, 17.1 patanārohaṇam idaṃ kathayiṣyanti ye narāḥ /
MBh, 5, 139, 56.1 brāhmaṇāḥ kathayiṣyanti mahābhāratam āhavam /
MBh, 5, 148, 6.3 etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi //
MBh, 5, 148, 18.2 etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi //
MBh, 5, 168, 6.1 etasya tadrathānīkaṃ kathayanti raṇapriyāḥ /
MBh, 5, 175, 9.1 tataste kathayāmāsuḥ kathāstāstā manoramāḥ /
MBh, 5, 176, 15.2 evaṃ kathayatām eva teṣāṃ sa divaso gataḥ /
MBh, 5, 176, 20.1 tataḥ pūrvavyatītāni kathayete sma tāvubhau /
MBh, 5, 176, 23.1 paramaṃ kathyatāṃ ceti tāṃ rāmaḥ pratyabhāṣata /
MBh, 5, 176, 30.1 kathyatām iti sā bhūyo rāmeṇoktā śucismitā /
MBh, 5, 176, 30.2 sarvam eva yathātattvaṃ kathayāmāsa bhārgave //
MBh, 6, 2, 10.2 kathayiṣyati te yuddhaṃ sarvajñaśca bhaviṣyati //
MBh, 6, BhaGī 2, 34.1 akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām /
MBh, 6, BhaGī 10, 9.2 kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca //
MBh, 6, BhaGī 10, 18.2 bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me 'mṛtam //
MBh, 6, BhaGī 10, 19.2 hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 18, 75.2 yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam //
MBh, 6, 41, 101.2 dayāṃ ca jñātiṣu parāṃ kathayāṃcakrire nṛpāḥ //
MBh, 6, 55, 42.1 yat tvayā kathitaṃ vīra purā rājñāṃ samāgame /
MBh, 6, 55, 79.1 kva kṣatriyā yāsyatha naiṣa dharmaḥ satāṃ purastāt kathitaḥ purāṇaiḥ /
MBh, 6, 61, 23.3 tat te 'haṃ kathayiṣyāmi yathāśrutam ariṃdama //
MBh, 6, 61, 36.1 yat tu me kathitaṃ tāta munibhir bhāvitātmabhiḥ /
MBh, 6, 62, 26.2 vāsudevaṃ kathayatāṃ samavāye purātanam //
MBh, 6, 63, 1.2 vāsudevo mahad bhūtaṃ sarvalokeṣu kathyate /
MBh, 6, 63, 2.4 mārkaṇḍeyaśca govindaṃ kathayatyadbhutaṃ mahat //
MBh, 6, 64, 1.3 brahmarṣibhiśca devaiśca yaḥ purā kathito bhuvi //
MBh, 6, 70, 16.1 sādhvidaṃ kathyate vīrā yad evaṃ matir adya vaḥ /
MBh, 6, 91, 3.1 kathayāmāsa durdharṣo viniḥśvasya punaḥ punaḥ /
MBh, 6, 94, 18.2 yajjanāḥ kathayiṣyanti yāvat sthāsyati medinī //
MBh, 6, 95, 11.2 udyoge kathitaṃ yat tat tathā jātā śikhaṇḍinī //
MBh, 6, 102, 32.1 yat purā kathitaṃ vīra tvayā rājñāṃ samāgame /
MBh, 6, 102, 66.2 yat tvayā kathitaṃ pūrvaṃ na yotsyāmīti keśava //
MBh, 6, 102, 67.1 mithyāvādīti lokastvāṃ kathayiṣyati mādhava /
MBh, 6, 115, 6.2 ceṣṭitaṃ narasiṃhena tanme kathaya saṃjaya //
MBh, 6, 116, 29.2 kathito nāradenāsi pūrvarṣir amitadyutiḥ //
MBh, 6, 117, 25.2 bhavadbhir upalabdhāni kathitāni ca saṃsadi //
MBh, 7, 14, 2.1 āścaryabhūtaṃ lokeṣu kathayiṣyanti mānavāḥ /
MBh, 7, 33, 4.2 raṇastho bhīmasenaśca kathyante sadṛśāstrayaḥ //
MBh, 7, 50, 8.3 kathayantau raṇe vṛttaṃ prayātau ratham āsthitau //
MBh, 7, 56, 16.1 evaṃ kathayatāṃ teṣāṃ jayam āśaṃsatāṃ prabho /
MBh, 7, 60, 6.1 tatastat kathayāmāsa yathādṛṣṭaṃ dhanaṃjayaḥ /
MBh, 7, 76, 18.1 iti kṛṣṇau mahābāhū mithaḥ kathayatāṃ tadā /
MBh, 7, 85, 61.2 parokṣaṃ tvadguṇāṃstathyān kathayann āryasaṃsadi //
MBh, 7, 119, 20.1 etat te kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 139, 15.1 avyagrān eva hi parān kathayasyaparājitān /
MBh, 7, 160, 32.1 tvayā kathitam atyantaṃ karṇena saha hṛṣṭavat /
MBh, 7, 168, 13.1 tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam /
MBh, 8, 1, 49.3 diṣṭam etat purā manye kathayasva yathecchakam //
MBh, 8, 3, 12.1 yat tvayā kathitaṃ vākyaṃ śrutaṃ saṃjaya tan mayā /
MBh, 8, 20, 2.1 tathā tu me kathayase yathā yuddhaṃ tu vartate /
MBh, 8, 23, 45.2 tasmācchalyeti te nāma kathyate pṛthivīpate //
MBh, 8, 24, 98.1 deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam /
MBh, 8, 24, 141.1 evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ /
MBh, 8, 24, 156.2 evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ //
MBh, 8, 27, 72.1 brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau /
MBh, 8, 28, 8.3 atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ //
MBh, 8, 28, 61.2 kathitaḥ karṇa rāmeṇa sabhāyāṃ rājasaṃsadi //
MBh, 8, 30, 8.2 brāhmaṇāḥ kathayantaḥ sma dhṛtarāṣṭram upāsate //
MBh, 8, 52, 7.2 kathayiṣyanti bhūtāni yāvad bhūmir dhariṣyati //
MBh, 8, 58, 21.2 viśalyam arujaṃ cāsmai kathayitvā yudhiṣṭhiram //
MBh, 8, 69, 2.2 vadhaṃ vai karṇavṛtrābhyāṃ kathayiṣyanti mānavāḥ //
MBh, 8, 69, 12.2 kathayāmāsa karṇasya nidhanaṃ yadunandanaḥ //
MBh, 8, 69, 22.1 naranārāyaṇau devau kathitau nāradena ha /
MBh, 8, 69, 23.2 kathām etāṃ mahābāho divyām akathayat prabhuḥ //
MBh, 9, 18, 42.2 dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām /
MBh, 9, 29, 32.2 śayānaṃ salile sarve kathayāmo dhanurbhṛte //
MBh, 9, 34, 78.2 camasodbheda ityevaṃ yaṃ janāḥ kathayantyuta //
MBh, 9, 38, 14.2 kathayāmāsa tat sarvam ṛṣīṇāṃ bhāvitātmanām //
MBh, 9, 38, 19.2 kathayāmāsa tat sarvam ṛṣīṇāṃ bhāvitātmanām //
MBh, 9, 41, 2.2 śaṃsa pṛṣṭo mahāprājña na hi tṛpyāmi kathyatām //
MBh, 9, 43, 5.1 hanta te kathayiṣyāmi śṛṇvānasya janādhipa /
MBh, 9, 52, 3.3 etad icchāmyahaṃ śrotuṃ kathyamānaṃ tapodhanāḥ //
MBh, 9, 53, 20.1 tato 'syākathayad rājannāradaḥ sarvadharmavit /
MBh, 9, 57, 58.2 kathayanto 'dbhutaṃ yuddhaṃ sutayostava bhārata //
MBh, 10, 4, 32.1 vārttikaiḥ kathyamānastu mitrāṇāṃ me parābhavaḥ /
MBh, 10, 5, 23.2 vārttikānāṃ kathayatāṃ sa me marmāṇi kṛntati //
MBh, 10, 6, 25.2 na hi daivād garīyo vai mānuṣaṃ karma kathyate //
MBh, 11, 6, 6.1 ye ca te kathitā vyālā vyādhayaste prakīrtitāḥ /
MBh, 11, 7, 7.2 pratyakṣāśca parokṣāśca te vyālāḥ kathitā budhaiḥ //
MBh, 11, 8, 36.2 kathito dharmarājasya rājasūye kratūttame //
MBh, 12, 1, 22.1 toyakarmaṇi yaṃ kuntī kathayāmāsa sūryajam /
MBh, 12, 2, 1.3 kathayāmāsa tat sarvaṃ yathā śaptaḥ sa sūtajaḥ //
MBh, 12, 2, 3.1 guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa /
MBh, 12, 3, 11.2 kathayasva bhayaṃ tyaktvā yāthātathyam idaṃ mama //
MBh, 12, 18, 2.1 kathayanti purāvṛttam itihāsam imaṃ janāḥ /
MBh, 12, 29, 64.2 yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ //
MBh, 12, 30, 4.2 atra te kathayiṣyāmi yathā vṛttaṃ janeśvara /
MBh, 12, 31, 40.2 yāni te yaduvīreṇa kathitāni mahīpate //
MBh, 12, 37, 43.1 etat te kathitaṃ sarvaṃ yathā vṛttaṃ yudhiṣṭhira /
MBh, 12, 46, 26.2 śrutaṃ mayā kathayatāṃ brāhmaṇānāṃ mahātmanām //
MBh, 12, 49, 1.3 maharṣīṇāṃ kathayatāṃ kāraṇaṃ tasya janma ca //
MBh, 12, 52, 5.1 kathayed devalokaṃ yo devarājasamīpataḥ /
MBh, 12, 56, 3.1 rājadharmān viśeṣeṇa kathayasva pitāmaha /
MBh, 12, 66, 1.2 śrutā me kathitāḥ pūrvaiścatvāro mānavāśramāḥ /
MBh, 12, 84, 1.3 śaktāḥ kathayituṃ samyak te tava syuḥ sabhāsadaḥ //
MBh, 12, 86, 4.1 ye caite pūrvakathitā guṇāste puruṣaṃ prati /
MBh, 12, 113, 21.1 idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ purā mahendrapratimaprabhāva /
MBh, 12, 116, 2.2 kathito vākyasaṃcārastato vijñāpayāmi te //
MBh, 12, 124, 21.2 kathayāmāsa bhagavān devendrāya kurūdvaha //
MBh, 12, 124, 66.2 etacchīlaṃ samāsena kathitaṃ kurusattama //
MBh, 12, 124, 69.2 etat kathitavān putre dhṛtarāṣṭro narādhipa /
MBh, 12, 125, 1.2 śīlaṃ pradhānaṃ puruṣe kathitaṃ te pitāmaha /
MBh, 12, 126, 12.1 tataḥ sa kathayāmāsa kathā dharmārthasaṃhitāḥ /
MBh, 12, 126, 13.1 tasmiṃstu kathayatyeva rājā rājīvalocanaḥ /
MBh, 12, 127, 1.3 tasmāt kathaya bhūyastvaṃ dharmam eva pitāmaha //
MBh, 12, 136, 1.2 sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha /
MBh, 12, 138, 2.2 hanta te kathayiṣyāmi nītim āpatsu bhārata /
MBh, 12, 141, 6.3 nṛpater mucukundasya kathitāṃ bhārgaveṇa ha //
MBh, 12, 141, 8.1 tasmai śuśrūṣamāṇāya bhārgavo 'kathayat kathām /
MBh, 12, 154, 5.2 hanta te kathayiṣyāmi yena śreyaḥ prapatsyase /
MBh, 12, 172, 35.1 bahu kathitam idaṃ hi buddhimadbhiḥ kavibhir abhiprathayadbhir ātmakīrtim /
MBh, 12, 180, 15.1 śṛṇoti kathitaṃ jīvaḥ karṇābhyāṃ na śṛṇoti tat /
MBh, 12, 190, 1.2 gatīnām uttamā prāptiḥ kathitā jāpakeṣviha /
MBh, 12, 192, 104.2 śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ /
MBh, 12, 200, 4.2 mārkaṇḍeyaśca govinde kathayatyadbhutaṃ mahat //
MBh, 12, 201, 10.2 ete pradeśāḥ kathitā bhuvanānāṃ prabhāvanāḥ //
MBh, 12, 202, 6.1 kathaiṣā kathitā tatra kaśyapena maharṣiṇā /
MBh, 12, 221, 9.1 puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ /
MBh, 12, 221, 9.3 pūrvavṛttavyapetāni kathayantau samāhitau //
MBh, 12, 221, 50.1 sabhāsadāṃ te vṛddhānāṃ satyāḥ kathayatāṃ kathāḥ /
MBh, 12, 224, 4.1 pūrvaṃ hi kathitaṃ śrutvā bhṛgubhāṣitam uttamam /
MBh, 12, 228, 38.1 ityeṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ /
MBh, 12, 230, 21.2 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 242, 24.2 kathitāni mayā putra bhavanti na bhavanti ca //
MBh, 12, 265, 22.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 272, 3.1 bhavatā kathitaṃ hyetacchraddadhe cāham acyuta /
MBh, 12, 273, 63.2 kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 274, 2.1 jvareṇa mohito vṛtraḥ kathitaste janādhipa /
MBh, 12, 274, 59.2 vistaraḥ kathitaḥ putra kim anyat prabravīmi te //
MBh, 12, 275, 11.1 yasmai prajñāṃ kathayante manuṣyāḥ prajñāmūlo hīndriyāṇāṃ prasādaḥ /
MBh, 12, 278, 38.1 etat te kathitaṃ tāta bhārgavasya mahātmanaḥ /
MBh, 12, 291, 36.2 kathitaṃ te mahārāja yasmānnāvartate punaḥ //
MBh, 12, 293, 27.1 yastu saṃsatsu kathayed granthārthaṃ sthūlabuddhimān /
MBh, 12, 294, 19.1 tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate /
MBh, 12, 294, 37.2 avyaktike pure śete puruṣaśceti kathyate //
MBh, 12, 296, 30.1 etāvad etat kathitaṃ mayā te tathyaṃ mahārāja yathārthatattvam /
MBh, 12, 296, 43.2 kathitaṃ tattvatastāta śrutvā devarṣito nṛpa //
MBh, 12, 306, 63.2 kathyate devaloke ca pitṛloke ca brāhmaṇa //
MBh, 12, 306, 64.1 brahmalokagatāścaiva kathayanti maharṣayaḥ /
MBh, 12, 308, 8.2 tatra tatra śruto mokṣe kathyamānastridaṇḍibhiḥ //
MBh, 12, 310, 24.2 sa devacaritānīha kathayāmāsa me sadā //
MBh, 12, 321, 29.1 sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate /
MBh, 12, 321, 39.2 sa hi sarvagataścaiva nirguṇaścaiva kathyate //
MBh, 12, 322, 48.2 antardhāsyati tat satyam etad vaḥ kathitaṃ mayā //
MBh, 12, 326, 21.2 yaśca sarvagataḥ sākṣī lokasyātmeti kathyate //
MBh, 12, 326, 23.2 puruṣo niṣkriyaścaiva jñānadṛśyaśca kathyate //
MBh, 12, 326, 43.3 mayaitat kathitaṃ samyak tava mūrticatuṣṭayam //
MBh, 12, 326, 108.3 teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām //
MBh, 12, 326, 111.1 mama cāpi pitā tāta kathayāmāsa śaṃtanuḥ /
MBh, 12, 327, 15.1 hanta te kathayiṣyāmi yanme pṛṣṭaḥ purā guruḥ /
MBh, 12, 327, 26.1 aniruddho hi lokeṣu mahān ātmeti kathyate /
MBh, 12, 327, 97.2 kathitaṃ tacca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ //
MBh, 12, 327, 101.2 evaṃ me 'kathayad rājan purā dvaipāyano guruḥ //
MBh, 12, 328, 10.3 kathyamānaṃ mayā tāta tvaṃ hi me 'rdhaṃ smṛtaḥ purā //
MBh, 12, 330, 67.1 eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe /
MBh, 12, 330, 67.3 ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te //
MBh, 12, 330, 70.1 kālaḥ sa eva kathitaḥ krodhajeti mayā tava /
MBh, 12, 331, 40.1 tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam /
MBh, 12, 331, 40.2 prādurbhāvāśca kathitā bhaviṣyanti hi ye yathā //
MBh, 12, 333, 4.2 tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ityapi /
MBh, 12, 334, 8.2 tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ /
MBh, 12, 334, 8.3 tasmācchrutaṃ mayā cedaṃ kathitaṃ ca tavānagha //
MBh, 12, 334, 12.1 nārāyaṇīyam ākhyānam etat te kathitaṃ mayā /
MBh, 12, 335, 2.2 sa tathā naḥ śruto brahman kathyamānastvayānagha //
MBh, 12, 335, 3.1 yacca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat /
MBh, 12, 335, 6.2 kathayasvottamamate mahāpuruṣanirmitam /
MBh, 12, 335, 6.3 pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām //
MBh, 12, 335, 7.2 kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam /
MBh, 12, 336, 6.2 kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā //
MBh, 12, 336, 9.1 āgatiśca gatiścaiva pūrvaṃ te kathitā mayā /
MBh, 12, 336, 12.1 guruṇā ca mamāpyeṣa kathito nṛpasattama /
MBh, 12, 336, 12.2 yathā tu kathitastatra nāradena tathā śṛṇu //
MBh, 12, 336, 44.2 tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi //
MBh, 12, 336, 48.1 ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ /
MBh, 12, 336, 49.2 kathito harigītāsu samāsavidhikalpitaḥ //
MBh, 12, 336, 59.2 kathayāmāsa dharmajño dharmarājñe dvijottamaḥ //
MBh, 12, 336, 60.2 tasyāpyakathayat pūrvaṃ nāradaḥ sumahātapāḥ //
MBh, 12, 336, 76.2 parasparāṅgānyetāni pañcarātraṃ ca kathyate /
MBh, 12, 336, 78.1 eṣa te kathito dharmaḥ sātvato yadubāndhava /
MBh, 12, 336, 80.1 vyāsaścākathayat prītyā dharmaputrāya dhīmate /
MBh, 12, 337, 6.2 tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama /
MBh, 12, 337, 8.2 kathayasvottamamate janma nārāyaṇodbhavam //
MBh, 12, 337, 55.1 tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ /
MBh, 12, 337, 57.1 etad vaḥ kathitaṃ sarvaṃ yanmāṃ pṛcchatha putrakāḥ /
MBh, 12, 337, 58.2 eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa /
MBh, 12, 339, 21.1 etat te kathitaṃ putra yathāvad anupṛcchataḥ /
MBh, 12, 340, 4.2 purā śakrasya kathitāṃ nāradena surarṣiṇā //
MBh, 12, 340, 9.2 śrutaṃ vāpyanubhūtaṃ vā dṛṣṭaṃ vā kathayasva me //
MBh, 12, 340, 11.2 kathāṃ kathitavān pṛṣṭastathā tvam api me śṛṇu //
MBh, 12, 344, 8.1 tat tacca dharmasaṃyuktaṃ tayoḥ kathayatostadā /
MBh, 12, 353, 2.2 tathaiva ca kathām etāṃ rājan kathitavāṃs tadā //
MBh, 12, 353, 3.2 kathaiṣā kathitā puṇyā nāradāya mahātmane //
MBh, 12, 353, 5.1 devarājena ca purā kathaiṣā kathitā śubhā /
MBh, 12, 353, 6.2 vasubhiś ca tadā rājan katheyaṃ kathitā mama //
MBh, 12, 353, 7.2 katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara //
MBh, 13, 2, 2.2 kathyamānaṃ tvayā kiṃcit tanme vyākhyātum arhasi //
MBh, 13, 2, 93.1 etat te kathitaṃ putra mayākhyānam anuttamam /
MBh, 13, 2, 95.1 ya idaṃ kathayed vidvān ahanyahani bhārata /
MBh, 13, 4, 29.2 yad ṛcīkena kathitaṃ taccācakhyau carudvayam //
MBh, 13, 9, 13.2 kathāṃ kathayataḥ puṇyāṃ dharmajñasya purātanīm //
MBh, 13, 9, 14.2 kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava //
MBh, 13, 10, 46.2 kautūhalaṃ me subhṛśaṃ tattvena kathayasva me //
MBh, 13, 10, 63.2 eteṣu kathayan rājan brāhmaṇo na praduṣyati //
MBh, 13, 14, 9.3 upaspṛśya śucir bhūtvā kathayāmāsa dhīmataḥ //
MBh, 13, 14, 74.2 tat sarvam akhilenādya kathayiṣyāmi te 'nagha //
MBh, 13, 24, 60.2 ye 'nṛtaṃ kathayanti sma te vai nirayagāminaḥ //
MBh, 13, 31, 64.1 tathaiva kathito vaṃśo mayā gārtsamadastava /
MBh, 13, 32, 1.3 vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 34, 18.1 yat kiṃcit kathyate loke śrūyate paśyate 'pi vā /
MBh, 13, 44, 29.2 tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 47, 6.2 etad icchāmi kathitaṃ vibhāgasteṣu yaḥ smṛtaḥ //
MBh, 13, 50, 2.2 hanta te kathayiṣyāmi purāvṛttaṃ mahādyute /
MBh, 13, 51, 47.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 13, 51, 48.2 kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam //
MBh, 13, 56, 19.1 etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa /
MBh, 13, 61, 63.2 taṃ janāḥ kathayantīha yāvad dharati gaur iyam //
MBh, 13, 66, 5.2 tasmād annaṃ paraṃ loke sarvadāneṣu kathyate //
MBh, 13, 68, 1.3 kathayasva mahāprājña bhūmidānaṃ viśeṣataḥ //
MBh, 13, 70, 1.3 vistareṇa mahābāho na hi tṛpyāmi kathyatām //
MBh, 13, 77, 3.2 trailokye bhagavan kiṃ svit pavitraṃ kathyate 'nagha /
MBh, 13, 80, 6.1 api cātra purāvṛttaṃ kathayiṣyāmi te 'nagha //
MBh, 13, 80, 11.2 putrāyākathayat sarvaṃ tattvena bharatarṣabha //
MBh, 13, 82, 16.1 yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava /
MBh, 13, 82, 44.1 ya idaṃ kathayennityaṃ brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 83, 3.2 pūrvaṃ ca kathitā dharmāstvayā me kurunandana //
MBh, 13, 83, 39.2 prajāpateḥ kathayato manoḥ svāyaṃbhuvasya vai //
MBh, 13, 83, 46.1 iti teṣāṃ kathayatāṃ bhagavān govṛṣadhvajaḥ /
MBh, 13, 84, 14.2 tārakasya vadhopāyaḥ kathito vai mayānaghāḥ //
MBh, 13, 86, 33.1 evaṃ rāmāya kauravya vasiṣṭho 'kathayat purā /
MBh, 13, 101, 7.1 tatra tau kathayāmāstāṃ kathā nānāvidhāśrayāḥ /
MBh, 13, 112, 23.2 iha loke pare caiva kiṃ bhūyaḥ kathayāmi te //
MBh, 13, 112, 111.2 etad vai leśamātreṇa kathitaṃ te mayānagha /
MBh, 13, 113, 1.2 adharmasya gatir brahman kathitā me tvayānagha /
MBh, 13, 116, 5.1 etad icchāmi tattvena kathyamānaṃ tvayānagha /
MBh, 13, 116, 76.1 etat te kathitaṃ rājanmāṃsasya parivarjane /
MBh, 13, 124, 11.2 advāre na ca tiṣṭhāmi ciraṃ na kathayāmi ca //
MBh, 13, 126, 8.1 hanta te kathayiṣyāmi kathām atimanoramām /
MBh, 13, 126, 40.2 bhavadbhiḥ kathitasyeha tapovananivāsibhiḥ //
MBh, 13, 126, 43.1 śraddheyaḥ kathito hyarthaḥ sajjanaśravaṇaṃ gataḥ /
MBh, 13, 126, 44.2 kathayiṣyāmyaharahar buddhidīpakaraṃ nṛṇām //
MBh, 13, 126, 50.2 kathayāmāsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām //
MBh, 13, 130, 24.1 ye ca te pūrvakathitā dharmā vananivāsinām /
MBh, 13, 137, 18.1 kathitaṃ hyanayā satyaṃ gāyatryā kanyayā divi /
MBh, 13, 140, 14.1 īdṛśaścāpyagastyo hi kathitaste mayānagha /
MBh, 13, 140, 26.1 etat karma vasiṣṭhasya kathitaṃ te mayānagha /
MBh, 13, 145, 3.2 hanta te kathayiṣyāmi namaskṛtvā kapardine /
MBh, 14, 7, 1.2 katham asmi tvayā jñātaḥ kena vā kathito 'smi te /
MBh, 14, 7, 4.3 kathayasvaitad ekaṃ me kva nu saṃprati nāradaḥ //
MBh, 14, 7, 5.2 bhavantaṃ kathayitvā tu mama devarṣisattamaḥ /
MBh, 14, 15, 6.2 kathāyoge kathāyoge kathayāmāsatustadā //
MBh, 14, 15, 8.2 niścayajñaḥ sa pārthāya kathayāmāsa keśavaḥ //
MBh, 14, 16, 12.1 paraṃ hi brahma kathitaṃ yogayuktena tanmayā /
MBh, 14, 35, 5.2 kathayasva pravakṣyāmi yatra te saṃśayo dvija //
MBh, 14, 38, 14.1 ityetat sāttvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ /
MBh, 14, 50, 45.3 tvatprītyā guhyam etacca kathitaṃ me dhanaṃjaya //
MBh, 14, 58, 20.2 kathayāmāsa taṃ kṛṣṇaḥ pṛṣṭaḥ pitrā mahāhavam //
MBh, 14, 60, 1.2 kathayann eva tu tadā vāsudevaḥ pratāpavān /
MBh, 14, 60, 12.2 bālabhāvena vijayam ātmano 'kathayat prabhuḥ //
MBh, 14, 65, 22.1 uttarā hi priyoktaṃ vai kathayatyarisūdana /
MBh, 14, 65, 25.2 kathayāmāsa durdharṣastathā caitanna saṃśayaḥ //
MBh, 14, 82, 12.1 purā hi śrutam etad vai vasubhiḥ kathitaṃ mayā /
MBh, 14, 88, 7.2 arjunaṃ kathayāmāsa bahusaṃgrāmakarśitam //
MBh, 14, 89, 12.1 tathā kathayatām eva teṣām arjunasaṃkathāḥ /
MBh, 14, 91, 40.3 kathayanti sma puruṣā nānādeśanivāsinaḥ //
MBh, 14, 95, 2.2 kathitaṃ me mahad brahmaṃstathyam etad asaṃśayam //
MBh, 14, 95, 33.2 tathā kathayatām eva devarājaḥ puraṃdaraḥ /
MBh, 15, 26, 5.2 kathām imām akathayat sarvapratyakṣadarśivān //
MBh, 15, 27, 5.2 na tvasya nṛpater lokāḥ kathitāste mahāmune //
MBh, 15, 27, 14.1 devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat /
MBh, 15, 29, 8.1 evaṃ teṣāṃ kathayatām autsukyam abhavat tadā /
MBh, 15, 31, 10.2 gāndhāryāḥ kathayāmāsa sahadevam upasthitam //
MBh, 15, 33, 29.2 yogadharmaṃ mahātejā vyāsena kathitaṃ yathā //
MBh, 15, 47, 5.1 sa rājā jāhnavīkacche yathā te kathitaṃ mayā /
MBh, 16, 6, 15.1 tataḥ saṃstūya govindaṃ kathayitvā ca pāṇḍavaḥ /
MBh, 16, 7, 6.2 pradyumno yuyudhānaśca kathayan katthase ca yau //
MBh, 18, 4, 8.2 tato 'sya bhagavān indraḥ kathayāmāsa devarāṭ //
Manusmṛti
ManuS, 7, 157.2 pratyekaṃ kathitā hy etāḥ saṃkṣepeṇa dvisaptatiḥ //
ManuS, 11, 115.2 bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam //
Rāmāyaṇa
Rām, Bā, 1, 46.1 sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīm /
Rām, Bā, 1, 49.3 vālinaś ca balaṃ tatra kathayāmāsa vānaraḥ //
Rām, Bā, 2, 31.2 vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam //
Rām, Bā, 8, 6.1 sanatkumāro bhagavān pūrvaṃ kathitavān kathām /
Rām, Bā, 8, 9.2 lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā //
Rām, Bā, 8, 22.2 sanatkumārakathitam etāvad vyāhṛtaṃ mayā //
Rām, Bā, 10, 1.2 yathā sa devapravaraḥ kathayāmāsa buddhimān //
Rām, Bā, 10, 11.1 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām /
Rām, Bā, 23, 6.2 kathayāmāsa dharmātmā tasya śabdasya niścayam //
Rām, Bā, 30, 23.1 codito rāmavākyena kathayāmāsa suvrataḥ /
Rām, Bā, 31, 22.1 kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate /
Rām, Bā, 33, 14.1 gato 'rdharātraḥ kākutstha kathāḥ kathayato mama /
Rām, Bā, 35, 2.1 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 44, 2.1 atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 44, 13.1 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām /
Rām, Bā, 47, 14.1 hanta te kathayiṣyāmi śṛṇu tattvena rāghava /
Rām, Bā, 50, 6.1 api rāmāya kathitaṃ yathāvṛttaṃ purātanam /
Rām, Bā, 56, 12.1 sa vasiṣṭhaṃ samāhūya kathayāmāsa cintitam /
Rām, Bā, 66, 25.2 pradānaṃ vīryaśulkāḥ kathayantu ca sarvaśaḥ //
Rām, Bā, 66, 26.1 muniguptau ca kākutsthau kathayantu nṛpāya vai /
Rām, Ay, 1, 17.2 kathayann āsta vai nityam astrayogyāntareṣv api //
Rām, Ay, 6, 20.2 kathayanto mithas tatra praśaśaṃsur janādhipam //
Rām, Ay, 6, 25.1 evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā /
Rām, Ay, 9, 7.1 kathaya tvaṃ mamopāyaṃ kenopāyena manthare /
Rām, Ay, 9, 14.3 anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā //
Rām, Ay, 41, 13.2 kathayāmāsa sūtāya rāmasya vividhān guṇān //
Rām, Ay, 48, 31.2 prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ //
Rām, Ay, 51, 1.1 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha /
Rām, Ay, 56, 16.1 evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ /
Rām, Ay, 58, 19.1 yady etad aśubhaṃ karma na sma me kathayeḥ svayam /
Rām, Ay, 58, 57.1 tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ /
Rām, Ay, 77, 10.1 ity evaṃ kathayantas te samprahṛṣṭāḥ kathāḥ śubhāḥ /
Rām, Ay, 108, 10.2 rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ //
Rām, Ay, 110, 25.2 śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām //
Rām, Ay, 111, 10.2 kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā //
Rām, Ār, 10, 9.2 kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām //
Rām, Ār, 10, 20.1 evaṃ kathayamānasya dadarśāśramamaṇḍalam /
Rām, Ār, 10, 29.2 vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam //
Rām, Ār, 10, 66.1 evaṃ kathayamānasya tasya saumitriṇā saha /
Rām, Ār, 16, 16.1 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā /
Rām, Ār, 22, 23.2 yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham //
Rām, Ār, 28, 17.2 kathayanti na te kiṃcit tejasā svena garvitāḥ //
Rām, Ār, 38, 3.1 yat kilaitad ayuktārthaṃ mārīca mayi kathyate /
Rām, Ār, 51, 7.1 kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam /
Rām, Ār, 51, 8.1 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā /
Rām, Ār, 58, 18.2 kathayasva varārohāṃ kāruṇyaṃ yadi te mayi //
Rām, Ār, 58, 19.2 priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me //
Rām, Ār, 58, 22.2 maithilī mama viśrabdhaḥ kathayasva na te bhayam //
Rām, Ār, 64, 34.1 yat tat pretasya martyasya kathayanti dvijātayaḥ /
Rām, Ki, 4, 23.1 kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ /
Rām, Ki, 6, 23.2 kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi //
Rām, Ki, 8, 43.1 hṛṣṭaḥ kathaya viśrabdho yāvad āropyate dhanuḥ /
Rām, Ki, 15, 14.1 pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ /
Rām, Ki, 17, 15.2 iti te sarvabhūtāni kathayanti yaśo bhuvi //
Rām, Ki, 30, 32.2 sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta //
Rām, Ki, 43, 13.2 sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me //
Rām, Ki, 51, 2.2 yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām //
Rām, Ki, 57, 18.2 śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ //
Rām, Ki, 64, 10.1 teṣāṃ kathayatāṃ tatra sarvāṃstān anumānya ca /
Rām, Su, 21, 19.1 sādhu te tattvato devi kathitaṃ sādhu bhāmini /
Rām, Su, 25, 8.1 kathayasva tvayā dṛṣṭaḥ svapno 'yaṃ kīdṛśo niśi //
Rām, Su, 32, 10.1 aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me /
Rām, Su, 32, 18.1 guṇān rāmasya kathaya priyasya mama vānara /
Rām, Su, 33, 60.1 aṅgado 'kathayat tasya janasthāne mahadvadham /
Rām, Su, 35, 27.1 kathayantīva candreṇa sūryeṇeva suvarcalā /
Rām, Su, 48, 8.1 tattvataḥ kathayasvādya tato vānara mokṣyase /
Rām, Su, 56, 117.1 tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā /
Rām, Su, 62, 34.3 kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva //
Rām, Su, 64, 14.1 kim āha sītā hanumaṃstattvataḥ kathayasva me /
Rām, Su, 64, 15.2 madvihīnā varārohā hanuman kathayasva me /
Rām, Yu, 32, 28.2 nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān //
Rām, Yu, 71, 8.1 kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ /
Rām, Yu, 82, 28.2 kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam //
Rām, Yu, 88, 53.2 sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati //
Rām, Yu, 89, 14.2 pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ //
Rām, Yu, 89, 22.1 evaṃ kathayamānaṃ taṃ praśasya pavanātmajam /
Rām, Yu, 97, 2.2 vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate //
Rām, Yu, 100, 1.2 jagmustaistair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ //
Rām, Yu, 100, 3.2 kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam //
Rām, Utt, 1, 8.2 agastyaṃ kathayāmāsa samprāptam ṛṣibhiḥ saha //
Rām, Utt, 1, 27.2 yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām /
Rām, Utt, 4, 7.1 etad vistarataḥ sarvaṃ kathayasva mamānagha /
Rām, Utt, 5, 20.2 nivāsaṃ kathayāmāsa śakrasyevāmarāvatīm //
Rām, Utt, 5, 38.2 apatyaṃ kathyamānaṃ tanmayā tvaṃ śṛṇu rāghava //
Rām, Utt, 32, 36.2 krīḍamānāya kathitaṃ puruṣair dvārarakṣibhiḥ //
Rām, Utt, 33, 1.2 ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ //
Rām, Utt, 35, 13.2 vistareṇa yathātattvaṃ kathayāmarapūjita //
Rām, Utt, 36, 45.1 tad etat kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi /
Rām, Utt, 36, 45.2 hanūmato bālabhāve karmaitat kathitaṃ mayā //
Rām, Utt, 38, 6.2 kathayantaḥ svarāṣṭrāṇi viviśuste mahārathāḥ //
Rām, Utt, 40, 17.2 kathayanti pure paurā janā janapadeṣu ca //
Rām, Utt, 42, 3.2 kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ //
Rām, Utt, 42, 8.2 bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha //
Rām, Utt, 42, 9.2 kathayasva yathātathyaṃ sarvaṃ niravaśeṣataḥ //
Rām, Utt, 42, 11.1 kathayasva ca viśrabdho nirbhayo vigatajvaraḥ /
Rām, Utt, 42, 11.2 kathayante yathā paurā janā janapadeṣu ca //
Rām, Utt, 42, 13.1 śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham /
Rām, Utt, 60, 1.1 kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham /
Rām, Utt, 67, 10.1 surā hi kathayanti tvām āgataṃ śūdraghātinam /
Rām, Utt, 76, 1.2 vṛtraghātam aśeṣeṇa kathayetyāha lakṣmaṇam //
Rām, Utt, 76, 2.2 bhūya eva kathāṃ divyāṃ kathayāmāsa lakṣmaṇaḥ //
Rām, Utt, 77, 1.2 kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat //
Rām, Utt, 79, 4.2 kathayāmāsa kākutsthastasya rājño yathāgatam //
Rām, Utt, 80, 2.2 kathayāmāsa dharmātmā prajāpatisutasya vai //
Rām, Utt, 93, 16.2 tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ //
Rām, Utt, 93, 17.2 kathayasva viśaṅkastvaṃ mamāpi hṛdi vartate //
Rām, Utt, 95, 1.1 tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ /
Saundarānanda
SaundĀ, 8, 11.2 na hi bhāvamimaṃ calātmane kathayeyaṃ bruvate 'pyasādhave //
SaundĀ, 9, 51.2 sattvāśayānuśayabhāvaparīkṣakāya buddhāya tattvaviduṣe kathayāṃcakāra //
SaundĀ, 18, 6.2 saṃdarśanārthaṃ sa na mānahetoḥ svāṃ kāryasiddhiṃ kathayāṃbabhūva //
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
Saṅghabhedavastu
SBhedaV, 1, 140.0 ekaikā kathayati mān dhāpaya mān dhāpayeti māndhātā māndhāteti saṃjñodapādi //
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 190.0 tatas taṃ gautamariṣiṃ parivārya saṃjātāmarṣāḥ kathayanti bhoḥ pravrajita riṣidhvajaṃ dhārayasi īdṛśaṃ ca karma karoṣīti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 15.1 aivaṃ malavisarge tu mūtraśauce tu kathyate /
Śvetāśvataropaniṣad
ŚvetU, 6, 23.2 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ prakāśante mahātmanaḥ //
Agnipurāṇa
AgniPur, 1, 18.3 tathā te kathayiṣyāmi hetuṃ matsyādirūpiṇam //
AgniPur, 5, 10.2 rāmāya kathito rājñā samuniḥ pūjitaḥ kratau //
AgniPur, 8, 16.2 jñātvā rāmaṃ sasugrīvaṃ vānarāḥ kathayantu vai //
Amaruśataka
AmaruŚ, 1, 4.2 hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate //
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
AmaruŚ, 1, 102.1 ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā sarasahṛdayatvād avahitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 129.1 kathayen na ca pṛṣṭo 'pi duḥśravaṃ maraṇaṃ bhiṣak /
AHS, Nidānasthāna, 13, 20.2 śophapradhānāḥ kathitāḥ sa evāto nigadyate //
AHS, Utt., 2, 1.3 trividhaḥ kathito bālaḥ kṣīrānnobhayavartanaḥ /
AHS, Utt., 37, 44.2 eṣo 'gado rātrikavṛścikānāṃ saṃkrāntikārī kathito jinena //
Bodhicaryāvatāra
BoCA, 1, 1.2 sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt //
BoCA, 5, 6.2 cittādeva bhavantīti kathitaṃ tattvavādinā //
BoCA, 9, 22.1 dīpaḥ prakāśata iti jñātvā jñānena kathyate /
BoCA, 9, 22.2 buddhiḥ prakāśata iti jñātvedaṃ kena kathyate //
BoCA, 9, 23.2 vandhyāduhitṛlīleva kathyamānāpi sā mudhā //
BoCA, 9, 128.2 pradhānamiti kathyante viṣamairjagaducyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 34.2 apṛcchat ko 'yam asmāsu pravādaḥ kathyatām iti //
BKŚS, 2, 48.2 āvābhyāṃ śrutam etac ca gṛhe kathayataḥ pituḥ //
BKŚS, 2, 52.1 rājñā svapnaphalaṃ pṛṣṭāḥ kiṃ tūṣṇīm āstha kathyatām /
BKŚS, 2, 55.1 brahman kathaya viśrabdham anujñāto dvijair api /
BKŚS, 3, 24.1 sa tasmai kathayāmāsa deva na jñāyate kutaḥ /
BKŚS, 3, 45.2 utānyad asti duḥkhasya kāraṇaṃ kathyatām iti //
BKŚS, 3, 85.2 vidyādharaḥ kathitavān vṛttāntaṃ munisaṃnidhau //
BKŚS, 3, 112.2 gomukhaḥ kathayāmāsa preritaś cakravartinā //
BKŚS, 4, 3.2 svīkṛtāś ca yathā vadhvas tathā naḥ kathyatām iti //
BKŚS, 4, 6.2 idaṃ sacetanaḥ ko nu kathayed gurusaṃnidhau //
BKŚS, 4, 12.2 caritaṃ kathayāmāsa sā citraṃ cakravartinaḥ //
BKŚS, 4, 15.2 kathayeyaṃ yadi guṇān na kathā kathitā bhavet //
BKŚS, 4, 15.2 kathayeyaṃ yadi guṇān na kathā kathitā bhavet //
BKŚS, 4, 17.2 kathyamānāṃ kathām eva śṛṇuta prakṛtāṃ mayā //
BKŚS, 4, 27.2 sā yadāha sabhāyās tat samakṣaṃ kathyatām iti //
BKŚS, 4, 31.1 devādeśe tu kathite tayoktaṃ paṭulajjayā /
BKŚS, 4, 75.2 yāsau piṅgalikā sā naḥ putriṇī kathyatām iti //
BKŚS, 4, 78.2 bālakāś ca sutā ete mameti kathitaṃ tayā //
BKŚS, 4, 81.2 tasmād idaṃ mahac citraṃ sphuṭaṃ naḥ kathyatām iti //
BKŚS, 4, 118.2 kāntininditacandrābhā yuktaṃ cet kathyatām iti //
BKŚS, 4, 119.1 mameti kathite pitrā māṃ prārthayata sa dvijaḥ /
BKŚS, 5, 52.2 svasvapnaḥ kathitas tatra devyā vāsavadattayā //
BKŚS, 5, 63.1 athākathayad ātmīyaṃ svapnaṃ yaugandharāyaṇaḥ /
BKŚS, 5, 66.1 ṛṣabheṇeti kathitaṃ dṛṣṭavān asmi gogaṇam /
BKŚS, 5, 70.1 dṛṣṭaṃ vasantakenāpi svapnaṃ kathitam ity atha /
BKŚS, 5, 88.1 lajjamānā yadā nāsau kathayāmāsa dohadam /
BKŚS, 5, 89.2 bādhate dohado yas tvāṃ sa kṣipraṃ kathyatām iti //
BKŚS, 5, 90.2 sakhīmukhena kathitaṃ bahukṛtvo 'nuyuktayā //
BKŚS, 5, 153.1 mayā tu nirvacanayā kathite 'smin manorathe /
BKŚS, 5, 157.1 tair gatvā kathitaṃ rājñe deva devakumārakaḥ /
BKŚS, 5, 176.1 yadā tu naivākathayal lajjayā nṛpatis tadā /
BKŚS, 5, 190.1 kathitaṃ ca tataḥ śrutvā padmāvatyeyam icchati /
BKŚS, 5, 208.1 bhāryayā kathitaṃ tasmai kim etad iti pṛṣṭayā /
BKŚS, 5, 215.2 kiṃmayās taṇḍulās tāta kathyatām iti so 'bravīt //
BKŚS, 5, 260.1 ākāśayantravijñānaṃ jāmātre kathitaṃ tvayā /
BKŚS, 5, 260.2 yan mahyam api tat sarvam arthine kathyatām iti //
BKŚS, 5, 261.1 mayā tu kathitaṃ tasmai na tasmai kathitaṃ mayā /
BKŚS, 5, 261.1 mayā tu kathitaṃ tasmai na tasmai kathitaṃ mayā /
BKŚS, 5, 261.2 tasmai tu kathitaṃ prītaiḥ śilpibhir yāvanair iti //
BKŚS, 5, 264.2 rājñe tad yantravijñānam arthine kathyatām iti //
BKŚS, 7, 16.2 duhitṛtvam anuprāptā nāmāsyāḥ kathyatām iti //
BKŚS, 7, 66.2 yasya yad vaḥ sthitaṃ buddhau tena tat kathyatām iti //
BKŚS, 8, 29.2 śvaḥ saṃpādayitā krīḍā yā vaḥ sā kathyatām iti //
BKŚS, 8, 44.2 mṛgā yadi ca jānāsi tato naḥ kathyatām iti //
BKŚS, 8, 45.2 prastāve kvacid ācaṣṭa yāṃ vārttāṃ kathayāmi tām //
BKŚS, 9, 4.1 asmābhir anuyuktaś ca kathayeti savistaram /
BKŚS, 9, 8.1 gomukhe kathayaty evam āgatya marubhūtikaḥ /
BKŚS, 9, 33.2 jñeyaṃ kim atra durjñānam athavā kathayāmi vaḥ //
BKŚS, 9, 89.1 mayoktaṃ mama yaḥ svāmī sa mahyaṃ kathyatām iti /
BKŚS, 9, 102.1 yac ca śeṣam aśeṣaṃ tat kathitaṃ gomukhena vaḥ /
BKŚS, 9, 108.2 prahlādināmitagateḥ kathitena jātam utkhātasaṃśayakalaṅkatayā viśuddham //
BKŚS, 10, 16.2 adhamān kathayiṣyāmi bhavantas tu nakecana //
BKŚS, 10, 19.2 prabhor adhikam ātmānam itthaṃ kaḥ kathayed iti //
BKŚS, 10, 25.2 svāmino yauvanamadhu kvāsau kathaya tām iti //
BKŚS, 10, 28.2 apratyākhyātakathitaṃ kathayety anumoditam //
BKŚS, 10, 28.2 apratyākhyātakathitaṃ kathayety anumoditam //
BKŚS, 10, 29.2 saṃkāsya śuddhakaṇṭhaś ca ramyām akathayat kathām //
BKŚS, 10, 33.1 kiṃ punas trayam ity ukte devyai kathitavān aham /
BKŚS, 10, 37.1 apṛṣṭaḥ ko nu kathayec cetasyam iti cintayan /
BKŚS, 10, 118.2 āgacchatīti kathitaṃ mayā rājakulād iti //
BKŚS, 10, 122.2 prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tām iti //
BKŚS, 10, 163.1 tayoktaṃ kathayiṣyāmi punar apy āgatāya te /
BKŚS, 10, 216.1 idaṃ kathaya nas tāvad vyasane 'bhyudaye 'pi vā /
BKŚS, 10, 219.2 ekajīvaśarīrāyai kiṃ tubhyam api kathyate //
BKŚS, 10, 230.2 antaś cākathayat toṣaṃ vikasanmukhapaṅkajā //
BKŚS, 10, 236.1 kaliṅgasenayā cāyaṃ vṛttāntaḥ kathitas tadā /
BKŚS, 11, 82.1 gomukhena tu vṛttānte kathite 'smin rumaṇvate /
BKŚS, 12, 37.2 sādhubhiḥ kathyamānāni pañca sthānāni tad yathā //
BKŚS, 12, 39.1 atrāntare kathitavān ākhyānaṃ marubhūtikaḥ /
BKŚS, 12, 79.2 vṛttāntaḥ kathitaś cāyam athokto dhanadena saḥ //
BKŚS, 13, 11.1 idaṃ kīdṛśam ity asyai pṛcchatyai kathitaṃ mayā /
BKŚS, 14, 1.2 tathāpi tu vinodena tiṣṭhāmaḥ kathyatām iti //
BKŚS, 14, 23.2 upāsyāḥ pāvanatamaṃ sa kālaḥ kathyatām iti //
BKŚS, 16, 81.2 vīṇonmattir iyaṃ kasmāc campāyāṃ kathyatām iti //
BKŚS, 17, 100.1 kathayāmi kathaṃ rūpaṃ tasyāḥ saṃkṣiptam ucyate /
BKŚS, 18, 208.1 tathā kathitavantas te tām ālokyaiva ḍiṇḍikāḥ /
BKŚS, 18, 225.1 mayāpi kathitaṃ tasmai sānukampāya pṛcchate /
BKŚS, 18, 246.1 tasmai ca kathayāmi sma prakṛṣṭān ātmano guṇān /
BKŚS, 18, 291.1 sānudāso 'ham eveti yady asyai kathayāmy aham /
BKŚS, 18, 294.1 athetthaṃ kathayāmi sma campāyām abhavad vaṇik /
BKŚS, 18, 299.2 prāsādāgre yad uktāḥ stha dāsyā tat kathyatām iti //
BKŚS, 18, 364.2 pānthaḥ kaścit kvacit satre pravṛttiṃ kathayed iti //
BKŚS, 18, 398.2 mayāpi kathitaṃ tebhyaḥ pāṇḍyadeśapurād iti //
BKŚS, 18, 399.2 sānudāso vaṇigdṛṣṭas tato naḥ kathyatām iti //
BKŚS, 18, 401.1 tatas te kathayanti sma tāmraliptyāṃ vaṇikpatiḥ /
BKŚS, 18, 408.1 athetthaṃ kathayāmi sma sānudāsas tapasvikaḥ /
BKŚS, 18, 528.2 mitravaty eva tat sarvaṃ mātā te kathayiṣyati //
BKŚS, 18, 566.1 tayā tu kathitaṃ pitre mām āhūya sa cāvadat /
BKŚS, 18, 642.2 jananyai gaṅgadattāyāḥ kathito bhūbhṛtaiva saḥ //
BKŚS, 18, 652.1 eṣa te gaṅgadattāyā vṛttāntaḥ kathito 'dhunā /
BKŚS, 19, 88.2 yuṣmatsaṃbhogam icchantī na tathā kathayed iti //
BKŚS, 19, 97.1 kiṃtu yas tātapādebhyaḥ śrīkuñjaḥ kathitas tvayā /
BKŚS, 19, 107.1 ityādi kathitaṃ tena yad yat tat tan manoharaḥ /
BKŚS, 19, 129.2 tena te kathayanti sma yathā yūyaṃ tathā vayaṃ //
BKŚS, 20, 64.2 pādo me yādṛśo jātas tādṛśaḥ kasya kathyatām //
BKŚS, 20, 114.2 yadā nākathayaj jñātā mantraśaktyā mayā tadā //
BKŚS, 20, 142.2 kathitaṃ dhanamatyāhaṃ caṇḍasiṃham avandiṣi //
BKŚS, 20, 279.2 yanmātraṃ tu vijānāmi tanmātraṃ kathayāmi vaḥ //
BKŚS, 20, 283.1 āryajyeṣṭho bhavān eva yadi tal laghu kathyatām /
BKŚS, 20, 292.1 ghoṣavāsāvasāne ca svavṛtte kathite mayā /
BKŚS, 20, 309.2 bhrātuḥ kathaya vṛttāntam iti tenoditaṃ tataḥ //
BKŚS, 20, 437.2 iti mahyam iyaṃ vārttā kathitā pathikair iti //
BKŚS, 21, 12.2 ākhyātuṃ ca vijānāti yat tataḥ kathayatv iti //
BKŚS, 21, 13.1 tenoktaṃ pañca kathyante kathāvastūni kovidaiḥ /
BKŚS, 21, 76.2 athārthenaiva tenārthas tathā naḥ kathyatām iti //
BKŚS, 21, 80.2 yenāyam ākulo lokas tad ahaṃ kathayāmi te //
BKŚS, 21, 123.1 tayā tv āyataniśvāsakathitāyataduḥkhayā /
BKŚS, 21, 123.2 srutāśrukaṇikāśreṇyā kathitaṃ skhaladakṣaram //
BKŚS, 21, 158.2 bhagavatyā yad uktaṃ tat tattvataḥ kathyatām iti //
BKŚS, 22, 20.2 buddhavarmasakhitvaṃ ca tasyai kathitavān asau //
BKŚS, 22, 22.2 tasmin garbhe tavotpannaṃ yat tan naḥ kathyatām iti //
BKŚS, 22, 27.2 enaṃ kurubhakaṃ tasmai na kaścit kathayed iti //
BKŚS, 22, 44.2 utpannas tādṛśo yasya kathitā katham ākṛtiḥ //
BKŚS, 22, 45.2 svayam evāsi tān dṛṣṭā kiṃ nas taiḥ kathitair iti //
BKŚS, 22, 67.2 ākāraś ca prakāraś ca yādṛk kiṃ tasya kathyate //
BKŚS, 22, 136.2 śreṣṭhine kathitaṃ tābhyāṃ varaḥ svastho manāg iti //
BKŚS, 22, 181.1 śanaiś cākathayat tasyai vṛttaṃ vṛttāntam ātmanaḥ /
BKŚS, 22, 198.2 tvayā kṛtam akartavyaṃ yuktaṃ cet kathyatām iti //
BKŚS, 22, 228.1 tatra pitre nidhānaṃ tat prītaḥ kathitavān asau /
BKŚS, 22, 277.2 praviśya kathayāmāsa svāminyai śanakair asau //
BKŚS, 23, 1.1 ity ākhyāya kathitau ca mithaḥ pravrajitau gatau /
BKŚS, 23, 31.2 pratīhāreṇa kathite tataś cintitavān aham //
BKŚS, 23, 71.1 yac ca pṛcchāmi tan mahyaṃ prasāde sati kathyatām /
BKŚS, 24, 11.1 ityādi kathayitvāsāv ṛṣidattām avandata /
BKŚS, 25, 22.2 vatsadeśaḥ sa dṛṣṭaḥ prāṅ mameti kathite mayā //
BKŚS, 25, 25.1 athācintayam ātmānam etasyai kathayāmi kim /
BKŚS, 25, 98.1 tathāpi kathitaṃ tena naiva saṃśayam atyajam /
BKŚS, 26, 27.1 śreṣṭhi kiṃ na śṛṇoṣy ekam āścaryaṃ kathayāmi te /
BKŚS, 26, 29.1 tayāpi kathitaṃ rājñe sa tāṃ pṛṣṭvā paraṃparām /
BKŚS, 27, 72.2 yuṣmadvṛttāntam akhilaṃ tadā kathitavān aham //
BKŚS, 27, 75.2 sāsūyā sapramodeva mām uktvākathayat kathām //
BKŚS, 27, 111.2 pracchannaṃ śreṣṭhino vṛttaṃ tāvan me kathyatām iti //
BKŚS, 27, 112.2 tat tat sumanase bhartrā kathitaṃ dhīracetase //
BKŚS, 27, 114.1 tayā tayā ca tan mahyaṃ kubjāya kathitaṃ mayā /
BKŚS, 28, 27.1 āryajyeṣṭha yaśobhāginn ityādau kathite mayā /
BKŚS, 28, 66.2 tena naivopacaryo 'sau mayeti kathitaṃ mayā //
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 37.2 kiṃca daivajñakathito mathitoddhatārātiḥ sārvabhaumo 'bhirāmo bhavitā sukumāraḥ kumārastvadudare vasati /
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 2, 5.4 kathaya kimetad iti //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 3, 12.1 tanniśamyābhinanditaparākramo rājavāhanastanniraparādhadaṇḍe daivamupālabhya tasmai krameṇātmacaritaṃ kathayāmāsa /
DKCar, 1, 4, 6.4 kathyatām iti //
DKCar, 1, 4, 10.4 bhavannāyakālokanakāraṇaṃ śubhaśakunaṃ nirīkṣya kathayiṣyāmi iti //
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 19.8 dāruvarmaṇo māraṇopāyaṃ tebhyaḥ kathayitvā teṣāmuttaramākhyeyaṃ mahyam iti //
DKCar, 1, 4, 22.1 dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata /
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 2, 204.1 atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate //
DKCar, 2, 2, 232.1 kaśca tenārthaḥ iti kathite rājñoktam api śaknoṣi tamāhvātum iti //
DKCar, 2, 2, 246.1 vyathitavarṇeneva mayopahvare kathitam nūnamārye sarvasvatyāgād atiprakāśād āśaṅkanīyacarmaratnalābhā //
DKCar, 2, 2, 307.1 āpannena cāmunānusṛtya rudatyai rāgamañjarīparicārikāyai pūrvapraṇayānuvartinā tadbhāṇḍanidhānoddeśaḥ kathitaḥ //
DKCar, 2, 2, 313.1 aharahaśca navanavāni prābhṛtānyupaharantī kathāścitrāścittahāriṇīḥ kathayantī tasyāḥ paraṃ prasādapātramāsam //
DKCar, 2, 2, 337.1 akathayaṃ ca śṛgālikām bhaṇa bhadre kathaṃbhūtaḥ kanyāpurasaṃniveśaḥ mahān ayaṃ prayāso mā vṛthaiva bhūt //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 73.1 ataḥ kathayāmi //
DKCar, 2, 3, 187.1 kathaya kāni te rahasyāni //
DKCar, 2, 4, 72.0 kathaya tathyaṃ kenedam ayathāpūrvam ānanāravinde tavaiṣu vāsareṣu iti //
DKCar, 2, 4, 77.0 tatprāyeṇaikānte sulakṣaṇayā kāntāya kathitam //
DKCar, 2, 4, 125.0 manāgiva ca matsaṃbandhamākhyāya harṣavismitātmanoḥ pitrorakathayam ājñāpayataṃ kādya naḥ pratipattiḥ iti //
DKCar, 2, 4, 147.0 kathayata kāḥ stha yūyam //
DKCar, 2, 4, 171.0 akathayaṃ ca bilakathām //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 50.1 tūṣṇīmāssva ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathāḥ kathayankṣaṇamatiṣṭhat //
DKCar, 2, 5, 73.1 hṛṣṭayā tu tayā vistarataḥ pṛṣṭaḥ sarvameva vṛttāntamakathayam //
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
DKCar, 2, 6, 107.1 tatra dhūminīgominīnimbavatīnitambavatyaḥ pramāṇam ityupadiṣṭo mayā so 'brūta kathaya kīdṛśyastāḥ iti //
DKCar, 2, 6, 211.1 tadatraiva saṃsṛṣṭo jīvituṃ jihremīti balabhadraḥ pūrvedyurmāmakathayat //
DKCar, 2, 7, 11.0 tannidhyāya hṛṣṭataraḥ sa rākṣasaḥ kṣīṇādhirakathayat ārya kadaryasyāsya kadarthanānna kadācin nidrāyāti netre //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 42.0 tena ceyaṃ kathā kathitā yathā kila jayasiṃhenānekanikāradattasaṃgharṣaṇajighāṃsitaḥ sa kardanaḥ kanakalekhādarśanaidhitena rāgeṇārakṣyata //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 56.0 dhyānadhīraḥ sthānadarśitajñānasaṃnidhiścainaṃ nirīkṣya nicāyyākathayam tāta sthāna eṣa hi yatnaḥ //
DKCar, 2, 7, 102.0 kathaya iti snehaniryantraṇaṃ śanairagādīt //
DKCar, 2, 8, 245.0 so 'pyevamakathayat bhadra maivaṃ vādīḥ //
DKCar, 2, 8, 266.0 bhavānyā ca mametyājñaptamasti yadekavaraṃ sarveṣāṃ kathaya //
Divyāvadāna
Divyāv, 1, 43.0 te kathayanti gṛhapate asya ratnasya koṭirmūlyamiti //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 62.0 sa kathayati tāta yadyevam gacchāmi mahāsamudramavatarāmi //
Divyāv, 1, 63.0 pitā kathayati putra tāvantaṃ me ratnajātamasti //
Divyāv, 1, 65.0 sa kathayati tāta anujānīhi mām paṇyamādāya mahāsamudramavatarāmīti //
Divyāv, 1, 77.0 athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi //
Divyāv, 1, 79.0 sa kathayati amba kasmād rodasi //
Divyāv, 1, 80.0 mātā sāśrudurdinavadanā kathayati putra kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti //
Divyāv, 1, 83.0 sa ruṣitaḥ kathayati amba ahaṃ kṛtakautūhalamaṅgalasvastyayano mahāsamudraṃ samprasthitaḥ //
Divyāv, 1, 86.0 sā kathayati putra kharaṃ te vākkarma niścāritam //
Divyāv, 1, 107.0 te kathayanti bhavantaḥ kva sārthavāhaḥ purastād gacchati //
Divyāv, 1, 112.0 dāsakaḥ kathayati mama buddhirutpannā pālakaḥ sārthavāhaṃ śabdāpayiṣyati //
Divyāv, 1, 113.0 pālako 'pi kathayati mama buddhirutpannā dāsakaḥ sārthavāhaṃ śabdāpayiṣyati //
Divyāv, 1, 116.0 te kathayanti bhavantaḥ yadi vayaṃ nivartiṣyāmaḥ sarva evānayena vyasanamāpatsyāmaḥ //
Divyāv, 1, 120.0 te kathayanti pṛṣṭhata āgacchati //
Divyāv, 1, 123.0 paścāt te kathayanti amba vismṛto 'smābhiḥ sārthavāha iti //
Divyāv, 1, 124.0 tābhyāmeka āgatya kathayati ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 126.0 apara āgatya kathayati amba diṣṭyā vardhasva ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 152.0 te kathayanti sārthavāha kāruṇikastvam //
Divyāv, 1, 154.0 sa kathayati bhavantaḥ ahamapi pānīyameva mṛgayāmi //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 156.0 sa kathayati ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ //
Divyāv, 1, 174.0 sa kathayati ahamapi bhavantaḥ pānīyameva mṛgayāmi //
Divyāv, 1, 175.0 kuto 'ham yuṣmākaṃ pānīyaṃ dadāmīti te kathayanti śroṇa pretanagaramidam //
Divyāv, 1, 186.0 sa kathayati śroṇa gaccha puṇyamaheśākhyastvam //
Divyāv, 1, 204.0 sa teṣāṃ sakāśamupasaṃkramya kathayati ke yūyam kena ca karmaṇā ihopapannāḥ te procuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Divyāv, 1, 208.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 215.0 sa kathayati bhadramukha rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi //
Divyāv, 1, 225.0 kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 227.0 bhoḥ puruṣa tvamevaṃ kathayasi duṣkuhakā jāmbudvīpakā manuṣyā iti //
Divyāv, 1, 229.0 śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 238.0 sa kathayati tṛṣito 'smi bubhukṣitaśca //
Divyāv, 1, 251.0 sa kathayati ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sa kathayati yadi evam ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ //
Divyāv, 1, 251.0 sa kathayati ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sa kathayati yadi evam ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ //
Divyāv, 1, 252.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 258.0 sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam //
Divyāv, 1, 266.0 sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 268.0 bhoḥ puruṣa tvamevaṃ kathayasi duṣkuhakā jāmbudvīpakā manuṣyā iti //
Divyāv, 1, 280.0 sa kathayati ārye tṛṣito 'smi bubhukṣito 'smi //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 293.0 ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sā kathayati ahaṃ vāsavagrāmake brāhmaṇī āsīt //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 1, 314.0 sā kathayati kiṃ nu pūyaśoṇitaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati //
Divyāv, 1, 319.0 te kathayanti aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 321.0 bhagini tvameva kathayasi duṣkuhakā jāmbudvīpakā manuṣyāḥ nābhiśraddadhāsyanti //
Divyāv, 1, 323.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 336.0 dṛṣṭaste śroṇa ayaṃ lokaḥ paraśca lokaḥ sa kathayati dṛṣṭo bhadanta mahākātyāyana //
Divyāv, 1, 346.0 bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ //
Divyāv, 1, 356.0 upasaṃkramya kathayati bhadramukha dṛṣṭaste mayā pitā //
Divyāv, 1, 357.0 sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 359.0 sa kathayati bhoḥ puruṣa adya mama piturdvādaśa varṣāṇi kālaṃ gatasya //
Divyāv, 1, 363.0 sa kathayati tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 370.0 upasaṃkramya kathayati bhagini dṛṣṭāste mayā mātā pitā bhrātā bhrāturjāyā dāsī //
Divyāv, 1, 371.0 te kathayanti aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 373.0 sā kathayati bhoḥ puruṣa mama mātāpitrordvādaśa varṣāṇi kālagatayoḥ //
Divyāv, 1, 374.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ //
Divyāv, 1, 376.0 sa kathayati bhagini sacennābhiśraddadhāsi tava paurāṇe paitṛke vāsagṛhe catasro lohasaṃghāṭāḥ suvarṇapūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 1, 377.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 392.0 te kathayanti putri tvamapyasmākamutprāsayasi //
Divyāv, 1, 401.0 sa kathayati amba tāta anujānīdhvam //
Divyāv, 1, 403.0 tau kathayataḥ putra āvāṃ tvadīyena śokena rudantāvandhībhūtau //
Divyāv, 1, 490.0 so 'mātyānāmantrayate kiṃkāraṇamasmākaṃ bhavadbhiḥ stokakarapratyāyā upanāmitāḥ kimasmākaṃ vijite karapratyāyā nottiṣṭhante te kathayanti deva kutaḥ karapratyāyā prajñāpitāḥ //
Divyāv, 1, 492.0 sa kathayati bhavantaḥ yanmama pitrā kṛtam devakṛtaṃ na tu brahmakṛtaṃ tat //
Divyāv, 1, 502.0 tau kathayataḥ kāśyapasya samyaksambuddhasya //
Divyāv, 1, 504.0 na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya kiṃcit prajñaptaṃ tau kathayataḥ prajñaptam //
Divyāv, 1, 521.0 tau kathayataḥ putra nāsmābhiḥ kiṃciduddhārīkṛtam //
Divyāv, 2, 21.0 sā vaidyasakāśaṃ gatvā kathayati ārya jānīṣe tvaṃ bhavaṃ gṛhapatim jāne kiṃ tasya tasyaivaṃvidhaṃ glānyaṃ samupajātam //
Divyāv, 2, 24.0 sa kathayati dārike tvameva kathayasi sa patnyā putraiścāpyupekṣita iti //
Divyāv, 2, 24.0 sa kathayati dārike tvameva kathayasi sa patnyā putraiścāpyupekṣita iti //
Divyāv, 2, 25.0 atha kastasyopasthānaṃ karoti sā kathayati ahamasyopasthānaṃ karomi //
Divyāv, 2, 35.0 sā kathayati svāmin yadi me parituṣṭo 'si bhavatu me tvayā sārdhaṃ samāgama iti //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 54.0 sa kathayati putrakāḥ na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti //
Divyāv, 2, 64.0 pūrṇaḥ kathayati tāta ahamapi mahāsamudraṃ gacchāmīti //
Divyāv, 2, 65.0 sa kathayati putra bālastvam //
Divyāv, 2, 69.0 mārgaśramaṃ prativinodya kathayanti tāta kalyatāmasmadīyaṃ paṇyamiti //
Divyāv, 2, 72.0 pūrṇo 'pi pituḥ pādayor nipatya kathayati tāta mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti //
Divyāv, 2, 73.0 sa kathayati putra tvamatraivāvasthitaḥ //
Divyāv, 2, 74.0 kiṃ tava kalyate sa kathayati tāta kalyatām //
Divyāv, 2, 83.0 sa kathayati agniṃ prajvālayateti //
Divyāv, 2, 85.0 bhavo gṛhapatiḥ kathayati ekaikamalātamapanayateti //
Divyāv, 2, 88.0 sa kathayati putrakāḥ dṛṣṭo vaḥ tāta dṛṣṭaḥ //
Divyāv, 2, 101.0 tataste śokavinodanaṃ kṛtvā kathayanti yadā asmākaṃ pitā jīvati tadā tadadhīnāḥ prāṇāḥ //
Divyāv, 2, 105.0 pūrṇaḥ kathayati yadyevamahamapi gacchāmīti //
Divyāv, 2, 106.0 te kathayanti tvamatraivāvāryāṃ vyāpāraṃ kuru vayameva gacchāma iti //
Divyāv, 2, 116.0 tāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 124.0 tāḥ kathayanti ārogyaṃ jyeṣṭhabhavikāyā bhavatu //
Divyāv, 2, 127.0 tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 129.0 bhavilena patnī pṛṣṭā bhadre śobhanaṃ pūrṇena pratipālitā tvamiti sā kathayati yathā bhrātrā putreṇa veti //
Divyāv, 2, 130.0 te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 138.0 te dṛṣṭvā svāminoḥ kathayataḥ dṛṣṭam yuvābhyāmapareṣāṃ kāśikavastrāṇi dīyante pareṣāṃ phuṭṭakānīti //
Divyāv, 2, 149.0 ekaḥ kathayati jyeṣṭhataraṃ śabdayāmaḥ //
Divyāv, 2, 150.0 ekaḥ kathayati vicārayāmastāvat kathaṃ bhājayāmeti //
Divyāv, 2, 157.0 sa kathayati suparīkṣitaṃ kartavyam gṛhabhedikāḥ striyo bhavantīti //
Divyāv, 2, 158.0 tau kathayataḥ pratyakṣīkṛtamasmābhiḥ bhājayāmeti //
Divyāv, 2, 159.0 sa kathayati yadevam āhūyantāṃ kulānīti //
Divyāv, 2, 160.0 tau kathayataḥ pūrvamevāsmābhirbhājitam //
Divyāv, 2, 162.0 sa kathayati pūrṇasya pratyaṃśaṃ nānuprayacchatha tau kathayataḥ dāsīputraḥ saḥ //
Divyāv, 2, 162.0 sa kathayati pūrṇasya pratyaṃśaṃ nānuprayacchatha tau kathayataḥ dāsīputraḥ saḥ //
Divyāv, 2, 166.0 gṛhṇāmi pūrṇamiti viditvā kathayati evaṃ bhavatu mama pūrṇaka iti //
Divyāv, 2, 167.0 yasya gṛhagataṃ kṣetragataṃ ca sa tvaramāṇo gṛhaṃ gatvā kathayati jyeṣṭhabhavike nirgaccha //
Divyāv, 2, 171.0 yasyāvārīgataṃ deśāntaragataṃ ca so 'pi tvaramāṇa āvārīṃ gatvā kathayati pūrṇaka avatareti //
Divyāv, 2, 177.0 sā kathayati pūrṇa dārakāṇāṃ pūrvabhakṣikāmanuprayaccheti //
Divyāv, 2, 178.0 sa kathayati kārṣāpaṇaṃ prayaccha //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 185.0 sa tena dṛṣṭaḥ pṛṣṭaśca bhoḥ puruṣa kasmādevaṃ vepase sa kathayati ahamapi na jāne //
Divyāv, 2, 196.0 sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam //
Divyāv, 2, 204.0 te pūrṇasya sakāśaṃ gatvā kathayanti tavāsti gośīrṣacandanam sa āha asti //
Divyāv, 2, 216.0 sa kathayati deva idamasti //
Divyāv, 2, 221.0 pūrṇaḥ kathayati deva tisro dīyantām //
Divyāv, 2, 224.0 rājā kathayati pūrṇa parituṣṭo 'ham //
Divyāv, 2, 226.0 pūrṇaḥ kathayati yadi me devaḥ parituṣṭo devasya vijite 'paribhūto vaseyamiti //
Divyāv, 2, 231.0 apare kathayanti pūrṇamapi śabdāpayāmaḥ //
Divyāv, 2, 232.0 anye kathayanti kiṃ tasya kṛpaṇasyāsti yaḥ śabdāyata iti //
Divyāv, 2, 236.0 pṛcchati bhavantaḥ kimidaṃ dravyamiti te kathayanti idaṃ cedaṃ ceti //
Divyāv, 2, 237.0 kiṃ mūlyam te kathayanti sārthavāha dūramapi paramapi gatvā tvameva praṣṭavyaḥ //
Divyāv, 2, 240.0 sa kathayati bhavantastisro lakṣā avadraṃgaṃ gṛhṇīta mamaitat //
Divyāv, 2, 252.0 te kathayanti yattenāvadraṅge dattaṃ tad yūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 268.0 rājā kathayati bhavantaḥ śabdayataitān //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 273.0 rājā kathayati bhavantaḥ śobhanaṃ pūrṇaḥ kathayati sa tairvrīḍitairmuktaḥ //
Divyāv, 2, 273.0 rājā kathayati bhavantaḥ śobhanaṃ pūrṇaḥ kathayati sa tairvrīḍitairmuktaḥ //
Divyāv, 2, 277.0 te kathayanti deva pūrṇasyāsti //
Divyāv, 2, 278.0 rājā kathayati bhavantaḥ nāhaṃ tasyājñāṃ dadāmi //
Divyāv, 2, 281.0 sa kathayati nāhamāgacchāmi //
Divyāv, 2, 285.0 vaṇiggrāmaḥ kathayati sārthavāha yathākrītakaṃ paṇyamanuprayaccha //
Divyāv, 2, 286.0 sa kathayati ativāṇijako 'ham yadi yathākrītaṃ paṇyamanuprayacchāmīti //
Divyāv, 2, 287.0 te kathayanti sārthavāha dviguṇamūlyena dattam //
Divyāv, 2, 301.0 upasaṃkramya kathayanti sārthavāha mahāsamudramavatarāmeti //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 308.0 sa kathayati bhavantaḥ śobhanāni gītāni gāyatha //
Divyāv, 2, 309.0 te kathayanti sārthavāha naitāni gītāni kiṃtu khalvetadbuddhavacanam //
Divyāv, 2, 312.0 te kathayanti asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ //
Divyāv, 2, 318.0 sa tenoktaḥ bhrātaḥ kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti //
Divyāv, 2, 319.0 sa kathayati nāhaṃ kāmairarthī //
Divyāv, 2, 321.0 sa kathayati yadāsmākaṃ gṛhe vārtā nāsti tadā na pravrajitaḥ //
Divyāv, 2, 323.0 pūrṇaḥ kathayati bhrātaḥ tadānīṃ na śobhate idānīṃ tu yuktam //
Divyāv, 2, 325.0 sa kathayati bhrātaḥ mahāsamudro bahvādīnavo 'lpāsvādaḥ //
Divyāv, 2, 329.0 yadyete kathayanti ekadhye vasāmeti na vastavyam //
Divyāv, 2, 336.0 sa kathayati kuto 'sya paṇyam upasthāyakadvitīyaḥ //
Divyāv, 2, 397.0 dṛṣṭvā cottarāsaṅgaṃ vivartya kathayati bhadramukha asya duṣpūrasyārthe praviśāmi atra prahareti //
Divyāv, 2, 409.0 tau kathayataḥ gato 'sau asmākaṃ gṛhāt kālakarṇiprakhyaḥ //
Divyāv, 2, 411.0 sa kathayati kataro 'sau kālakarṇiprakhyaḥ tau kathayataḥ pūrṇakaśrīḥ //
Divyāv, 2, 411.0 sa kathayati kataro 'sau kālakarṇiprakhyaḥ tau kathayataḥ pūrṇakaśrīḥ //
Divyāv, 2, 414.0 tau kathayataḥ śrīrvā bhavatu kālakarṇī vā āgaccha ekadhye prativasāmaḥ //
Divyāv, 2, 415.0 sa kathayati yuvayoranyāyopārjitaṃ dhanam mama nyāyopārjitam //
Divyāv, 2, 417.0 tau kathayataḥ tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase //
Divyāv, 2, 423.0 karṇadhāraḥ kathayati bhavantaḥ yattat śrūyate gośīrṣacandanavanamiti idaṃ tat //
Divyāv, 2, 439.0 vaṇijaḥ kathayanti sārthavāha vayaṃ kṛcchrasaṃkaṭasambādhaprāptāḥ //
Divyāv, 2, 440.0 kimarthamalpotsukastiṣṭhasīti sa kathayati bhavantaḥ ahaṃ bhrātrā abhihitaḥ mahāsamudro 'lpāsvādo bahvādīnavaḥ //
Divyāv, 2, 445.0 vaṇijaḥ kathayanti bhavantaḥ sa evāryapūrṇaḥ puṇyamaheśākhyaḥ //
Divyāv, 2, 455.0 dṛṣṭvā ca punaḥ kathayati ārya pūrṇa kiṃ viheṭhayasīti āyuṣmān pūrṇaḥ kathayati jarādharmo 'ham //
Divyāv, 2, 455.0 dṛṣṭvā ca punaḥ kathayati ārya pūrṇa kiṃ viheṭhayasīti āyuṣmān pūrṇaḥ kathayati jarādharmo 'ham //
Divyāv, 2, 457.0 maheśvaro yakṣaḥ kathayati ārya idaṃ gośīrṣacandanavanaṃ rājñaścakravartino 'rthāya dhāryate //
Divyāv, 2, 462.0 tata āyuṣmān pūrṇo bhrātuḥ kathayati yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tattasya gamyaṃ bhavati //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 469.0 rājā kathayati bhavantaḥ śobhanaṃ prāsādam //
Divyāv, 2, 478.0 upasaṃkramya śirasā praṇāmaṃ kṛtvā kathayanti deva icchāmo vayaṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayitum //
Divyāv, 2, 480.0 rājā kathayati tataḥ śobhanam //
Divyāv, 2, 518.0 tān dṛṣṭvā rājā kathayati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja patracārikā haritacārikā bhājanacārikāścaite na tāvat bhagavān //
Divyāv, 2, 518.0 tān dṛṣṭvā rājā kathayati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja patracārikā haritacārikā bhājanacārikāścaite na tāvat bhagavān //
Divyāv, 2, 520.0 punarapi pṛcchati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja na bhagavān api tu khalu sthavirasthavirā eva te bhikṣava iti //
Divyāv, 2, 532.0 rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ //
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Divyāv, 2, 564.0 te kathayanti bhagavaṃstvaṃ dvipādakaṃ puṇyakṣetramiha praviṣṭo 'smākaṃ cedṛśī samavasthā //
Divyāv, 2, 565.0 bhagavānāha kim te kathayanti bhagavan puṣpaphalasalilasampannam āśramapadaṃ vinaṣṭam yathāpaurāṇaṃ bhavatu //
Divyāv, 2, 576.0 yasteṣām ṛṣiravavādakaḥ sa kathayati bhagavan mayā anena veṣeṇa mahājanakāyo vipralabdhaḥ //
Divyāv, 2, 617.0 tau kathayataḥ samanvāharata nāgendrau sūrpārakaṃ nagaramagocarībhaviṣyati //
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 2, 639.0 bhagavān kathayati maudgalyāyana kasya ṛddhyā gacchāmaḥ bhagavan madīyayā //
Divyāv, 2, 643.0 dṛṣṭvā ca punaḥ sasambhramāt tatsakāśamupasaṃkramya kathayati cirādbata putrakaṃ paśyāmīti //
Divyāv, 2, 644.0 tato janakāyaḥ kathayati bhadanto 'yaṃ pravrajito vṛddhaḥ //
Divyāv, 2, 646.0 kathamasya mātā bhavatīti āyuṣmān maudgalyāyanaḥ kathayati bhavantaḥ mama ime skandhā anayā saṃvṛddhāḥ //
Divyāv, 2, 668.0 maudgalyāyanastato vismayāvarjitamatiḥ kathayati kiṃ nāmeyaṃ bhagavann ṛddhir manojavā maudgalyāyana //
Divyāv, 2, 690.0 yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati jānīṣe tvaṃ ko 'hamiti sa kathayati jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti //
Divyāv, 2, 690.0 yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati jānīṣe tvaṃ ko 'hamiti sa kathayati jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti //
Divyāv, 2, 691.0 sa kathayati yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtam ahaṃ sakalabandhanābaddhaḥ //
Divyāv, 3, 31.0 tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca mārṣa kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati kauśila anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 33.0 śakraḥ kathayati mārṣa mā tvaṃ cintāparastiṣṭha //
Divyāv, 3, 38.0 sa kathayati pramādasthānaṃ kauśika //
Divyāv, 3, 41.0 śakraḥ kathayati mārṣa ahaṃ te smārayiṣyāmi //
Divyāv, 3, 69.0 sa kathayati kauśika vayaṃ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ //
Divyāv, 3, 84.0 rājā kathayati samucchidyatāṃ dānaśāleti //
Divyāv, 3, 91.0 amātyāḥ kathayanti deva janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 149.0 te kathayanti asti deva madhyadeśe vāsavo nāma rājā iti //
Divyāv, 3, 163.0 dṛṣṭvā ca punaramātyān pṛcchati kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ te kathayanti deva vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddha utpannaḥ //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 181.0 tatra mayā kathaṃ pratipattavyam ratnaśikhī samyaksambuddhaḥ kathayati gaccha mahārāja śobhanaṃ bhaviṣyati //
Divyāv, 3, 213.0 ratnaśikhī samyaksambuddhaḥ kathayati bhaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato 'rhan samyaksambuddha iti //
Divyāv, 6, 25.0 sa dṛṣṭasatyaḥ kathayati atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 113.0 tataḥ kroḍamallakaḥ kathayati yadyasya rājñaḥ prabhūtamannam svāpateyamasti santyanye 'pi asmadvidhā duḥkhitakā ākāṅkṣante //
Divyāv, 7, 131.0 sā kathayati āryaputra etat kuruṣva iti //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 7, 151.0 sa kathayati amba asti kiṃcinmṛṣṭaṃ mṛṣṭam sā kathayati putra yadeva prātidaivasikaṃ tadapyadya nāsti //
Divyāv, 7, 151.0 sa kathayati amba asti kiṃcinmṛṣṭaṃ mṛṣṭam sā kathayati putra yadeva prātidaivasikaṃ tadapyadya nāsti //
Divyāv, 7, 155.0 sa kathayati sthāpayitvā gacchasveti //
Divyāv, 7, 166.0 so 'sya tamahaṃ saṃdhāya kathayāmi //
Divyāv, 7, 199.0 sa kathayati bhagavan mama buddhirutpannā asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti //
Divyāv, 8, 12.0 sa kathayati buddhaṃ bhagavantaṃ kiṃ na pṛcchatha durāsadā hi buddhā bhagavanto duṣprasahāḥ //
Divyāv, 8, 36.0 dṛṣṭvā ca punaḥ parasparaṃ kathayanti gacchatu bhagavān saśrāvakasaṃghaḥ //
Divyāv, 8, 39.0 bhagavatā abhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti vayaṃ smo bhadanta caurā aṭavīcarāḥ //
Divyāv, 8, 61.0 caurāḥ kathayanti jānāsyeva bhagavan vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 141.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti sārthavāha tvamekaḥ svastikṣemābhyāṃ gaccha avaśiṣṭaṃ sārthaṃ muṣiṣyāmaḥ //
Divyāv, 8, 142.0 sārthavāhaḥ kathayati mamaiṣa bhavantaḥ sārthaḥ saṃniśritaḥ //
Divyāv, 8, 143.0 nārhanti bhavanto muṣitum evamuktāścaurāḥ kathayanti vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ //
Divyāv, 8, 146.0 teṣāṃ supriyaḥ sārthavāhaḥ kathayati sārthasya mūlyaṃ bhavanto gaṇyatām //
Divyāv, 8, 156.0 caurāḥ kathayanti jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 339.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati ahaṃ bāḍhaglāno na śakyāmi sthito gantum //
Divyāv, 8, 344.0 evamukte maghaḥ sārthavāhaḥ kathayati naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 350.0 maghaḥ sārthavāhaḥ kathayati naitacchastravarṇaṃ pānīyam //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 368.0 tataḥ supriyāya mahāsārthavāhāya kathayati maraṇāntikā me vedanāḥ prādurbhūtāḥ //
Divyāv, 8, 441.0 tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti āścaryam yatredānīṃ daharaśca bhavān dharmakāmaśca //
Divyāv, 8, 445.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 458.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko'nubhāva iti kinnarakanyāḥ kathayanti pūrvavat //
Divyāv, 8, 458.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko'nubhāva iti kinnarakanyāḥ kathayanti pūrvavat //
Divyāv, 8, 473.0 tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti āścaryam yatredānīṃ daharaśca bhavān dharmakāmaśca //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 9, 34.0 śrutvā ca punarvyathitāste parasparaṃ kathayanti pūrvaṃ tāvadvayaṃ śramaṇena gautamena madhyadeśānnirvāsitāḥ //
Divyāv, 9, 37.0 te kulopakaraṇaśālā upasaṃkramya kathayanti dharmalābho dharmalābhaḥ //
Divyāv, 9, 38.0 te kathayanti kimidam avalokitā gamiṣyāmaḥ //
Divyāv, 9, 44.0 te kathayanti kiṃ vayaṃ na tiṣṭhāmaḥ na yūyamasmākaṃ śroṣyatha //
Divyāv, 9, 45.0 āryāḥ kathayata śroṣyāmaḥ //
Divyāv, 9, 46.0 te kathayanti bhadraṃkarasāmantakena sarvajanakāyamudvāsya bhadraṃkaraṃ nagaraṃ pravāsayata //
Divyāv, 9, 51.0 te kathayanti āryāḥ tiṣṭhata sarvamanutiṣṭhāma iti //
Divyāv, 9, 65.0 tata āgatya kathayanti bhavantaḥ na kadācidasmābhirevaṃrūpā janapadā ṛddhāḥ sphītā dṛṣṭapūrvā iti //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 9, 67.0 te kathayanti āryāḥ tiṣṭhata kim yuṣmākaṃ śramaṇo gautamaḥ karoti so 'pi pravrajitaḥ yūyamapi pravrajitā bhikṣācarāḥ //
Divyāv, 9, 68.0 kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti tīrthyāḥ kathayanti samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam //
Divyāv, 9, 83.0 yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 87.0 gatvā ca kathayati gṛhapate bhagavāṃsta ārogyayati //
Divyāv, 9, 88.0 sa kathayati vande buddhaṃ bhagavantam //
Divyāv, 9, 90.0 yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam //
Divyāv, 9, 92.0 gṛhapate bhagavān kathayati tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 9, 104.0 janakāyaḥ kathayati gṛhapate śreyaḥ śramaṇasya gautamasya darśanam sa kathayati śreyaḥ //
Divyāv, 9, 104.0 janakāyaḥ kathayati gṛhapate śreyaḥ śramaṇasya gautamasya darśanam sa kathayati śreyaḥ //
Divyāv, 9, 105.0 te kathayanti yadyevam gaṇenaivaṃ kriyākāraḥ kṛto gaṇa eva udghāṭayatu //
Divyāv, 9, 114.0 meṇḍhako gṛhapatiḥ kathayati bhagavan bhaktakṛtyaṃ kriyatāmiti //
Divyāv, 9, 116.0 sa kathayati bhagavan kimakāle kalpate bhagavānāha ghṛtaguḍaśarkarāpānakāni ceti //
Divyāv, 10, 21.1 tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti //
Divyāv, 10, 38.1 sā kathayati āryaputra ahamapi pratyaṃśamasmai prayacchāmi //
Divyāv, 10, 67.1 kathayati kimeṣa bhavanta uccaśabdo mahāśabda iti amātyaiḥ samākhyātam deva amukena gṛhapatinā kośakoṣṭhāgārāṇi udghāṭitānīti //
Divyāv, 10, 68.1 rājā tamāhūya kathayati yadā eva lokaḥ kālagataḥ tadā tvayā kośakoṣṭhāgārāṇyudghāṭitānīti //
Divyāv, 10, 71.1 rājā kathayati gṛhapate tvayā asau mahātmā piṇḍakena pratipāditaḥ deva mayaiva pratipāditaḥ //
Divyāv, 11, 5.1 tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati śīghramenaṃ vṛṣaṃ ghātaya vayaṃ māṃsenārthina iti //
Divyāv, 11, 6.1 sa kathayati evaṃ kariṣyāmi kiṃtu muhūrtamudīkṣadhvamiti //
Divyāv, 11, 20.1 sa kathayati nāhaṃ bhadanta prabhavāmyenaṃ jīvitenāchādayitum //
Divyāv, 11, 24.1 sa kathayati pratimokṣyāmi bhagavanniti //
Divyāv, 11, 101.1 sa kathayati aghātayitvā etān kutaḥ kṣema iti taiste jīvitādvyaparopitāḥ //
Divyāv, 12, 131.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 137.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 145.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 154.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 238.1 tīrthyāḥ kathayanti mahājanakāyo 'tra mahārāja saṃnipatitaḥ //
Divyāv, 12, 245.1 tīrthyāḥ kathayanti mahājanakāyo 'tra mahārāja saṃnipatitaḥ //
Divyāv, 12, 250.1 tīrthyāḥ kathayanti mahājanakāyo 'tra mahārāja saṃnipatitaḥ //
Divyāv, 12, 256.1 tīrthyāḥ kathayanti mahājanakāyo 'tra saṃnipatitaḥ //
Divyāv, 12, 371.1 te niṣpalāyamānāḥ kathayanti ete vayaṃ parvataṃ śaraṇaṃ gacchāmaḥ vṛkṣāṇāṃ kuḍyānāmārāmāṇāṃ ca śaraṇaṃ gacchāmaḥ //
Divyāv, 12, 378.1 iti viditvā niṣpalāyan kathayati aham yuṣmākaṃ śāsanasarvasvaṃ kathayiṣyāmi //
Divyāv, 12, 378.1 iti viditvā niṣpalāyan kathayati aham yuṣmākaṃ śāsanasarvasvaṃ kathayiṣyāmi //
Divyāv, 13, 30.1 kathayati bhavantaḥ svāgataṃ na parityakṣyāmīti //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 40.1 sa kathayati bhoḥ puruṣa yadyapi me putro 'narthaśatānyutpādya jātaḥ tathāpi svāgatamasyeti //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 44.1 sa muhurmuhuranarthaśravaṇadṛḍhīkṛtacittasaṃtatiḥ kathayati bhoḥ puruṣa prāptavyametat //
Divyāv, 13, 47.1 tatraike kathayanti yatkulasadṛśaṃ tatkriyatāmiti //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 83.1 te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti bhavantaḥ pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati idānīṃ tu dveṣaḥ //
Divyāv, 13, 86.1 tatraike kathayanti bhavantaḥ svāgataḥ praviṣṭa iti //
Divyāv, 13, 87.1 apare kathayanti nāyaṃ svāgatāḥ kiṃtu durāgataḥ imamāgamyāsmākaṃ kaliḥ prādurbhūta iti //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 94.1 apare kathayanti gatametat //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 115.1 sa kathayati tāta yadyevaṃ gacchāmīti //
Divyāv, 13, 124.1 sārthikāḥ kathayanti bhavantaḥ pratyavekṣata sārtham //
Divyāv, 13, 131.1 sa kathayati bhavantaḥ mā enaṃ niṣkāsayata mamaiṣa vayasyaputro bhavatīti //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 13, 134.1 sārthavāhastaṃ kathayati putra mahājanavirodho 'tra bhavati //
Divyāv, 13, 149.1 sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti //
Divyāv, 13, 149.1 sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti //
Divyāv, 13, 152.1 te jñātayaḥ sa kathayati teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 156.1 sā dīrghamuṣṇaṃ ca niśvasya kathayati ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti //
Divyāv, 13, 156.1 sā dīrghamuṣṇaṃ ca niśvasya kathayati ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti //
Divyāv, 13, 157.1 tayā gatvā tasyāḥ pracchannaṃ kathitam //
Divyāv, 13, 158.1 kīdṛśena paṇyeneti sā kathayati kuto 'sya paṇyam daṇḍamasya haste mallakaśceti //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 164.1 sa kathayati śobhanameva bhavati //
Divyāv, 13, 185.1 sā tvaritatvaritaṃ gatā tasyāḥ kathayati ārye muṣitastenaiva veṣeṇa tiṣṭhatīti //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 195.1 apare kathayanti dvidhā bhūtvā praviśāma iti //
Divyāv, 13, 211.1 kathayanti bhoḥ puruṣa asmākameva nāmnā ayaṃ gṛhapatiḥ prajñāyate anāthapiṇḍado gṛhapatiriti //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 214.1 te kathayanti bhavantaḥ na kadācidvayaṃ vidhāryamāṇāḥ //
Divyāv, 13, 240.1 sa kathayati na mayā bhadanta bhagavataḥ kadācidājñā pratyūḍhapūrveti //
Divyāv, 13, 252.1 bhagavānāha gaccha ānanda gatvā kathaya yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 276.1 sa kathayati bhagavan dvau kārṣāpaṇau //
Divyāv, 13, 282.1 iti viditvā saparuṣaṃ kathayati durāgata kimarthaṃ ihāgacchasīti //
Divyāv, 13, 286.1 ityuktvā sa kathayati buddhadūtastvam buddhadūtaḥ //
Divyāv, 13, 300.1 tatastaṃ bhagavānāha vatsa kiṃ na pravrajasīti sa kathayati pravrajāmi bhagavanniti //
Divyāv, 13, 355.1 pṛcchati buddho bhagavānāyuṣmantamānandam katareṇānanda bhikṣuṇā śalākā gṛhīteti sa kathayati svāgatena bhadanteti //
Divyāv, 13, 359.1 sa kathayati āyuṣmannānanda akopyā śāsturājñā //
Divyāv, 13, 386.1 kathayanti eṣa bhavanto bhagavānaśvatīrthikaṃ nāgaṃ vinayati āgacchata paśyāma iti //
Divyāv, 13, 396.1 kiṃ māṃ viheṭhayasīti sa kathayati jarādharmā nāhaṃ tvāṃ viheṭhayāmi api tu tvameva māṃ viheṭhayasi //
Divyāv, 13, 398.1 sa kathayati bhadanta svāgata ājñāpayatu kiṃ mayā karaṇīyam bhadramukha bhagavato 'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti //
Divyāv, 13, 399.1 sa kathayati bhadanta svāgata śobhanam evaṃ karomīti //
Divyāv, 13, 406.1 sa kathayati bhagavan ājñāpaya kiṃ mayā karaṇīyamiti //
Divyāv, 13, 408.1 sa kathayati eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi śikṣāpadāni ca gṛhṇāmi adyāgreṇa ca śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti //
Divyāv, 13, 414.1 tatraike kathayanti asmākamasau bhrātuḥ putro bhavati //
Divyāv, 13, 415.1 apare kathayanti asmākaṃ bhāgineya iti //
Divyāv, 13, 416.1 apare kathayanti asmākaṃ vayasyaputra iti //
Divyāv, 13, 428.1 āyuṣmān svāgataḥ kathayati brāhmaṇa māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṃgho bhaktena saptāhenopanimantritaḥ //
Divyāv, 13, 430.1 brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti //
Divyāv, 13, 431.1 kathayati evamastu iti //
Divyāv, 13, 459.1 sa kathayati śobhanam //
Divyāv, 13, 496.1 sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati avatarāvatara mahādakṣiṇīya mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti //
Divyāv, 16, 10.0 evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayata eṣo 'smākamācāryānanda āgacchati āsanamasya prajñāpayateti //
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Divyāv, 17, 157.1 ekaikā kathayati māṃ dhaya māṃ dhaya //
Divyāv, 17, 160.1 anye kathayanti kecinmādhāta iti saṃjānīte //
Divyāv, 17, 174.1 sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaiva rājyābhiṣeka āgacchatu //
Divyāv, 17, 175.1 tataste amātyāḥ kathayanti ratnaśilayā deva prayojanaṃ bhavati //
Divyāv, 17, 178.1 yadā ratnaśilā ānītā tataste amātyā bhūyaḥ kathayanti deva śrīparyaṅkenātra prayojanaṃ bhavati //
Divyāv, 17, 180.1 tataste amātyā bhūyaḥ kathayanti devādhiṣṭhānamadhye 'bhiṣekaḥ kriyate //
Divyāv, 17, 181.1 sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaivādhiṣṭhānamāgacchatu //
Divyāv, 17, 185.1 te kathayanti abhiṣekaṃ deva pratīcchasva //
Divyāv, 17, 186.1 sa kathayati mama manuṣyāḥ paṭṭaṃ bandhiṣyanti yadi dharmeṇa rājyaṃ prāpsyate amanuṣyāḥ paṭṭaṃ bandhantu //
Divyāv, 17, 200.1 yataste 'mātyāḥ pṛṣṭāḥ kasmāt pādoddhārakeṇa gacchanti paścāt te 'mātyāḥ kathayanti deva śabdakaṇṭakāni dhyānānīti eteṣām ṛṣikopena pakṣāṇi śīrṇāni //
Divyāv, 17, 214.1 yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu //
Divyāv, 17, 223.1 kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 225.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitaṃ deva sūtreṇa prayojanam //
Divyāv, 17, 228.1 sa ca rājā kathayati kasyaitāni puṇyāni yataste kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 228.1 sa ca rājā kathayati kasyaitāni puṇyāni yataste kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 230.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva vastrāṇi vāpayanti vastraiḥ prayojanam //
Divyāv, 17, 233.1 sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 233.1 sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 242.1 yataḥ sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 242.1 yataḥ sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 17, 327.1 te kathayanti ayamasau bhavantaḥ kalirājā āgacchati //
Divyāv, 17, 334.1 atha rājā tasmiñ śāsane 'bhyāgataḥ kathayati kenaitadviṣkambhitaṃ bhaṭabalāgram tenoktam ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 344.1 tenoktaṃ kenaitadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanti deva udakaniśritair nāgaiḥ //
Divyāv, 17, 345.1 rājā kathayati tiryañco mama yudhyanti tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu //
Divyāv, 17, 349.1 rājñā mūrdhātenoktaṃ kenaitadbhaṭabalāgraṃ stambhitaṃ te kathayanti deva ete karoṭapāṇayo devāḥ //
Divyāv, 17, 351.1 rājā mūrdhātaḥ kathayati ete 'pyeva me karoṭapāṇayo devāḥ purojavā bhavantu //
Divyāv, 17, 354.1 mālādhārairdevaiste pṛṣṭāḥ kiṃ bhavanto dhāvatas te kathayanti eṣa manuṣyarājā āgacchati //
Divyāv, 17, 357.1 tenoktaṃ kimetadbhavantas te kathayanti deva mālādhārairdevaiḥ //
Divyāv, 17, 358.1 rājā kathayati mālādhārā devāḥ purojavā me bhavantu //
Divyāv, 17, 364.1 tenoktaṃ kimetadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanty ete deva sadāmattā devāḥ //
Divyāv, 17, 442.1 taṃ śrutvā asurāḥ kathayanti kasyaiṣa guṇaśabdas taiḥ śrutaṃ rājño mūrdhātasyaiṣa guṇaśabdaḥ //
Divyāv, 17, 448.1 paścāt te 'surāḥ kathayanti ka eṣo 'smākamuparivihāyasamabhyudgato yatastaiḥ śrutaṃ manuṣyarājā eṣa mūrdhāto nāma //
Divyāv, 17, 451.1 paścādrājā mūrdhātaḥ kathayati kasya jayo yato 'mātyāḥ kathayanti devasya jayaḥ //
Divyāv, 17, 451.1 paścādrājā mūrdhātaḥ kathayati kasya jayo yato 'mātyāḥ kathayanti devasya jayaḥ //
Divyāv, 18, 12.1 yato vaṇijaḥ kathayanti kasyedānīṃ vakṣyāmo vahanāt pratyavatarasveti //
Divyāv, 18, 23.1 sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati santyasmin ratnadvīpe kācamaṇayo ratnasadṛśās te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ //
Divyāv, 18, 54.1 punarasau karṇadhāro vaṇijāṃ kathayati śṛṇvantu bhavantaḥ nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 113.1 bhūyo gṛhasvāminaḥ kathayaty āryaputra naiva tṛptimupagacchāmi //
Divyāv, 18, 153.1 yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 180.1 tasya tena gṛhapatinoktam ārya kva gatā bhikṣavaḥ sa kathayaty antargṛhe upanimantritāḥ praviṣṭāḥ //
Divyāv, 18, 182.1 saṃcintya ca tasya dharmaruceḥ kathayaty ārya bhakṣa tvamapi tāvat //
Divyāv, 18, 183.1 sa kathayati yadi te mahātman parityaktaṃ bhavati //
Divyāv, 18, 188.1 tenocyata ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 192.1 tenoktam ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 195.1 pṛṣṭa ārya punarbhokṣyase sa kathayati yadi te parityaktam //
Divyāv, 18, 198.1 pṛṣṭa ārya punarbhokṣyase bhūyaḥ sa kathayati yadi te parityaktam //
Divyāv, 18, 216.1 sa gṛhapatirbhagavataḥ kathayati bhagavan ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti //
Divyāv, 18, 227.1 sa kathayati no bhagavan //
Divyāv, 18, 242.1 sa kathayati bhagavan evaṃvidho 'sau sattvo yasyedṛśī asthiśakalā bhagavatoktaṃ tṛpyasva dharmaruce bhavebhyaḥ tṛpyasva bhavopakaraṇebhyaḥ //
Divyāv, 18, 244.1 dharmarucistaṃ śrutvā bhagavadvaco vyākulitacetāḥ kathayati mamaiṣedṛśī asthiśakalā tasyoktam eṣā dharmaruce tavāsthiśakalā //
Divyāv, 18, 269.1 kiṃ saṃdhāya bhagavān kathayaty evamukte bhagavān bhikṣūnāmantrayate sma na bhikṣavaḥ pratyutpannaṃ saṃdhāya kathayāmi //
Divyāv, 18, 269.1 kiṃ saṃdhāya bhagavān kathayaty evamukte bhagavān bhikṣūnāmantrayate sma na bhikṣavaḥ pratyutpannaṃ saṃdhāya kathayāmi //
Divyāv, 18, 270.1 atītaṃ saṃdhāya kathayāmi //
Divyāv, 18, 289.1 sa kathayaty asti kaścit kṣemāvatyāṃ rājadhānyāṃ kṣemaṃkaro nāma samyaksambuddhas te kathayanti parinirvṛtaḥ sa bhagavān kṣemaṃkaraḥ samyaksambuddhaḥ //
Divyāv, 18, 289.1 sa kathayaty asti kaścit kṣemāvatyāṃ rājadhānyāṃ kṣemaṃkaro nāma samyaksambuddhas te kathayanti parinirvṛtaḥ sa bhagavān kṣemaṃkaraḥ samyaksambuddhaḥ //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 308.1 sa teṣāṃ kathayati nāham yuṣmākametat suvarṇaṃ dāsyāmi //
Divyāv, 18, 309.1 te kathayanti yadyasmākaṃ na dāsyasi na vayaṃ tava kāmakāraṃ dāsyāmaḥ //
Divyāv, 18, 312.1 atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati mahārāja taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Divyāv, 18, 343.1 sa taṃ śrutvā viṣādamāpanno hīnotsāhatayā kathayati nāhaṃ śakṣyāmi anuttarāṃ samyaksambodhiṃ samudānayitum //
Divyāv, 18, 344.1 tato 'sau śreṣṭhī pratyekabuddhodāharaṇaṃ pravṛttaḥ kartum evaṃ sahasrayodhī tasyāpi varṇodāharaṇaṃ śrutvā viṣaṇṇacetāḥ kathayaty etāmapyahaṃ pratyekabodhiṃ na śaktaḥ samudānayitum //
Divyāv, 18, 345.1 tataḥ sa mahāśreṣṭhī śrāvakavarṇodāharaṇaṃ kṛtvā kathayaty asminnapi tāvat praṇidhatsva cittam //
Divyāv, 18, 356.1 tatsaṃdhāya kathayāmi cirasya dharmaruce //
Divyāv, 18, 380.1 sa kathayaty ahaṃ brahmacārī //
Divyāv, 18, 382.1 sa kathayati na śakyaṃ pratigṛhītum //
Divyāv, 18, 404.1 sā kathayati gacchata punarapi tatra puṣkiriṇyām yadi matpuṇyair nīlotpalapadmam anuddhṛtamāsādyeta //
Divyāv, 18, 408.1 mālākāraḥ kathayati nāhamuddhariṣyāmi //
Divyāv, 18, 410.1 yataḥ sā kathayati na //
Divyāv, 18, 413.1 yataḥ sā dārikā kathayati madīyaiḥ puṇyairetāni prādurbhūtāni prayacchoddhṛtāni mama //
Divyāv, 18, 414.1 mālākāraḥ kathayati kathametāni praveśakāni bhaviṣyantyasaṃviditaṃ rājakulasya dārikāhoddharatu bhavān //
Divyāv, 18, 424.1 yatastāni sumatirdṛṣṭvā tasyā dārikāyāḥ kathayati prayaccha mamaitāni padmāni //
Divyāv, 18, 426.1 sā dārikā tasya sumateḥ kathayati tadā necchasi māṃ pratigṛhītum //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 432.1 tataḥ sā dārikā sumateḥ kathayati tvamevaṃ praṇidhānaṃ kuru paścād yenābhyarthīyase tasya māmanuprayacchethāḥ //
Divyāv, 18, 480.1 vāsavo rājā kathayati mamaitā jaṭā anuprayaccha //
Divyāv, 18, 483.1 tasya rājño 'mātyāḥ kathayanti deva asmākamekaikaṃ vālamanuprayaccha //
Divyāv, 18, 488.1 tataḥ sa matirmāṇava ucyate 'hamanuttarasyāṃ samyaksambodhau vyākṛtas tvayā kutra cittamutpāditaṃ sa kathayati kṣato 'haṃ sumate māṇava //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Divyāv, 18, 490.1 yatastasya sumatiḥ kathayaty āgacchasva buddhasya bhagavato 'ntike pravrajāvaḥ //
Divyāv, 18, 500.1 etaddvitīye 'saṃkhyeye asya ca dharmarucermama ca darśanam yadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce //
Divyāv, 18, 513.1 tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt //
Divyāv, 18, 517.1 tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam //
Divyāv, 18, 519.1 vṛddhā kathayati neha gṛhe tathāvidho manuṣyaḥ saṃvidyate nāpi praṇayavān kaścit praviśati yo janasyāśaṅkanīyo bhavet //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 522.1 tataḥ sā vaṇikpatnī kathayati yadyanyo 'bhyantaro manuṣyo na saṃvidyate bhavatu eṣa eva me putraḥ //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 526.1 tataḥ sā vṛddhā evaṃ dvirapi trirapi tasya dārakasya kathayati taruṇayuvatistavārthe kleśairbādhyate //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Divyāv, 18, 534.1 sā ca vṛddhā tasyā vaṇikpatnyāḥ sakāśaṃ gatvā kathayati icchāpitaḥ sa vo 'yaṃ dārakaḥ //
Divyāv, 18, 535.1 sā kathayati kutrāvakāśe saṃgataṃ bhaviṣyati madīye gṛhe //
Divyāv, 18, 537.1 anupūrveṇa bhuktvā tasyā mātuḥ kathayati gacchāmyaham //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 577.1 yatastaṃ dārakamāhūya kathayati gacchasva //
Divyāv, 18, 613.1 sa ca vihāraṃ gatvā bhikṣusakāśamupasaṃkramya evaṃ kathayaty ārya pravrajeyam //
Divyāv, 18, 616.1 sa bhūyaḥ pṛṣṭo mā tāvadarhadvadhaste kṛtas tataḥ sa kathayaty arhannapi ghātitaḥ //
Divyāv, 18, 619.1 tataḥ sa puruṣo 'nyasya bhikṣoḥ sakāśamupasaṃkramya kathayaty ārya pravrajeyam //
Divyāv, 18, 636.1 sa taṃ puruṣaṃ sametya kathayati bhadramukha kimetad yato 'sya puruṣeṇoktam ārya pravrajyāṃ na labhāmi //
Divyāv, 18, 639.1 paścāt sa puruṣaḥ kathayaty ārya śikṣāpadāni me 'nuprayaccha //
Divyāv, 18, 647.1 tadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce suciracirasya dharmaruce //
Divyāv, 19, 19.1 sa tatra gatvā kathayati gṛhapate śramaṇo gautama āgata āsīt āgataḥ //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 24.1 subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā //
Divyāv, 19, 24.1 subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 29.1 yat kathayati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti idaṃ mṛṣā //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 34.1 subhadro viṣādamāpannaḥ kathayati ārya atra mayā kathaṃ pratipattavyamiti bhūrikaḥ kathayati gṛhapate vayaṃ pravrajitāḥ śamānuśikṣāḥ //
Divyāv, 19, 34.1 subhadro viṣādamāpannaḥ kathayati ārya atra mayā kathaṃ pratipattavyamiti bhūrikaḥ kathayati gṛhapate vayaṃ pravrajitāḥ śamānuśikṣāḥ //
Divyāv, 19, 47.1 te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā //
Divyāv, 19, 53.1 sa tāṃ pracchannaṃ gṛhamānīya suhṛtsambandhibāndhavānāṃ prātiveśakānāṃ ca kathayati bhavantaḥ patnī me kālagateti //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 97.1 sa ca brāhmaṇadārakaḥ kathayati vayasya yadyevaṃ gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmaḥ vayasya gacchāmaḥ //
Divyāv, 19, 118.1 sa kathayati ārya yadyevaṃ kathamatra pratipattavyamiti te kathayanti gṛhapate vayaṃ śamāttaśikṣās tvameva jñāsyasīti //
Divyāv, 19, 118.1 sa kathayati ārya yadyevaṃ kathamatra pratipattavyamiti te kathayanti gṛhapate vayaṃ śamāttaśikṣās tvameva jñāsyasīti //
Divyāv, 19, 127.1 te kathayanti gṛhapate yadi prajvalitāmetāṃ citāṃ pravekṣyasi sarveṇa sarvaṃ na bhaviṣyasīti //
Divyāv, 19, 134.1 tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ //
Divyāv, 19, 140.1 te kathayanti gṛhapate ayaṃ sattvo 'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 174.1 sa subhadrasya gṛhapateḥ sakāśaṃ gatvā kathayati na yuktaṃ gṛhapate tvayā kṛtam //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 192.1 rājā kathayati gṛhapate na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ kiṃtu bhagavatā mama nyastaḥ //
Divyāv, 19, 195.1 pādayor nipatya kathayati bhagavan mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalam //
Divyāv, 19, 206.1 upasaṃkramya rājānaṃ bimbisārametadavocad bhagavāṃste mahārāja ārogyayati kathayati ca anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 208.1 rājā kathayati vande bhadantānanda buddhaṃ bhagavantam //
Divyāv, 19, 211.1 rājā bimbisāraḥ kathayati gṛhapate mayā ayaṃ kumāraḥ saṃvardhitaḥ //
Divyāv, 19, 214.1 sa kathayati deva upasaṃkramiṣyati //
Divyāv, 19, 233.1 dṛṣṭvā ca punarjyotiṣkasya gṛhapateḥ kathayanti gṛhapate kimetaditi tena teṣāṃ vistareṇārocitam //
Divyāv, 19, 234.1 te kathayanti gṛhapate tvaṃ śramaṇaśākyaputreṣvabhiprasannaḥ //
Divyāv, 19, 238.1 te kathayanti gṛhapate kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma uktaṃ bhagavatā pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpair ityuktvā prakrāntāḥ //
Divyāv, 19, 245.1 bhikṣavaḥ kathayanti sthavira kalpate tava pātramātrasyārthāya ṛddhiṃ vidarśayitumiti kathayati āyuṣmantaḥ kalpatu vā mā vā //
Divyāv, 19, 245.1 bhikṣavaḥ kathayanti sthavira kalpate tava pātramātrasyārthāya ṛddhiṃ vidarśayitumiti kathayati āyuṣmantaḥ kalpatu vā mā vā //
Divyāv, 19, 279.1 śaulkikāḥ kathayanti bhavantaḥ yatheyaṃ ghaṇṭā raṇati nūnaṃ sārtho na nipuṇaṃ śulkitaḥ //
Divyāv, 19, 292.1 sa kathayati pratyavekṣata yadi mama kiṃcidastīti //
Divyāv, 19, 295.1 tairasau brāhmaṇaḥ pratinivartyokto bho brāhmaṇa kathaya naiva śulkaṃ dāpayāmaḥ //
Divyāv, 19, 297.1 kathayati satyaṃ na dāpayatha na dāpayāmaḥ //
Divyāv, 19, 301.1 brāhmaṇaḥ kathayati yūyaṃ kathayatha śulkaṃ na dāpayāma iti //
Divyāv, 19, 301.1 brāhmaṇaḥ kathayati yūyaṃ kathayatha śulkaṃ na dāpayāma iti //
Divyāv, 19, 303.1 te kathayanti brāhmaṇa nāsmābhirgṛhītam //
Divyāv, 19, 316.1 sa kathayati ānaya paśyāmaḥ //
Divyāv, 19, 318.1 jyotiṣkaḥ kathayati astyetadeva //
Divyāv, 19, 323.1 brāhmaṇaḥ kathayati kimetadevaṃ bhaviṣyati jyotiṣkaḥ kathayati brāhmaṇa tava pratyakṣīkaromi //
Divyāv, 19, 323.1 brāhmaṇaḥ kathayati kimetadevaṃ bhaviṣyati jyotiṣkaḥ kathayati brāhmaṇa tava pratyakṣīkaromi //
Divyāv, 19, 330.1 kathayati gṛhapate maharddhikastvam mahānubhāva iti //
Divyāv, 19, 331.1 jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ //
Divyāv, 19, 333.1 sa brāhmaṇo bhūyasyā mātrayā abhiprasannaḥ kathayati gṛhapate maharddhikastvaṃ mahānubhāvaḥ //
Divyāv, 19, 335.1 sa kathayati brāhmaṇa atithistvam //
Divyāv, 19, 343.1 rājā kathayati bhavantaḥ rājārhamidaṃ vastram //
Divyāv, 19, 345.1 te kathayanti deva śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitam //
Divyāv, 19, 348.1 rājā kathayati bhavantaḥ jyotiṣko gṛhapatirbhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 353.1 rājā kathayati kumāra tvaṃ bhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 359.1 sa vismṛtya kathayati deva madīyo 'yaṃ snānaśāṭako vāyunopakṣipta ihāgata iti //
Divyāv, 19, 367.1 sa kathayati kumāra vadhūjano 'yamiti kṛtvā //
Divyāv, 19, 372.1 rājā api tathaiva kathayati //
Divyāv, 19, 373.1 jyotiṣkaḥ kathayati deva ayamapi na vadhūjanaḥ kiṃtu madhyo 'yaṃ janaḥ //
Divyāv, 19, 378.1 jyotiṣkaḥ kathayati deva kasyārthe upānahau apanayasīti sa kathayati kumāra pānīyamuttartavyamiti //
Divyāv, 19, 378.1 jyotiṣkaḥ kathayati deva kasyārthe upānahau apanayasīti sa kathayati kumāra pānīyamuttartavyamiti //
Divyāv, 19, 379.1 jyotiṣkaḥ kathayati deva nedaṃ pānīyaṃ maṇibhūmireṣā //
Divyāv, 19, 380.1 sa kathayati kumāra ime matsyā upari bhramantaḥ paśyanti //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Divyāv, 19, 394.1 sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate //
Divyāv, 19, 395.1 rājā jyotiṣkasya mukhaṃ nirīkṣya kathayati kumāra satyam deva satyam //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 402.1 ajātaśatruḥ kathayati dāraka ānaya taṃ maṇiṃ paśyāmīti //
Divyāv, 19, 403.1 sa muṣṭiṃ vighāṭya kathayati kumāra na jāne kutra gata iti //
Divyāv, 19, 405.1 jyotiṣkaḥ kathayati kumāra kimarthamenaṃ tāḍayasi gṛhapate ahaṃ cauraḥ eṣa mahācauraḥ //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 414.1 ajātaśatruḥ kathayati śobhanam //
Divyāv, 19, 430.1 te kathayanti bhavantaḥ anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ //
Divyāv, 19, 482.1 sa kathayati deva mayā vipaśyī samyaksambuddhastvatprathamata upanimantritaḥ //
Divyāv, 19, 484.1 rājā kathayati gṛhapate yadyapyevaṃ tathāpi tvaṃ mama viṣayanivāsī //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 510.1 sa kathayati ahamapyevaṃ karomi //
Divyāv, 19, 511.1 kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati //
Divyāv, 19, 518.1 amātyāḥ kathayanti deva kimarthaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti tena vistareṇa samākhyātam //
Divyāv, 19, 519.1 te kathayanti deva alaṃ viṣādena //
Divyāv, 19, 543.1 upasaṃkramya dauvārikaṃ puruṣamāmantrayate gaccha bhoḥ puruṣa anaṅgaṇasya gṛhapateḥ kathaya kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṃ draṣṭukāma iti //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 19, 546.1 kiṃ te gṛhapatinā dṛṣṭeneti sa kathayati bhoḥ puruṣa na mama kenacit prayojanam //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 551.1 sa kathayati bhoḥ puruṣa yadyevam praveśaya //
Divyāv, 19, 553.1 brāhmaṇaḥ kathayati kasmāt tvaṃ gṛhapate kare kapolaṃ cintāparastiṣṭhasīti sa gṛhapatirgāthāṃ bhāṣate //
Divyāv, 19, 554.1 na tasya kathayecchokaṃ yaḥ śokānna pramocayet /
Divyāv, 19, 554.2 tasmai tu kathayecchokaṃ yaḥ śokātsaṃpramocayet //
Divyāv, 19, 555.1 śakraḥ kathayati gṛhapate kastava śokaḥ kathaya ahaṃ te śokātpramocayāmīti //
Divyāv, 19, 555.1 śakraḥ kathayati gṛhapate kastava śokaḥ kathaya ahaṃ te śokātpramocayāmīti //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 19, 569.1 vipaśyī samyaksambuddhaḥ kathayati gṛhapate bandhumān rājā dṛṣṭasatyaḥ //
Divyāv, 19, 576.1 dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti //
Harivaṃśa
HV, 1, 4.1 kathitaṃ bhavatā puṇyaṃ purāṇaṃ ślakṣṇayā girā /
HV, 1, 8.2 kathitaṃ bhavatā vipra vistareṇa mayā śrutam //
HV, 1, 12.2 kathayasva kulaṃ teṣāṃ vistareṇa tapodhana //
HV, 1, 14.3 vistareṇānupūrvyā ca kathayāmāsa tāṃ kathām //
HV, 1, 15.3 kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām //
HV, 2, 50.3 saṃbhavaḥ kathitaḥ pūrvaṃ dakṣasya ca mahātmanaḥ //
HV, 3, 44.1 ekādaśaite kathitā rudrās tribhuvaneśvarāḥ /
HV, 4, 23.2 hanta te kathayiṣyāmi pṛthor vainyasya saṃbhavam /
HV, 7, 14.1 dvitīyam etat kathitaṃ tava manvantaraṃ mayā /
HV, 7, 18.1 manvantaraṃ caturthaṃ te kathayiṣyāmi tac chṛṇu /
HV, 7, 48.1 yugāni saptatis tāni sāgrāṇi kathitāni te /
HV, 7, 56.1 vṛṣṇivaṃśaprasaṅgena kathyamānaṃ purātanam /
HV, 8, 9.2 uvāca kiṃ mayā kāryaṃ kathayasva śucismite /
HV, 11, 2.1 evaṃ ca śrutam asmābhiḥ kathyamānaṃ dvijātibhiḥ /
HV, 11, 5.2 hanta te kathayiṣyāmi pitṝṇāṃ sargam uttamam /
HV, 11, 15.1 sa bhavān kathayatv enāṃ kathām amitabuddhimān /
HV, 15, 9.2 mārkaṇḍeyena kathitās tad bhavān prabravītu me //
HV, 18, 7.3 yathā te kathitaṃ pūrvaṃ pitṛsargeṣu vai mayā //
HV, 20, 39.2 tataḥ saṃśayam āpannās tārām akathayan surāḥ //
HV, 22, 30.2 yathā te kathitaṃ pūrvaṃ mayā rājarṣisattama //
HV, 23, 50.2 mātṝṇāṃ tāta kopeṇa yathā te kathitaṃ tadā //
HV, 23, 124.2 anyas tv āvikṣito rājā maruttaḥ kathitas tava //
HV, 23, 163.2 kārtavīryasya yo janma kathayed iha nityaśaḥ //
HV, 25, 13.2 vṛṣṇyandhakakulaṃ tasya nārado 'kathayad vibhuḥ //
Harṣacarita
Harṣacarita, 1, 62.1 atrāntare sarasvatyavataraṇavārtāmiva kathayituṃ madhyamaṃ lokam avatatārāṃśumālī //
Harṣacarita, 1, 75.1 adhunā kathaya katamaṃ bhuvo bhāgam alaṃkartum icchasi //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 107.1 atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tat kanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 142.1 tatkathaya katamo vaṃśaḥ spṛhaṇīyatāṃ janmanā nītaḥ //
Harṣacarita, 1, 205.1 akathayacca dadhīcasaṃdiṣṭaṃ śirasi nihitenāñjalinā namaskāram //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 236.1 upajātavisrambhā cātmānamakathayadasya sarasvatī //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 3, 60.2 priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ //
Kir, 4, 37.1 iti kathayati tatra nātidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ /
Kir, 5, 40.2 kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu //
Kir, 6, 30.2 anapetakālam abhirāmakathāḥ kathayāṃbabhūvur iti gotrabhide //
Kir, 6, 37.1 vigaṇayya kāraṇam anekaguṇaṃ nijayāthavā kathitam alpatayā /
Kir, 12, 31.1 kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana /
Kir, 13, 6.2 vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā //
Kir, 14, 21.1 sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayāsūyati yas tapasyate /
Kumārasaṃbhava
KumSaṃ, 6, 22.2 prasīda kathayātmānaṃ na dhiyāṃ pathi vartase //
KumSaṃ, 7, 78.2 sānnidhyayogād anayos tadānīṃ kiṃ kathyate śrīr ubhayasya tasya //
Kāmasūtra
KāSū, 1, 4, 20.2 kathāṃ goṣṭhīṣu kathayaṃlloke bahumato bhavet //
KāSū, 2, 1, 38.2 tantrajñaiḥ kathyate sāpi prītiḥ saṃpratyayātmikā //
KāSū, 2, 2, 29.1 pṛcchatāṃ śṛṇvatāṃ vāpi tathā kathayatām api /
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
KāSū, 3, 3, 5.5 pṛṣṭā ca kiṃcit sasmitam avyaktākṣaram anavasitārthaṃ ca mandaṃ mandam adhomukhī kathayati /
KāSū, 3, 3, 5.18 teṣu ca nāyakasaṃkathām anyasya kathayatsvavahitā tāṃ śṛṇoti /
KāSū, 3, 4, 21.1 vivikte ca kiṃcid asti kathayitavyam ityuktvā nirvacanaṃ bhāvaṃ ca tatropalakṣayet /
KāSū, 4, 2, 20.1 na vā tasyā vacanam anyasyāḥ kathayet //
KāSū, 5, 4, 3.1 sā nāyakasya caritam anulomatāṃ kāmitāni ca kathayet /
KāSū, 5, 4, 3.7 śṛṇvatyāṃ cāhalyāvimārakaśākuntalādīny anyānyapi laukikāni ca kathayet tadyuktāni /
KāSū, 5, 4, 4.13 nāyakamanoratheṣu ca kathyamāneṣu saparibhavaṃ nāma hasati /
KāSū, 5, 4, 16.1 dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṃ svapne vā kathayet /
KāSū, 6, 3, 4.8 pūrvasaṃsṛṣṭāyāśca parijanena mithaḥ kathayati //
Kātyāyanasmṛti
KātySmṛ, 1, 516.2 jaṅgamaṃ sthāvaraṃ vāpi bhogyādhiḥ sa tu kathyate /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 180.2 tatra yad bhedakathanaṃ vyatirekaḥ sa kathyate //
Kāvyālaṃkāra
KāvyAl, 1, 33.1 nanu cāśmakavaṃśādi vaidarbhamiti kathyate /
KāvyAl, 3, 29.2 aprastutapraśaṃseti sā caivaṃ kathyate yathā //
KāvyAl, 3, 39.2 padenaikena kathyete sahoktiḥ sā matā yathā //
KāvyAl, 3, 51.2 kiyadudghaṭṭitajñebhyaḥ śakyaṃ kathayituṃ mayā //
KāvyAl, 6, 14.1 sa kūṭastho'napāyī ca nādādanyaśca kathyate /
Kūrmapurāṇa
KūPur, 1, 1, 16.1 anyānyupapurāṇāni munibhiḥ kathitāni tu /
KūPur, 1, 1, 26.2 tāmahaṃ vartayiṣyāmi vyāsena kathitāṃ purā //
KūPur, 1, 3, 28.1 etad vaḥ kathitaṃ sarvaṃ cāturāśramyamuttamam /
KūPur, 1, 4, 65.1 ityeṣa prākṛtaḥ sargaḥ saṃkṣepāt kathito mayā /
KūPur, 1, 5, 16.2 brahmaṇaḥ kathitaṃ varṣaṃ parākhyaṃ tacchataṃ viduḥ //
KūPur, 1, 7, 12.3 ityete pañca kathitāḥ sargā vai dvijapuṅgavāḥ //
KūPur, 1, 9, 2.2 kathito bhavatā sargo mukhyādīnāṃ janārdana /
KūPur, 1, 10, 88.2 sthānābhimāninaḥ sarvān yathā te kathitaṃ purā //
KūPur, 1, 11, 5.1 ekādaśaite kathitā rudrāstribhuvaneśvarāḥ /
KūPur, 1, 11, 15.1 etad vaḥ kathitaṃ viprāḥ putratvaṃ parameṣṭhinaḥ /
KūPur, 1, 11, 44.2 viśeṣaḥ kathyate cāyaṃ purāṇe brahmavādibhiḥ //
KūPur, 1, 11, 279.1 aṣṭādaśa purāṇāni vyāsena kathitāni tu /
KūPur, 1, 11, 280.1 anyānyupapurāṇāni tacchiṣyaiḥ kathitāni tu /
KūPur, 1, 11, 336.1 prasaṅgāt kathitaṃ viprā devyā māhātmyamuttamam /
KūPur, 1, 12, 22.2 yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam //
KūPur, 1, 13, 64.1 etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 14, 51.2 bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām /
KūPur, 1, 14, 97.1 etad vaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam /
KūPur, 1, 15, 235.2 mūlaprakṛtiravyaktā sadānandeti kathyate //
KūPur, 1, 15, 237.1 etad vaḥ kathitaṃ sarvaṃ mayāndhakanibarhaṇam /
KūPur, 1, 16, 69.1 eṣa vaḥ kathito viprā vāmanasya parākramaḥ /
KūPur, 1, 18, 27.1 ete 'tra vaṃśyāḥ kathitā brāhmaṇā brahmavādinām /
KūPur, 1, 21, 42.2 gandharvāṇāṃ tathā somo yakṣāṇāmapi kathyate //
KūPur, 1, 22, 47.1 eṣa vaḥ kathitaḥ samyak sahasrajita uttamaḥ /
KūPur, 1, 25, 55.2 bhavatā kathitaṃ sarvaṃ tathyameva na saṃśayaḥ /
KūPur, 1, 27, 1.3 eṣāṃ svabhāvaṃ sūtādya kathayasva samāsataḥ //
KūPur, 1, 29, 5.1 sa cāpi kathayāmāsa sarvajño bhagavānṛṣiḥ /
KūPur, 1, 29, 69.2 devyai devena kathitaṃ sarvapāpavināśanam //
KūPur, 1, 30, 15.2 kathayāmāsa śiṣyebhyo bhagavān brahmavittamaḥ //
KūPur, 1, 33, 19.1 evamādīni tīrthāni prādhānyāt kathitāni tu /
KūPur, 1, 34, 2.2 idānīṃ kathayāsmākaṃ sūta sarvārthavid bhavān //
KūPur, 1, 34, 7.1 dvārapālo 'pi taṃ dṛṣṭvā rājñaḥ kathitavān drutam /
KūPur, 1, 34, 12.2 kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ //
KūPur, 1, 34, 19.2 kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam /
KūPur, 1, 34, 19.3 purā maharṣibhiḥ samyak kathyamānaṃ mayā śrutam //
KūPur, 1, 35, 1.2 kathayiṣyāmi te vatsa tīrthayātrāvidhikramam /
KūPur, 1, 37, 15.2 tīrthāni kathayāmāsa pṛthivyāṃ yāni kānicit //
KūPur, 1, 38, 2.2 kathito bhavatā sūta sargaḥ svayaṃbhuvaḥ śubhaḥ /
KūPur, 1, 39, 40.2 trailokyaṃ kathitaṃ sadbhirlokānāṃ munipuṅgavāḥ //
KūPur, 1, 42, 10.1 sa viṣṇulokaḥ kathitaḥ punarāvṛttivarjitaḥ /
KūPur, 1, 49, 1.3 tāni tvaṃ kathayāsmākaṃ vyāsāṃśca dvāpare yuge //
KūPur, 1, 49, 6.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
KūPur, 1, 51, 1.2 vedavyāsāvatārāṇi dvāpare kathitāni tu /
KūPur, 1, 51, 32.1 ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ /
KūPur, 2, 1, 1.2 bhavatā kathitaḥ samyak sargaḥ svāyaṃbhuvastataḥ /
KūPur, 2, 1, 2.2 jñānayogaratair nityam ārādhyaḥ kathitastvayā //
KūPur, 2, 3, 12.1 ādyo vikāraḥ prakṛtermahānātmeti kathyate /
KūPur, 2, 6, 52.1 ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā /
KūPur, 2, 11, 12.2 tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu //
KūPur, 2, 11, 68.2 dvijātīnāṃ tu kathitaṃ bhaktānāṃ brahmacāriṇām //
KūPur, 2, 11, 86.2 kathayantaśca māṃ nityaṃ mama sāyujyamāpnuyuḥ //
KūPur, 2, 11, 139.1 kathayasva muniśreṣṭha karmayogamanuttamam /
KūPur, 2, 16, 34.2 parasmai kathayed vidvān śaśinaṃ vā kadācana //
KūPur, 2, 23, 4.2 caturthe pañcame vāhni saṃsparśaḥ kathito budhaiḥ //
KūPur, 2, 23, 92.1 eṣa vaḥ kathitaḥ samyag gṛhasthānāṃ kriyāvidhiḥ /
KūPur, 2, 24, 20.2 sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā //
KūPur, 2, 25, 11.2 śiloñche tasya kathite dve vṛttī paramarṣibhiḥ //
KūPur, 2, 26, 78.1 eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ /
KūPur, 2, 28, 16.2 na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate //
KūPur, 2, 29, 45.1 eṣa vaḥ kathito vipro yatīnāmāśramaḥ śubhaḥ /
KūPur, 2, 31, 21.2 svānandabhūtā kathitā devī nāgantukā śivā //
KūPur, 2, 31, 110.1 etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam /
KūPur, 2, 33, 142.1 etatte pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā /
KūPur, 2, 33, 145.2 ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā /
KūPur, 2, 34, 1.3 tāni tvaṃ kathayāsmākaṃ romaharṣaṇa sāṃpratam //
KūPur, 2, 34, 2.2 śṛṇudhvaṃ kathayiṣye 'haṃ tīrthāni vividhāni ca /
KūPur, 2, 34, 2.3 kathitāni purāṇeṣu munibhirbrahmavādibhiḥ //
KūPur, 2, 34, 68.2 tavaitat kathitaṃ samyak sraṣṭvatvaṃ paramātmanaḥ //
KūPur, 2, 37, 43.2 kathayāmāsa viprāṇāṃ bhayādākulitekṣaṇā //
KūPur, 2, 37, 93.1 ārādhayitumārabdhā brahmaṇā kathitaṃ yathā /
KūPur, 2, 37, 127.3 brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ //
KūPur, 2, 37, 137.1 bahūni sādhanānīha siddhaye kathitāni tu /
KūPur, 2, 37, 145.2 vedavādaviruddhāni mayaiva kathitāni tu //
KūPur, 2, 37, 146.2 asevyametat kathitaṃ vedabāhyaṃ tathetaram //
KūPur, 2, 37, 163.1 etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam /
KūPur, 2, 39, 1.3 munibhiḥ kathitā pūrvamīśvareṇa svayaṃbhuvā //
KūPur, 2, 40, 5.2 sānnidhyaṃ tatra kathitaṃ bhṛgutīrthe yudhiṣṭhira //
KūPur, 2, 40, 36.1 etāni tava saṃkṣepāt prādhānyāt kathitāni tu /
KūPur, 2, 43, 2.2 kathitā bhavatā dharmā mokṣajñānaṃ savistaram /
KūPur, 2, 43, 7.2 trailokyasyāsya kathitaḥ pratisargo manīṣibhiḥ //
KūPur, 2, 43, 10.1 ātyantikaśca kathitaḥ pralayo 'tra sasādhanaḥ /
KūPur, 2, 43, 10.2 naimittikamidānīṃ vaḥ kathayiṣye samāsataḥ //
KūPur, 2, 43, 48.2 kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ //
KūPur, 2, 44, 31.2 kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ //
KūPur, 2, 44, 47.2 athāpi kathito yogo nirbījaśca sabījakaḥ //
KūPur, 2, 44, 51.1 ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param /
KūPur, 2, 44, 51.2 indradyumnāya munaye kathitaṃ yanmayā purā //
KūPur, 2, 44, 68.2 etad vaḥ kathitaṃ viprā yogamokṣapradāyakam /
KūPur, 2, 44, 69.1 asmin purāṇe lakṣmyāstu saṃbhavaḥ kathitaḥ purā /
KūPur, 2, 44, 72.2 varṇāśramāṇāṃ kathitaṃ yathāvadiha lakṣaṇam //
KūPur, 2, 44, 81.1 vadhaśca kathito viprā madhukaiṭabhayoḥ purā /
KūPur, 2, 44, 82.1 ekībhāvaśca devasya viṣṇunā kathitastataḥ /
KūPur, 2, 44, 83.2 prādurbhāvo maheśasya lalāṭāt kathitastataḥ //
KūPur, 2, 44, 84.1 rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam /
KūPur, 2, 44, 86.2 devyāstu paścāt kathitaṃ dakṣaputrītvameva ca //
KūPur, 2, 44, 88.1 nāmnāṃ sahasraṃ kathitaṃ pitrā himavatā svayam /
KūPur, 2, 44, 90.1 dadhīcasya ca dakṣasya vivādaḥ kathitastadā /
KūPur, 2, 44, 90.2 tataśca śāpaḥ kathito munīnāṃ munipuṅgavāḥ //
KūPur, 2, 44, 93.1 tataśca śāpaḥ kathito devadāruvanaukasām /
KūPur, 2, 44, 97.2 tataśca kathyate bhītir dvārivatyā nivāsinām //
KūPur, 2, 44, 102.1 mohastayostu kathito gamanaṃ cordhvato 'pyadhaḥ /
KūPur, 2, 44, 107.3 udvāsanaṃ ca kathitaṃ varadānaṃ tathaiva ca //
KūPur, 2, 44, 116.1 vadhaśca kathito viprāḥ kālasya ca samāsataḥ /
KūPur, 2, 44, 118.1 naimittikastu kathitaḥ pratisargastataḥ param /
KūPur, 2, 44, 131.2 kathyate hi yathā viṣṇurna tathānyeṣu suvratāḥ //
KūPur, 2, 44, 142.2 munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam //
KūPur, 2, 44, 143.1 brahmaṇā kathitaṃ pūrvaṃ sanakāya ca dhīmate /
Laṅkāvatārasūtra
LAS, 1, 44.27 svātmabhāvaṃ caikaikasmingirau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam /
LAS, 2, 147.2 saṃvidyate kvacitkecidvyavahārastu kathyate //
Liṅgapurāṇa
LiPur, 1, 2, 5.2 atraikādaśasāhasraiḥ kathito liṅgasambhavaḥ //
LiPur, 1, 2, 11.2 ākhyāṣṭakaṃ hi rudrasya kathitaṃ rodanāntare //
LiPur, 1, 2, 39.1 śraddhāsādhyo 'tha rudrastu kathitaṃ brahmaṇā tadā /
LiPur, 1, 3, 8.1 yathāvatkathitāścaiva tasmādbrahma svayaṃ jagat /
LiPur, 1, 3, 33.2 koṭikoṭiyutānyatra cāṇḍāni kathitāni tu //
LiPur, 1, 3, 39.1 prākṛtaḥ kathitastveṣa puruṣādhiṣṭhito mayā /
LiPur, 1, 4, 8.1 tretādvāparatiṣyāṇāṃ kṛtasya kathayāmi vaḥ /
LiPur, 1, 7, 8.3 śailādinā tu kathitaṃ śṛṇvantu brahmasūnave //
LiPur, 1, 7, 27.1 kālaṃdhurastu kathitā varṇato manavaḥ śubhāḥ /
LiPur, 1, 8, 7.2 sādhanānyaṣṭadhā cāsya kathitānīha siddhaye //
LiPur, 1, 10, 41.2 smṛtvātha menayā patnyā girergāṃ kathitāṃ purā //
LiPur, 1, 10, 43.1 sthānārthaṃ kathitaṃ mātrā vismṛteha vilāsini /
LiPur, 1, 15, 31.2 etadrahasyaṃ kathitam aghoreśaprasaṃgataḥ //
LiPur, 1, 25, 6.3 sarvapāpaharaṃ sākṣācchivena kathitaṃ purā //
LiPur, 1, 26, 41.1 dvijānāṃ tu hitāyaivaṃ kathitaṃ snānamadya te /
LiPur, 1, 27, 54.1 evaṃ saṃkṣipya kathitaṃ liṅgārcanamanuttamam /
LiPur, 1, 28, 25.1 suniṣṭhetyatra kathitā rudraṃ raudrī na saṃśayaḥ /
LiPur, 1, 29, 55.2 sā ca lajjāvṛtā nārī smarantī kathitaṃ purā //
LiPur, 1, 31, 22.2 ārādhayitumārabdhā brahmaṇā kathitaṃ yathā //
LiPur, 1, 32, 8.2 tvāmeva tatra paśyāmo brahmaṇā kathitaṃ tathā //
LiPur, 1, 33, 13.1 atulamiha mahābhayapraṇāśahetuṃ śivakathitaṃ paramaṃ padaṃ viditvā /
LiPur, 1, 33, 14.1 tataḥ pramuditā viprāḥ śrutvaivaṃ kathitaṃ tadā /
LiPur, 1, 36, 78.1 kathitastava saṃkṣepādvivādaḥ kṣubdadhīcayoḥ /
LiPur, 1, 39, 1.2 śrutvā śakreṇa kathitaṃ pitā mama mahāmuniḥ /
LiPur, 1, 40, 78.2 teṣāṃ saptarṣayo dharmaṃ kathayantītare'pi ca //
LiPur, 1, 40, 100.1 yugānāṃ parimāṇaṃ te kathitaṃ hi prasaṅgataḥ /
LiPur, 1, 41, 14.1 etatte kathitaṃ sarvamitihāsaṃ purātanam /
LiPur, 1, 41, 33.2 rudrāya kathitaṃ viprāñśrāvayedvā samāhitaḥ //
LiPur, 1, 45, 1.2 sūta suvyaktamakhilaṃ kathitaṃ śaṅkarasya tu /
LiPur, 1, 45, 7.1 purā vaḥ kathitaṃ sarvaṃ mayāṇḍasya yathā kṛtiḥ /
LiPur, 1, 45, 7.2 bhuvanānāṃ svarūpaṃ ca brahmāṇḍe kathayāmyaham //
LiPur, 1, 45, 23.2 kṣmātalāni dharā cāpi saptadhā kathayāmi vaḥ //
LiPur, 1, 46, 33.1 andhakārasya kathito deśo nāmnāndhakārakaḥ /
LiPur, 1, 53, 43.2 puṇyalokāstu saptaite hyaṇḍe 'sminkathitā dvijāḥ //
LiPur, 1, 54, 53.2 teṣāṃ teṣāṃ vṛṣṭisargaṃ tredhā kathitamatra tu //
LiPur, 1, 54, 61.1 vṛṣṭayaḥ kathitā hyadya dvidhā vastu vivṛddhaye /
LiPur, 1, 55, 79.2 kathitaṃ muniśārdūlā devadevasya dhīmataḥ //
LiPur, 1, 57, 37.1 evaṃ saṃkṣipya kathitaṃ grahāṇāṃ gamanaṃ dvijāḥ /
LiPur, 1, 58, 17.1 etadvo vistareṇaiva kathitaṃ munipuṅgavāḥ /
LiPur, 1, 62, 41.1 avāpa mahatīṃ siddhimetatte kathitaṃ mayā //
LiPur, 1, 64, 40.1 ātmano yaddhi kathitamapyardhamiti paṇḍitaiḥ /
LiPur, 1, 64, 123.1 eṣa vaḥ kathitaḥ sarvo vāsiṣṭhānāṃ samāsataḥ /
LiPur, 1, 65, 49.1 nāmnāṃ sahasraṃ rudrasya brahmaṇā kathitaṃ purā /
LiPur, 1, 65, 50.2 tatastasmānnṛpo labdhvā taṇḍinā kathitaṃ purā //
LiPur, 1, 65, 52.1 kathitaṃ sarvavedārthasaṃcayaṃ sūta suvrata /
LiPur, 1, 70, 113.2 kathitāni bhaviṣyanti kalpaḥ kalpena caiva hi //
LiPur, 1, 73, 18.2 bhavena pāśamokṣārthaṃ kathitaṃ devasattamāḥ //
LiPur, 1, 77, 81.1 evaṃ vaḥ kathitaṃ sarvaṃ prākṛtaṃ maṇḍalaṃ param /
LiPur, 1, 79, 3.2 kathitaṃ tathyam evātra yuṣmābhir munipuṅgavāḥ /
LiPur, 1, 79, 37.1 vyāsena kathitaḥ pūrvaṃ śrutvā rudramukhātsvayam //
LiPur, 1, 80, 59.1 etadvaḥ kathitaṃ sarvaṃ pitāmahamukhācchrutam /
LiPur, 1, 81, 18.2 etad vaḥ kathitaṃ puṇyaṃ śivaliṅgamahāvratam //
LiPur, 1, 82, 2.1 vyāsāya kathitaṃ tasmādbahumānena vai mayā /
LiPur, 1, 83, 2.3 nandinā kathitānīha brahmaputrāya dhīmate //
LiPur, 1, 85, 4.3 pārvatyāḥ kathitaṃ puṇyaṃ pravadāmi samāsataḥ //
LiPur, 1, 86, 3.2 rudreṇa kathitaṃ prāha guhāṃ prāpya mahātmanām //
LiPur, 1, 86, 59.1 parāpareti kathite naiveha paramārthataḥ /
LiPur, 1, 86, 84.1 nāga ityeva kathitā vāyavaś ca caturdaśa /
LiPur, 1, 86, 155.2 evaṃ pāśupataṃ yogaṃ kathitaṃ tvīśvareṇa tu //
LiPur, 1, 88, 90.2 ityevaṃ kathitaṃ sarvaṃ guṇaprāptiviśeṣataḥ //
LiPur, 1, 88, 91.1 yogācāraḥ svayaṃ tena brahmaṇā kathitaḥ purā /
LiPur, 1, 89, 2.1 brahmaṇā kathitaṃ pūrvaṃ sarvabhūtahitāya vai /
LiPur, 1, 90, 12.2 hiṃsā hyeṣā parā sṛṣṭā stainyaṃ vai kathitaṃ tathā //
LiPur, 1, 92, 99.1 kathitāni mama kṣetre guhyaṃ cānyadidaṃ śṛṇu /
LiPur, 1, 92, 143.1 aviśabdena pāpastu vedoktaḥ kathyate dvijaiḥ /
LiPur, 1, 92, 188.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamādarāt //
LiPur, 1, 99, 4.3 brahmaṇā kathitaṃ pūrvaṃ daṇḍine tat suvistaram //
LiPur, 1, 103, 80.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam //
LiPur, 1, 104, 28.1 atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /
LiPur, 1, 105, 30.1 etadvaḥ kathitaṃ sarvaṃ skandāgrajasamudbhavam /
LiPur, 1, 107, 39.1 tvayaiva kathitaṃ sarvaṃ bhavanindāratena vai /
LiPur, 1, 107, 44.1 purā mātrā tu kathitaṃ tathyameva na saṃśayaḥ /
LiPur, 1, 108, 11.1 anyaṃ ca kathayiṣyāmi muktyarthaṃ prāṇināṃ sadā /
LiPur, 1, 108, 19.1 etadvaḥ kathitaṃ sarvaṃ saṃkṣepānna ca saṃśayaḥ /
LiPur, 2, 2, 8.2 etatte kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi //
LiPur, 2, 3, 95.1 nārāyaṇena kathitaṃ gānayogamanuttamam /
LiPur, 2, 4, 14.1 viṣṇubhaktasya ca sadā yathānyāyaṃ hi kathyate /
LiPur, 2, 5, 157.1 etaddhi kathitaṃ sarvaṃ mayā yuṣmākamadya vai /
LiPur, 2, 7, 29.2 etadvai kathitaṃ sarvaṃ dvādaśākṣaravaibhavam //
LiPur, 2, 8, 35.1 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam /
LiPur, 2, 9, 25.1 kāyikaṃ bhajanaṃ sadbhiḥ prāṇāyāmādi kathyate /
LiPur, 2, 11, 2.2 hanta te kathayiṣyāmi vibhūtīḥ śivayoraham /
LiPur, 2, 12, 2.2 hanta te kathayiṣyāmi mahimānamumāpateḥ /
LiPur, 2, 13, 4.2 vikeśī kathyate patnī tanayo 'ṅgārakaḥ smṛtaḥ //
LiPur, 2, 14, 2.3 kathayāmi yathātattvaṃ padmayoneḥ sutottama //
LiPur, 2, 14, 28.2 kathayanti mahātmānaṃ vedavākyārthavedinaḥ //
LiPur, 2, 14, 29.2 jagatsaṃjīvanatvena kathitaṃ munayo viduḥ //
LiPur, 2, 15, 25.2 kathayanti jñaśabdena puruṣaṃ guṇabhoginam //
LiPur, 2, 16, 6.2 kathayanti śivaṃ kecidācāryāḥ parameśvaram //
LiPur, 2, 16, 9.1 piṇḍajātisvarūpī tu kathyate kaiścid īśvaraḥ /
LiPur, 2, 16, 10.2 kathyante jātiśabdena tāni rūpāṇi dhīmataḥ //
LiPur, 2, 20, 11.1 śivena kathitaṃ śāstraṃ dharmakāmārthamuktaye /
LiPur, 2, 20, 14.2 kathitaṃ yacchivajñānaṃ śṛṇvantu munipuṅgavāḥ //
LiPur, 2, 21, 62.1 tāḍanaṃ kathitaṃ dvāraṃ tattvānāmapi yoginaḥ /
LiPur, 2, 22, 11.1 pūjayed aṅgamantrāṇi kathayāmi yathākramam /
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 23, 18.1 kathitāni śivāṅgāni mūrtividyā ca tasya vai /
LiPur, 2, 23, 23.1 pūjayedaṅgamantrāṇi kathayāmi samāsataḥ /
LiPur, 2, 23, 24.6 evaṃ prasaṃgādeveha saurāṇi kathitāni ha /
LiPur, 2, 24, 1.3 śivaśāstroktamārgeṇa śivena kathitaṃ purā //
LiPur, 2, 27, 2.1 jayābhiṣeka īśena kathito manave purā /
LiPur, 2, 27, 8.2 śakrāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam //
LiPur, 2, 27, 69.2 saubhadraḥ kathito vyūho bhadraṃ vyūhaṃ śṛṇuṣva me //
LiPur, 2, 27, 73.2 bhadrākhyaḥ kathito vyūhaḥ kanakākhyaṃ śṛṇuṣva me //
LiPur, 2, 27, 77.1 kathitaḥ prathamavyūho hyambikākhyaṃ śṛṇuṣva me /
LiPur, 2, 27, 81.1 kathitaścāṃbikāvyūhaḥ śrīvyūhaṃ śṛṇu suvrata /
LiPur, 2, 27, 85.1 śrīvyūhaḥ kathito bhadraṃ vāgīśaṃ śṛṇu suvrata /
LiPur, 2, 27, 93.2 kathito gomukhīvyūho bhadrakarṇīṃ śṛṇuṣva me //
LiPur, 2, 27, 102.1 kathitaś cāṇimāvyūho laghimākhyaṃ vadāmi te /
LiPur, 2, 27, 106.2 kathito laghimāvyūho mahimāṃ śṛṇu suvrata //
LiPur, 2, 27, 109.1 kathito mahimāvyūhaḥ prāptivyūhaṃ śṛṇuṣva me /
LiPur, 2, 27, 117.1 kāladūtaśca kathito dvitīyāvaraṇaṃ smṛtam /
LiPur, 2, 27, 117.2 prākāmyaḥ kathito vyūha aiśvaryaṃ kathayāmi te //
LiPur, 2, 27, 117.2 prākāmyaḥ kathito vyūha aiśvaryaṃ kathayāmi te //
LiPur, 2, 28, 14.2 rājñāṃ ṣoḍaśadānāni nandinā kathitāni ca //
LiPur, 2, 28, 61.3 ayaṃ viśeṣaḥ kathito homamārgaḥ suśobhanaḥ /
LiPur, 2, 28, 93.1 viṣṇunā kathitairvāpi taṇḍinā kathitaistu vā /
LiPur, 2, 28, 93.1 viṣṇunā kathitairvāpi taṇḍinā kathitaistu vā /
LiPur, 2, 29, 1.2 tulā te kathitā hyeṣā ādyā sāmānyarūpiṇī /
LiPur, 2, 41, 1.2 hiraṇyavṛṣadānaṃ ca kathayāmi samāsataḥ /
LiPur, 2, 45, 1.2 evaṃ ṣoḍaśa dānāni kathitāni śubhāni ca /
LiPur, 2, 45, 2.3 manave devadevena kathitaṃ brahmaṇā purā //
LiPur, 2, 45, 84.1 viśeṣa evaṃ kathito 'śeṣaśrāddhacoditaḥ /
LiPur, 2, 45, 91.2 brahmaṇā kathitaṃ sarvaṃ munīnāṃ bhāvitātmanām //
LiPur, 2, 45, 92.1 punaḥ sanatkumārāya kathitaṃ tena dhīmatā /
LiPur, 2, 45, 92.2 kṛṣṇadvaipāyanāyaiva kathitaṃ brahmasūnunā //
LiPur, 2, 45, 94.1 etadvaḥ kathitaṃ sarvaṃ rahasyaṃ brahmasiddhidam /
LiPur, 2, 48, 42.2 pratiṣṭhā kathitā divyā pāraṃparyakramāgatā //
LiPur, 2, 49, 1.2 aghoreśasya māhātmyaṃ bhavatā kathitaṃ purā /
LiPur, 2, 49, 16.2 pratiṣṭhā yajanaṃ sarvaṃ nandinā kathitaṃ purā //
LiPur, 2, 50, 1.2 nigrahaḥ kathitastena śivavaktreṇa śūlinā /
LiPur, 2, 50, 50.2 etadrahasyaṃ kathitaṃ na deyaṃ yasya kasyacit //
LiPur, 2, 51, 1.2 nigraho ghorarūpo 'yaṃ kathito 'smākamuttamam /
LiPur, 2, 54, 7.1 etadvaḥ kathitaṃ sarvaṃ sarahasyaṃ samāsataḥ /
LiPur, 2, 54, 8.1 kathitaṃ meruśikhare skandāyāmitatejase /
LiPur, 2, 54, 9.2 pārāśaryāya kathitaṃ pāraṃparyakramāgatam //
LiPur, 2, 54, 12.1 kathitaṃ bahudhā tasmai kṛṣṇadvaipāyanāya vai /
LiPur, 2, 54, 12.2 tat sarvaṃ kathayiṣyāmi prasādādeva tasya vai //
Matsyapurāṇa
MPur, 1, 6.1 kathitāni purāṇāni yānyasmākaṃ tvayānagha /
MPur, 7, 6.1 kathayantu bhavanto me putraśokavināśanam /
MPur, 7, 9.2 yadvasiṣṭhādibhiḥ pūrvaṃ diteḥ kathitamuttamam /
MPur, 8, 1.2 ādisargaśca yaḥ sūta kathito vistareṇa tu /
MPur, 9, 10.2 dvitīyametatkathitaṃ manvantaramataḥ param //
MPur, 9, 16.2 sādhyā devagaṇā yatra kathitāstāmase 'ntare //
MPur, 10, 33.2 kathitāni ca pātrāṇi yatkṣīraṃ ca mayā tava //
MPur, 13, 2.2 hanta te kathayiṣyāmi pitṝṇāṃ vaṃśamuttamam /
MPur, 27, 32.2 evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī //
MPur, 32, 30.2 atikrāntaśca maryādāṃ kāvyaitatkathayāmi te //
MPur, 35, 7.2 kathyamānaṃ tvayā vipra devarṣigaṇasaṃnidhau //
MPur, 35, 10.2 hanta te kathayiṣyāmi yayāteruttamāṃ kathām /
MPur, 36, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam //
MPur, 43, 52.2 kārtavīryasya yo janma kathayediha dhīmataḥ /
MPur, 47, 29.2 nideśasthāyinastasya kathyante sarvayādavāḥ //
MPur, 49, 60.2 ugrāyudhaḥ kasya sutaḥ kasya vaṃśe sa kathyate /
MPur, 52, 3.1 kathayāmāsa viśvātmā manave sūryasūnave /
MPur, 53, 14.3 pādmaṃ tatpañcapañcāśatsahasrāṇīha kathyate //
MPur, 53, 31.3 manave kathayāmāsa bhūtagrāmasya lakṣaṇam //
MPur, 53, 47.2 māhātmyaṃ kathayāmāsa kūrmarūpī janārdanaḥ //
MPur, 66, 2.2 āyuśca vipulaṃ puṃsāṃ tanme kathaya mādhava //
MPur, 68, 39.2 kathayitvā dvijaśreṣṭha tatraivāntaradhīyata //
MPur, 69, 17.1 kathayiṣyati viśvātmā vāsudevo jagadguruḥ /
MPur, 69, 63.1 kalikaluṣavidāriṇīmanantāmiti kathayiṣyati yādavendrasūnuḥ /
MPur, 70, 10.1 bhavatīnām ṛṣirdālbhyo yadvrataṃ kathayiṣyati /
MPur, 70, 19.2 kathayiṣyatyatastāsāṃ sa dālbhyaścaikitāyanaḥ //
MPur, 72, 5.2 sādhu pṛṣṭaṃ tvayā bhadra idānīṃ kathayāmi te /
MPur, 83, 26.2 rātrau ca jāgaramanuddhatagītatūryairāvāhanaṃ ca kathayāmi śiloccayānām //
MPur, 93, 97.1 tryaṅgulasya ca vistāraḥ sarveṣāṃ kathyate budhaiḥ /
MPur, 100, 10.2 bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ //
MPur, 103, 15.1 dvārapālo'pi taṃ dṛṣṭvā rājñaḥ kathitavāndrutam /
MPur, 103, 24.3 kathaya tvaṃ samāsena yena mucyeta kilbiṣāt //
MPur, 104, 4.2 kathayiṣyāmi te vatsa yacchreṣṭhaṃ tatra yatphalam /
MPur, 104, 4.3 purā hi sarvaviprāṇāṃ kathyamānaṃ mayā śrutam //
MPur, 106, 1.2 yathā yathā prayāgasya māhātmyaṃ kathyate tvayā /
MPur, 106, 3.2 kathayiṣyāmi te rājaṃstīrthayātrāvidhikramam /
MPur, 108, 8.3 ṛṣīṇāṃ saṃnidhau pūrvaṃ kathyamānaṃ mayā śrutam //
MPur, 113, 78.3 dṛṣṭaḥ paramadharmajñāḥ kiṃ bhūyaḥ kathayāmi vaḥ //
MPur, 114, 4.2 tebhyastu kathayāmāsa uttaraśravaṇaṃ tadā //
MPur, 122, 1.3 kathyamānaṃ nibodha tvaṃ śākaṃ dvīpaṃ dvijottamāḥ //
MPur, 134, 15.2 kathayasva muniśreṣṭha prapannasya tu nārada //
MPur, 139, 11.2 kathayanti diteḥ putrā hṛṣṭā bhinnatanūruhāḥ //
MPur, 141, 84.1 vairūpyaṃ yena tatsarvaṃ kathitaṃ tvekadeśikam /
MPur, 141, 85.2 vistareṇānupūrvyācca bhūyaḥ kiṃ kathayāmi vaḥ //
MPur, 144, 95.0 teṣāṃ saptarṣayo dharmaṃ kathayantīha teṣu ca //
MPur, 146, 1.2 kathaṃ matsyena kathitastārakasya vadho mahān /
MPur, 154, 401.1 upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate /
MPur, 164, 1.2 kathitaṃ narasiṃhasya māhātmyaṃ vistareṇa ca /
MPur, 164, 18.1 tatte'haṃ kathayiṣyāmi yathāśakti yathāśruti /
MPur, 171, 65.2 kathitaste'nupūrveṇa saṃstutaḥ paramarṣibhiḥ //
Meghadūta
Megh, Pūrvameghaḥ, 13.1 mārgaṃ tāvacchṛṇu kathayatas tvatprayāṇānurūpaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam /
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Megh, Uttarameghaḥ, 43.1 śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
Megh, Uttarameghaḥ, 52.2 sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kāmapi tvaṃ mayeti //
Narasiṃhapurāṇa
NarasiṃPur, 1, 24.2 etat sarvaṃ mahābhāga kathayasva yathākramam //
Nāṭyaśāstra
NāṭŚ, 4, 169.2 yāni sthānāni yāścāryo vyāyāme kathitāni tu //
NāṭŚ, 6, 5.1 ahaṃ vaḥ kathayiṣyāmi nikhilena tapodhanāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 13, 16.0 kiṃca māhātmyamiti caryottarasambandhāt kathyate ekā cariḥ kriyābahutve bhavati //
PABh zu PāśupSūtra, 4, 9, 32.0 atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 29, 4.2 kathayantyāturagataṃ śubhaṃ vā yadi vāśubham //
Su, Nid., 10, 4.2 gaṇḍair yadā tu viṣamair atidūṣitatvād yuktaḥ sa eva kathitaḥ khalu varjanīyaḥ //
Su, Nid., 16, 62.2 sa māṃsatānaḥ kathito 'valambī prāṇapraṇut sarvakṛto vikāraḥ //
Su, Utt., 1, 35.2 śleṣmopanāhaḥ sādhyāstu kathitāḥ śleṣmajeṣu tu //
Su, Utt., 4, 5.1 śuklākhyaṃ mṛdu kathayanti śuklabhāge saśvetaṃ samamiha vardhate cireṇa /
Su, Utt., 20, 6.2 karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ //
Su, Utt., 20, 7.2 śṛṇoti śabdān vividhāṃstadā naraḥ praṇādamenaṃ kathayanti cāmayam //
Su, Utt., 52, 6.2 pañcaprakāraḥ kathito bhiṣagbhir vivardhito yakṣmavikārakṛt syāt //
Su, Utt., 59, 3.2 tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ kathito 'ṣṭamastu //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.13 evam etāni pañcaviṃśatitattvāni vyaktāvyaktajñaḥ kathyante /
SKBh zu SāṃKār, 7.2, 1.8 yathā vyagracittaḥ samyakkathitam api nāvadhārayati /
SKBh zu SāṃKār, 28.2, 1.5 evam eṣāṃ buddhīndriyāṇāṃ vṛttiḥ kathitā /
SKBh zu SāṃKār, 28.2, 1.6 karmendriyāṇāṃ vṛttiḥ kathyate /
SKBh zu SāṃKār, 43.2, 1.4 prākṛtāḥ kathyante /
SKBh zu SāṃKār, 46.2, 1.17 bhedāḥ kathyante //
SKBh zu SāṃKār, 48.2, 1.18 aśaktibhedāḥ kathyante //
SKBh zu SāṃKār, 49.2, 1.10 tatra tuṣṭir navadhā kathyate //
SKBh zu SāṃKār, 51.2, 1.26 etaiḥ sahendriyavadhā aṣṭāviṃśatir aśaktibhedāḥ paścāt kathitā iti /
Sūryasiddhānta
SūrSiddh, 1, 6.2 madaṃśaḥ puruṣo 'yaṃ te niḥśeṣaṃ kathayiṣyati //
SūrSiddh, 1, 11.1 prāṇādiḥ kathito mūrtas truṭyādyo 'mūrtasaṃjñakaḥ /
Tantrākhyāyikā
TAkhy, 1, 70.1 kathaya kathayeti //
TAkhy, 1, 70.1 kathaya kathayeti //
TAkhy, 1, 129.1 tān āsādya punar āgamiṣyāma iti kathayāmāsuḥ //
TAkhy, 1, 235.1 sā tv akathayat //
TAkhy, 1, 361.1 asāv akathayat //
TAkhy, 1, 568.1 aham upāyaṃ tadvadhāya kathayāmi //
TAkhy, 1, 631.1 kathyatām iti //
TAkhy, 2, 12.1 asāv akathayat //
TAkhy, 2, 16.1 kathyamānavighne ca kriyamāṇe kupito bṛhatsphig āha //
TAkhy, 2, 17.1 aham ādṛto bhūtvā bhavataḥ kathayāmi bhavatas tu kimartham anādaraḥ //
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 5, 2.0 kāla idānīṃ kathyate //
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 3.0 eva kathitaḥ saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 4.0 tatra śabda eva tāvat kathyatām //
VaiSūVṛ zu VaiśSū, 7, 1, 2, 1.0 dravyāśrayī ityādinā dravyakarmabhyāṃ vaidharmyaṃ kathitam ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 2.0 ataḥ samavāyaṃ kathayati iheti yataḥ kāryakāraṇayoḥ pratyaya utpadyate iha tantuṣu paṭaḥ iha ghaṭe rūpādayaḥ iha ghaṭe karma iti sa samavāyaḥ //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 20.1, 1.0 hetvādiśabdaistātparyeṇa kāraṇaṃ kathayati //
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
Viṣṇupurāṇa
ViPur, 1, 2, 8.1 kathayāmi yathāpūrvaṃ dakṣādyair munisattamaiḥ /
ViPur, 1, 2, 48.2 visargaśilpagatyukti karma teṣāṃ ca kathyate //
ViPur, 1, 5, 3.2 maitreya kathayāmy eṣa śṛṇuṣva susamāhitaḥ /
ViPur, 1, 5, 19.1 ity ete kathitāḥ sargāḥ ṣaḍ atra munisattama /
ViPur, 1, 5, 27.2 saṃkṣepāt kathitaḥ sargo devādīnāṃ mune tvayā /
ViPur, 1, 6, 1.2 arvāksrotas tu kathito bhavatā yastu mānuṣaḥ /
ViPur, 1, 6, 14.1 tataḥ kālātmako yo 'sau sa cāṃśaḥ kathito hareḥ /
ViPur, 1, 7, 35.3 nityābhāvaś ca teṣāṃ vai svarūpaṃ mama kathyatām //
ViPur, 1, 8, 1.2 kathitas tāmasaḥ sargo brahmaṇas te mahāmune /
ViPur, 1, 9, 34.1 yathāvat kathito devair brahmā prāha tataḥ surān /
ViPur, 1, 9, 145.1 etat te kathitaṃ brahman yan māṃ tvaṃ paripṛcchasi /
ViPur, 1, 10, 1.2 kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune /
ViPur, 1, 10, 1.3 bhṛgusargāt prabhṛty eṣa sargo me kathyatāṃ punaḥ //
ViPur, 1, 10, 16.2 kathyante vahnayaś caite pitā putratrayaṃ ca yat //
ViPur, 1, 10, 21.1 ity eṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ /
ViPur, 1, 11, 1.3 dvau putrau sumahāvīryau dharmajñau kathitau tava //
ViPur, 1, 11, 14.2 ity uktaḥ sakalaṃ mātre kathayāmāsa tad yathā /
ViPur, 1, 11, 15.1 niḥśvasya seti kathite tasmin putreṇa durmanāḥ /
ViPur, 1, 11, 35.2 nirvedaḥ kiṃnimittas te kathyatāṃ yadi vidyate //
ViPur, 1, 11, 36.2 tataḥ sa kathayāmāsa surucyā yad udāhṛtam /
ViPur, 1, 11, 38.2 kartuṃ vyavasitaṃ tan naḥ kathyatāṃ yadi rocate //
ViPur, 1, 11, 41.1 etan me kriyatāṃ samyak kathyatāṃ prāpyate yathā /
ViPur, 1, 11, 49.2 ārādhyaḥ kathito devo bhavadbhiḥ praṇatasya me /
ViPur, 1, 11, 50.2 prasādasumukhās tan me kathayantu maharṣayaḥ //
ViPur, 1, 12, 73.2 kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdi sthitam //
ViPur, 1, 12, 79.1 tathāpi tubhyaṃ deveśa kathayiṣyāmi yan mayā /
ViPur, 1, 14, 14.3 sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ //
ViPur, 1, 15, 27.2 gatam etan na kurute vismayaṃ kasya kathyatām //
ViPur, 1, 15, 29.2 avahāsaḥ kimartho 'yaṃ sadbhāvaḥ kathyatāṃ mama //
ViPur, 1, 15, 31.3 kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ saha //
ViPur, 1, 15, 123.2 ekādaśaite kathitā rudrās tribhuvaneśvarāḥ //
ViPur, 1, 16, 1.2 kathito bhavatā vaṃśo mānavānāṃ mahāmune /
ViPur, 1, 16, 4.2 tvayaivātīva māhātmyaṃ kathitaṃ yasya dhīmataḥ //
ViPur, 1, 16, 16.1 tad etat kathyatāṃ sarvaṃ vistarān munisattama /
ViPur, 1, 17, 19.2 anuśiṣṭo 'si kenedṛg vatsa prahlāda kathyatām /
ViPur, 1, 17, 69.2 yadi tat kathyatām evaṃ sarvaṃ duḥkhamayaṃ jagat //
ViPur, 1, 17, 70.2 bhavatāṃ kathyate satyaṃ viṣṇur ekaḥ parāyaṇaḥ //
ViPur, 1, 17, 83.1 ete bhinnadṛśāṃ daityā vikalpāḥ kathitā mayā /
ViPur, 1, 19, 27.2 mene tadainaṃ tatpitre kathayāmāsa śikṣitam //
ViPur, 1, 19, 31.2 prahlāda kathyatāṃ samyak tathā kaṇṭakaśodhanam //
ViPur, 1, 19, 32.2 tathā me kathyatāṃ jñātuṃ tavecchāmi manogatam //
ViPur, 1, 19, 35.2 upāyāḥ kathitā hyete mitrādīnāṃ ca sādhane //
ViPur, 1, 22, 28.2 vibhāgakalpanā brahman kathyate sārvakālikī //
ViPur, 1, 22, 65.3 kathayāmi yathākhyātaṃ vasiṣṭhena mamābhavat //
ViPur, 1, 22, 86.2 yathāvat kathito yasmiñśrute pāpair vimucyate //
ViPur, 2, 1, 34.2 maitreya tasya caritaṃ kathayiṣyāmi te punaḥ //
ViPur, 2, 2, 1.2 kathito bhavatā brahman sargaḥ svāyambhuvasya me /
ViPur, 2, 3, 27.2 lakṣayojanavistāraṃ saṃkṣepātkathitaṃ tava //
ViPur, 2, 4, 12.1 ete śailāstathā nadyaḥ pradhānāḥ kathitāstava /
ViPur, 2, 5, 1.2 vistāra eṣa kathitaḥ pṛthivyā bhavato mayā /
ViPur, 2, 5, 1.3 saptatistu sahasrāṇi dvijocchrāyo 'pi kathyate //
ViPur, 2, 7, 1.2 kathitaṃ bhavatā brahmanmamaitadakhilaṃ tvayā /
ViPur, 2, 7, 11.1 trailokyam etatkathitam utsedhena mahāmune /
ViPur, 2, 7, 13.2 sanandanādyāḥ kathitā maitreyāmalacetasaḥ //
ViPur, 2, 7, 21.1 ete sapta mayā lokā maitreya kathitāstava /
ViPur, 2, 8, 69.1 triṃśanmuhūrtaṃ kathitam ahorātraṃ tu yanmayā /
ViPur, 2, 11, 2.1 vyāpārāścāpi kathitā gandharvoragarakṣasām /
ViPur, 2, 13, 3.2 kathayiṣyāmi caritaṃ tanmamākhyātumarhasi //
ViPur, 2, 13, 74.3 kathyatāṃ ko bhavānatra jālmarūpadharaḥ sthitaḥ //
ViPur, 2, 13, 75.2 tatsarvaṃ kathyatāṃ vidvanmahyaṃ śuśrūṣave tvayā //
ViPur, 2, 15, 11.3 tatkathyatāṃ kadanneṣu na prītiḥ satataṃ mama //
ViPur, 2, 15, 33.1 prasīda maddhitārthāya kathyatāṃ yastvam āgataḥ /
ViPur, 2, 16, 6.3 kathyatāṃ me dvijaśreṣṭha tvamabhijño mato mama //
ViPur, 2, 16, 9.1 tatkathyatāṃ mahābhāga viśeṣo bhavatānayoḥ /
ViPur, 2, 16, 12.3 śrūyatāṃ kathayāmyeṣa yanmāṃ tvaṃ paripṛcchasi //
ViPur, 2, 16, 25.1 iti bharatanarendrasāravṛttaṃ kathayati yaśca śṛṇoti bhaktiyuktaḥ /
ViPur, 3, 1, 1.2 kathitā guruṇā samyagbhūsamudrādisaṃsthitiḥ /
ViPur, 3, 1, 4.2 bhavatā kathitānetāñśrotumicchāmyahaṃ guro //
ViPur, 3, 1, 5.3 tānyahaṃ bhavate samyakkathayāmi yathākramam //
ViPur, 3, 1, 8.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
ViPur, 3, 1, 8.2 devāstatrarṣayaścaiva yathāvatkathitā mayā //
ViPur, 3, 1, 12.2 dvitīyametatkathitam antaraṃ śṛṇu cottaram //
ViPur, 3, 2, 13.1 chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ /
ViPur, 3, 2, 13.2 pūrvajasya savarṇo 'sau sāvarṇistena kathyate //
ViPur, 3, 2, 14.2 tacchṛṇuṣva mahābhāga bhaviṣyaṃ kathayāmi te //
ViPur, 3, 2, 45.2 kathitā muniśārdūla pālayiṣyanti ye mahīm //
ViPur, 3, 2, 61.2 tadatrānyatra vā vipra sadbhāvaḥ kathitastava //
ViPur, 3, 2, 62.1 manvantarāṇyaśeṣāṇi kathitāni mayā tava /
ViPur, 3, 2, 62.2 manvantarādhipāṃścaiva kimanyat kathayāmi te //
ViPur, 3, 6, 24.2 sarveṣveteṣu kathyante vaṃśānucaritaṃ ca yat //
ViPur, 3, 6, 25.1 yadetattava maitreya purāṇaṃ kathyate mayā /
ViPur, 3, 6, 26.2 kathyate bhagavānviṣṇuraśeṣeṣveva sattama //
ViPur, 3, 6, 33.2 maitreya vedasambaddhaṃ kimanyatkathayāmi te //
ViPur, 3, 7, 1.2 yathāvatkathitaṃ sarvaṃ yatpṛṣṭo 'si mayā guro /
ViPur, 3, 7, 7.2 na bhavanti narā yena tatkarma kathayāmalam //
ViPur, 3, 7, 13.1 jātismareṇa kathitaṃ rahasyaṃ paramaṃ mama /
ViPur, 3, 7, 19.2 kathaya mama vibho samastadhāturbhavati hareḥ khalu yādṛśo 'sya bhaktaḥ //
ViPur, 3, 7, 25.2 kṣitirasam atiramyamātmano 'ntaḥ kathayati cārutayaiva sālapotaḥ //
ViPur, 3, 8, 3.3 aurvaḥ prāha yathā pṛṣṭastanme kathayataḥ śṛṇu //
ViPur, 3, 8, 8.2 tadahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me //
ViPur, 3, 8, 36.2 anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ //
ViPur, 3, 8, 40.1 ityete kathitā rājanvarṇadharmā mayā tava /
ViPur, 3, 10, 1.2 kathitaṃ cāturāśramyaṃ cāturvarṇyakriyāstathā /
ViPur, 3, 10, 3.3 tadahaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa //
ViPur, 3, 11, 38.1 kāmyodakapradānaṃ te mayaitatkathitaṃ nṛpa /
ViPur, 3, 14, 20.1 cittaṃ ca vittaṃ ca nṛṇāṃ viśuddhaṃ śastaśca kālaḥ kathito vidhiśca /
ViPur, 3, 15, 9.2 kathayecca tadaivaiṣāṃ niyogānpitṛdaivikān //
ViPur, 3, 17, 2.1 mayāpyetadaśeṣeṇa kathitaṃ bhavato dvija /
ViPur, 3, 17, 4.2 nagnasvarūpamicchāmi yathāvatkathitaṃ tvayā //
ViPur, 3, 17, 7.2 kathayāmāsa dharmajño vasiṣṭho 'smatpitāmahaḥ //
ViPur, 4, 1, 49.1 taṃ cāha bhagavān kathaya yo 'bhimatas te vara iti //
ViPur, 4, 1, 50.1 punaś ca praṇamya bhagavate tasmai yathābhimatān ātmanaḥ sa varān kathayāmāsa /
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 3, 39.1 amba kathayātra vayaṃ kva tāto 'smākam ity evamādi pṛcchantaṃ mātā sarvam evāvocat //
ViPur, 4, 4, 78.1 yady avaśyaṃ varo grāhyaḥ tanmamāyuḥ kathyatām iti //
ViPur, 4, 6, 1.1 sūryasya bhagavan vaṃśaḥ kathito bhavatā mama /
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 4, 6, 25.1 satyaṃ kathayāsmākam iti subhage somasyātha vā bṛhaspater ayaṃ putra iti //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti //
ViPur, 4, 6, 68.1 tāsāṃ cāpsarasām ūrvaśī kathayāmāsa //
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
ViPur, 4, 11, 1.2 ataḥ paraṃ yayāteḥ prathamaputrasya yador vaṃśam ahaṃ kathayāmi //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 13, 88.1 yady antyāyām apyavasthāyāṃ na kasmaicid bhavān kathayiṣyati tad aham etaṃ grahīṣyāmīti //
ViPur, 4, 14, 5.1 anamitrasyānvaye vṛṣṇiḥ tasmāt śvaphalkaḥ tatprabhāvaḥ kathita eva //
ViPur, 4, 16, 1.2 ityeṣa samāsatas te yadorvaṃśaḥ kathitaḥ //
ViPur, 4, 19, 85.1 ity ete mayā māgadhā bhūpālāḥ kathitāḥ //
ViPur, 4, 22, 1.2 ataścekṣvākavo bhaviṣyāḥ pārthivāḥ kathyante //
ViPur, 4, 23, 1.2 māgadhānāṃ bārhadrathānāṃ bhāvinām anukramaṃ kathayiṣyāmi //
ViPur, 4, 24, 103.2 ete vaṃśeṣu bhūpālāḥ kathitā munisattama //
ViPur, 4, 24, 137.1 ity eṣa kathitaḥ samyaṅ manor vaṃśo mayā tava /
ViPur, 5, 1, 1.5 nṛpāṇāṃ kathitaḥ sarvo bhavatā vaṃśavistaraḥ /
ViPur, 5, 1, 13.2 kathayāmāsa tatsarvaṃ khedātkaruṇabhāṣiṇī //
ViPur, 5, 9, 21.2 tatkathyatāṃ prayātyeṣa durātmātitvarānvitaḥ //
ViPur, 5, 13, 3.2 divyaṃ ca karma bhavataḥ kimetattāta kathyatām //
ViPur, 5, 20, 37.1 ayaṃ sa kathyate prājñaiḥ purāṇārthāvalokibhiḥ /
ViPur, 5, 23, 6.2 papraccha nāradastasmai kathayāmāsa yādavān //
ViPur, 5, 23, 26.1 purā gargeṇa kathitamaṣṭāviṃśatime yuge /
ViPur, 5, 27, 15.1 sā cāsmai kathayāmāsa na putrastvaṃ mameti vai /
ViPur, 5, 29, 2.2 kathayāmāsa daityasya narakasya viceṣṭitam //
ViPur, 5, 30, 46.2 tatkathyatāmalaṃ kṣāntyā satyā hārayati drumam //
ViPur, 5, 30, 47.1 kathyatāṃ ca drutaṃ gatvā paulomyā vacanaṃ mama /
ViPur, 5, 32, 1.2 pradyumnādyā hareḥ putrā rukmiṇyāḥ kathitāstava /
ViPur, 5, 32, 18.1 yadā lajjākulā nāsyai kathayāmāsa sā sakhī /
ViPur, 5, 34, 2.2 tatkathyatāṃ mahābhāga paraṃ kautūhalaṃ hi me //
ViPur, 5, 35, 2.2 tatkathyatāṃ mahābhāga yadanyatkṛtavānbalaḥ //
ViPur, 5, 38, 2.1 aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhāstu yāḥ /
ViPur, 5, 38, 70.2 tadapyahaṃ yathāvṛttaṃ kathayāmi tavārjuna //
ViPur, 5, 38, 91.3 dṛṣṭaṃ caivānubhūtaṃ ca kathitaṃ tadviśeṣataḥ //
ViPur, 6, 2, 11.2 alaṃ tenāstu tāvan naḥ kathyatām aparaṃ tvayā //
ViPur, 6, 2, 13.2 tat kathyatāṃ tato hṛtsthaṃ pṛcchāmas tvāṃ prayojanam //
ViPur, 6, 2, 30.1 etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ /
ViPur, 6, 2, 31.3 anyasminn eva tat praśne yathāvat kathitaṃ tvayā //
ViPur, 6, 2, 37.1 bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā /
ViPur, 6, 2, 39.1 bhavato 'pi mahābhāga rahasyaṃ kathitaṃ mayā /
ViPur, 6, 3, 11.2 caturyugasahasraṃ tu kathyate brahmaṇo dinam //
ViPur, 6, 4, 10.2 brahmasvarūpadhṛg viṣṇur yathā te kathitaṃ purā //
ViPur, 6, 4, 11.2 naimittikas te kathitaḥ prākṛtaṃ śṛṇvataḥ param //
ViPur, 6, 4, 47.1 dviparārdhātmakaḥ kālaḥ kathito yo mayā tava /
ViPur, 6, 4, 47.2 tad ahas tasya maitreya viṣṇor īśasya kathyate //
ViPur, 6, 4, 50.1 ity eṣa tava maitreya kathitaḥ prākṛto layaḥ /
ViPur, 6, 5, 8.2 tāpo dvijavaraśreṣṭha kathyate cādhidaivikaḥ //
ViPur, 6, 6, 5.3 janakāya purā yogaṃ tathāhaṃ kathayāmi te //
ViPur, 6, 6, 32.2 kathayitvā sa papraccha prāyaścittaṃ hi tadgatam //
ViPur, 6, 7, 25.1 tad etat kathitaṃ bījam avidyāyā mayā tava /
ViPur, 6, 7, 46.2 kathyatāṃ me mahābhāga cetaso yaḥ śubhāśrayaḥ /
ViPur, 6, 7, 97.2 kathite yogasadbhāve sarvam eva kṛtaṃ mama /
ViPur, 6, 8, 1.2 ity eṣa kathitaḥ samyak tṛtīyaḥ pratisaṃcaraḥ /
ViPur, 6, 8, 5.2 bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune /
ViPur, 6, 8, 14.2 yakṣā vidyādharāḥ siddhāḥ kathyante 'psarasas tathā //
ViPur, 6, 8, 15.1 munayo bhāvitātmānaḥ kathyante tapasānvitāḥ /
ViPur, 6, 8, 18.2 sa sarvabhūtaḥ sarvātmā kathyate bhagavān hariḥ //
ViPur, 6, 8, 49.2 mayāpi tubhyaṃ maitreya yathāvat kathitaṃ tv idam //
Viṣṇusmṛti
ViSmṛ, 5, 193.1 uddeśatas te kathito dhare daṇḍavidhir mayā /
ViSmṛ, 23, 46.2 kūpavat kathitā śuddhir mahatsu ca na dūṣaṇam //
ViSmṛ, 82, 30.1 brāhmaṇāpasadā hyete kathitāḥ paṅktidūṣakāḥ /
ViSmṛ, 100, 4.2 idaṃ rahasyaṃ paramaṃ kathitaṃ ca dhare tava //
Yājñavalkyasmṛti
YāSmṛ, 3, 117.1 anādir ātmā kathitas tasyādis tu śarīrakam /
YāSmṛ, 3, 181.1 yathātmānaṃ sṛjaty ātmā tathā vaḥ kathito mayā /
Śatakatraya
ŚTr, 1, 23.2 cetaḥ prasādayati dikṣu tanoti kīrtiṃ satsaṅgatiḥ kathaya kiṃ na karoti puṃsām //
Śikṣāsamuccaya
ŚiSam, 1, 6.2 sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi samuccitārthavākyaiḥ //
ŚiSam, 1, 56.1 sarvadharmapravṛttinirdeśe 'pi kathitaṃ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 14.1 svayam atha racitāny ayatnato vā yadi kathitāni bhavanti maṅgalāni /
Amaraughaśāsana
AmarŚās, 1, 2.0 ṣaḍadhvagā kathyate //
AmarŚās, 1, 3.1 karmāntareṇa parā sāraṇā kathyate //
AmarŚās, 1, 4.1 sāraṇānantaraṃ sāraṇā kathyate //
AmarŚās, 1, 5.1 sāraṇānantaraṃ pratisāraṇā kathyate //
AmarŚās, 1, 6.1 gāndhārānantaraṃ pratisāraṇā kathyate //
AmarŚās, 1, 7.1 pratisāraṇānantaraṃ śaṅkhasāraṇā kathyate //
AmarŚās, 1, 8.1 karmāntareṇa śaṅkhasāraṇā kathyate //
AmarŚās, 1, 9.1 śaṅkhasāraṇānantaraṃ mahāsāraṇā kathyate //
AmarŚās, 1, 10.1 karmāntareṇa mahāsāraṇā kathyate //
AmarŚās, 1, 54.1 atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 93.2 antar yad anubhūyeta tat kathaṃ kasya kathyate //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 181.1 elādike pūrvam uktā sūkṣmailānyā tu kathyate /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 5.4 tat kathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam //
BhāgPur, 1, 16, 38.1 tayorevaṃ kathayatoḥ pṛthivīdharmayostadā /
BhāgPur, 2, 1, 38.1 iyān asāvīśvaravigrahasya yaḥ saṃniveśaḥ kathito mayā te /
BhāgPur, 2, 4, 5.3 tamo viśīryate mahyaṃ hareḥ kathayataḥ kathām //
BhāgPur, 2, 8, 3.1 kathayasva mahābhāga yathāham akhilātmani /
BhāgPur, 2, 10, 44.1 itthambhāvena kathito bhagavān bhagavattamaḥ /
BhāgPur, 3, 8, 9.2 so 'haṃ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya //
BhāgPur, 3, 11, 37.1 ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata /
BhāgPur, 3, 21, 1.3 kathyatāṃ bhagavan yatra maithunenaidhire prajāḥ //
BhāgPur, 3, 25, 23.1 madāśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca /
BhāgPur, 3, 29, 2.1 yathā sāṃkhyeṣu kathitaṃ yanmūlaṃ tat pracakṣate /
BhāgPur, 3, 32, 31.1 ity etat kathitaṃ gurvi jñānaṃ tad brahmadarśanam /
BhāgPur, 4, 1, 46.2 eṣa kardamadauhitra santānaḥ kathitas tava /
BhāgPur, 4, 25, 9.1 atra te kathayiṣye 'mumitihāsaṃ purātanam /
BhāgPur, 10, 1, 1.2 kathito vaṃśavistāro bhavatā somasūryayoḥ /
BhāgPur, 11, 7, 36.2 tat tathā puruṣavyāghra nibodha kathayāmi te //
BhāgPur, 11, 11, 26.2 praṇatāyānuraktāya prapannāya ca kathyatām //
BhāgPur, 11, 15, 31.2 siddhayaḥ pūrvakathitā upatiṣṭhanty aśeṣataḥ //
BhāgPur, 11, 19, 19.2 punaś ca kathayiṣyāmi madbhakteḥ kāraṇaṃ param //
Bhāratamañjarī
BhāMañj, 1, 93.2 kathitānvayanāmānaṃ kathitāstaṃ babhāṣire //
BhāMañj, 1, 93.2 kathitānvayanāmānaṃ kathitāstaṃ babhāṣire //
BhāMañj, 1, 238.2 kathayaitatkathaṃ tasya sutā tvaṃ brahmacāriṇaḥ //
BhāMañj, 1, 239.2 mama janmakathā pūrvaṃ kathitā muninā yathā //
BhāMañj, 1, 312.1 kathitānvayasaṃjñāṃ tām ujjahāra mahīpatiḥ /
BhāMañj, 1, 326.1 tato yayātistāmāha sundarīṃ kathitānvayām /
BhāMañj, 1, 688.1 pārtha yūyaṃ yathā jātāḥ kiṃ tena kathitena vā /
BhāMañj, 1, 825.2 yuṣmāndhṛtiṃ samālambya kathyatāmiti sābravīt //
BhāMañj, 1, 859.1 taṃ bhuktottaramāsīnaṃ kathayantaṃ sakautukāḥ /
BhāMañj, 1, 860.1 sa nānādeśacaritaṃ kathayitvā manoramam /
BhāMañj, 1, 1011.1 iti gandharvarājena kathitaḥ śakranandanaḥ /
BhāMañj, 1, 1011.2 śrutvā purohito 'smākaṃ kathyatāmityuvāca tam //
BhāMañj, 1, 1220.1 nāradeneti kathitaṃ niśamya pāṇḍunandanāḥ /
BhāMañj, 1, 1266.1 sa pravīrastvameva prākkathito nāradena naḥ /
BhāMañj, 1, 1295.2 kathyatāṃ ca jagatyasminguṇavānko 'rjunādhikaḥ //
BhāMañj, 5, 85.2 jayaṃ labhante niyamādataste kathitaṃ mayā //
BhāMañj, 5, 251.1 vidureṇeti kathite pārāśaryaḥ svayaṃ muniḥ /
BhāMañj, 5, 256.1 yasyādbhutāni karmāṇi kathayanti manīṣiṇaḥ /
BhāMañj, 5, 456.1 nāradeneti kathitaṃ dhṛtarāṣṭraḥ suyodhanam /
BhāMañj, 5, 481.1 ekastvaṃ dhīmatāṃ dhuryo yadi jānāsi kathyatām /
BhāMañj, 5, 482.1 śrutaṃ kathayatorgūḍhaṃ karṇakeśavayormayā /
BhāMañj, 5, 497.1 iti karṇena kathite svairaṃ vinayaśālinā /
BhāMañj, 5, 665.2 nābhyanandatpṛthubalaṃ kathayansavyasācinam //
BhāMañj, 6, 12.1 ayaṃ te nikhilaṃ yuddhaṃ kathayiṣyati saṃjayaḥ /
BhāMañj, 6, 178.2 keśaveneti kathite babhāṣe śakranandanaḥ //
BhāMañj, 6, 220.2 mithaḥ kathayatāṃ teṣāṃ sā jagāma vibhāvarī //
BhāMañj, 7, 224.2 prāyaḥ pūrvaṃ manāṃsyeva kathayanti śubhāśubham //
BhāMañj, 7, 593.1 aho nu mithyā rādheya kathitena tavāmunā /
BhāMañj, 8, 82.1 śrutvaitanmadrarājena kathitaṃ marmadāraṇam /
BhāMañj, 11, 94.1 saṃjayeneti kathite śrutvā rājāmbikāsutaḥ /
BhāMañj, 13, 9.2 sa hi me kathitaḥ kuntyā bhrātā tapanasaṃbhavaḥ //
BhāMañj, 13, 38.1 nāradeneti kathite śokārtaṃ dharmanandanam /
BhāMañj, 13, 79.1 arjuneneti kathite mādrīputrāvathocatuḥ /
BhāMañj, 13, 92.1 dambhadharmadhvajā loke kathyante dharmavādibhiḥ /
BhāMañj, 13, 94.2 phalguṇeneti kathite devasthāne praśaṃsati //
BhāMañj, 13, 125.1 aśmakeneti kathitaṃ kathayitvā munīśvaraḥ /
BhāMañj, 13, 125.1 aśmakeneti kathitaṃ kathayitvā munīśvaraḥ /
BhāMañj, 13, 171.1 nāradeneti kathite vyāsenāpi muhurmuhuḥ /
BhāMañj, 13, 240.2 yudhiṣṭhirāyākathayaddharmyaṃ rāmaparākramam //
BhāMañj, 13, 248.1 sarvajña dharmānakhilānkathayāsmai girā mama /
BhāMañj, 13, 254.2 uvāca kathyatāṃ vidvan svadharmān dharmasūnave //
BhāMañj, 13, 361.1 utathyeneti kathite māṃdhātā pṛthivīpatiḥ /
BhāMañj, 13, 387.1 guruṇā kathitaṃ śrīmānniśamyaitatpuraṃdaraḥ /
BhāMañj, 13, 491.2 nivartante kathaṃ nāma kathyatāṃ me pitāmaha //
BhāMañj, 13, 757.1 brāhmaṇeneti kathitaṃ śrutvā vismitamānasaḥ /
BhāMañj, 13, 805.2 brāhmaṇeneti kathite jagāda pṛthivīpatiḥ //
BhāMañj, 13, 827.2 uvāca jñānanayanaiḥ kathitaṃ nāradādibhiḥ //
BhāMañj, 13, 936.2 brāhmaṃ karmeti kathitaṃ jñānināṃ vṛttirucyate //
BhāMañj, 13, 1168.1 nāradeneti kathitaṃ niśamya vyāsanandanaḥ /
BhāMañj, 13, 1241.1 iti kālena kathite sarpaṃ tatyāja lubdhakaḥ /
BhāMañj, 13, 1375.1 iti kṛṣṇena kathitaṃ śrutvā bhīṣmasabhāsadaḥ /
BhāMañj, 13, 1526.2 ṛcīkasya prabhāveṇa tanmayā kathitaṃ purā //
BhāMañj, 13, 1690.2 tadgatiṃ kathayetyukto rājñā bhīṣmo 'vadatpunaḥ //
BhāMañj, 13, 1719.2 pāṇḍuro durbalaścāhaṃ kenaitat kathyatāmiti //
BhāMañj, 13, 1741.1 kathayitveti gāṅgeye muhūrtaṃ maunamāsthite /
BhāMañj, 13, 1760.1 iti bhīṣmeṇa kathite hṛṣīkeśaṃ yudhiṣṭhiraḥ /
BhāMañj, 13, 1769.1 kathayitvā kṣaṇaṃ sthitvā tūṣṇīṃ niḥśabdasaṃsadi /
BhāMañj, 14, 26.1 kathayitvā prahṛṣṭaśca jvalitaṃ jātavedasam /
BhāMañj, 14, 86.2 nānānidarśanopetaṃ kathitaṃ bhavaśāntaye //
BhāMañj, 16, 23.1 dārukaṃ tatkathayituṃ prāhiṇotsavyasācine /
BhāMañj, 16, 31.2 atrāntare dārukena kathite yādavakṣaye //
BhāMañj, 18, 34.1 etatsūtena kathitaṃ naimiṣāraṇyavāsinaḥ /
Bījanighaṇṭu
BījaN, 1, 14.2 kathitaṃ kavacaṃ bījaṃ kulācārapriye 'male huṃ //
Devīkālottarāgama
DevīĀgama, 1, 1.2 deveśa jñānamācāraṃ kṛpayā kathayasva me //
DevīĀgama, 1, 2.2 jñānācārau varārohe kathayāmi tavādhunā /
DevīĀgama, 1, 61.1 jñānamevaṃ varārohe kathitaṃ mokṣasiddhaye /
DevīĀgama, 1, 61.2 ācāraṃ kathyamānaṃ tu sāmprataṃ śṛṇu taṃ mayā //
DevīĀgama, 1, 84.2 yajjñānācaraṇaṃ pṛṣṭaṃ tat sarvaṃ kathitaṃ mayā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 34.1 nepālaḥ kathitaścānyo jātibhedo jvarāntakaḥ /
DhanvNigh, 2, 23.1 kathitaṣṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ /
DhanvNigh, Candanādivarga, 132.2 viṣavegapraśamanaṃ praśastaṃ kathyate budhaiḥ //
Garuḍapurāṇa
GarPur, 1, 1, 10.2 nārāyaṇakathāḥ sarvāḥ kathayāsmākamuttamāḥ //
GarPur, 1, 2, 1.2 kathaṃ vyāsena kathitaṃ purāṇaṃ gāruḍaṃ tava /
GarPur, 1, 2, 33.2 hare kathaya deveśa devadevaḥ ka īśvaraḥ /
GarPur, 1, 6, 39.2 ekādaśaite kathitā rudrāstribhuvaneśvarāḥ //
GarPur, 1, 15, 3.1 yat pavitraṃ paraṃ japyaṃ kathayāmi vṛṣadhvaja /
GarPur, 1, 31, 1.2 bhūya evaṃ jagannātha pūjāṃ kathaya me prabho /
GarPur, 1, 31, 31.2 etatte kathitaṃ rudra viṣṇorarcanamuttamam //
GarPur, 1, 33, 4.1 kathitaḥ sarvaduṣṭānāṃ nāśako mantrabhedakaḥ /
GarPur, 1, 34, 2.2 hayagrīvasya devasya pūjanaṃ kathayāmi te /
GarPur, 1, 34, 57.1 iti te kathitā pūjā hayagrīvasya śaṅkara /
GarPur, 1, 39, 22.1 sūryasya kathitā pūjā kṛtvaitāṃ viṣṇulokabhāk //
GarPur, 1, 40, 2.2 śṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja /
GarPur, 1, 40, 19.2 māheśī kathitā pūjā rudra pāpavināśinī //
GarPur, 1, 45, 1.2 prasaṃgātkathayiṣyāmi śālagrāmasya lakṣaṇam /
GarPur, 1, 51, 2.1 dānaṃ tu kathitaṃ tajjñairbhuktimuktiphalapradam /
GarPur, 1, 53, 2.2 satyāmṛddhau bhavantyete svarūpaṃ kathayāmyaham //
GarPur, 1, 57, 1.2 saptatistu sahasrāṇi bhūmyucchrāyo 'pi kathyate /
GarPur, 1, 67, 29.2 riktāyāṃ tu dvitīyastu kathayettadaśaṅkitaḥ //
GarPur, 1, 69, 28.2 dvimāṣakonmānitagauravasya śatāni cāṣṭau kathitāni mūlyam //
GarPur, 1, 72, 14.2 kathitā vijātaya ime sadṛśā maṇinendranīlena //
GarPur, 1, 73, 1.3 parīkṣāṃ brahmaṇā proktāṃ vyāsena kathitāṃ dvijāḥ //
GarPur, 1, 74, 4.2 api cendranīlasaṃjñaḥ sa eva kathitaḥ sunīlaḥ san //
GarPur, 1, 77, 4.2 mṛtyupradāśca viduṣā parivarjanīyā mūlyaṃ palasya kathitaṃ ca śatāni pañca //
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 89, 47.2 pitṝṇāṃ kathyate caiva tathā gaṇacatuṣṭayam //
GarPur, 1, 91, 18.2 adhunā kathayāmyanyat kiṃ tadbrūhi vṛṣadhvaja //
GarPur, 1, 92, 3.1 amūrtaṃ rudra kathitaṃ hanta mūrtaṃ bravīmyaham /
GarPur, 1, 93, 1.3 tanme kathaya keśighna yathātattvena mādhava //
GarPur, 1, 93, 2.4 tebhyaḥ sa kathayāmāsa viṣṇuṃ dhyātvā jitendriyaḥ //
GarPur, 1, 112, 2.2 tamimaṃ sampravakṣyāmi ye yathākathitaṃ kila //
GarPur, 1, 115, 83.2 kathayāmāsa vai pūrvaṃ tatra śuśrāva śaṅkaraḥ /
GarPur, 1, 134, 1.2 mahākauśikamantraśca kathyate 'tra mahāphalaḥ //
GarPur, 1, 139, 1.2 sūryasya kathito vaṃśaḥ somavaṃśaṃ śṛṇuṣva me /
GarPur, 1, 141, 5.1 bṛhadbalāstu kathayante nṛpāś caikṣvākuvaṃśajāḥ /
GarPur, 1, 142, 18.2 pativratāyā māhātmyaṃ śṛṇu tvaṃ kathayāmyaham //
GarPur, 1, 152, 2.1 rājayakṣmā kṣayaḥ śoṣo rogarāḍiti kathyate /
GarPur, 1, 162, 21.1 śothaḥ pradhānaḥ kathitaḥ sa evāto nigadyate /
GarPur, 1, 164, 24.1 ucchūnamaṇḍalo dadruḥ kaṇḍūmāniti kathyate /
GarPur, 1, 168, 31.2 śvasukhāyopakalpyante tatsāmyamiti kathyate //
Gītagovinda
GītGov, 2, 33.2 sukham utkaṇṭhitagopavadhūkathitam vitanotu salīlam //
GītGov, 7, 3.1 kathitasamaye api hariḥ ahaha na yayau vanam /
GītGov, 8, 10.2 kathayati katham adhunā api mayā saha tava vapuḥ etat abhedam //
GītGov, 9, 6.1 kati na kathitam idam anupadam aciram /
Hitopadeśa
Hitop, 0, 8.2 kathāchalena bālānāṃ nītis tad iha kathyate //
Hitop, 0, 31.2 pūrvajanmakṛtaṃ karma tad daivam iti kathyate /
Hitop, 1, 2.1 tad bhavatāṃ vinodāya kākakūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi /
Hitop, 1, 2.2 rājaputrair uktamārya kathyatām /
Hitop, 1, 56.2 hiraṇyakaḥ kathayati /
Hitop, 1, 57.2 kākaḥ kathayati /
Hitop, 1, 107.3 vāyasaḥ kathayatyasti daṇḍakāraṇye karpūragaurābhidhānaṃ saraḥ /
Hitop, 1, 115.4 hiraṇyako 'vadatkathayāmi śrūyatām /
Hitop, 1, 158.2 mantharaḥ kathayati /
Hitop, 2, 2.2 viṣṇuśarmā kathayatyasti dakṣiṇāpathe suvarṇavatī nāma nagarī /
Hitop, 2, 31.2 karakaṭaḥ kathayati /
Hitop, 2, 80.9 tathāpi nibhṛtaṃ kṛtvā kathayāmi /
Hitop, 2, 84.2 damanakaḥ kathayati /
Hitop, 2, 90.2 damanakaḥ kathayati /
Hitop, 2, 96.2 aparaṃ ca niyogaprastāve yan mayā śrutaṃ tat kathyate /
Hitop, 2, 111.2 damanakaḥ kathayati /
Hitop, 2, 111.9 parivrājakaḥ kathayatyahaṃ siṃhaladvīpasya bhūpater jīmūtaketaḥ putraḥ dandarpaketur nāma /
Hitop, 2, 112.9 mukham eva vārtāṃ kathayati /
Hitop, 2, 115.2 damanakaḥ kathayati asti dvāravatyāṃ puryāṃ kasyacid gopasya vadhūr bandhakī /
Hitop, 2, 121.2 damanakaḥ kathayati /
Hitop, 2, 123.2 vāyasaḥ kathayati /
Hitop, 2, 150.2 damanakaḥ kathayati /
Hitop, 3, 1.3 viṣṇuśarmaṇoktaṃ yad evaṃ bhavadbhyo rocate tat kathayāmi /
Hitop, 3, 2.1 rājaputrā ūcuḥ katham etat viṣṇuśarmā kathayati /
Hitop, 3, 4.4 vārtāṃ kathaya /
Hitop, 3, 6.2 dīrghamukhaḥ kathayati /
Hitop, 3, 7.6 bakaḥ kathayati tatas taiḥ pakṣibhiḥ kopād uktaṃ kenāsau rājahaṃso rājā kṛtaḥ /
Hitop, 3, 10.2 rājā kathayati /
Hitop, 3, 15.1 mayoktam katham etat pakṣiṇaḥ kathayanti /
Hitop, 3, 24.2 śukaḥ kathayati /
Hitop, 3, 24.12 deva vartakakathām api kathayāmi /
Hitop, 3, 26.2 śukaḥ kathayati /
Hitop, 3, 60.2 mantrī kathayati /
Hitop, 3, 70.2 vijigīṣur yathā parabhūmim ākramati tathā kathaya /
Hitop, 3, 70.3 gṛdhro brūte deva tat kathayāmi /
Hitop, 3, 102.2 rājā kathayati /
Hitop, 3, 108.2 mantrī kathayati /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 140.3 durgasya laṅghanopāyāś catvāraḥ kathitā ime //
Hitop, 3, 141.2 karṇe kathayatyevam evam /
Hitop, 4, 1.4 sandhim api kathayāmi /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 6.2 mantrī kathayati /
Hitop, 4, 7.2 kūrmaḥ kathayati /
Hitop, 4, 8.2 pratyutpannamatiḥ kathayati /
Hitop, 4, 12.2 tau kathayataḥ /
Hitop, 4, 14.1 cakravāko brūte deva śrutaṃ yat praṇidhiḥ kathayati /
Hitop, 4, 16.2 mantrī kathayati /
Hitop, 4, 18.2 mantrī kathayati /
Hitop, 4, 22.2 mantrī kathayati /
Hitop, 4, 27.2 mantrī kathayati /
Hitop, 4, 36.6 mantrī brūte deva kathayāmi /
Hitop, 4, 55.1 aparam api kathayāmi sandhivigrahayānāsanasaṃśrayadvaidhībhāvāḥ ṣāḍguṇyam /
Hitop, 4, 60.2 meghavarṇaḥ kathayati /
Hitop, 4, 61.2 sa kathayati /
Hitop, 4, 61.7 sa cātmavṛttāntam akathayat /
Hitop, 4, 63.7 kākaḥ karṇe kathayati citrakarṇa iti /
Hitop, 4, 68.2 meghavarṇaḥ kathayati /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Hitop, 4, 99.3 anantaraṃ tena maṇḍūkena gatvā maṇḍūkanāthasya jālapādanāmno 'gre tat kathitam /
Hitop, 4, 99.18 śukaḥ pūrvoktaṃ kathayati /
Hitop, 4, 102.2 dūradarśī kathayati /
Hitop, 4, 112.5 dūradarśī kathayaty evam evaitat /
Hitop, 4, 114.6 gṛdhro brūte kathayāmi śrūyatām /
Hitop, 4, 141.9 viṣṇuśarmenoktam aparaṃ kiṃ kathayāmi tad ucyatām /
Kathāsaritsāgara
KSS, 1, 1, 43.1 itthaṃ me pūrvajāyā tvaṃ kimanyatkathyate tava /
KSS, 1, 1, 44.1 dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san /
KSS, 1, 1, 45.2 kathāṃ kathayituṃ divyāṃ tataḥ kopaṃ mumoca sā //
KSS, 1, 2, 8.2 ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te //
KSS, 1, 2, 26.2 kātyāyanena kathitāḥ kāṇabhūtistato 'bravīt //
KSS, 1, 2, 53.1 putrau yuvāṃ me kā lajjā śrūyatāṃ kathayāmi vām /
KSS, 1, 3, 3.2 sarasvatyāś ca lakṣmyāś ca tadupādhyāya kathyatām //
KSS, 1, 3, 26.2 brahmadattakathāṃ caitāṃ kathayāmyatra te śṛṇu //
KSS, 1, 4, 17.1 tayā tatkathitaṃ bhartur upavarṣasya tatkṣaṇam /
KSS, 1, 5, 18.1 nirūpya kathayāmyetadityuktvā nirgataṃ ca mām /
KSS, 1, 5, 41.2 vadhāntaṃ kathayitvā me śakaṭālo 'bravīttataḥ //
KSS, 1, 5, 61.2 tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām //
KSS, 1, 5, 94.2 sarasvatīprasādena vṛttāntaḥ kathito mayā //
KSS, 1, 6, 5.1 puṣpadantācchrutāṃ divyāṃ śīghraṃ kathaya me kathām /
KSS, 1, 6, 6.2 kathayāmi kathāṃ kiṃtu kautukaṃ me mahatprabho //
KSS, 1, 6, 12.2 pāpaśaṅkā na kartavyā śṛṇutaṃ kathayāmi vām //
KSS, 1, 6, 88.1 tato 'bravīdguṇāḍhyo 'pi śṛṇvetatkathayāmi te /
KSS, 1, 6, 142.2 adhigacchati pāṇḍityametanme kathyatāṃ tvayā //
KSS, 1, 7, 3.2 svayaṃ kathaya devena kathaṃ te 'nugrahaḥ kṛtaḥ //
KSS, 1, 7, 39.2 kathayāmyadhunā tāṃ te puṣpadantoditāṃ kathām //
KSS, 1, 7, 40.1 kiṃtvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā /
KSS, 1, 7, 113.2 tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ //
KSS, 1, 8, 1.2 svabhāṣayā kathā divyā kathitā kāṇabhūtinā //
KSS, 2, 1, 52.2 tasmai tilottamāśāpaṃ kathayitvā tato 'gamat //
KSS, 2, 2, 5.2 tathā cātra kathāmekāṃ kathayāmi śṛṇu prabho //
KSS, 2, 2, 43.1 martyaiścābhibhavastasya śāpāntaḥ kathitaḥ purā /
KSS, 2, 2, 85.2 nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ //
KSS, 2, 3, 30.2 tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te //
KSS, 2, 4, 75.2 kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti //
KSS, 2, 4, 76.1 kathāḥ kathayituṃ devi jānāmīti sa cāvadat /
KSS, 2, 4, 76.2 kathāṃ kathaya tarhyekāmiti sāpi tato 'bravīt //
KSS, 2, 4, 77.2 hāsyavaicitrasarasām imām akathayat kathām //
KSS, 2, 4, 159.1 kasmādevaṃvidhaṃ putri vartase kathyatāṃ tvayā /
KSS, 2, 5, 53.2 vasantakastadā dhīmānimāmakathayatkathām //
KSS, 3, 1, 134.2 tathāhi śṛṇutaitāṃ ca kathāṃ vaḥ kathayāmyaham //
KSS, 3, 3, 95.2 kā te bhavati bāleyaṃ tvayā me kathyatāmiti //
KSS, 3, 4, 68.2 vicitrāṃ saṃnidhau devyorimāmakathayatkathām //
KSS, 3, 4, 236.1 etaddhi sarvametasya kathayitvā gamiṣyasi /
KSS, 3, 4, 258.2 śrūyatāṃ kathayāmyetadityuktvā punarabravīt //
KSS, 3, 5, 32.1 śṛṇv idaṃ kathayāmy adya rahasyaṃ te 'nurāgiṇī /
KSS, 3, 6, 59.2 ityuktvā ca vayasyā me kathām akathayann imām //
KSS, 3, 6, 206.1 rājaputro 'pyagāt svairaṃ kathitaṃ phalabhūtinā /
KSS, 3, 6, 218.1 iti vatseśvarasyāgre kathayitvā kathām imām /
KSS, 4, 1, 53.1 bho brāhmaṇi kathā kācit tvayā naḥ kathyatām iti /
KSS, 4, 1, 105.1 bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
KSS, 4, 1, 112.1 vṛttānte kathite cāsminn etya tatsahayāyibhiḥ /
KSS, 4, 2, 55.2 sukṛtī kathayāmāsa pūrvajanmakathām imām //
KSS, 5, 1, 14.2 tvayā ca tat kathaṃ prāptam etat kathaya naḥ sakhe //
KSS, 5, 1, 17.2 mayā ca tad yathā prāptaṃ kathayāmi tathā śṛṇu //
KSS, 5, 1, 205.2 harasvāmikathām atra śṛṇvetāṃ kathayāmi te //
KSS, 5, 2, 73.2 vinodapūrvakaṃ kurvan kathāṃ kathitavān imām //
KSS, 5, 2, 296.2 prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam //
KSS, 5, 3, 132.2 tat kathaṃ tatra gacchāmi sāṃprataṃ kathyatām iti //
KSS, 5, 3, 172.1 ityevaṃ kathayantyāṃ ca tatra tasyāṃ sasaṃbhramam /
KSS, 5, 3, 286.1 iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam /
KSS, 6, 1, 53.2 eṣa mokṣopadeśaste saṃkṣepāt kathito mayā //
KSS, 6, 1, 86.1 tanmamācakṣva tāvat tvaṃ kathayiṣyāmyahaṃ ca te /
KSS, 6, 1, 135.1 tathā ca kathayāmyatra śṛṇu citrām imāṃ kathām /
KSS, 6, 1, 204.2 adya pṛṣṭau ca vṛttāntaṃ sa caiṣa kathito mayā //
KSS, 6, 2, 8.2 janamadhyopaviṣṭena kathyamānam idaṃ vacaḥ //
Kālikāpurāṇa
KālPur, 52, 4.3 kathayāmāsa giriśastayoḥ samyaṅ nṛpottama //
KālPur, 52, 8.4 saṃkṣepāt kathaye tattvaṃ tacchṛṇuṣva nṛpottama //
KālPur, 52, 16.1 sabījaṃ kathitaṃ mantraṃ kalpaṃ ca śṛṇu bhairava /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 1.1 arcitaḥ saṃsmṛto dhyātaḥ kīrtitaḥ kathitaḥ śrutaḥ /
KAM, 1, 47.1 nārāyaṇo nāma naro narāṇāṃ prasaṃhya coraḥ kathitaḥ pṛthivyām /
Madanapālanighaṇṭu
MPālNigh, 4, 20.2 kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //
Mahācīnatantra
Mahācīnatantra, 7, 3.3 kathayāmi tava prītyā guhyād guhyataram mahat //
Mahācīnatantra, 7, 30.2 kathayāmi tava snehāt atiguhyāni sarvataḥ //
Maṇimāhātmya
MaṇiMāh, 1, 2.2 maṇīnāṃ lakṣaṇaṃ deva kathayasva prasādataḥ /
MaṇiMāh, 1, 16.2 mayāpi sthāpitā mantrāḥ kathitaṃ te varānane //
MaṇiMāh, 1, 50.2 sarvavyādhiharaḥ śvetaḥ kathitas tu varānane //
MaṇiMāh, 1, 53.2 sarvarogavināśo 'yam kathitas te varānane //
Mātṛkābhedatantra
MBhT, 2, 1.3 yat tvayā kathitaṃ nātha mama saṅge vihārataḥ //
MBhT, 3, 16.1 iti te kathitaṃ kānte bhojanasya vidhānakam /
MBhT, 3, 29.1 iti te kathitaṃ kānte tantrāṇāṃ sāram uttamam /
MBhT, 3, 30.3 jātibhedaṃ na kathitam idānīṃ tat prakāśaya //
MBhT, 3, 44.1 bahu kiṃ kathyate devi sa eva triguṇātmakaḥ //
MBhT, 4, 16.1 iti te kathitaṃ kānte sarvaṃ paramadurlabham /
MBhT, 5, 33.2 sarvakālodbhavaṃ puṣpaṃ kathitaṃ vīravandite //
MBhT, 5, 43.3 bahu kiṃ kathyate devi sa eva gaṇanāyakaḥ //
MBhT, 6, 7.2 kathayasva parānanda paścād anyat prakāśaya //
MBhT, 6, 18.2 puraiva kathitaṃ sarvaṃ bahu kiṃ kathyate 'dhunā //
MBhT, 6, 18.2 puraiva kathitaṃ sarvaṃ bahu kiṃ kathyate 'dhunā //
MBhT, 6, 63.2 iti te kathitaṃ kānte caṇḍīpāṭhasya lakṣaṇam //
MBhT, 6, 68.1 bahu kiṃ kathyate devi sarvaśāntiṃ labhen naraḥ /
MBhT, 7, 5.2 kathitaṃ ca mayā pūrvaṃ mantraṃ śṛṇu varānane //
MBhT, 7, 13.1 idānīṃ strīguroḥ stotraṃ kavacaṃ mayi kathyatām /
MBhT, 7, 35.2 iti te kathitaṃ kānte kavacaṃ paramādbhutam //
MBhT, 7, 48.3 śrīvidyāviṣaye nātha viśeṣo mayi kathyatām //
MBhT, 7, 65.2 liṅgapramāṇaṃ deveśa kathayasva mayi prabho /
MBhT, 8, 11.2 kathayasva kṛpānātha karuṇā yadi vartate /
MBhT, 8, 13.3 vighnādirahitaṃ nātha kathayasva dayānidhe //
MBhT, 11, 37.3 idānīṃ yajñasūtrasya vidhānaṃ mayi kathyatām //
MBhT, 12, 13.1 iti te kathitaṃ kānte pūjādhāraṃ sudurlabham //
MBhT, 12, 17.1 pāradasya ca māhātmyaṃ puraiva kathitaṃ mayā /
MBhT, 12, 20.1 ādhārabhede yat puṇyaṃ cādhikaṃ kathitaṃ tu te /
MBhT, 13, 7.2 iti te kathitaṃ kānte mahāmālāvinirṇayam //
MBhT, 14, 21.1 iti te kathitaṃ devi divyavīrasya lakṣaṇam /
MBhT, 14, 21.2 vīratantre ca kathitaṃ māhātmyaṃ prāṇavallabhe //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 1.1 athāvidyādayaḥ pāśāḥ kathyante leśato'dhunā /
MṛgT, Vidyāpāda, 9, 1.2 kathyate granthipāśasya kiṃcid yuktyāpi leśataḥ //
MṛgT, Vidyāpāda, 11, 1.2 kathyate viplavo mā bhūt samāsokteḥ prabhedaśaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 1.0 evam api kathite tadīyaṃ bhaktiprakarṣaṃ jñātum icchur indratvena paramaiśvaryayogāt prabhuḥ prabhavanaśīlaḥ sa tān munīn sasmitam āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 11.0 paryudāsapakṣe 'pi ghaṭatvād anyad aghaṭatvaṃ bhinnam eva paṭatvādikaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 2.0 svabhāvena rahasyo guhyo bhāvaḥ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 6.0 ityanena karaṇaṃ kathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 4.0 tasyātmano lakṣaṇamīśvaroktyanantaram avasaraprāptaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 8.0 ityādinoktaprāyaṃ kathitakalpaṃ tathāpyuddeśaḥ sopapattikatatsvarūpasaṃkṣepa ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 1.0 kāryatvaṃ tāvatkṣityādereva saṃniveśādimattvena prāk kathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 1.0 athaśabdaścānantarye pāśapadārthaparīkṣādhikāre karmapāśavicārānantaraṃ granthyātmano māyākhyasya pāśasya kiṃcit saṃkṣiptaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 1.0 atheti bhāvoktyanantaraṃ pratyayasambandhināṃ siddhituṣṭyādivargāṇāṃ saṃkṣepātsādhāraṇaṃ lakṣaṇaṃ kathyate //
Narmamālā
KṣNarm, 2, 128.2 kathayanniva gandhena bhāvinīṃ narakasthitim //
KṣNarm, 3, 113.2 api sujanavinodāyombhitā hāsyasiddhyai kathayati phalabhūtaṃ sarvalokopadeśam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 15.3, 1.0 vyādhīn kathaṃ sa niṣphalaḥ rasāyanam snehādikriyāntargate pratipādya ṛtur snehādikriyāntargate pratipādayannāha kathayāmīti na syād khalvityādi //
NiSaṃ zu Su, Sū., 1, 3.1, 2.0 bhavanti kathayati //
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 14, 10.2, 7.1 pūrvokta tasmād evārthaḥ annād evārthaḥ ślokābhyāṃ rasībhūtaṃ kathyate /
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 triṃśaddināni eva kriyāṃ rasaḥ peyādisaṃsarjanakrameṇa jagadrūpeṇa iti kathayitvā tu puruṣaḥ āśrame samādhānamāha jvarādayaḥ //
NiSaṃ zu Su, Sū., 14, 15.3, 9.0 triṃśaddināni peyādisaṃsarjanakrameṇa jagadrūpeṇa peyādisaṃsarjanakrameṇa ekasminnaṅge saṅgo atrocyata minmināḥ tatsthānadevāḥ asyādau kathitāni //
NiSaṃ zu Su, Sū., 24, 8.4, 9.0 sānunāsikāḥ kathyante āyuḥśabdo vivṛtapattrakesare hṛdayād arciḥsaṃtānavanmadhyāgnīnāṃ pathyaṃ sthitamityarthaḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 9.1 agnipriyā smṛtāgnāyī svāhāpi kathitā smṛtau /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 177.0 atra yathoktāḥ cūḍākaraṇāntā anupanītaviṣayāḥ atastatprasaṅgād anye 'pi kecanānupanītadharmāḥ kathyante //
Rasahṛdayatantra
RHT, 4, 6.1 śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /
RHT, 4, 21.2 tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //
RHT, 5, 30.2 sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ //
RHT, 9, 6.2 kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam //
RHT, 17, 5.2 krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam //
RHT, 17, 7.2 krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi //
RHT, 18, 9.1 iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /
Rasamañjarī
RMañj, 3, 3.2 tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //
RMañj, 5, 3.2 śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //
RMañj, 6, 128.1 dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe /
RMañj, 6, 138.2 catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate //
RMañj, 9, 31.2 nūnaṃ saṃjāyate dveṣaḥ kathito mālatīmate //
RMañj, 10, 42.2 saptāhājjāyate mṛtyuḥ kālajñānena kathyate //
Rasaprakāśasudhākara
RPSudh, 1, 5.1 prathamaṃ pāradotpattiṃ kathayāmi yathātatham /
RPSudh, 1, 8.1 drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /
RPSudh, 1, 9.2 rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //
RPSudh, 1, 25.3 uddeśato mayātraiva nāmāni kathitāni vai //
RPSudh, 1, 27.1 kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ /
RPSudh, 1, 27.2 nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ //
RPSudh, 1, 36.2 prajāyate vistareṇa kathayāmi yathātatham //
RPSudh, 1, 47.1 pātanaṃ hi mahatkarma kathayāmi suvistaram /
RPSudh, 1, 60.0 kathitaṃ hi mayā samyak rasāgamanidarśanāt //
RPSudh, 1, 61.1 adhunā kathayiṣyāmi rasarodhanakarma ca /
RPSudh, 1, 70.2 kathayāmi samāsena yathāvadrasaśodhanam //
RPSudh, 1, 76.1 dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /
RPSudh, 1, 76.2 sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //
RPSudh, 1, 80.1 ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā /
RPSudh, 1, 93.2 kathayāmi yathātathyaṃ rasarājasya siddhidam //
RPSudh, 1, 96.2 garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ //
RPSudh, 1, 97.1 bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /
RPSudh, 1, 99.1 tena bandhatvamāyāti bāhyā sā kathyate drutiḥ /
RPSudh, 1, 101.1 atha jāraṇakaṃ karma kathayāmi suvistaram /
RPSudh, 1, 115.2 bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //
RPSudh, 1, 116.1 dviguṇe triguṇe caiva kathyate 'tra mayā khalu /
RPSudh, 1, 116.2 caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā //
RPSudh, 1, 139.1 atha vedhavidhānaṃ hi kathayāmi suvistaram /
RPSudh, 1, 145.1 śītībhūte tamuttārya lepavedhaśca kathyate /
RPSudh, 1, 146.1 vidhyate tena sahasā kṣepavedhaḥ sa kathyate /
RPSudh, 1, 149.2 tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate //
RPSudh, 1, 158.2 kathyate 'tra prayatnena vistareṇa mayādhunā //
RPSudh, 2, 2.2 tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //
RPSudh, 2, 11.4 mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai //
RPSudh, 2, 17.1 dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /
RPSudh, 2, 34.2 prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //
RPSudh, 2, 58.0 kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //
RPSudh, 2, 68.2 khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //
RPSudh, 2, 71.2 tadahaṃ kathayiṣyāmi sādhakārthe yathātatham //
RPSudh, 3, 9.3 saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //
RPSudh, 3, 30.3 iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //
RPSudh, 4, 13.1 guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam /
RPSudh, 4, 21.2 kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ //
RPSudh, 4, 35.2 nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ //
RPSudh, 4, 50.2 kathitaṃ somadevena somanāthābhidhaṃ śubham //
RPSudh, 4, 58.1 kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca /
RPSudh, 4, 75.1 athāparaḥ prakāro'tra kathyate lohamāraṇe /
RPSudh, 4, 106.2 masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //
RPSudh, 5, 10.2 tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //
RPSudh, 5, 12.0 maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //
RPSudh, 5, 70.1 ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate /
RPSudh, 5, 114.3 ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //
RPSudh, 5, 120.2 nāgārjunena kathitau siddhau śreṣṭharasāvubhau //
RPSudh, 6, 9.2 yāni kāryakarāṇyeva satvāni kathitāni vai //
RPSudh, 6, 18.1 sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /
RPSudh, 6, 22.2 tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //
RPSudh, 6, 23.2 kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //
RPSudh, 6, 28.2 nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam //
RPSudh, 6, 32.2 rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate //
RPSudh, 6, 33.1 lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /
RPSudh, 6, 47.2 dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /
RPSudh, 6, 55.2 śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam //
RPSudh, 6, 73.0 pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā //
RPSudh, 6, 92.0 biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //
RPSudh, 7, 21.2 teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //
RPSudh, 7, 22.1 śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /
RPSudh, 7, 31.2 śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //
RPSudh, 7, 38.1 vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /
RPSudh, 7, 41.2 kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /
RPSudh, 7, 41.2 kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /
RPSudh, 7, 52.2 sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //
RPSudh, 7, 66.1 ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /
RPSudh, 8, 1.1 bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak /
RPSudh, 8, 5.1 eka eva kathitastu so'malaḥ svedito'pi saha cūrṇajalena /
RPSudh, 9, 1.1 divyauṣadhīnāṃ nāmāni kathyante'tra mayādhunā /
RPSudh, 9, 6.2 rohiṇī bilvinī bhūtaśocanī caiva kathyate //
RPSudh, 9, 16.1 rasājamārī kathitā śiṃśikā sitagandhikā /
RPSudh, 9, 20.2 vṛścikālī guḍūcī ca vāsā śṛṅgī ca kathyate //
RPSudh, 10, 9.1 atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /
RPSudh, 10, 10.1 pātinī kathyate saiva vahnimitrā prakīrtitā /
RPSudh, 10, 11.1 tayā yā racitā mūṣā yogamūṣeti kathyate /
RPSudh, 10, 12.2 tanmṛdā racitā mūṣā gāramūṣeti kathyate //
RPSudh, 10, 13.3 kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai //
RPSudh, 10, 15.2 varṇotkarṣe prayoktavyā varṇamūṣeti kathyate //
RPSudh, 10, 20.2 vajramūṣeti kathitā vajradrāvaṇahetave //
RPSudh, 10, 27.2 mañjūṣākāramūṣā sā kathitā rasamāraṇe //
RPSudh, 11, 21.2 dṛṣṭapratyayayogo'yaṃ kathito nātra saṃśayaḥ //
Rasaratnasamuccaya
RRS, 2, 21.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
RRS, 5, 23.2 khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //
RRS, 5, 77.2 chedane cātiparuṣaṃ hṛnnālamiti kathyate //
RRS, 7, 10.1 cālanī trividhā proktā tatsvarūpaṃ ca kathyate /
RRS, 8, 1.1 kathyate somadevena mugdhavaidyaprabuddhaye /
RRS, 8, 24.2 ekatrāvartitāstena candrārkamiti kathyate //
RRS, 8, 32.2 mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //
RRS, 8, 35.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
RRS, 10, 11.1 tayā yā vihitā mūṣā yogamūṣeti kathyate /
RRS, 11, 1.2 ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate //
RRS, 11, 9.2 tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //
RRS, 11, 13.1 rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā /
RRS, 11, 66.1 suśodhito rasaḥ samyagāroṭa iti kathyate /
RRS, 11, 129.2 śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ //
RRS, 16, 51.2 vāsudevakathito rasarājaś caṇḍasaṃgrahagadaikakapāṭaḥ //
RRS, 16, 56.2 nāgārjunena kathitaḥ sadyaḥ pratyayakārakaḥ //
RRS, 16, 117.2 siddhaṃ kumbhapuṭe svataśca śiśirā piṣṭā karaṇḍe sthitā syād vaiśvānarapoṭalīti kathitā tīvrāgnidīptipradā //
RRS, 22, 13.1 rasendraḥ kathitaḥ so'yaṃ campakāraṇyavāsibhiḥ /
Rasaratnākara
RRĀ, R.kh., 1, 2.2 asādhyaṃ pratyayopetaṃ kathyate rasasādhanam //
RRĀ, R.kh., 3, 19.2 mārayet pūrvayogena māraṇaṃ cātra kathyate //
RRĀ, R.kh., 5, 31.1 viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /
RRĀ, R.kh., 8, 50.2 śudhyate nātra sandeho māraṇaṃ kathyate'dhunā //
RRĀ, Ras.kh., 1, 22.2 apathyaśīlinām etat kathitaṃ rasasevinām //
RRĀ, Ras.kh., 3, 201.1 rasasevakadehotthavīryaṃ jīvastu kathyate /
RRĀ, Ras.kh., 7, 39.1 paścimasamudrasya taṭe amaracaṇḍeśvaro nāma devatāyatanaṃ tasyāgre vālukāmadhye sthalamīnāstiṣṭhanti te ca vālukāmīnāḥ kathyante /
RRĀ, V.kh., 5, 1.2 nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam //
RRĀ, V.kh., 6, 21.2 samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //
RRĀ, V.kh., 7, 96.2 jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //
RRĀ, V.kh., 8, 59.1 tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate /
RRĀ, V.kh., 11, 36.2 aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //
RRĀ, V.kh., 13, 100.3 abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //
Rasendracintāmaṇi
RCint, 2, 6.0 tannimittakaṃ sikatāyantradvayaṃ kathyate //
RCint, 3, 30.2 tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //
RCint, 7, 14.2 dardurākṛtikaḥ kando darduraḥ kathitastu saḥ //
RCint, 8, 23.1 candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /
RCint, 8, 30.2 rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //
RCint, 8, 119.1 evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /
RCint, 8, 119.2 sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //
RCint, 8, 144.2 kathitamapi heyam auṣadham ucitam upādeyam anyad api //
RCint, 8, 260.2 suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 16.1 cālinī trividhā proktā tatsvarūpaṃ ca kathyate /
RCūM, 4, 1.1 kathyate somadevena mugdhavaidyaprabuddhaye /
RCūM, 4, 27.2 ekatrāvartitāstena candrārkamiti kathyate //
RCūM, 4, 35.2 mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //
RCūM, 4, 37.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
RCūM, 4, 109.2 suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //
RCūM, 5, 105.1 tayā yā vihitā mūṣā yogamūṣeti kathyate /
RCūM, 7, 1.1 kathyante somadevena sāmprataṃ darśino rasāḥ /
RCūM, 14, 28.2 khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //
RCūM, 14, 83.2 chedane cātiparuṣaṃ honnālam iti kathyate //
RCūM, 14, 198.1 kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /
RCūM, 14, 212.2 ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //
Rasendrasārasaṃgraha
RSS, 1, 45.2 tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //
RSS, 1, 104.1 lavaṇāni ca kathyante sāmudraṃ saindhavaṃ viḍam /
RSS, 1, 271.2 śudhyate nātra sandeho māraṇaṃ cātra kathyate //
Rasādhyāya
RAdhy, 1, 137.2 daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 10.0 asau mṛtajīvano nāma rasabandhaḥ kathitaḥ //
RAdhyṬ zu RAdhy, 216.2, 2.0 etat krāmaṇaṃ kathyate //
RAdhyṬ zu RAdhy, 230.2, 1.0 iha mānaśulbaṃ mārayitvā punar jīvyate taṃ jīvantaṃ śulvaṃ kathayanti //
RAdhyṬ zu RAdhy, 235.2, 13.0 tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 235.2, 14.0 iti sarvottamāyaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
Rasārṇava
RArṇ, 1, 13.2 akathyamapi deveśi sadbhāvaṃ kathayāmi te //
RArṇ, 2, 35.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca trailokye kathayettu sā /
RArṇ, 2, 67.0 raseśvarasya mantraṃ ca kathyamānaṃ nibodha me //
RArṇ, 2, 98.2 avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi /
RArṇ, 2, 102.3 siddhiṃ vāpyathavāsiddhiṃ kathayanti kumārikāḥ //
RArṇ, 6, 1.3 rasakarmaṇi yogyatve saṃskāras tasya kathyatām //
RArṇ, 10, 3.2 śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu //
RArṇ, 10, 32.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
RArṇ, 12, 82.1 mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /
RArṇ, 12, 132.0 citrakasya yathā grāhyaṃ kathayāmi samāsataḥ //
RArṇ, 12, 235.0 nikṣiptā martyaloke sā samyak te kathayāmyaham //
RArṇ, 15, 140.1 etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ /
RArṇ, 15, 169.0 ukto nigalabandho 'yaṃ putrasyāpi na kathyate //
RArṇ, 17, 162.0 udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam //
RArṇ, 18, 136.2 laṅghanādvividhaṃ lakṣyaṃ lakṣaṇaṃ tasya kathyate //
RArṇ, 18, 187.2 kathayetsarvajantūnāṃ na me siddhī rasāyane //
Ratnadīpikā
Ratnadīpikā, 1, 3.2 guṇo nirīkṣyate teṣu śodhanaṃ cātra kathyate //
Ratnadīpikā, 1, 6.2 uparatnāni catvāri kathayāmi śṛṇuṣva tat //
Rājanighaṇṭu
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, 2, 29.1 jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate /
RājNigh, Dharaṇyādivarga, 28.2 āskandhātta prakāṇḍaḥ syāt kāṇḍo daṇḍaś ca kathyate //
RājNigh, Guḍ, 12.2 tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate //
RājNigh, Pipp., 239.2 trayodaśāhvayaś cāyaṃ kathitas tu bhiṣagvaraiḥ //
RājNigh, Pipp., 240.1 kathitaṣ ṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ /
RājNigh, Mūl., 13.1 śākavarge 'tra kathyante manoharaguṇāśrayāḥ /
RājNigh, Mūl., 224.2 teṣāṃ śākānām ayam āśrayabhūḥ śākavarga iti kathitaḥ //
RājNigh, Śālm., 153.2 nadījo niculo raktaḥ kārmukaḥ kathitaś ca saḥ //
RājNigh, Prabh, 37.2 sudṛḍhatvacā ca kathitā vijñeyonatriṃśatir nāmnām //
RājNigh, Kar., 66.2 snigdhakaṣāyaṃ kathitaṃ malasaṃgrahakārakaṃ caiva //
RājNigh, Kar., 98.1 sitapītanīlamecakanāmnyaḥ kusumena yūthikāḥ kathitāḥ /
RājNigh, Āmr, 63.2 vahner māndyakarī gurur viṣaharā hṛdyā ca datte balaṃ snigdhā vīryavivardhanī ca kathitā piṇḍākhyakharjūrikā //
RājNigh, Āmr, 183.2 pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Āmr, 252.2 strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā //
RājNigh, Āmr, 262.2 teṣām eṣa phalānāṃ vargaḥ phalavarga iti kathitaḥ //
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 13, 111.2 pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ //
RājNigh, 13, 114.2 caturvidhaṃ bhavettasya parīkṣā kathyate kramāt //
RājNigh, 13, 123.2 kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, 13, 183.1 sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /
RājNigh, 13, 208.2 yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //
RājNigh, Pānīyādivarga, 89.2 śyāmavaṃśaḥ śyāmalekṣuḥ kokilekṣuśca kathyate //
RājNigh, Pānīyādivarga, 118.2 tābhirutpāditaṃ yattu tat kṣaudraṃ madhu kathyate //
RājNigh, Pānīyādivarga, 124.1 ityetasyāṣṭadhā bhedairutpattiḥ kathitā kramāt /
RājNigh, Pānīyādivarga, 153.2 śārkaraṃ kathyate madyaṃ vṛṣyaṃ dīpanamohanam //
RājNigh, Kṣīrādivarga, 45.2 vātālpadaṃ dīpanakāri netradoṣāpahaṃ tat kathitaṃ pṛthivyām //
RājNigh, Kṣīrādivarga, 108.2 jyotiṣmatyabhayodbhavaṃ madhurikākośāmraciñcābhavaṃ karpūratrapusādijaṃ ca sakalaṃ siddhyai kramāt kathyate //
RājNigh, Śālyādivarga, 164.2 teṣāṃ khalu dhānyānāṃ vargo 'yaṃ bhojyavarga iti kathitaḥ //
RājNigh, Māṃsādivarga, 12.2 plavasaṃjñāḥ kathitāste tanmāṃsaṃ gurūṣṇaṃ ca baladāyi //
RājNigh, Māṃsādivarga, 13.1 ahinakulaśalyagodhāmūṣakamukhyā bileśayāḥ kathitāḥ /
RājNigh, Māṃsādivarga, 15.1 jhaṣamakaranakrakarkaṭakūrmapramukhā jaleśayāḥ kathitāḥ /
RājNigh, Māṃsādivarga, 66.2 lakṣyalakṣaṇavīryādīn kathayāmi yathākramam //
RājNigh, Manuṣyādivargaḥ, 36.1 bhālaṃ lalāṭamalikaṃ kathayanti godhir bhrūś cillikā ca nayanordhvagaromarājiḥ /
RājNigh, Manuṣyādivargaḥ, 56.2 paruḥ syādaṅgulīsaṃdhiḥ parvasaṃdhiś ca kathyate //
RājNigh, Manuṣyādivargaḥ, 102.1 śukraṃ puṃstvaṃ reto bījaṃ vīryaṃ ca pauruṣaṃ kathitam /
RājNigh, Siṃhādivarga, 116.2 pracalākaḥ śikhā jñeyā dhvaniḥ keketi kathyate //
RājNigh, Siṃhādivarga, 158.0 vartako vartiko vartir gāñjikāyaśca kathyate //
RājNigh, Siṃhādivarga, 183.1 kathiteṣveṣu yo jīvaḥ kṣodīyān vṛścikādikaḥ /
RājNigh, Siṃhādivarga, 187.2 kīṭā iti kathitāḥ navadhātra tiryañcaḥ //
RājNigh, Rogādivarga, 26.1 saṃtāpaḥ saṃjvarastāpaḥ śoṣa uṣmā ca kathyate /
RājNigh, Rogādivarga, 43.1 jñeyaṃ rasādikathanādanantaraṃ kilānupānaṃ kathayanti sūrayaḥ /
RājNigh, Rogādivarga, 46.0 agado nīrujo nirug anātaṅkaś ca kathyate //
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Sattvādivarga, 106.1 godhūmadvitayonmitistu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣo matas tac catuḥ /
RājNigh, Miśrakādivarga, 38.2 kīṭāriḥ kathito yogaḥ pañcaśairīṣakābhidhaḥ //
RājNigh, Miśrakādivarga, 56.2 kalpitaḥ kathito dhīrair aṣṭalohābhidho gaṇaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 49.2 mocā hastiviṣāṇake ca kathitā bhārgyāṃ tu padmā smṛtā nimbe śīrṇadalastathātra kathitaḥ syāddhānyarājo yave //
RājNigh, Ekārthādivarga, Ekārthavarga, 49.2 mocā hastiviṣāṇake ca kathitā bhārgyāṃ tu padmā smṛtā nimbe śīrṇadalastathātra kathitaḥ syāddhānyarājo yave //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 49.2 paramārthadarśibhir yadupādāyotpattiḥ kathyate tadasti //
SarvSund zu AHS, Sū., 9, 3.1, 21.0 etacca rasabhedīye savistaraṃ kathayiṣyāmaḥ //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
Skandapurāṇa
SkPur, 1, 9.1 kathitaṃ bhāratākhyānaṃ purāṇaṃ ca paraṃ tvayā /
SkPur, 1, 26.2 bhūtasammohanaṃ hy etat kathayasva yathātatham //
SkPur, 3, 1.3 kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām /
SkPur, 5, 9.1 etatsarvamaśeṣeṇa kathayāmāsa sa prabhuḥ /
SkPur, 11, 2.2 tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me //
SkPur, 20, 1.3 tanme sarvamaśeṣeṇa kathayasva mahāmune //
SkPur, 20, 26.2 svamāśramamupāgamya ṛṣibhyo 'kathayattataḥ //
SkPur, 20, 56.3 yena tvaṃ mṛtyumudyuktaṃ vañcayiṣyasi kathyatām //
Smaradīpikā
Smaradīpikā, 1, 15.2 kathayāmi kramāt puṃsām etaj jāticatuṣṭayam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 7.2 yā sā śaktirjagaddhātuḥ kathitā samavāyinī /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 7.0 trijagati trailokye gaditāni kathitāni //
Tantrasāra
TantraS, 6, 46.0 evaṃ yaḥ avyaktakālaḥ taṃ daśabhiḥ parārdhaiḥ guṇayitvā māyādinaṃ kathayet tāvatī rātriḥ //
Tantrāloka
TĀ, 1, 85.2 viviktavastukathitaśuddhavijñānanirmalaḥ //
TĀ, 1, 158.2 śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko 'pi kathyate //
TĀ, 1, 222.2 nādhovartitayā tena kathitaṃ kathamīdṛśam //
TĀ, 1, 270.2 parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ //
TĀ, 1, 286.2 ityeṣa pūrvajoddeśaḥ kathyate tvanujo 'dhunā //
TĀ, 1, 310.2 adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau //
TĀ, 2, 41.1 etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate /
TĀ, 2, 45.1 anugrāhyānusāreṇa vicitraḥ sa ca kathyate /
TĀ, 2, 49.1 gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt /
TĀ, 3, 70.1 devīyāmalaśāstre sā kathitā kālakarṣiṇī /
TĀ, 3, 179.2 ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā //
TĀ, 3, 190.1 saṃdhyakṣarāṇāmudayo bhoktṛrūpaṃ ca kathyate /
TĀ, 3, 190.2 anuttarānandamayo devo bhoktaiva kathyate //
TĀ, 3, 230.2 tasmādvīryātprajāstāśca vīryaṃ karmasu kathyate //
TĀ, 3, 256.2 śrīmattraiśirase tacca kathitaṃ vistarādbahu //
TĀ, 3, 282.2 viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām //
TĀ, 3, 294.1 iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam //
TĀ, 4, 1.1 atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide //
TĀ, 4, 46.2 lokāprasiddho yo hetuḥ so 'kasmāditi kathyate //
TĀ, 4, 90.2 mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ //
TĀ, 4, 176.2 devī kālī tathā kālakarṣiṇī ceti kathyate //
TĀ, 4, 183.2 spandaḥ sa kathyate śāstre svātmanyucchalanātmakaḥ //
TĀ, 4, 262.2 samayādiniṣedhastu mataśāstreṣu kathyate //
TĀ, 4, 264.2 ādiśabdāttapaścaryāvelātithyādi kathyate //
TĀ, 5, 132.1 avyaktānukṛtiprāyo dhvanirvarṇaḥ sa kathyate /
TĀ, 6, 50.1 kandādhārātprabhṛtyeva vyavasthā tena kathyate /
TĀ, 6, 60.2 sa ca prāṇātmakastasmāduccāraḥ kathyate sphuṭaḥ //
TĀ, 6, 75.2 ahorātraḥ prāṇacāre kathito māsa ucyate //
TĀ, 6, 216.2 yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate //
TĀ, 7, 12.2 trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate //
TĀ, 7, 33.2 śabdārūṣaṇayā jñānaṃ vikalpaḥ kila kathyate //
TĀ, 7, 51.1 cārāṣṭabhāgāṃstrīnatra kathayantyadhikānbudhāḥ /
TĀ, 8, 20.2 tadatra pārthive tattve kathyate bhuvanasthitiḥ //
TĀ, 8, 107.2 ucchrityā vistārādayutaṃ loketarācalaḥ kathitaḥ //
TĀ, 8, 109.2 bhānoruttaradakṣiṇamayanadvayametadeva kathayanti //
TĀ, 8, 238.2 tato māyāpuraṃ bhūyaḥ śrīkaṇṭhasya ca kathyate //
TĀ, 8, 286.2 nāḍyaṣṭakordhve kathitaṃ vigrahāṣṭakamucyate //
TĀ, 8, 409.1 aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā /
TĀ, 8, 436.2 śrīpūrvaśāsane punaraṣṭādaśādhikaṃ śataṃ kathitam //
TĀ, 8, 452.2 iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ //
TĀ, 9, 1.1 atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ //
TĀ, 11, 19.1 śrīmatkālottarādau ca kathitaṃ bhūyasā tathā /
TĀ, 11, 48.2 varṇādhvā mātṛbhāge syāt pūrvaṃ yā kathitā pramā //
TĀ, 16, 101.1 krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite /
TĀ, 16, 130.1 iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne /
TĀ, 16, 139.2 varṇādhvano 'tha vinyāsaḥ kathyate 'tra vidhitraye //
TĀ, 16, 158.2 ṣaḍardhaśāstreṣu śrīmatsāraśāstre ca kathyate //
TĀ, 16, 163.2 śodhyabhedo 'tha vaktavyaḥ saṃkṣepātso 'pi kathyate //
TĀ, 16, 185.1 pañcāśītiśatī yā catvāriṃśatsamuttarā kathitā /
TĀ, 16, 201.1 iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt /
TĀ, 16, 208.2 kathitastaṃ tathā nyasyettattattattvaviśuddhaye //
TĀ, 16, 224.2 śrīmanmṛtyuñjayādau ca kathitaṃ parameṣṭhinā //
TĀ, 16, 268.1 lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ /
TĀ, 16, 273.1 tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate /
TĀ, 16, 300.1 mocikaiveti kathitaṃ yuktyā cāgamataḥ purā /
TĀ, 16, 311.2 iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā //
TĀ, 17, 47.1 saṃskārāṇāṃ catuṣke 'sminye mantrāḥ kathitā mayā /
TĀ, 17, 115.2 samastamantrairdīkṣāyāṃ niyamastveṣa kathyate //
TĀ, 17, 122.1 ityeṣā kathitā dīkṣā jananādisamanvitā //
TĀ, 19, 38.1 hanta kuḍyāgrato 'pyasya niṣedhastvatha kathyate /
TĀ, 20, 12.1 yathā śrītantrasadbhāve kathitā parameśinā /
TĀ, 21, 17.2 ekādaśaite kathitāḥ saṃnidhānāya hetavaḥ //
TĀ, 21, 22.1 śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 2.2 pṛthak pṛthak mahādeva kathayasva mayi prabho //
ToḍalT, Prathamaḥ paṭalaḥ, 10.2 etāsu ramate yena tryambakastena kathyate //
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.1 bahu kiṃ kathyate devi mahāvyādhivināśanam /
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.2 bahu kiṃ kathyate devi mantracaitanyakāraṇam //
ToḍalT, Dvitīyaḥ paṭalaḥ, 25.1 pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 1.3 baddhayoniṃ mahāmudrāṃ kathayasva dayānidhe //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 7.2 kṛte phalaṃ maheśāni kathayiṣyāmi te 'naghe //
ToḍalT, Caturthaḥ paṭalaḥ, 46.2 ityetat kathitaṃ devi kimanyat śrotumicchasi //
ToḍalT, Pañcamaḥ paṭalaḥ, 45.1 iti te kathitaṃ kānte tantrāṇāṃ sāramuttamam /
ToḍalT, Pañcamaḥ paṭalaḥ, 45.2 bahu kiṃ kathyate devi bhūyaḥ kiṃ śrotumicchasi //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 1.3 saṃkṣepaṃ kathitaṃ nātha vāsanāṃ vada māṃ prati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 21.2 kathitaṃ mantrarājasya tripuraścaraṇaṃ śṛṇu //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 35.1 asya mantrasya māhātmyaṃ kiṃ mayā kathyate'dhunā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 43.2 pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā //
ToḍalT, Saptamaḥ paṭalaḥ, 4.2 svakīyāṅgulimānena mārutaṃ kathaya prabho //
ToḍalT, Saptamaḥ paṭalaḥ, 10.3 aṅgulyekena kiṃ mānaṃ kathayasva dayānidhe //
ToḍalT, Saptamaḥ paṭalaḥ, 22.2 pramāṇaṃ kathitaṃ sarvaṃ manuṣyasya priyaṃvade //
ToḍalT, Saptamaḥ paṭalaḥ, 38.1 iti te kathitaṃ kānte yogasāraṃ samāsataḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 10.2 bindumānaṃ mahādeva kathayasva mayi prabho /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 20.1 kathayasva sadānanda sarvajñastvaṃ sureśvara /
ToḍalT, Navamaḥ paṭalaḥ, 5.2 yattvayā kathitaṃ nātha yogajñānādikaṃ layam /
ToḍalT, Navamaḥ paṭalaḥ, 21.1 chinne sūtre bhavenmṛtyuḥ puraiva kathitaṃ mayā /
ToḍalT, Navamaḥ paṭalaḥ, 21.2 iti te kathitaṃ kānte yato mṛtyuṃjayo bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 26.2 iti te kathitaṃ sarvaṃ deharakṣaṇakāraṇam //
ToḍalT, Navamaḥ paṭalaḥ, 35.2 iti te kathitaṃ devi cirajīvī yathā bhavet //
ToḍalT, Daśamaḥ paṭalaḥ, 1.2 kākīcañcuṃ mahāmudrāṃ kathayasva dayānidhe /
ToḍalT, Daśamaḥ paṭalaḥ, 6.1 mudrā caitanyatantre ca māhātmyaṃ kathitaṃ mayā /
ToḍalT, Daśamaḥ paṭalaḥ, 8.1 idānīṃ śrotumicchāmi kathayasva suvistarāt /
ToḍalT, Daśamaḥ paṭalaḥ, 12.1 iti te kathitaṃ devyavatāraṃ daśamameva hi /
ToḍalT, Daśamaḥ paṭalaḥ, 12.3 āsāṃ dhyānādikaṃ sarvaṃ kathitaṃ me purā tava //
Vetālapañcaviṃśatikā
VetPV, Intro, 19.1 tadā digambareṇoktam mahārāja śrūyatām śāstre kathitam asti /
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
VetPV, Intro, 62.1 rājan śrūyatām tāvat kathām ekāṃ kathayāmi //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 2.0 mahāsāhasavṛttyānupraveśaś ca vakṣyamāṇakathitakrameṇādhigantavyaḥ //
VNSūtraV zu VNSūtra, 13.1, 3.0 tatra hatas tāvat kathyate hṛtkaṇṭhatālvādisthānakaraṇasaṃniveśair hataḥ akārādihakāraparyantanānāpadārthāvabhāsakaḥ //
Ānandakanda
ĀK, 1, 2, 1.3 rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me //
ĀK, 1, 2, 2.2 śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te /
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 3, 57.1 ityuktā samayā dīkṣā sādhakā kathyate'dhunā /
ĀK, 1, 3, 97.1 iti cācāryadīkṣeyaṃ siddhadīkṣādya kathyate /
ĀK, 1, 4, 1.2 rasasaṃskāramīśa tvaṃ yathāvatkathayasva me /
ĀK, 1, 4, 2.1 tānsiddhasādhakābhyarcye yathāvatkathayāmi te /
ĀK, 1, 4, 58.1 atho niyāmanaṃ karma kathayāmi varānane /
ĀK, 1, 4, 71.1 atrādau kathyate devi samukhaṃ cāraṇaṃ sphuṭam /
ĀK, 1, 4, 220.1 melayedvajramelāpo'yaṃ kathito mayā /
ĀK, 1, 4, 252.1 tārabījaṃ vaṅgabījaṃ kathite rūpyakarmaṇi /
ĀK, 1, 6, 1.3 dehavedhastvayā pūrvaṃ saṃkṣepāt kathitaḥ prabho //
ĀK, 1, 6, 18.1 pañcakarmeti kathitaṃ kramāt kuryād virecane /
ĀK, 1, 6, 23.1 amladoṣavināśo 'yaṃ kathitaśca rasāyane /
ĀK, 1, 6, 41.1 śṛṇu pārvati yatnena tvatprītyā kathayāmyaham /
ĀK, 1, 6, 93.1 etatsarvaṃ rasendrasya krāmaṇaṃ kathitaṃ priye /
ĀK, 1, 6, 93.2 ahitaṃ rasasevāyāḥ kathayāmi śṛṇu priye //
ĀK, 1, 6, 110.1 rasājīrṇapraśāntyarthaṃ yogo'yaṃ kathyate mayā /
ĀK, 1, 7, 15.1 vajrasaṃskāramadhunā kathayāmi śṛṇu priye /
ĀK, 1, 9, 196.2 bhavatsnehena kathitaṃ rahasyaṃ devadurlabham //
ĀK, 1, 11, 1.2 devadeva mahādeva kathitāni tvayādhunā /
ĀK, 1, 15, 166.2 pippalyādyāstu sauvarṇabhasmādīnāṃ ca kathyate //
ĀK, 1, 15, 181.2 mayānubhūtaṃ deveśi kathitaṃ tava sauhṛdāt //
ĀK, 1, 15, 230.1 yasyāḥ patrāṇi tiṣṭhanti sā kumārīti kathyate /
ĀK, 1, 15, 314.1 sarve'pyauṣadhakalpāśca matprītyā kathitāstvayā /
ĀK, 1, 15, 339.1 śivo mūlaṃ bhavedyasyāḥ śivamūlīti kathyate /
ĀK, 1, 15, 480.1 guṇā mayā ca kathyante tān śṛṇuṣva maheśvari /
ĀK, 1, 15, 623.2 tilakṣīriṇikākalpaṃ kathayiṣyāmi śāmbhavi //
ĀK, 1, 16, 13.2 mṛtasaṃjīvanī vidyā pūrvoktā kathitānaghe //
ĀK, 1, 16, 108.1 kacarañjanayogeṣu kathitākathiteṣu ca /
ĀK, 1, 16, 114.2 kathyante manavo divyāḥ sarvasādhāraṇāḥ smṛtāḥ //
ĀK, 1, 16, 122.1 samantrakaṃ khaneddhīmānmantro 'yamapi kathyate /
ĀK, 1, 19, 15.2 ṛtavo dakṣiṇaṃ teṣāṃ kathayāmi śṛṇu priye //
ĀK, 1, 19, 75.2 atha vāsantikāṃ caryāṃ kathayāmi mama priye //
ĀK, 1, 20, 29.2 kathayiṣyāmi deveśi dehasthairyaṃ sadātanam //
ĀK, 1, 20, 129.1 samādhiḥ kathyate devi tena dṛśyaṃ parātparam /
ĀK, 1, 20, 156.1 kathitā mokṣadā devi yogināṃ duḥkhahāriṇī /
ĀK, 1, 20, 177.2 cittātmanoḥ sāmarasyaṃ samādhiḥ sa tu kathyate //
ĀK, 1, 20, 178.2 sāmarasyaṃ tadā syācca samādhiḥ sa tu kathyate //
ĀK, 1, 20, 179.2 yadekatvaṃ bhajeddevi samādhiḥ sa tu kathyate //
ĀK, 1, 20, 196.2 kiṃ punaḥ kathyate devi mama tulyaparākramaḥ //
ĀK, 1, 21, 21.2 mūrtidvayorayaṃ mantraḥ kathitaḥ suravandite //
ĀK, 1, 23, 355.1 citrakasya yathā guhyaṃ kathayāmi samāsataḥ /
ĀK, 1, 23, 448.1 nikṣiptā martyaloke sā samyak te kathayāmyaham /
ĀK, 1, 24, 159.2 ukto nigalabandho'yaṃ putrasyāpi na kathyate //
ĀK, 1, 25, 25.2 ekatrāvartitāste tu candrārkamiti kathyate //
ĀK, 1, 25, 33.1 mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate /
ĀK, 1, 25, 35.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
ĀK, 1, 25, 80.1 dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate /
ĀK, 1, 26, 1.1 raso niyantryate yena yantraṃ taditi kathyate /
ĀK, 1, 26, 158.1 tayā yā vihitā mūṣā yogamūṣeti kathyate /
ĀK, 1, 26, 223.1 ruddhvā garuṇḍapacanaṃ puṭaṃ taditi kathyate /
ĀK, 2, 1, 141.1 utpattyādi ghanasyādau kathitaṃ tadrasāyane /
ĀK, 2, 1, 261.1 utpatyādi viṣasyādau kathitaṃ hi rasāyanam //
ĀK, 2, 3, 5.1 khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam /
ĀK, 2, 5, 5.1 teṣāṃ mayā samāsena kathyate sādhanaṃ sphuṭam /
ĀK, 2, 8, 37.1 nirmalaṃ kathitaṃ svacchaṃ guru syād gurudāyutam /
ĀK, 2, 8, 195.1 rājāvartarasasyātha lakṣaṇaṃ kathayāmyaham /
ĀK, 2, 9, 3.3 śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te //
ĀK, 2, 9, 15.2 mahāmūrcchāgataṃ sūtaṃ ko vāpi kathayenmṛtam //
ĀK, 2, 9, 36.2 nimbapatrasadṛkpatrā bhūtakeśīti kathyate //
ĀK, 2, 9, 86.1 ghṛtagandhā rasaghnī sā munivallīti kathyate /
ĀK, 2, 10, 54.2 śarābhidhānapuṅkhā syāccharapuṅkhīti kathyate //
Āryāsaptaśatī
Āsapt, 2, 28.1 aśrauṣīr aparādhān mama tathyaṃ kathaya manmukhaṃ vīkṣya /
Āsapt, 2, 111.2 tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam //
Āsapt, 2, 130.1 upanīya kalamakuḍavaṃ kathayati sabhayaś cikitsake halikaḥ /
Āsapt, 2, 158.2 prāleyāniladīrghaḥ kathayati kāñcīninādo 'yam //
Āsapt, 2, 197.1 gṛhapatipurato jāraṃ kapaṭakathākathitamanmathāvastham /
Āsapt, 2, 283.2 kathayati cirapathikaṃ taṃ dūranikhāto nakhāṅkas te //
Āsapt, 2, 363.2 nijanāyakam atikṛpaṇaṃ kathayati kugrāma iva viralaḥ //
Āsapt, 2, 379.2 bhīr adhikeyaṃ kathayati rāgaṃ bālāvibhaktam iva //
Āsapt, 2, 617.2 kiṃ nāma nendulekhe śaśagraheṇaiva tava kathitam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
ĀVDīp zu Ca, Sū., 26, 81, 6.1 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam /
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 13.3, 3.0 upadiṣṭo bhavatīti saṃkṣepeṇa kathito bhavati //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 2.0 jño jñānavān sākṣīti loke kathyate natvajñaḥ pāṣāṇādiḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 17.0 bahirmukhāni jñānāni kathyante bandhahetavaḥ //
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.2 na syāt samādhivyutthānabhedaḥ ko 'pīti kathyate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 16.0 svāṅgarūpeṣu bhāveṣu pramātā kathyate patiḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 5.0 guptārthatāyā jananaṃ rahasyam iti kathyate //
ŚSūtraV zu ŚSūtra, 2, 6.1, 4.0 upāyaḥ kathyate sākṣād upeyaṃ paramaṃ prati //
ŚSūtraV zu ŚSūtra, 3, 6.1, 21.0 paratattvasamāveśo bhavaty eveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 17.1, 6.0 punarjanmādisambandho na kaścid iti kathyate //
ŚSūtraV zu ŚSūtra, 3, 40.1, 9.0 api tūktacarasvātmārāmataiveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 43.1, 16.0 karṣanty antar bahiś ceti kathyate kālakarṣiṇī //
Śukasaptati
Śusa, 1, 14.4 tataḥ sa mohanaḥ kathitavelopari nāgataḥ kiṃcit kāryādivaiyagryeṇa /
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
Śusa, 1, 14.9 tvameva kathaya /
Śusa, 1, 14.10 śuka āha yadi na yāsi tadā kathayāmi /
Śusa, 2, 3.3 śukaḥ yadā kathayāmi tadā mayi suratavighātena tava kopaḥ prāṇaniṣūdanaḥ syāt /
Śusa, 2, 3.12 tayoktam tvameva kathaya /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 2, 3.20 ato 'hamanukampayā imāṃ śunakīṃ tvāṃ ca dṛṣṭvā kathayitumāgatā /
Śusa, 2, 3.24 kathayanti na yācante bhikṣāhārā gṛhe gṛhe /
Śusa, 3, 2.2 śukaḥ kathayatyasti viśālā nagarī /
Śusa, 3, 3.2 tatkathaya kathaṃ niścayaḥ syāditi praśnaḥ /
Śusa, 3, 3.8 ityevaṃ pṛṣṭābhyāṃ yathālabdhaṃ yathāvṛttaṃ yathāproktaṃ yathāsuptaṃ sarvaṃ tābhyāṃ kathitam /
Śusa, 5, 2.14 kathaya viṣādasya kāraṇam /
Śusa, 5, 25.2 śuko 'pyāha ahaṃ prātaḥ kathayiṣye /
Śusa, 6, 7.4 kathite tu madvaco vitathaṃ bhaviṣyati /
Śusa, 6, 7.11 tatastasyāḥ purā sā sakhī kapaṭādbrūte sakhi yadi tvaṃ mama purato guhyaṃ na kathayasi tatkaḥ snehaḥ /
Śusa, 6, 10.1 yadā na kathayati tadānaśanaṃ cakre /
Śusa, 6, 10.2 patirāha asminkathite mahatī hāniḥ paścāttāpaśca bhaviṣyati /
Śusa, 6, 10.3 evaṃ bodhitāpi sā yāvannāgrahaṃ muñcati tadā tena daivopahatacittena kathitam /
Śusa, 6, 12.15 iti kathayitvā bālapaṇḍitā utthāya svagṛhaṃ gatā /
Śusa, 7, 9.11 sa vipraḥ sarvathā na kathayati /
Śusa, 7, 9.13 tataḥ pṛṣṭaḥ sankathayāmāsa yatsindūrāddravyāgamaḥ /
Śusa, 9, 1.4 bālapaṇḍitā prāha yadi rājannevamapi mayā kathyamānaṃ na vetsi tataḥ śṛṇu /
Śusa, 15, 6.4 nidrāntare ca patirutthāpitaḥ kathitaṃ ca tvadīyena pitrā nūpuramasmatpādād avatārya gṛhītam /
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
Śusa, 17, 3.2 śukaḥ kathayati asti viśālā purī /
Śusa, 21, 2.19 marmajñeṣvanuvartanaṃ bahuvidhaṃ mānaṃ jane garvite śāṭhyaṃ pāpajane narasya kathitāḥ paryantamaṣṭau guṇāḥ //
Śusa, 21, 10.2 kathyamānaśca peṭāhananakṛtasaṃjñena mantriṇā śrutaḥ /
Śusa, 21, 15.2 yaḥ kaścidarthapramāṇo me bhavati sa kathyatām /
Śusa, 23, 41.9 śukaḥ yadyadya na yāsi tadā kathayāmi /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śusa, 27, 2.8 tathāpi tayā dhūrtasya kathitaṃ māṃ rātrau bhartṛkhaṭvāsthitāmarvāksuptāṃ bhaja tvam /
Śusa, 28, 2.7 tayoktam nāhaṃ jāne tvameva kathaya /
Śusa, 28, 2.8 yadi na yāsi tadā kathayāmi /
Śyainikaśāstra
Śyainikaśāstra, 2, 1.2 heyāheyaprakāreṇa nāmataścātha kathyate //
Śyainikaśāstra, 3, 10.2 yatra tatra sukhāyeti vyarthaṃ cet tatra kathyate //
Śyainikaśāstra, 3, 32.2 mṛgayāyāstu saṃkṣepāt parijñānāya kathyate //
Śyainikaśāstra, 3, 71.2 śyenāḥ sātīva rasabhūḥ śyenapāteti kathyate //
Śyainikaśāstra, 3, 78.1 ato nṛbhiḥ prayuktānāṃ teṣāṃ pāto'tra kathyate /
Śyainikaśāstra, 4, 6.1 teṣāṃ viśrambhaṇaṃ pūrvaṃ yathāvadiha kathyate /
Śyainikaśāstra, 4, 20.1 teṣāṃ nāmāni kathyante jātānāṃ jātimukhyayoḥ /
Śyainikaśāstra, 4, 28.2 praśasta eṣa hi gaṇo dvitīyaḥ kathyate'dhunā //
Śyainikaśāstra, 4, 37.1 yaḥ sarvāṅge himaprakhyo haṃsavājaḥ sa kathyate /
Śyainikaśāstra, 5, 42.1 caturdhā śvāsavaiṣamyavṛttiḥ śākheti kathyate /
Śyainikaśāstra, 5, 68.1 kālātipātāt padayoḥ saiva cāndīti kathyate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 4.1 sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt /
ŚdhSaṃh, 2, 12, 193.1 aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 8.0 nirutthatātrātyarthamūrchanā kathyate na tu svarṇasya mṛtirbhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 yadyapi śuddhirasya pūrvaṃ kathitā tathāpi punaḥ śodhanamasya viṣanivṛttyarthaṃ kālimāpagamārthaṃ ca vihitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 śuddhaṃ śodhitaṃ jātyutkṛṣṭaṃ vā śodhanamasya pūrvaṃ kathitameva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 6.2 teṣāṃ mayā samāsena kathyate sādhanaṃ sphuṭam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 26.1 samprati māraṇavidhirapi teṣāṃ kathyate lohabhavaṃ cūrṇamityādi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 54.1, 6.0 ete saptopadhātavaḥ kathitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.0 kṛṣṇābhrakaṃ vajrajātisaṃjñaṃ kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 2.0 śuddhiḥ pūrvaṃ kathitā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 15.0 ata eva vaikrāntaṃ vajravacchodhyamiti kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 2.0 kṣīravṛkṣo'tra muṣkakaḥ kathitaḥ sa ca parvatajaḥ morava iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 2.0 tāmrādayo navasaṃkhyā dhātavo matāste sūryādīnāṃ navagrahāṇāṃ nāmabhiḥ kṛtvā kramātkathitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.3 upādhikau dvau trapunāgasambhavau rasendrarāje kathayanti vaidyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 87.0 atha keṣāṃcij jñāpanārthaṃ prasaṅgataḥ pātanatrayamāha ūrdhvapātanamatraiva kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 6.0 pātayet sūtayuktivad iti sūtayuktiḥ pūrvaṃ kathitā sā tu pātanayantrādhikṛtā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 2.0 śuddhiścāsya pūrvaṃ kathitā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 4.0 asmatsampradāye tu lokanāthapoṭṭalīvat kartavyā sā ca pūrvaṃ kathitaiva muktāścātra śaṅkhavat prakṣiptā jñeyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 3.0 śuddhireṣāṃ pūrvakathitaiva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 2.0 takraghaṭādividhānaṃ cāsya śuddhau kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 4.0 etadapi pūrvaṃ kathitameva eke muṇḍamiti kiṭṭaviśeṣaṃ manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 śuddhaṃ saṃskāritaṃ rasendraḥ pāradaḥ tasyaiko bhāgaḥ śuddhagandhakasya dvau bhāgau gandhakaśuddhiśca pūrvaṃ kathitaiva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
Abhinavacintāmaṇi
ACint, 1, 92.2 śoṣaṇaṃ cāpi saṃskāro viśeṣaś cātra kathyate //
ACint, 1, 114.2 ity evaṃ kathitāś caturdaśa guṇāḥ kastūrikāyāḥ punaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 3.1 uparatnāni catvāri kathayāmi śṛṇuta tat /
AgRPar, 1, 22.1 kṛtrimatvaṃ yathā vajre kathyate sūribhiḥ kvacit /
Bhāvaprakāśa
BhPr, 6, 2, 10.2 pūtanāsthimatī sūkṣmā kathitā māṃsalāmṛtā //
BhPr, 6, 2, 28.4 nimajjetsā praśastā ca kathitātiguṇapradā //
BhPr, 6, 2, 51.2 ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ //
BhPr, 6, 2, 63.1 viśvopakulyā maricaṃ trayaṃ trikaṭu kathyate /
BhPr, 6, 2, 67.1 tryūṣaṇaṃ sakaṇāmūlaṃ kathitaṃ caturūṣaṇam /
BhPr, 6, 2, 68.1 bhaveccavyaṃ tu cavikā kathitā sā tathoṣaṇā /
BhPr, 6, 2, 69.1 cavikāyāḥ phalaṃ prājñaiḥ kathitā gajapippalī /
BhPr, 6, 2, 121.2 aṣṭavargo 'ṣṭabhir dravyaiḥ kathitaścarakādibhiḥ //
BhPr, 6, 2, 136.2 kathitā kṣīriṇī dhīrā kṣīraśuklā payasvinī //
BhPr, 6, 2, 244.0 śākambharīyaṃ kathitaṃ guḍākhyaṃ raumakaṃ tathā //
BhPr, 6, 2, 255.1 kathitaḥ svarjikābhedo viśeṣajñaiḥ suvarcikā /
BhPr, 6, Karpūrādivarga, 5.1 mṛganābhir mṛgamadaḥ kathitastu sahasrabhit /
BhPr, 6, Karpūrādivarga, 69.2 cāmpeyo nāgakiñjalkaḥ kathitaḥ kāñcanāhvayaḥ //
BhPr, 6, Karpūrādivarga, 107.2 nīlapuṣpaṃ sugandhaṃ ca kathitaṃ tailaparṇakam //
BhPr, 6, Guḍūcyādivarga, 20.1 tāmrapuṣpī ca kathitāparā syātpāṭalā sitā /
BhPr, 6, 8, 72.1 pīttalaṃ tvārakūṭaṃ syād ārī rītiśca kathyate /
BhPr, 6, 8, 96.2 upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //
BhPr, 6, 8, 99.1 anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi /
BhPr, 6, 8, 109.1 saugandhikaśca kathito balir balaraso'pi ca /
BhPr, 6, 8, 141.2 dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate //
BhPr, 6, 8, 194.2 mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //
BhPr, 7, 3, 27.2 vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam //
BhPr, 7, 3, 29.2 kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ //
BhPr, 7, 3, 73.2 mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //
BhPr, 7, 3, 96.1 kathyate rāmarājena kautūhaladhiyādhunā /
BhPr, 7, 3, 111.2 atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate //
Caurapañcaśikā
CauP, 1, 21.2 avyaktaniḥsvanitakātarakathyamānasaṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ //
CauP, 1, 44.2 kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī //
Devīmāhātmya
Devīmāhātmya, 1, 1.2 sāvarṇiḥ sūryatanayo yo manuḥ kathyate 'ṣṭamaḥ /
Dhanurveda
DhanV, 1, 99.1 śarāṇāṃ kathitaṃ hyetannārācānām atho śṛṇu //
DhanV, 1, 133.2 śarāṇāṃ gatayastisraḥ praśastāḥ kathitāḥ budhaiḥ //
DhanV, 1, 136.1 bhrāmarī kathitā hyeṣā sadbhiśca śramakarmaṇi /
Gheraṇḍasaṃhitā
GherS, 1, 4.3 kathayāmi hi te tattvaṃ sāvadhāno 'vadhāraya //
GherS, 2, 1.3 caturaśītilakṣāṇi śivena kathitaṃ purā //
GherS, 3, 4.1 mudrāṇāṃ paṭalaṃ devi kathitaṃ tava saṃnidhau /
GherS, 3, 58.1 iti te kathitaṃ caṇḍa prakāraṃ śakticālanam /
GherS, 3, 68.1 kathitā śāmbhavī mudrā śṛṇuṣva pañcadhāraṇām /
GherS, 3, 94.1 idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham /
GherS, 5, 15.2 tadā yogo bhavet siddho vināyāsena kathyate //
GherS, 5, 48.3 prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te //
GherS, 5, 59.1 kathitaṃ sahitaṃ kumbhaṃ sūryabhedanakaṃ śṛṇu /
GherS, 5, 69.2 iti te kathitaṃ caṇḍa sūryabhedanam uttamam //
GherS, 5, 95.2 athavā pañcadhā kuryād yathā tat kathayāmi te //
GherS, 6, 15.1 kathitaṃ sthūladhyānaṃ tu tejodhyānaṃ śṛṇuṣva me /
GherS, 6, 23.1 iti te kathitaṃ caṇḍa dhyānayogaṃ sudurlabham /
GherS, 7, 17.1 iti te kathitaṃ caṇḍa samādhir muktilakṣaṇam /
GherS, 7, 22.2 teṣāṃ saṃkṣepam ādāya kathitaṃ muktilakṣaṇam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 14.1 tat sarvaṃ kathayāsmākaṃ paraṃ kautūhalaṃ hi naḥ /
GokPurS, 4, 33.2 atraikāṃ kathayiṣyāmi kathām āścaryakārakām //
GokPurS, 4, 56.1 atrārthe kathayiṣye 'ham itihāsaṃ purātanam /
GokPurS, 5, 51.1 atrārthe kathayiṣye 'ham itihāsaṃ purātanam /
GokPurS, 7, 3.1 vedeṣu sārabhūtatvāt sāvitrīty api kathyate /
GokPurS, 9, 45.1 kāmāghanāśinī nadyāś cotpattiṃ kathayāmi te /
Gorakṣaśataka
GorŚ, 1, 62.1 kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 2.0 yā dhamanī sthitvā sthitvā calati sā prāṇanāśinī smṛtā kathitā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 4.2 rūpairguṇaiśca kathyante te nāgārjunadeśataḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 44.0 rogaviśeṣānebhirvāratrayaṃ puṭena sthālīpāke adhikataḥ puruṣasvabhāvaṃ buddhimānkathitamapi hemamauṣadham ucitam upādeyam anyadapi //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 amī kālakūṭādayo nava viṣabhedāḥ prakīrtitāḥ kathitāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 13.0 granthāntare kumudeśvaratvena kathitaḥ //
Haribhaktivilāsa
HBhVil, 1, 226.2 ityādi kathitaṃ kiṃcin māhātmyaṃ vo munīśvarāḥ //
HBhVil, 4, 80.4 prokṣaṇāt kathitā śuddhir ity āha bhagavān yamaḥ //
HBhVil, 4, 346.3 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ //
HBhVil, 5, 244.3 stotrair vā arhaṇābhir vā kimu dhyānena kathyate //
HBhVil, 5, 326.2 yasya dīrghaṃ mukhaṃ pūrvakathitair lakṣaṇair yutam /
Haṃsadūta
Haṃsadūta, 1, 62.1 kimebhirvyāhāraiḥ kalaya kathayāmi sphuṭamahaṃ sakhe niḥsaṃdehaṃ paricayapadaṃ kevalam idam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 21.1 aṅgīkṛtāny āsanāni kathyante kānicin mayā /
HYP, Prathama upadeśaḥ, 35.2 caturaśīty āsanāni śivena kathitāni ca //
HYP, Tṛtīya upadeshaḥ, 18.1 kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām /
HYP, Tṛtīya upadeshaḥ, 58.1 uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā /
HYP, Tṛtīya upadeshaḥ, 97.2 vajrolīm abhyaset samyak sāmarolīti kathyate //
HYP, Caturthopadeśaḥ, 63.2 samādhimārgāḥ kathitāḥ pūrvācāryair mahātmabhiḥ //
HYP, Caturthopadeśaḥ, 66.1 śryādināthena sapādakoṭilayaprakārāḥ kathitā jayanti /
Janmamaraṇavicāra
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 29.0 eteṣāṃ ca tattvānāṃ vargaśo yad anugāmi rūpam ekarūpam ekarūpakalanāsahiṣṇutvāt sā kalā kathyate //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Kokilasaṃdeśa
KokSam, 1, 31.2 kāntārāṇi prasavaśayanaiśchinnaguñjākalāpaiḥ kuñje kuñje kathitaśabaradvandvalīlāyitāni //
KokSam, 2, 18.1 sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt /
KokSam, 2, 20.2 jyotsnājālasnapitabhuvanā tārakāṇāṃ samīpe cāndrī mūrtiḥ kathaya jagato jñāpyate kena rātrau //
KokSam, 2, 24.1 ukteṣveva prasajati punarnavyalāvaṇyasāreṣv aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ /
KokSam, 2, 35.1 sthitvā cūte prathamakathite mugdhakāntādharābhaṃ daṣṭvā svairaṃ kisalayamatha prekṣaṇīyā tvayā sā /
KokSam, 2, 35.2 pṛcchantī vā malayavapanaṃ praśrayānmatpravṛttiṃ madvṛttāntaṃ kathaya kaṭhinasyeti vā prārthayantī //
KokSam, 2, 48.2 bhūyobhūyaḥ kathaya kathayetyālapantyaśrumiśraiḥ prītismerair madiranayanā mānayiṣyatyapāṅgaiḥ //
KokSam, 2, 48.2 bhūyobhūyaḥ kathaya kathayetyālapantyaśrumiśraiḥ prītismerair madiranayanā mānayiṣyatyapāṅgaiḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 25.2 rasabhasma vinā tatra kathyate saṃhitākramaḥ /
MuA zu RHT, 1, 11.2, 4.3 sauvīragandhakaśilālaviraṅgadhātukāsīsakāṃkṣy uparasāḥ kathitā rasajñaiḥ iti //
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 15.2, 1.0 iti gaganādigrāsapramāṇaṃ kathitam atha cāraṇāvidhānamāha dolanavidhinetyādi //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 26.2, 2.0 ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 9, 1.2, 2.2 mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 10, 11.2, 3.0 samasṛṣṭaṃ samaṃ tāpyena tulyaṃ varṇamārdavābhyāṃ sṛṣṭaṃ kathitamityarthaḥ //
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
MuA zu RHT, 17, 5.2, 3.0 etat śreṣṭhaṃ sarvottamaṃ krāmaṇaṃ anena sūtaḥ krāmati viśati loheṣviti vyāptiḥ tatkrāmaṇaṃ kathitam //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 18, 9.1, 2.0 sāritasya uktavidhānena sāraṇākṛtasya vedhādi krāmaṇaṃ karma vedhavidhānoditakrāmaṇaṃ karma kathitam //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 18, 69.2, 1.0 hemākṛṣṭyanantaraṃ tārākṛṣṭiṃ vakṣye ahaṃ kaviḥ kathayāmi mṛtavaṅgaṃ māritaṃ vaṅgaṃ tālakena haritāleneti //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 56.2, 2.0 āsāṃ auṣadhīnāṃ madhye ekatamā yā uditā kathitā śṛtā kvathitā tāṃ hi niścitaṃ ajīrṇe seveta tena ajīrṇaṃ naśyatīti bhāvaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 12.1 dharmaṃ kathaya me tāta anugrāhyo hy ahaṃ tava /
ParDhSmṛti, 8, 33.2 bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam //
Rasakāmadhenu
RKDh, 1, 1, 243.2 ukto nigaḍabandho'yaṃ putrasyāpi na kathyate //
RKDh, 1, 2, 60.5 evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena /
RKDh, 1, 2, 60.6 sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ /
RKDh, 1, 2, 61.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
RKDh, 1, 2, 73.1 svarṇādivarṇavijñāne kathitaṃ nikaṣopalam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 9, 64.3, 3.0 atrocyamānayā atra yantre ucyamānayā kathyamānayā toyamṛdā lehavad ityādinā vakṣyamāṇayā paribhāṣikamṛdā ityarthaḥ //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 5.0 punar bhūyo jāraṇā iti dvividhā dviprakārā proktā kathitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 149, 7.0 sa ca haṃsapāka iti nāmnā kathitaḥ pākena vyavasthitaḥ //
RRSṬīkā zu RRS, 8, 34, 2.0 parisādhanaṃ dhmānenāvaśeṣakārakaṃ yadvaṅkanālena pradhmātaṃ prakarṣeṇa dhmānaṃ kriyate tadrasaśāstre tāḍanaśabdena kathitam //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
RRSṬīkā zu RRS, 8, 64.2, 2.0 mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 72.2, 2.0 śreṣṭhai rasavārttākuśalaiḥ sarvavidhā jāraṇā trirūpā triprakārā kathitā bhavati //
RRSṬīkā zu RRS, 8, 89.2, 8.2 sadyas tatkrāmaṇam iti kathitaṃ rasasiddhidam /
RRSṬīkā zu RRS, 9, 55.2, 3.0 iṣṭikayā pāradasya yantraṇād etadyantram iṣṭikāyantranāmnā kathitam //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 15.3, 8.0 etannirmitā mūṣā varamūṣeti kathyate //
RRSṬīkā zu RRS, 10, 64.2, 5.1 etat kumbhapuṭaṃ jñeyaṃ kathitaṃ śāstradarśibhiḥ /
RRSṬīkā zu RRS, 11, 66.2, 4.0 mākṣīkasahito naṣṭapiṣṭirūpaḥ pātanenāgnisthāyyapi pārado'pi āroṭa iti kathyate //
Rasasaṃketakalikā
RSK, 2, 17.2 dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ //
Rasataraṅgiṇī
RTar, 2, 64.1 akṣaḥ sa eva kathito viḍālapadakaṃ tathā /
RTar, 3, 7.2 yā mṛttikā tadvihitā tu mūṣā sāmānyamūṣā kathitā rasajñaiḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 10.0 atrāpi yadi kathyate tadā vadhū ruṣyati yadi maunāyate tadā gṛhaṃ naśyati //
Rasārṇavakalpa
RAK, 1, 142.1 mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /
RAK, 1, 303.1 vidhānaṃ tasya vakṣyāmi kathyamānaṃ śṛṇuṣva tat /
RAK, 1, 323.3 gandhakasya vidhiṃ deva kathayasva prasādataḥ /
RAK, 1, 324.2 teṣāṃ hitāya bhagavan saukhyatvaṃ kathaya prabho //
RAK, 1, 416.1 caturlakṣaṇasaṃyuktaṃ tasyā rūpaṃ ca kathyate /
RAK, 1, 427.1 atha tasyauṣadhasyālpaṃ kathayāmi samāhitaḥ /
RAK, 1, 449.2 śṛṇu pārvati yatnena yathāvat kathayāmi te /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 83.2 kadācit karhicicchāriputra tathāgata evaṃrūpāṃ dharmadeśanāṃ kathayati //
SDhPS, 2, 84.1 tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate evameva śāriputra tathāgato 'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati //
SDhPS, 3, 6.2 sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamāno yadidamanuttarāṃ samyaksaṃbodhimārabhya teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma //
SDhPS, 4, 141.1 tacca vayaṃ na jānīmo na budhyāmahe yadidaṃ bhagavatā etarhi kathitam /
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 5, 134.3 atha khalu te ṛṣayastasya puruṣasyaivaṃ kathayeyuḥ /
SDhPS, 5, 195.2 kathayanti ca mūḍho 'si mā te 'bhūjjñānavānaham //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 51.1 bhaviṣye nāradoktaṃ ca sūribhiḥ kathitaṃ purā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 13.2 ceruḥ kathaya tatsarvaṃ sarvajño 'si mato mama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 15.1 kathayiṣyāmi bhūnātha yatpṛṣṭaṃ tu tvayā 'nagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 45.1 saptakalpānaśeṣeṇa kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 48.1 etat kathaya me tāta prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.3 kathayāmi yathā nyāyaṃ yatpṛcchasi mamānagha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 9.2 etatsarvaṃ mahābhāga kathayasva pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.3 śrotumicchāmyahaṃ devi kathayasva hyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 5.3 jātaṃ tatkathayasveti śṛṇvataḥ saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.1 kathitā pṛcchyate yā te mā te bhavatu vismayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 1.2 āścaryametadakhilaṃ kathitaṃ bho dvijottama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 13.2 kīdṛśāni ca karmāṇi rudreṇa kathitāni te //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 15.3 purāṇaṃ narmadāyāṃ tu kathitaṃ ca triśūlinā //
SkPur (Rkh), Revākhaṇḍa, 7, 26.2 bhūyo bhūyo mayā dṛṣṭā kathitā te nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 8, 6.2 etatkathaya me sarvaṃ yo 'si so 'si namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 8, 38.3 dayāṃ kṛtvā mahādevi kathayasva mamānaghe //
SkPur (Rkh), Revākhaṇḍa, 9, 29.1 kathayasva mahābhāge brahmaṇastvaṃ tu pṛcchataḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 3.2 asyāntyasya ca kalpasya vyavasthāṃ kathaya prabho /
SkPur (Rkh), Revākhaṇḍa, 10, 25.2 tasmāttvaṃ vetsi sarvaṃ ca kathayasva mahāvrata //
SkPur (Rkh), Revākhaṇḍa, 11, 6.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 13, 47.2 kathitā nṛpatiśreṣṭha bhūyaḥ kiṃ kathayāmi te //
SkPur (Rkh), Revākhaṇḍa, 13, 47.2 kathitā nṛpatiśreṣṭha bhūyaḥ kiṃ kathayāmi te //
SkPur (Rkh), Revākhaṇḍa, 16, 10.1 saṃhartukāmo hi ka eṣa deva etatsamastaṃ kathayāprameya /
SkPur (Rkh), Revākhaṇḍa, 20, 82.2 sarvapāpaharaṃ puṇyaṃ kathitaṃ te narottama //
SkPur (Rkh), Revākhaṇḍa, 21, 1.3 bhūyaśca śrotumicchāmi tanme kathaya suvrata //
SkPur (Rkh), Revākhaṇḍa, 21, 2.2 narmadā nāma vikhyātā bhūyo me kathayānagha //
SkPur (Rkh), Revākhaṇḍa, 23, 15.1 evaṃ puṇyā pavitrā ca kathitā tava bhūpate /
SkPur (Rkh), Revākhaṇḍa, 23, 15.2 bhūyo māṃ pṛcchasi ca yattaccaiva kathayāmyaham //
SkPur (Rkh), Revākhaṇḍa, 26, 2.3 tasyotpattiṃ kathayataḥ śṛṇu tvaṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 26, 10.2 kenāvamānitāḥ sarve śīghraṃ kathayatāmarāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 25.2 kathayadhvaṃ mahābhāgāḥ kāraṇaṃ yanmanogatam //
SkPur (Rkh), Revākhaṇḍa, 26, 85.2 praviśyākathayaddevyai nārado 'yaṃ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 91.1 upavāsāśca ye kecitstrīdharme kathitā budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 92.1 yat tat sarvaṃ mahābhāga kathayasva yathātatham /
SkPur (Rkh), Revākhaṇḍa, 26, 92.2 śrotumicchāmyahaṃ sarvaṃ kathayasvāviśaṅkitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 94.2 bāndhavaiḥ pūjyate nityaṃ yaiḥ kṛtaiḥ kathayāmi te //
SkPur (Rkh), Revākhaṇḍa, 26, 113.2 tasya puṇyaphalaṃ yadvai kathitaṃ dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 134.1 vidhiṃ taṃ śṛṇu subhage kathyamānaṃ sukhāvaham /
SkPur (Rkh), Revākhaṇḍa, 26, 169.1 etatte kathitaṃ sarvaṃ vratānāmuttamaṃ vratam /
SkPur (Rkh), Revākhaṇḍa, 28, 122.2 śṛṇuṣva kathayiṣyāmi taṃ vidhiṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 29, 3.1 kathayasva mahābhāga kāverīsaṅgame phalam /
SkPur (Rkh), Revākhaṇḍa, 29, 3.2 dharmaḥ śruto 'tha dṛṣṭo vā kathito vā kṛto 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 29, 48.1 eṣā te kathitā tāta kāverī saritāṃ varā /
SkPur (Rkh), Revākhaṇḍa, 32, 22.1 eṣa te kathitaḥ praśnaḥ pṛṣṭo yo vai yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 3.2 kathayasva mahābhāga paraṃ kautūhalaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 33, 4.3 kathayāmi yathāpūrvaṃ śrutametanmaheśvarāt //
SkPur (Rkh), Revākhaṇḍa, 33, 24.2 kathyatāṃ kāraṇaṃ sarvaṃ śāstradṛṣṭyā vibhāvya ca //
SkPur (Rkh), Revākhaṇḍa, 33, 40.2 kathayitvā vivāhena yojayāmāsurāśu vai //
SkPur (Rkh), Revākhaṇḍa, 33, 45.2 eṣa te hyagnitīrthasya sambhavaḥ kathito mayā //
SkPur (Rkh), Revākhaṇḍa, 35, 31.2 kathitā snehabandhena sarvapāpakṣayakarī //
SkPur (Rkh), Revākhaṇḍa, 36, 3.2 hanta te kathayiṣyāmi vicitraṃ yatpurātanam /
SkPur (Rkh), Revākhaṇḍa, 36, 14.2 kathito 'yaṃ mayā pūrvaṃ yathā me śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 38, 3.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 38, 5.2 saṃkṣepāt tena te tāta kathayāmi nibodha me //
SkPur (Rkh), Revākhaṇḍa, 39, 2.2 āścaryabhūtaṃ lokeṣu kathitaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 39, 2.3 narmadeśvaramāhātmyaṃ kāpilaṃ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 39, 21.2 tīrthe vā hyūṣare kṣetra etanme kathaya dvija //
SkPur (Rkh), Revākhaṇḍa, 41, 4.1 etadvistaratastāta kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 41, 28.2 evaṃ tu te dharmasuta prabhāvastīrthasya sarvaḥ kathitaśca pārtha //
SkPur (Rkh), Revākhaṇḍa, 42, 3.2 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 43, 26.2 etatte kathitaṃ sarvaṃ yatpṛṣṭaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 44, 34.1 śūlabhedaṃ mayā tāta saṃkṣepāt kathitaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 45, 34.3 tamevāsmai pradāsyāmi yastvayā kathito varaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 24.2 kiṃ tavāgamanaṃ cātra kiṃ kāryaṃ kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 47, 6.2 kenāpamānitāḥ sarve śīghraṃ me kathyatāṃ svayam //
SkPur (Rkh), Revākhaṇḍa, 47, 15.2 kathayantu mahābhāgāḥ kāraṇaṃ yanmanogatam //
SkPur (Rkh), Revākhaṇḍa, 47, 16.2 evamuktāstu kṛṣṇena kathayāmāsurasya tat //
SkPur (Rkh), Revākhaṇḍa, 48, 2.2 praviṣṭo dānavo yatra kathayāmi narādhipa /
SkPur (Rkh), Revākhaṇḍa, 52, 2.3 kautukaṃ paramaṃ deva kathayasva mama prabho //
SkPur (Rkh), Revākhaṇḍa, 53, 7.1 kathayanrājate rājā kailāsa iva śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 38.2 upāyaṃ kathayiṣyāmi taṃ kartuṃ yadi manyase //
SkPur (Rkh), Revākhaṇḍa, 53, 39.2 upāyaḥ kathyatāṃ me 'dya yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 53, 44.2 upāyaṃ kathayiṣyanti yena śāntirbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 54, 3.1 kathayāmi yathāvṛttaṃ gatvā tasya mahāmuneḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 24.2 kastvaṃ kathaya satyaṃ me kasmācca nihato dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 28.1 kiṃ kartavyaṃ mayā vipra upāyaṃ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 54, 31.1 upāyaṃ śobhanaṃ tāta kathayiṣye śṛṇuṣva tam /
SkPur (Rkh), Revākhaṇḍa, 54, 46.2 kathyatāṃ śūlabhedasya mārgaṃ me dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 56.2 kasmindeśe ca tat tīrthaṃ satyaṃ kathayata dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 64.1 ṛṣiṇā kathitaṃ yadvattadvattīrthaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 36.1 etatte kathitaṃ rājaṃstīrthasya phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 56, 35.2 kathayantu mahābhāgāḥ prasādaḥ kriyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 56, 54.2 matpituśca tathā mātuḥ kathayadhvam idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 58.3 kathayāmi mahābāho setihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 56, 72.1 tithiradyaiva kā proktā kiṃ parva kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 56, 74.2 kathayāmāsa cāvyagrā strīvākyaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 56, 84.1 kutra padmadvayaṃ labdhaṃ kathyatām agrato mama /
SkPur (Rkh), Revākhaṇḍa, 56, 117.3 tāni sarvāṇi deveśa kathayasva prasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 18.2 śiśuḥ saṃdṛśyase 'dyāpi kāraṇaṃ kathyatāmidam //
SkPur (Rkh), Revākhaṇḍa, 58, 1.3 eṣa me saṃśayo deva kathayasva prasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 7.2 kṣamāpayitvā sarvāṃstānvacanaṃ mama kathyatām //
SkPur (Rkh), Revākhaṇḍa, 58, 9.2 saṃdeśaṃ kathayiṣyāmastvayoktaṃ śobhanavrate /
SkPur (Rkh), Revākhaṇḍa, 58, 14.2 iti te kathitaḥ sarvaḥ śūlabhedasya vistaraḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 24.1 iti kathitamidaṃ te śūlabhedasya puṇyaṃ mahimana hi manuṣyaiḥ śrūyate yatsapāpaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 6.1 snehātte kathayiṣyāmi vārddhakenātipīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 49.2 tais tu yadvacanaṃ proktaṃ tatsarvaṃ kathyatām iti //
SkPur (Rkh), Revākhaṇḍa, 60, 67.2 uddeśaṃ kathayiṣyāmi dvikrośābhyantare sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 84.1 tatsarvaṃ kathayiṣyāmi bhaktyā tava mahīpate /
SkPur (Rkh), Revākhaṇḍa, 60, 85.2 guhyādguhyataraṃ tīrthaṃ kathitaṃ tava pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 65, 1.3 tattīrthaṃ kathayiṣyāmi sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 65, 2.3 kathyatāṃ me ca tatsarvaṃ saṃkṣepātsaha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 3.2 kathayāmi nṛpaśreṣṭha ānandeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 67, 59.2 bhayasya kāraṇaṃ deva kathyatāṃ ca maheśvara /
SkPur (Rkh), Revākhaṇḍa, 72, 3.1 kathyatāṃ tāta me sarvaṃ pātakasyopaśāntidam /
SkPur (Rkh), Revākhaṇḍa, 72, 8.1 kathayāmi yathāvṛttamitihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 72, 9.1 kathitaṃ pūrvato vṛttaiḥ pāramparyeṇa bhārata //
SkPur (Rkh), Revākhaṇḍa, 72, 20.2 bandhuvargasya kathitaṃ samastaṃ tadviceṣṭitam //
SkPur (Rkh), Revākhaṇḍa, 72, 21.1 putrāṇāṃ kathitaṃ pārtha paṇaṃ caiva mayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 73, 2.4 saṃkṣepātkathyatāṃ vipra gopāreśvarasambhavam //
SkPur (Rkh), Revākhaṇḍa, 73, 16.3 tatsarvaṃ kathayasvāśu prayatnena dvijottama //
SkPur (Rkh), Revākhaṇḍa, 80, 11.1 etatte kathitaṃ tāta tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 83, 45.3 itastato 'pi sampaśyan kathayasva dvijottama //
SkPur (Rkh), Revākhaṇḍa, 83, 47.3 kriyate kena kāryeṇa sāścaryaṃ kathyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 83, 48.3 samastaṃ kathayāmāsa vṛttāntaṃ svaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 83, 53.2 kathyatāṃ me mahābhāge sāścaryaṃ bhāṣitaṃ tvayā /
SkPur (Rkh), Revākhaṇḍa, 83, 54.1 kathayāmāsa yadvṛttaṃ hanūmanteśvare nṛpa /
SkPur (Rkh), Revākhaṇḍa, 83, 69.1 tasyāhaṃ kathayiṣyāmi sthānaiścihnaiśca lakṣitam /
SkPur (Rkh), Revākhaṇḍa, 83, 77.1 kathitaṃ kanyayā yacca tatsarvaṃ pustikākṛtam /
SkPur (Rkh), Revākhaṇḍa, 83, 111.3 etatkathaya me tāta kasmād goṣu samāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 2.2 āścaryaṃ kathyatāṃ brahmanyadvṛttaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 85, 2.3 vārāṇasyā samaṃ kasmād etat kathaya me prabho //
SkPur (Rkh), Revākhaṇḍa, 85, 13.3 nirhāraścāsya śāpasya kathyatāṃ me pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 85, 26.2 somanāthaprabhāvaṃ me saṃkṣepātkathaya prabho /
SkPur (Rkh), Revākhaṇḍa, 85, 27.2 śṛṇu tīrthaprabhāvaṃ te saṃkṣepātkathayāmy aham /
SkPur (Rkh), Revākhaṇḍa, 85, 54.1 samastaṃ kathayāmāsa yadvṛttaṃ hi purātanam /
SkPur (Rkh), Revākhaṇḍa, 85, 97.1 iti te kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 90, 114.2 eṣa te kathitaḥ kalpastiladhenor mayānagha //
SkPur (Rkh), Revākhaṇḍa, 95, 1.3 sarvatīrthavaraṃ puṇyaṃ kathitaṃ śaṃbhunā purā //
SkPur (Rkh), Revākhaṇḍa, 95, 9.1 āśvinasya viśeṣeṇa kathitaṃ tava pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 97, 9.2 tasyotpattiṃ samāsena kathayāmi nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 97, 15.1 kathayāmāsa cātmānaṃ dṛṣṭvā taṃ kāmamohitam /
SkPur (Rkh), Revākhaṇḍa, 97, 19.2 kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā /
SkPur (Rkh), Revākhaṇḍa, 97, 20.2 kathayāmi samastaṃ yattvayā pṛṣṭamaśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 46.2 strīratnaṃ kathayāmāsurgṛhāṇa tvaṃ mahāprabham //
SkPur (Rkh), Revākhaṇḍa, 97, 143.2 vyāsatīrthasya yatpuṇyaṃ tatsarvaṃ kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 97, 144.2 kathayāmi samastaṃ te bhrātṛbhiḥ saha pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 97, 183.2 etatte kathitaṃ sarvaṃ dvīpeśvaram anuttamam //
SkPur (Rkh), Revākhaṇḍa, 98, 2.3 svargasopānadaṃ dṛśyaṃ saṃkṣepāt kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 98, 5.2 kasmāt saṃkliśyase bāle kathyatāṃ yadvivakṣitam /
SkPur (Rkh), Revākhaṇḍa, 103, 4.2 kathayasva mahādeva tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 103, 20.2 tena śocāmi cātmānaṃ rahasyaṃ kathitaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 103, 59.3 etadvai śrotumicchāmi hyaśeṣaṃ kathayantu me //
SkPur (Rkh), Revākhaṇḍa, 103, 61.2 etadvai kāraṇaṃ sarvaṃ rahasyaṃ kathitaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 106.2 dvitīyasya tu putrasya sambhavaḥ kathito mayā //
SkPur (Rkh), Revākhaṇḍa, 103, 111.2 itihāsaṃ dvijaśreṣṭha kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 103, 111.3 sarvapāpaharaṃ loke duḥkhārtasya ca kathyatām //
SkPur (Rkh), Revākhaṇḍa, 103, 162.2 kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim //
SkPur (Rkh), Revākhaṇḍa, 103, 164.2 na jāne kāraṇaṃ kiṃcitpṛcchantyāḥ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 103, 166.1 evamuktastu vipro 'sau kathayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 103, 168.2 satyaṃ satyaṃ punaḥ satyaṃ kathitaṃ tava bhāmini //
SkPur (Rkh), Revākhaṇḍa, 109, 17.2 kathitaṃ te mahābhāga bhūyaścānyacchṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 111, 2.3 tīrthasya ca vidhiṃ puṇyaṃ kathayasva yathārthataḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 44.1 idaṃ te kathitaṃ rājanskandatīrthasya sambhavam /
SkPur (Rkh), Revākhaṇḍa, 118, 3.2 kathayāmāsa tadvattamitihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 118, 41.1 etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 121, 2.3 tatsarvaṃ śrotumicchāmi kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 122, 3.3 vaiśyasyāpi ca śūdrasya tatsarvaṃ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 125, 4.2 sarvametatsamāsena kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 131, 7.2 kathā tu kathyatāṃ vipra dayāṃ kṛtvā mamopari //
SkPur (Rkh), Revākhaṇḍa, 131, 9.1 kathayāmi yathāvṛttam itihāsaṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 131, 9.2 kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata //
SkPur (Rkh), Revākhaṇḍa, 131, 18.1 bandhugarvasya gatvā tu kathayāmāsa taṃ paṇam /
SkPur (Rkh), Revākhaṇḍa, 142, 5.2 kathayāmi yathāvṛttamitihāsaṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 142, 5.3 kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata //
SkPur (Rkh), Revākhaṇḍa, 142, 77.2 etatte kathitaṃ sarvaṃ tīrthasyotpattikāraṇam //
SkPur (Rkh), Revākhaṇḍa, 142, 101.2 kathitaṃ te mayā sarvaṃ pṛthagbhāvena bhārata //
SkPur (Rkh), Revākhaṇḍa, 143, 16.1 etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 144, 3.1 kathitaṃ tanmayā sarvaṃ pṛthagbhāvena bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 2.2 asmāhakasya māhātmyaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 146, 36.1 pitāmahamukhodgītaṃ śrutaṃ te kathayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 146, 51.2 piṇḍodakapradānena yatphalaṃ kathitaṃ budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 117.1 etatte kathitaṃ rājanmahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 150, 27.2 devatānām ṛṣīṇāṃ ca kathyatāṃ mama māciram //
SkPur (Rkh), Revākhaṇḍa, 151, 28.1 etat te kathitaṃ rājandevasya parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 5.2 na tatkathayituṃ śakyaṃ saṃkṣepeṇa nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 153, 23.2 kutastadbhāskaraṃ tīrthaṃ bho dvijāḥ kathyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 153, 43.1 iti te kathitaṃ sarvamādityeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 155, 7.2 kathitaṃ devadevena śitikaṇṭhena bhārata /
SkPur (Rkh), Revākhaṇḍa, 155, 34.2 preṣayāmi yathānyāyaṃ śrutvā tatkathayiṣyathaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 40.3 vṛttaṃ vai kathyatāmetadvāyasāvaviśaṅkayā //
SkPur (Rkh), Revākhaṇḍa, 155, 51.2 kathayāmāsatuḥ pārtha dānavau kākatāṃ gatau //
SkPur (Rkh), Revākhaṇḍa, 155, 107.1 dṛṣṭāḥ śrutaṃ kathayatāṃ dūtānāṃ ca yamājñayā /
SkPur (Rkh), Revākhaṇḍa, 155, 111.2 etatte kathitaṃ sarvaṃ yaddṛṣṭaṃ yacca vai śrutam //
SkPur (Rkh), Revākhaṇḍa, 155, 119.1 eṣā te kathitā rājansiddhiścāṇakyabhūbhṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 12.2 kathitaṃ brahmaṇā pūrvaṃ mayā tava tathā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 156, 41.2 etatte kathitaṃ rājan saṃkṣepeṇa phalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 159, 6.1 evamuktaḥ sa mārkaṇḍaḥ kathayāmāsa yogavit /
SkPur (Rkh), Revākhaṇḍa, 159, 7.2 śṛṇu pārtha mahāpraśnaṃ kathayāmi yathāśrutam /
SkPur (Rkh), Revākhaṇḍa, 168, 3.3 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 168, 42.1 etatte kathitaṃ rājannaṅkūreśvarasambhavam /
SkPur (Rkh), Revākhaṇḍa, 169, 3.2 āścaryametallokeṣu yattvayā kathitaṃ mune /
SkPur (Rkh), Revākhaṇḍa, 169, 4.1 etatsarvaṃ kathaya me ṛṣibhiḥ sahitasya vai /
SkPur (Rkh), Revākhaṇḍa, 170, 2.1 gatā rājagṛhe sarvāḥ kathayanti suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 15.1 nivedyākathayadrājñe mayā dṛṣṭaṃ tvavekṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 171, 1.2 kathitaṃ brāhmaṇaṃ draṣṭuṃ śūle kṣiptaṃ tapodhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 15.1 etatte kathitaṃ rājañchuddharudram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 174, 11.2 evaṃ te kathitaṃ sarvaṃ sarvatīrthamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 176, 5.4 sarvaṃ kathaya me vipra śravaṇe lampaṭaṃ manaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 10.1 etadāścaryamatulaṃ sarvaṃ kathaya me prabho //
SkPur (Rkh), Revākhaṇḍa, 180, 80.2 kathitaṃ parayā bhaktyā sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 181, 4.2 etatsarvaṃ yathānyāyaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 181, 5.3 tatsarvaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 182, 19.3 madīyaṃ vā tvadīyaṃ vā kathayantu dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 32.2 mayi prasanne 'pi tava hyetatkathaya me 'nagha //
SkPur (Rkh), Revākhaṇḍa, 182, 60.1 bhṛgukacchasya cotpattiḥ kathitā tava pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 183, 17.1 iti te kathitaṃ samyakkedārākhyaṃ savistaram /
SkPur (Rkh), Revākhaṇḍa, 184, 6.2 āścaryabhūtaṃ loke 'sminkathayasva dvijottama /
SkPur (Rkh), Revākhaṇḍa, 184, 24.2 evaṃ tu kathitaṃ tāta purāṇoktaṃ maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 25.1 dhautapāpaṃ mahāpuṇyaṃ śivena kathitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 189, 17.1 iti pañcavarāhāste kathitaḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 190, 3.3 tatsarvaṃ śrotumicchāmi kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 192, 5.2 saṃkṣepāt kathayiṣyāmi sādhyasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 193, 68.1 parameśvareti yadrūpaṃ tadetatkathitaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 196, 6.1 etatte kathitaṃ pārtha haṃsatīrthasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 199, 6.2 kathayāmi na sandeho vṛddhabhāvena karśitaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 2.3 prasannā vā varaṃ kaṃ ca dadāti kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 204, 5.2 kathayāmāsa tadvṛttamitihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 209, 44.1 yadi pṛcchanti te bālān kva gatān kathayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 209, 186.1 etatpuṇyaṃ pāpaharaṃ kathitaṃ te nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 218, 3.2 caritaṃ śrotum icchāmi kathyamānaṃ tvayānagha //
SkPur (Rkh), Revākhaṇḍa, 220, 4.3 tvayā vai kathitaṃ vipra sakalaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 220, 11.2 viśeṣaḥ kathitastasyā revāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 220, 19.1 kārttikyāṃ tu viśeṣeṇa kathitaṃ śaṅkareṇa tu /
SkPur (Rkh), Revākhaṇḍa, 220, 35.2 viprebhyaḥ kathitaṃ sarvaṃ tatsāṃnidhyaṃ sthiteṣu me //
SkPur (Rkh), Revākhaṇḍa, 227, 1.2 etāni tava saṃkṣepāt prādhānyāt kathitāni ca /
SkPur (Rkh), Revākhaṇḍa, 227, 52.1 iti te kathitaṃ pārtha prāyaścittārthalakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 227, 59.2 tanme śṛṇu mahīpāla śraddadhānāya kathyate //
SkPur (Rkh), Revākhaṇḍa, 228, 17.1 iti te kathitaṃ pārtha pāramparyakramāgatam /
SkPur (Rkh), Revākhaṇḍa, 229, 1.2 evaṃ te kathitaṃ rājanpurāṇaṃ dharmasaṃhitam /
SkPur (Rkh), Revākhaṇḍa, 229, 3.2 devadevasya gadataḥ sāmprataṃ kathitā tava //
SkPur (Rkh), Revākhaṇḍa, 229, 4.2 sthitaḥ saṃkṣepataḥ sarvaṃ mayā tatkathitaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 229, 14.2 pradhānataḥ supuṇyāni kathitāni viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 2.2 tathā vaḥ kathitaṃ sarvaṃ revāmāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 5.1 samāsenaiva munayastathāhaṃ kathayāmi vaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 48.2 tīrthāni kathayāmāsa purā pārthāya bhārgavaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 1.2 iti vaḥ kathitaṃ viprā revāmāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 232, 10.1 etadvaḥ kathitaṃ sarvaṃ yatpṛṣṭamakhilaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 12.1 etacca kathitaṃ sarvaṃ saṃkṣepeṇa dvijottamāḥ /
Sātvatatantra
SātT, 1, 47.2 viṣṇvaṃśayuktā lokānāṃ pālakāḥ kathitā mayā //
SātT, 2, 3.2 dharmaṃ tathā bhagavatā kathitaṃ viśeṣaśiṣyeṣv asau paramanirvṛtim ādadhānam //
SātT, 2, 11.2 prahlādahaihayayaduṣv aparāyaṇeṣu śiṣyeṣu śikṣitakathāṃ kathayan gurubhyaḥ //
SātT, 2, 73.2 ete mayā bhagavataḥ kathitā dvijāte śuddhāvatāranicayā jagato hitārthāḥ /
SātT, 3, 1.2 kathitā bhagavān viṣṇor avatārā mahātmanaḥ /
SātT, 3, 24.2 ete te bhagabhedās tu kathitā hy anupūrvaśaḥ //
SātT, 3, 34.1 eṣā mayā te kathitā sampūrṇāṃśakalābhidā /
SātT, 3, 55.1 mayā te kathitā vipra avatārā mahātmanaḥ /
SātT, 3, 55.2 kim anyat kathayāmy adya tvaṃ hi bhāgavatottamaḥ //
SātT, 4, 43.1 kiṃ bhūyaḥ kathayāmy adya vada māṃ dvijasattama /
SātT, 4, 43.3 vidheyaṃ kathitaṃ sarvaṃ tvayā me surasattama /
SātT, 4, 44.2 kathayasva mahādeva śraddhāsevāparāya me //
SātT, 4, 54.2 mukhyāḥ sādhanasampattyaḥ kathitās te dvijottama //
SātT, 4, 88.1 ity etat kathitaṃ vipra sādhūnāṃ lakṣaṇaṃ pṛthak /
SātT, 5, 1.2 kathitaṃ me suraguro bhagavadbhaktilakṣaṇam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 1.2 kathitaṃ me tvayā deva harināmānukīrtanam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 213.1 ity etat kathitaṃ vipra viṣṇor nāmasahasrakam /
SātT, 7, 52.1 kathayen me kṣamasveti taddoṣaṃ dhanakarṣaṇam /
SātT, 9, 30.2 sthāne sthāne muniśreṣṭha kathayiṣyanti bhūriśaḥ //
SātT, 9, 31.2 naimiṣe śaunakādīnāṃ samakṣaṃ kathayiṣyasi //
SātT, 9, 39.2 ato nivṛttihiṃsāyāṃ yajñe 'pi kathitā budhaiḥ //
SātT, 9, 50.2 ity etat kathitaṃ vipra tantraṃ sātvatam uttamam //
SātT, 9, 53.1 tantre 'smin kathitaṃ vipra viśvasambhavam uttamam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 13.2 śivena kathitā yogā uḍḍīśe śāstraniścaye //
UḍḍT, 1, 62.1 kathitaṃ caiva rudreṇa tridaśebhyaḥ prasādataḥ /
UḍḍT, 2, 18.2 atha śasyavināśaṃ ca kathayāmi samāsataḥ //
UḍḍT, 5, 1.2 parapuruṣā vaśaṃ yānti yathāvat kathayāmi te //
UḍḍT, 6, 4.3 yeṣāṃ samayogāni sthūlasūkṣmāṇi kathyante /
UḍḍT, 6, 4.19 akṣarāṇi yena kathayati /
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 9, 3.3 atha kathayāmy oṣadhīkaraṇe karaṇakāraṇāni /
UḍḍT, 9, 3.5 atha kathayāmi tāntrikavidhim /
UḍḍT, 9, 45.1 ṣaṭtriṃśad etā yakṣiṇyaḥ kathitāḥ siddhikāmadāḥ /
UḍḍT, 12, 3.2 pūrvoditaṃ mayoḍḍīśaṃ kathyate tava bhaktitaḥ //
UḍḍT, 12, 7.2 śivena kathitā yogā uḍḍīśe śāstraniścaye //
UḍḍT, 14, 21.1 oṃ aiṃ hrīṃ śrīṃ klīṃ viśvarūpiṇi piśācini bhūtabhaviṣyādikaṃ vada vada me karṇe kathaya kathaya huṃ phaṭ svāhā /
UḍḍT, 14, 21.1 oṃ aiṃ hrīṃ śrīṃ klīṃ viśvarūpiṇi piśācini bhūtabhaviṣyādikaṃ vada vada me karṇe kathaya kathaya huṃ phaṭ svāhā /
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
Yogaratnākara
YRā, Dh., 171.2 atastaddoṣaśāntyarthaṃ śodhanaṃ kathyate yathā //