Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 14, 10.2 calormimālī taṃ dṛṣṭvā samudro 'pi na kampate //
Rām, Ay, 91, 13.1 sa eṣa sumahākāyaḥ kampate vāhinīmukhe /
Rām, Ki, 1, 2.1 tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire /
Rām, Ki, 35, 9.2 saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai //
Rām, Su, 1, 29.1 dudhuve ca sa romāṇi cakampe cācalopamaḥ /
Rām, Su, 7, 50.1 aṃśukāntāśca kāsāṃcin mukhamārutakampitāḥ /
Rām, Su, 12, 16.1 hanūmatā vegavatā kampitāste nagottamāḥ /
Rām, Su, 54, 19.3 kampamānaiśca śikharaiḥ patadbhir api ca drumaiḥ //
Rām, Yu, 31, 4.1 vātāśca paruṣaṃ vānti kampate ca vasuṃdharā /
Rām, Yu, 53, 43.2 prāsphurannayanaṃ cāsya savyo bāhur akampata //
Rām, Yu, 54, 9.1 pādapaiḥ puṣpitāgraiśca hanyamāno na kampate /
Rām, Yu, 63, 16.1 aṅgadaḥ pratividdhāṅgo vāliputro na kampate /
Rām, Yu, 83, 34.1 nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata /
Rām, Yu, 89, 12.2 socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ //
Rām, Yu, 96, 17.1 cakampe medinī kṛtsnā saśailavanakānanā /
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Utt, 15, 6.2 musalenorasi krodhāt tāḍito na ca kampitaḥ //
Rām, Utt, 22, 6.1 tato lokāstrayastrastāḥ kampante ca divaukasaḥ /
Rām, Utt, 33, 2.1 tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ /