Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rājanighaṇṭu
Śukasaptati
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 14.1 trīṇi varṣāṇy ṛtumatī kāṅkṣeta pitṛśāsanam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 19.1 anyo vāsyaitāvat kṛtvāgamanaṃ kāṅkṣet //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 17.0 yadāsmai kumāraṃ jātam ācakṣīrann atha brūyāt kāṅkṣata nābhikṛntanena stanapratidhānena ceti //
GobhGS, 3, 3, 9.0 sāvitram ahaḥ kāṅkṣante //
GobhGS, 3, 3, 13.0 śravaṇām eka upākṛtyaitam ā sāvitrāt kālaṃ kāṅkṣante //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 11.0 sāvitram ahaḥ kāṅkṣante //
Avadānaśataka
AvŚat, 1, 10.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 2, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 3, 14.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 4, 12.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 6, 12.1 tatkālaṃ svayam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 7, 13.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 8, 10.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 9, 12.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 10, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 17, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 20, 7.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 22, 7.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 23, 9.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Aṣṭasāhasrikā
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 10, 6.2 tatkasya hetoḥ sa hi bhagavan na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati na vivadiṣyati //
Buddhacarita
BCar, 1, 5.2 śramaṃ na lebhe na śucaṃ na māyāṃ gantuṃ vanaṃ sā nibhṛtaṃ cakāṅkṣa //
BCar, 10, 29.2 kāmārthayoścoparameṇa dharmastyājyaḥ sa kṛtsno yadi kāṅkṣito 'rthaḥ //
Carakasaṃhitā
Ca, Sū., 13, 45.2 snigdhaślakṣṇatanutvaktāṃ ye ca kāṅkṣanti dehinaḥ //
Ca, Sū., 21, 6.1 tasmāt sa śīghraṃ jarayatyāhāraṃ cātikāṅkṣati /
Mahābhārata
MBh, 1, 2, 232.20 nirvedaṃ paramaṃ gatvā svargaṃ nākāṅkṣad avyayam /
MBh, 1, 32, 17.2 eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha /
MBh, 1, 36, 7.2 cacāra sarvāṃ pṛthivīṃ mahātmā na cāpi dārān manasāpyakāṅkṣat //
MBh, 1, 57, 57.1 atīva rūpasampannāṃ siddhānām api kāṅkṣitām /
MBh, 1, 77, 18.2 yathā vadasi kalyāṇi mamāpyetaddhi kāṅkṣitam /
MBh, 1, 110, 35.2 kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt //
MBh, 1, 111, 21.7 uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi /
MBh, 1, 111, 30.2 uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi //
MBh, 1, 118, 12.2 pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍostatraurdhvadehikam //
MBh, 1, 122, 42.1 kāryaṃ me kāṅkṣitaṃ kiṃciddhṛdi samparivartate /
MBh, 1, 142, 14.2 kāṅkṣamāṇau jayaṃ caiva siṃhāviva raṇotkaṭau //
MBh, 1, 145, 37.5 kāṅkṣamāṇāṃ ratiṃ caiva sukhāni ca bahūnyapi /
MBh, 2, 12, 29.7 tvaddarśanaṃ mahābāho kāṅkṣate sa yudhiṣṭhiraḥ /
MBh, 2, 50, 4.1 atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha /
MBh, 2, 72, 25.2 varaṃ dadāni kṛṣṇāyai kāṅkṣitaṃ yad yad icchati //
MBh, 3, 2, 49.3 bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ //
MBh, 3, 12, 30.1 so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaś ciram /
MBh, 3, 15, 11.2 mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ //
MBh, 3, 33, 53.1 vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira /
MBh, 3, 34, 19.2 kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām //
MBh, 3, 41, 5.2 gṛhāṇa varam asmattaḥ kāṅkṣitaṃ yannararṣabha //
MBh, 3, 51, 21.2 kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana //
MBh, 3, 97, 17.2 kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam /
MBh, 3, 133, 3.3 āvāṃ prāptāvatithī saṃpraveśaṃ kāṅkṣāvahe dvārapate tavājñām //
MBh, 3, 135, 42.1 yaccānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti /
MBh, 3, 181, 3.1 sevyaścopāsitavyaś ca mato naḥ kāṅkṣitaś ciram /
MBh, 3, 225, 16.1 sa cāpi bhūmau parivartamāno vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ /
MBh, 3, 247, 24.1 devānām api maudgalya kāṅkṣitā sā gatiḥ parā /
MBh, 3, 251, 21.1 sā kāṅkṣamāṇā bhartṝṇām upayānam aninditā /
MBh, 3, 279, 14.2 sa nirvartatu me 'dyaiva kāṅkṣito hyasi me 'tithiḥ //
MBh, 4, 56, 2.2 kāṅkṣamāṇo mayā yuddhaṃ tiṣṭhatyamaradarśanaḥ /
MBh, 5, 20, 14.2 avināśena lokasya kāṅkṣante pāṇḍavāḥ svakam //
MBh, 5, 21, 13.1 yadi kāṅkṣanti te rājyaṃ pitṛpaitāmahaṃ punaḥ /
MBh, 5, 80, 26.2 trāhi mām iti govinda manasā kāṅkṣito 'si me //
MBh, 5, 94, 20.4 ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati //
MBh, 5, 94, 21.4 anyatra yuddham ākāṅkṣva bahavaḥ kṣatriyāḥ kṣitau //
MBh, 5, 113, 12.2 kāṅkṣitā rūpato bālā sutā me pratigṛhyatām //
MBh, 5, 115, 4.3 kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama //
MBh, 5, 117, 11.2 aśvānāṃ kāṅkṣitārthānāṃ ṣaḍ imāni śatāni vai /
MBh, 5, 119, 16.2 na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitastvayā //
MBh, 5, 119, 18.2 satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha /
MBh, 5, 142, 4.2 kāṅkṣate jñātisauhārdād balavān durbalo yathā //
MBh, 6, 15, 38.2 kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ //
MBh, 6, 22, 16.2 etāni hatvā puruṣapravīra kāṅkṣasva yuddhaṃ bharatarṣabheṇa //
MBh, 6, BhaGī 1, 32.1 na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca /
MBh, 6, BhaGī 1, 33.1 yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca /
MBh, 6, BhaGī 4, 12.1 kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ /
MBh, 6, BhaGī 5, 3.1 jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati /
MBh, 6, BhaGī 12, 17.1 yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati /
MBh, 6, BhaGī 14, 22.3 na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati //
MBh, 6, BhaGī 18, 54.1 brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati /
MBh, 6, 41, 75.1 tuṣṭo 'smi pūjitaścāsmi yat kāṅkṣasi tad astu te /
MBh, 6, 55, 41.1 ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastvayā /
MBh, 6, 65, 33.2 jayaṃ ca kāṅkṣatāṃ nityaṃ yaśaśca paramādbhutam //
MBh, 6, 74, 36.2 tāvakāḥ pāṇḍavaiḥ sārdhaṃ kāṅkṣamāṇā jayaṃ yudhi //
MBh, 6, 102, 31.1 ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastava /
MBh, 7, 11, 9.1 kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi /
MBh, 7, 39, 7.2 amarṣitāyāḥ kṛṣṇāyāḥ kāṅkṣitasya ca me pituḥ //
MBh, 7, 108, 20.1 sa kāṅkṣan bhīmasenasya vadhaṃ vaikartano vṛṣaḥ /
MBh, 7, 122, 72.3 kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam //
MBh, 8, 19, 75.2 aparāhṇe mahārāja kāṅkṣantyor vipulaṃ jayam //
MBh, 12, 28, 17.2 avarjanīyāste 'rthā vai kāṅkṣitāśca tato 'nyathā //
MBh, 12, 34, 3.1 kāṅkṣamāṇāḥ śriyaṃ kṛtsnāṃ pṛthivyāṃ ca mahad yaśaḥ /
MBh, 12, 112, 43.1 vyutthānaṃ cātra kāṅkṣadbhiḥ kathābhiḥ pravilobhyate /
MBh, 12, 128, 46.2 mamedaṃ syānmamedaṃ syād ityayaṃ kāṅkṣate janaḥ //
MBh, 12, 164, 26.2 darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijastadā //
MBh, 12, 237, 1.3 yoktavyo ''tmā yathāśaktyā paraṃ vai kāṅkṣatā padam //
MBh, 12, 278, 28.2 niḥsāraṃ kāṅkṣamāṇastu tejasā pratyahanyata //
MBh, 12, 293, 21.1 mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam /
MBh, 12, 314, 37.1 kāṅkṣāmastu vayaṃ sarve varaṃ dattaṃ maharṣiṇā /
MBh, 12, 314, 38.2 iha vedāḥ pratiṣṭherann eṣa naḥ kāṅkṣito varaḥ //
MBh, 12, 318, 50.1 paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ /
MBh, 12, 342, 3.2 kartuṃ kāṅkṣāmi necchāmi baddhaḥ sādhāraṇair guṇaiḥ //
MBh, 12, 343, 7.1 tam abhikramya vidhinā praṣṭum arhasi kāṅkṣitam /
MBh, 12, 347, 13.2 sa ca kāryaṃ na me khyāti darśanaṃ tava kāṅkṣati //
MBh, 12, 348, 6.2 varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati //
MBh, 13, 14, 94.1 nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt /
MBh, 13, 14, 103.1 tasmād varam ahaṃ kāṅkṣe nidhanaṃ vāpi kauśika /
MBh, 13, 14, 104.2 na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalānyapi //
MBh, 13, 16, 70.1 kaṃ vā kāmaṃ dadāmyadya brūhi yad vatsa kāṅkṣase /
MBh, 13, 55, 28.1 brāhmaṇyaṃ kāṅkṣase hi tvaṃ tapaśca pṛthivīpate /
MBh, 13, 84, 20.2 kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ //
MBh, 13, 95, 58.2 arthān kāṅkṣatu kīnāśād bisastainyaṃ karoti yaḥ //
MBh, 13, 101, 40.2 daityānāṃ sallakījaśca kāṅkṣito yaśca tadvidhaḥ //
MBh, 13, 105, 38.2 indrasya lokā virajā viśokā duranvayāḥ kāṅkṣitā mānavānām /
MBh, 13, 129, 54.1 atithiṃ kāṅkṣamāṇo vai śeṣānnakṛtabhojanaḥ /
MBh, 14, 55, 25.2 priyaṃ hi tava kāṅkṣāmi prāṇair api dhanair api //
MBh, 14, 93, 24.2 strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama //
MBh, 14, 93, 31.2 sādhūnāṃ kāṅkṣitaṃ hyetat pitur vṛddhasya poṣaṇam //
MBh, 14, 93, 60.2 kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha //
MBh, 15, 29, 17.2 kāṅkṣantaṃ darśanaṃ kuntyā gāndhāryāḥ śvaśurasya ca //
MBh, 15, 34, 14.2 yad yad icchati yāvacca yad anyad api kāṅkṣitam //
Manusmṛti
ManuS, 2, 242.2 brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām //
ManuS, 5, 158.2 yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam //
Rāmāyaṇa
Rām, Bā, 45, 10.2 nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam //
Rām, Bā, 54, 14.2 varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām //
Rām, Ay, 22, 18.2 abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava //
Rām, Ay, 26, 12.2 gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā //
Rām, Ay, 28, 17.2 kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa //
Rām, Ār, 11, 10.2 manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati //
Rām, Ār, 65, 14.1 taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ /
Rām, Ki, 3, 24.2 tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ //
Rām, Ki, 28, 21.2 vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate //
Rām, Su, 56, 7.2 udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ //
Rām, Yu, 4, 75.2 viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ //
Rām, Yu, 40, 18.1 yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā /
Rām, Yu, 46, 39.2 kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau //
Rām, Yu, 48, 78.1 draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ /
Rām, Yu, 55, 62.1 tasmānmuhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ /
Rām, Yu, 66, 13.2 kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ //
Rām, Yu, 88, 44.3 kāṅkṣataḥ stokakasyeva gharmānte meghadarśanam //
Rām, Utt, 8, 11.2 kāṅkṣantī rākṣasaṃ prāyānmaholkevāñjanācalam //
Rām, Utt, 46, 7.1 rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ /
Rām, Utt, 59, 17.1 sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ /
Saundarānanda
SaundĀ, 18, 44.1 idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṅkṣati kāmajaṃ sukham /
Agnipurāṇa
AgniPur, 6, 8.2 tena vaireṇa sā rāmavanavāsaṃ ca kāṅkṣati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 9.2 viśuṣkāsyo muhuḥśvāsī kāṅkṣatyuṣṇaṃ savepathuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 55.2 siddhasārthavadhajātasaṃmado dattakāṅkṣitavarām ivāmbikām //
BKŚS, 11, 38.1 utkaṇṭhādarśam icchantī kasyāpi cirakāṅkṣitam /
BKŚS, 15, 109.2 gurave dātum icchāmaḥ kāṅkṣitāṃ dakṣiṇām iti //
BKŚS, 27, 14.1 amandaspandam etac ca kāṅkṣitām akṣi dakṣiṇam /
Daśakumāracarita
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
Divyāvadāna
Divyāv, 4, 39.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 5, 11.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 11, 64.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām /
Divyāv, 13, 308.1 ratnāni pratilebhe hi svargaṃ mokṣaṃ ca kāṅkṣatām /
Divyāv, 19, 79.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendra kāṅkṣitānām /
Kumārasaṃbhava
KumSaṃ, 5, 18.1 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
KumSaṃ, 5, 50.2 tadardhabhāgena labhasva kāṅkṣitaṃ varaṃ tam icchāmi ca sādhu veditum //
Kāmasūtra
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 104.2 yaṃ vinidrā jitaśvāsāḥ kāṅkṣante mokṣakāṅkṣiṇaḥ //
KūPur, 2, 37, 61.1 kāṅkṣante yogino nityaṃ yatanto yatayo nidhim /
Matsyapurāṇa
MPur, 47, 10.2 ye tayā kāṅkṣitā nityamajātasya mahātmanaḥ //
MPur, 120, 37.1 vayaṃ hi te pradāsyāmo manasaḥ kāṅkṣitānvarān /
MPur, 154, 216.1 viśeṣaṃ kāṅkṣatāṃ śakra sāmānyādbhraṃśanaṃ phalam /
MPur, 154, 284.3 lapsyate kāṅkṣitaṃ kāmaṃ nivartya maraṇāditaḥ //
MPur, 154, 331.2 yatinā tena kaste'rtho mūrtānarthena kāṅkṣitaḥ //
MPur, 170, 17.2 yeṣāṃ yatkāṅkṣitaṃ caiva tattadāvāṃ vicintaya //
MPur, 175, 56.1 prabhātakāle samprāpte kāṅkṣitavye samāgame /
Meghadūta
Megh, Uttarameghaḥ, 18.2 ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 40, 8.0 yathā ca kāṅkṣato lipsataś ca sādhakādhikāranivṛttistathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 44, 4.0 kāṅkṣati lipsati mṛgayatītyarthaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 473.2 kṛcchrādvipacyate bhuktaṃ dvitīyaṃ ca na kāṅkṣati //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Utt., 48, 3.2 punaḥ kāṅkṣati toyaṃ ca taṃ tṛṣṇārditamādiśet //
Su, Utt., 48, 11.3 etāni rūpāṇi bhavanti tasyāṃ tayārditaḥ kāṅkṣati nāti cāmbhaḥ //
Su, Utt., 49, 25.1 bībhatsajāṃ hṛdyatamair dauhṛdīṃ kāṅkṣitaiḥ phalaiḥ /
Tantrākhyāyikā
TAkhy, 2, 209.2 sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati /
Bhāgavatapurāṇa
BhāgPur, 8, 8, 23.2 yatrobhayaṃ kutra ca so 'py amaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām //
BhāgPur, 11, 20, 13.1 na naraḥ svargatiṃ kāṅkṣen nārakīṃ vā vicakṣaṇaḥ /
BhāgPur, 11, 20, 13.2 nemaṃ lokaṃ ca kāṅkṣeta dehāveśāt pramādyati //
Garuḍapurāṇa
GarPur, 1, 83, 59.1 kāṅkṣante pitaraḥ putrānnarakādbhayabhīravaḥ /
GarPur, 1, 150, 10.1 viśuṣkāsyo muhuḥ śvāsaḥ kāṅkṣatyuṣṇaṃ savepathuḥ /
Kathāsaritsāgara
KSS, 1, 4, 28.1 upakośā hi me śreyaḥ kāṅkṣantī nijamandire /
KSS, 2, 2, 215.1 tataḥ sute nyastabharaḥ sa rājā cirakāṅkṣitam /
KSS, 6, 1, 144.2 kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 411.3 brāhmaṇe cānanūcāne kāṅkṣan gatimanuttamām //
Rasaratnasamuccaya
RRS, 1, 62.2 kāṅkṣamāṇais tayoḥ putraṃ tārakāsuramārakam //
Rājanighaṇṭu
RājNigh, Śālm., 158.2 amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau //
Śukasaptati
Śusa, 2, 3.21 atastvayārthināṃ kāṅkṣitaṃ dātavyameva /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 45.3 rudrabhūmyāṃ tu dahanaṃ kāṅkṣante vibudhā api //
GokPurS, 10, 21.2 kālabhairava tuṣṭo 'smi varaṃ varaya kāṅkṣitam //
GokPurS, 11, 20.3 tuṣṭo 'smi nitarāṃ brahman varaṃ varaya kāṅkṣitam //
GokPurS, 12, 10.2 tato rudro 'py uvācedaṃ varaṃ varaya kāṅkṣitam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 90.2 nādāsaktaṃ tathā cittaṃ viṣayān nahi kāṅkṣate //
Kokilasaṃdeśa
KokSam, 1, 6.2 tvatsamparkaṃ subhaga niyataṃ kāṅkṣate 'sau vilolā lolambākṣī calakisalayairāhvayantī sarāgā //
Rasasaṃketakalikā
RSK, 4, 73.2 kṣipraṃ tajjīryate bhuktaṃ punaḥ kāṅkṣati bhojanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 141, 6.2 evaṃ bhavatu te vyādha yastvayā kāṅkṣito varaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 25.0 vidūreṣv api karmasv antareṇa prathamāṃ paridhānīyām ca saṃtānārtho 'rdharcena kāṅkṣati //