Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Taittirīyabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 30, 3.1 dūrāc cakamānāya pravipāṇāyākṣaye /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 14.1 athājyāhutīrupajuhoti sadyaścakamānāya ityāntād anuvākasya //
Taittirīyabrāhmaṇa
TB, 2, 2, 7, 4.10 abhi vā ime 'smāl lokād amuṃ lokaṃ kamiṣyanta iti /
TB, 2, 3, 10, 1.5 somaṃ rājānaṃ cakame /
TB, 2, 3, 10, 1.6 śraddhām u sa cakame /
Ṛgveda
ṚV, 5, 36, 1.2 dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum //
ṚV, 10, 117, 2.1 ya ādhrāya cakamānāya pitvo 'nnavān san raphitāyopajagmuṣe /
Ṛgvedakhilāni
ṚVKh, 1, 5, 11.1 evā kṛśaś cakamānam anā...ḥ suhavā rātisūrāḥ /
ṚVKh, 1, 7, 3.1 eha yātaṃ tanvā śāśadānā madhūni naś cakamānā nu medhām /
ṚVKh, 4, 8, 7.1 sadaspatim adbhutaṃ priyam indrasya kāmyam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 17.2 tāṃ hendraś cakame //
Buddhacarita
BCar, 4, 72.2 gautamasya muneḥ patnīmahalyāṃ cakame purā //
Mahābhārata
MBh, 1, 57, 57.3 dṛṣṭvaiva ca sa tāṃ dhīmāṃścakame cārudarśanām /
MBh, 1, 121, 4.4 vyapakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ /
MBh, 1, 154, 3.2 apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ //
MBh, 1, 182, 13.3 cakamuḥ sattvasampannā vidhātrā ca pracoditāḥ /
MBh, 1, 207, 16.1 dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm /
MBh, 1, 212, 1.114 tasmāt subhadrā cakame pauruṣād bharatarṣabham /
MBh, 12, 243, 9.2 sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī //
MBh, 12, 329, 49.1 himavato girer duhitaram umāṃ rudraścakame /
MBh, 13, 2, 18.2 cakame puruṣaśreṣṭhaṃ svena bhāvena bhārata //
MBh, 13, 2, 21.1 tām agniścakame sākṣād rājakanyāṃ sudarśanām /
MBh, 13, 17, 41.1 gaṇakartā gaṇapatir digvāsāḥ kāmya eva ca /
Rāmāyaṇa
Rām, Su, 7, 67.2 bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā //
Rām, Utt, 63, 1.2 ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ //
Saundarānanda
SaundĀ, 8, 44.1 śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī /
Saṅghabhedavastu
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 4, 28.0 avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame //
DKCar, 2, 6, 295.1 tatra ca mām acakamata kāmarūpa eṣa rākṣasādhamaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 6, 42.1 bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā /
Kir, 10, 40.1 munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena /
Kir, 10, 49.1 acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām /
Kumārasaṃbhava
KumSaṃ, 1, 37.2 āropitaṃ yad giriśena paścād ananyanārīkamanīyam aṅkam //
Kūrmapurāṇa
KūPur, 1, 15, 90.2 mandarasthāmumāṃ devīṃ cakame parvatātmajām //
KūPur, 1, 25, 9.2 dṛṣṭvā cakamire kṛṣṇaṃ srastavastravibhūṣaṇāḥ //
KūPur, 2, 33, 113.2 sītāṃ viśālanayanāṃ cakame kālacoditaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 65.2 gaṇakartā gaṇapatirdigvāsāḥ kāmya eva ca //
LiPur, 2, 5, 58.2 parvato'pi munistāṃ vai cakame munisattamāḥ //
Matsyapurāṇa
MPur, 51, 12.2 tataḥ ṣoḍaśa nadyastu cakame havyavāhanaḥ /
MPur, 154, 586.1 kamanīyacalallolavitānācchāditāmbaram /
Viṣṇupurāṇa
ViPur, 1, 17, 62.2 kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ //
ViPur, 5, 26, 2.1 rukmiṇīṃ cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 28.2 akāmāṃ cakame kṣattaḥ sakāma iti naḥ śrutam //
BhāgPur, 3, 14, 8.2 apatyakāmā cakame saṃdhyāyāṃ hṛcchayārditā //
BhāgPur, 4, 24, 11.3 parikramantīmudvāhe cakame 'gniḥ śukīmiva //
Gītagovinda
GītGov, 1, 13.1 vitarasi dikṣu raṇe dikpatikamanīyam daśamukhamaulibalim ramaṇīyam //
GītGov, 4, 6.1 kusumaviśikhaśaratalpam analpavilāsakalākamanīyam /
GītGov, 5, 27.2 pramuditahṛdayam harim atisadayam namata sukṛtakamanīyam //
Hitopadeśa
Hitop, 2, 117.2 guṇāśrayaṃ kīrtiyutaṃ ca kāntaṃ patiṃ ratijñaṃ sadhanaṃ yuvānam /
Kathāsaritsāgara
KSS, 3, 6, 23.1 tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim /
KSS, 4, 1, 27.2 akasmāccakame mādrīṃ priyāṃ prāpa ca pañcatām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 499.0 kāntāṃ kamanīyāṃ udvoḍhurmanonayanānandakāriṇīm //
Āryāsaptaśatī
Āsapt, 2, 151.1 kālakramakamanīyakroḍeyaṃ ketakīti kāśaṃsā /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 10.3 rudraḥ kathaṃ tāṃ cakame etan no vaktum arhasi //
GokPurS, 4, 14.1 ity ukte brahmaṇā sā ca cakame rudram eva tu /
GokPurS, 6, 68.2 tāṃ dṛṣṭvā cakame devaḥ provācedaṃ caturmukhaḥ //
GokPurS, 8, 6.1 dṛṣṭvā tāṃ cakame daityas tadā vismṛtya pārvatīm /
Kokilasaṃdeśa
KokSam, 2, 47.1 amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 7.1 sa tu tāṃ cakame kanyāṃ tyaktvā 'nyaṃ pramadājanam /
SkPur (Rkh), Revākhaṇḍa, 168, 15.2 pātālaṃ bhūtalaṃ tyaktvā viśravaṃ cakame patim //
SkPur (Rkh), Revākhaṇḍa, 226, 6.1 cakame tena doṣeṇa kuṣṭharogārdito 'bhavat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 5.13 acīkametām acīkamanta /
ŚāṅkhŚS, 6, 1, 5.13 acīkametām acīkamanta /