Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 31.2 bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt //
BKŚS, 5, 132.2 anujānīta mām adya suhṛdo mā sma kupyata //
BKŚS, 5, 133.2 bhītaś ca kupitāt tasmāt tasmān nayata mām iti //
BKŚS, 5, 262.1 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā /
BKŚS, 5, 277.2 vipannayantraiḥ śrūyante mathitāḥ kupitair iti //
BKŚS, 6, 26.1 utsṛjya kupitaś cāpaṃ dhāvamānaḥ sa mām anu /
BKŚS, 6, 27.1 yaugandharāyaṇo dṛṣṭvā kupitaṃ marubhūtikam /
BKŚS, 6, 27.2 kupito bhartsayitvedam abhāṣata mahīpatim //
BKŚS, 9, 39.1 iha sā kupitā tasmai tena ceha prasāditā /
BKŚS, 12, 36.2 kadācit kupitā bhartre tatrāsīta vadhūr iti //
BKŚS, 12, 37.1 kupitānāṃ hi bhartṛbhyaḥ śrūyante kulayoṣitām /
BKŚS, 12, 57.1 tena bravīmi kupitā kadācid amṛteva sā /
BKŚS, 12, 64.1 kebhyaścit kupitaḥ śāpān kebhyaścid vitaran karān /
BKŚS, 15, 68.1 kadācit kupitā mahyaṃ yena kenāpi hetunā /
BKŚS, 16, 52.1 cirād ākarṇya tad vākyaṃ kupitaḥ sa tam abravīt /
BKŚS, 18, 89.2 jñātakāntāsavasvādo na tebhyaḥ kupito 'bhavam //
BKŚS, 18, 635.1 tataḥ kiṃcid ivāmbāyai yat satyaṃ kupito 'bhavam /
BKŚS, 19, 198.1 kupitā rājaputrāya rājaputrī kadācana /
BKŚS, 20, 86.1 tena suptena mattena jijñāsākupitena vā /
BKŚS, 20, 354.1 athāhaṃ paruṣālāpam uktaḥ kupitayā tayā /
BKŚS, 23, 54.1 te 'paraiḥ kupitair uktā jitau nalayudhiṣṭhirau /
BKŚS, 24, 16.1 suhṛdbhiḥ kupitais tasmād asaṃbhāṣyaḥ kṛto bhavān /