Occurrences

Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Nāḍīparīkṣā
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī

Arthaśāstra
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet //
Mahābhārata
MBh, 7, 65, 23.2 rathināṃ kuṭṭayāmāsa bhallaiḥ saṃnataparvabhiḥ //
MBh, 11, 5, 19.2 kṛṣṇāḥ śvetāśca taṃ vṛkṣaṃ kuṭṭayanti sma mūṣakāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 8, 26.2 kuṭṭayet pakṣmasadanaṃ chindyāt teṣvapi cārbudam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 37.2 gāyantyaḥ kuṭṭitatalā nartayante tilottamām //
BKŚS, 14, 70.2 vicitrair nartito mārgais tayā kuṭṭitatālayā //
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 18, 505.2 kuṭṭitaṃ tat tayoś carma jātaṃ tita:ujarjaram //
BKŚS, 18, 506.1 tato niṣkuṣitaś cāhaṃ kuṭṭitāc carmakañcukāt /
BKŚS, 19, 161.2 veṣṭitaṃ kuṭṭitaṃ baddham udbaddhaṃ pādapeṣu ca //
Matsyapurāṇa
MPur, 140, 11.2 kopādvā yuddhalubdhāśca kuṭṭayante parasparam //
MPur, 153, 195.2 dhaneśaṃ ca dhanuṣkoṭyā kuṭṭayāmāsa kopanaḥ //
Nāṭyaśāstra
NāṭŚ, 4, 94.1 bahuśaḥ kuṭṭitaḥ pādo jñeyaṃ tallalitaṃ budhaiḥ /
NāṭŚ, 4, 100.1 dakṣiṇaḥ kuṭṭitaḥ pādaścaturaṃ tatprakīrtitam /
Suśrutasaṃhitā
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Rasamañjarī
RMañj, 5, 57.2 taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale //
Rasaprakāśasudhākara
RPSudh, 3, 27.1 saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /
Rasaratnasamuccaya
RRS, 2, 45.2 nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā //
RRS, 2, 46.2 tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret //
RRS, 10, 7.2 lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe //
Rasaratnākara
RRĀ, R.kh., 4, 32.2 stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //
RRĀ, R.kh., 9, 31.1 kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ /
RRĀ, R.kh., 10, 9.2 śuṣkaṃ dhānyatuṣaiḥ sārddhaṃ kuṭṭayecca ulūkhale //
RRĀ, V.kh., 19, 121.2 cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet //
RRĀ, V.kh., 19, 127.1 yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 101.2 lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe //
Rasādhyāya
RAdhy, 1, 407.1 prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
Ānandakanda
ĀK, 1, 15, 628.1 ulūkhale kuṭṭayitvā pātre tatra samāharet /
ĀK, 1, 23, 166.1 kuṭṭayenmardayed grāvṇā piṣṭiḥ syādyāmamātrake /
ĀK, 1, 26, 154.2 lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham //
ĀK, 2, 5, 57.2 kuṭṭayellohadaṇḍena peṣayettraiphale jale //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 74.2 ekatra kuṭṭayet sarvaṃ mṛttikā vajravadbhavet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 10.2 asakṛdbhāvitaṃ śṛṅgaṃ hāriṇaṃ kuṭṭitaṃ rasaiḥ /
Bhāvaprakāśa
BhPr, 7, 3, 148.2 samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet //
BhPr, 7, 3, 185.2 savastrakuṭṭitamṛdā mudrayedanayormukham //
BhPr, 7, 3, 193.1 mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 76.1 kāṣṭhakuṭṭo yathā kāṣṭhaṃ kuṭṭayatyativegataḥ /
Rasakāmadhenu
RKDh, 1, 1, 89.1 savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /
RKDh, 1, 1, 172.1 ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet /
RKDh, 1, 1, 204.3 lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham /
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 232.1 tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam /
RKDh, 1, 1, 254.2 kuṭṭayed dṛḍhahastena madhye nikṣipya cūrṇakam //
Rasasaṃketakalikā
RSK, 5, 39.1 stokaṃ stokaṃ kṣipettailaṃ dinaikamatha kuṭṭayet /
Rasataraṅgiṇī
RTar, 3, 7.1 śikhitrakairdagdhatuṣaiḥ śaṇena saladdikā daṇḍasukuṭṭitā ca /
RTar, 4, 29.1 savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /