Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 4, 1, 44.1 rūpadarśakasya sthitāṃ paṇayātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 1, 44.1 rūpadarśakasya sthitāṃ paṇayātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśapaṇo daṇḍaḥ //
Buddhacarita
BCar, 5, 48.2 dayitāmapi rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām //
BCar, 11, 52.1 yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ muktvā vyavasyeddhi punargrahītum /
Carakasaṃhitā
Ca, Sū., 6, 34.2 varṣāsvagnibale kṣīṇe kupyanti pavanādayaḥ //
Ca, Sū., 6, 41.2 taptānām ācitaṃ pittaṃ prāyaḥ śaradi kupyati //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 16, 20.1 doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ /
Ca, Sū., 17, 18.1 śirogatāḥ sirā vṛddho vāyurāviśya kupyati /
Ca, Sū., 17, 57.1 mārutastu kaphe hīne pittaṃ ca kupitaṃ dvayam /
Ca, Sū., 18, 28.1 vātaḥ plīhānamuddhūya kupito yasya tiṣṭhati /
Ca, Sū., 18, 34.1 vātapittakaphā yasya yugapat kupitāstrayaḥ /
Ca, Sū., 18, 45.1 sa eva kupito doṣaḥ samutthānaviśeṣataḥ /
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 24, 25.2 pṛthak pṛthak samastā vā srotāṃsi kupitā malāḥ //
Ca, Sū., 28, 22.1 malānāśritya kupitā bhedaśoṣapradūṣaṇam /
Ca, Sū., 28, 32.2 nādeśakāle kupyanti bhūyo hetupratīkṣiṇaḥ //
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Indr., 6, 19.2 ḍambarī kupitocchvāsaḥ pratyākhyeyo vijānatā //
Ca, Cik., 3, 42.2 uṣṇamuṣṇena saṃvṛddhaṃ pittaṃ śaradi kupyati //
Ca, Cik., 3, 68.2 adhiśete tathā dhātuṃ doṣaḥ kāle ca kupyati //
Ca, Cik., 3, 116.1 bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ /
Ca, Cik., 3, 129.2 saṃsṛṣṭāḥ saṃnipatitāḥ pṛthagvā kupitā malāḥ //
Ca, Cik., 5, 27.2 yadi kupyati vā tasya kriyamāṇe cikitsite //
Ca, Cik., 22, 11.1 abdhātuṃ dehasthaṃ kupitaḥ pavano yadā viśoṣayati /
Ca, Cik., 22, 13.1 pittaṃ matamāgneyaṃ kupitaṃ cet tāpayaty apāṃ dhātum /
Lalitavistara
LalVis, 4, 4.84 samyaksamādhir dharmālokamukham akopyacetaḥsamādhipratilambhāya saṃvartate /
Mahābhārata
MBh, 1, 3, 53.3 sa niyataṃ kupitaḥ /
MBh, 1, 6, 9.1 sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ /
MBh, 1, 20, 14.14 tava dyutiṃ kupitakṛtāntasaṃnibhāṃ niśāmya naścalati mano vyavasthitam /
MBh, 1, 73, 10.3 ādhūnvasva vidhūnvasva druhya kupya ca yācaki //
MBh, 1, 119, 35.10 kupitaiśca mahākāyaistīkṣṇadaṃṣṭrair mahāviṣaiḥ //
MBh, 1, 119, 36.2 kupitair daṃśayāmāsa sarveṣvevāṅgamarmasu //
MBh, 1, 134, 22.4 dharma ityeva kupyeta tathānye kurupuṃgavāḥ /
MBh, 1, 134, 22.6 kupyeran yadi dharmajñāstathānye kurupuṃgavāḥ //
MBh, 1, 170, 1.3 ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ //
MBh, 1, 189, 21.1 tato devo giriśo vajrapāṇiṃ vivṛtya netre kupito 'bhyuvāca /
MBh, 1, 208, 21.1 so 'śapat kupito 'smāṃstu brāhmaṇaḥ kṣatriyarṣabha /
MBh, 2, 5, 39.2 bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ /
MBh, 2, 39, 9.3 cukopa balināṃ śreṣṭho bhīmasenaḥ pratāpavān //
MBh, 2, 59, 3.2 mā kopiṣṭhāḥ sumandātmanmā gamastvaṃ yamakṣayam //
MBh, 2, 60, 35.1 tathā bruvantī karuṇaṃ sumadhyamā kākṣeṇa bhartṝn kupitān apaśyat /
MBh, 2, 63, 7.2 nāhaṃ kupye sūtaputrasya rājann eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ /
MBh, 2, 66, 11.1 āttaśastrā rathagatāḥ kupitāstāta pāṇḍavāḥ /
MBh, 2, 72, 20.2 brāhmaṇāḥ kupitāś cāsan draupadyāḥ parikarṣaṇe //
MBh, 3, 30, 5.1 vācyāvācye hi kupito na prajānāti karhicit /
MBh, 3, 30, 12.1 vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati /
MBh, 3, 48, 32.1 ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā /
MBh, 3, 70, 29.2 taṃ śaptum aicchat kupito niṣadhādhipatir nalaḥ //
MBh, 3, 70, 31.1 indrasenasya jananī kupitā māśapat purā /
MBh, 3, 77, 16.2 iyeṣa sa śiraś chettuṃ khaḍgena kupito nalaḥ //
MBh, 3, 110, 24.2 kupitāstava rājendra brāhmaṇā niṣkṛtiṃ cara //
MBh, 3, 114, 19.2 uvāca cāpi kupitā lokeśvaram idaṃ prabhum //
MBh, 3, 121, 21.1 cukopa bhārgavaścāpi mahendrasya mahātapāḥ /
MBh, 3, 176, 25.2 na te kupye mahāsarpa na cātmānaṃ vigarhaye //
MBh, 3, 222, 4.3 kathaṃ ca vaśagās tubhyaṃ na kupyanti ca te śubhe //
MBh, 3, 223, 2.2 yathā patis tasya hi sarvakāmā labhyāḥ prasāde kupitaś ca hanyāt //
MBh, 3, 255, 44.3 kupitā hrīmatī prājñā patī bhīmārjunāvubhau //
MBh, 4, 13, 18.2 te tvāṃ nihanyuḥ kupitāḥ sādhvalaṃ mā vyanīnaśaḥ //
MBh, 4, 20, 18.1 tam ahaṃ kupitā bhīma punaḥ kopaṃ niyamya ca /
MBh, 4, 63, 38.1 ityuktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt /
MBh, 5, 33, 52.2 yaścādhanaḥ kāmayate yaśca kupyatyanīśvaraḥ //
MBh, 5, 33, 90.2 na mātrārthe rocayate vivādaṃ nāpūjitaḥ kupyati cāpyamūḍhaḥ //
MBh, 5, 36, 39.1 akasmād eva kupyanti prasīdantyanimittataḥ /
MBh, 5, 37, 3.1 yaś cāśiṣyaṃ śāsati yaśca kupyate yaścātivelaṃ bhajate dviṣantam /
MBh, 5, 54, 13.1 viraktarāṣṭrāśca vayaṃ mitrāṇi kupitāni naḥ /
MBh, 5, 122, 29.2 na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ //
MBh, 6, 87, 11.2 putraṃ tava mahārāja cukopa sa niśācaraḥ //
MBh, 7, 31, 76.2 mahābalāste kupitāḥ parasparaṃ niṣūdayantaḥ pravicerur ojasā //
MBh, 7, 68, 1.3 javenābhyadravan pārthaṃ kupitāḥ sainikāstava //
MBh, 7, 98, 39.2 vyaśvasūtarathāṃścakre kumārān kupito raṇe //
MBh, 7, 114, 54.1 sa bhīmasenaḥ kupito balavān satyavikramaḥ /
MBh, 7, 114, 89.1 tato drauṇiṃ catuḥṣaṣṭyā vivyādha kupito 'rjunaḥ /
MBh, 7, 129, 1.2 yat tadā prāviśat pāṇḍūn ācāryaḥ kupito vaśī /
MBh, 7, 160, 14.2 utsahante raṇe soḍhuṃ kupitaṃ savyasācinam //
MBh, 7, 160, 21.1 taṃ tathābhipraśaṃsantam arjunaṃ kupitastadā /
MBh, 7, 172, 13.3 drauṇiścukopa pārthāya kṛṣṇāya ca viśeṣataḥ //
MBh, 8, 46, 10.2 kupitenāntakeneva prajāḥ sarvā jighāṃsatā //
MBh, 8, 57, 67.1 tato 'bhijaghnuḥ kupitāḥ parasparaṃ śarais tadāñjogatibhiḥ sutejanaiḥ /
MBh, 8, 62, 26.2 sa tudyamāno nakulaḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ //
MBh, 8, 62, 27.2 krīḍantam aṣṭādaśabhiḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ //
MBh, 8, 65, 41.2 adṛśya āsīt kupite dhanaṃjaye tuṣāranīhāravṛtaṃ yathā nabhaḥ //
MBh, 8, 66, 34.1 sa taṃ vivarmāṇam athottameṣubhiḥ śaraiś caturbhiḥ kupitaḥ parābhinat /
MBh, 9, 13, 37.2 cukopa samare drauṇir daṇḍāhata ivoragaḥ //
MBh, 9, 16, 26.2 jaghāna cāśvāṃścaturaḥ sa śīghraṃ tathā bhṛśaṃ kupito bhīmasenaḥ //
MBh, 9, 20, 20.2 kupito 'tirathaḥ śīghraṃ kṛtavarmāṇam abhyayāt //
MBh, 9, 27, 59.2 prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam //
MBh, 9, 34, 44.2 tato 'sya kupitānyāsannakṣatrāṇi mahātmanaḥ //
MBh, 9, 34, 52.2 rohiṇyā sārdham avasat tatastāḥ kupitāḥ punaḥ //
MBh, 10, 6, 16.1 tataḥ sa kupito drauṇir indraketunibhāṃ gadām /
MBh, 10, 11, 21.3 bhīmasenam athābhyetya kupitā vākyam abravīt //
MBh, 12, 24, 21.2 na kupye tava dharmajña na ca dūṣayase mama /
MBh, 12, 26, 1.2 dvaipāyanavacaḥ śrutvā kupite ca dhanaṃjaye /
MBh, 12, 26, 31.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna kupyet //
MBh, 12, 111, 20.2 na ca kupyanti bhṛtyebhyo durgāṇyatitaranti te //
MBh, 12, 112, 38.2 madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ //
MBh, 12, 115, 19.2 vivṛtya dantāṃśca vibhīṣayed vā siddhaṃ hi mūrkhe kupite nṛśaṃse //
MBh, 12, 222, 5.1 na prīyase vandyamāno nindyamāno na kupyasi /
MBh, 12, 248, 18.2 mahatā kopavegena kupite prapitāmahe //
MBh, 12, 249, 1.3 viddhi sṛṣṭāstvayā hīmā mā kupyāsāṃ pitāmaha //
MBh, 12, 249, 2.2 tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagatprabho //
MBh, 12, 249, 3.2 na kupye na ca me kāmo na bhaveran prajā iti /
MBh, 12, 258, 7.2 pitroktaḥ kupitenātha jahīmāṃ jananīm iti //
MBh, 12, 312, 41.2 vaśyendriyo jitakrodho na hṛṣyati na kupyati //
MBh, 12, 324, 14.1 kupitāste tataḥ sarve munayaḥ sūryavarcasaḥ /
MBh, 13, 11, 7.1 ye cālpatejobalasattvasārā hṛṣyanti kupyanti ca yatra tatra /
MBh, 13, 33, 7.2 niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ //
MBh, 13, 33, 8.2 kupitāḥ samudīkṣante dāveṣvagniśikhā iva //
MBh, 13, 58, 22.1 ya eva no na kupyanti na lubhyanti tṛṇeṣvapi /
MBh, 13, 74, 14.2 dātā kupyati no dāntastasmād dānāt paro damaḥ //
MBh, 13, 74, 15.1 yastu dadyād akupyan hi tasya lokāḥ sanātanāḥ /
MBh, 13, 94, 38.1 ityuktaḥ sa tu bhṛtyaistair vṛṣādarbhiścukopa ha /
MBh, 13, 103, 19.1 na cukopa sa cāgastyo yukto 'pi nahuṣeṇa vai /
MBh, 13, 103, 20.1 na cukopa sa dharmātmā tataḥ pādena devarāṭ /
MBh, 13, 125, 23.1 dṛḍhapūrvaśrutaṃ mūrkhaṃ kupitaṃ hṛdayapriyam /
MBh, 13, 140, 7.1 ityuktaḥ sa tadā devair agastyaḥ kupito 'bhavat /
MBh, 13, 145, 10.3 kupite sukham edhante tasminn api guhāgatāḥ //
MBh, 13, 145, 11.2 vivyādha kupito yajñaṃ nirbhayastu bhavastadā /
MBh, 13, 145, 12.2 vidrute sahasā yajñe kupite ca maheśvare //
MBh, 14, 7, 21.2 kupitastvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam //
MBh, 14, 11, 8.1 śatakratuścukopātha gandhasya viṣaye hṛte /
MBh, 14, 96, 6.1 tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ /
MBh, 15, 38, 3.2 kopasthāneṣvapi mahatsvakupyaṃ na kadācana //
Manusmṛti
ManuS, 3, 229.1 nāsram āpātayej jātu na kupyen nānṛtaṃ vadet /
ManuS, 9, 310.2 te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam //
Rāmāyaṇa
Rām, Ay, 16, 9.1 anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati /
Rām, Ay, 16, 11.2 kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya //
Rām, Ay, 16, 14.2 muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe //
Rām, Ay, 57, 35.2 taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet //
Rām, Ay, 94, 27.2 bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ //
Rām, Ār, 17, 18.2 nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt //
Rām, Ār, 26, 11.2 amarṣī kupito rāmaḥ saṃrabdham idam abravīt //
Rām, Ār, 43, 5.1 tam uvāca tatas tatra kupitā janakātmajā /
Rām, Ār, 44, 1.1 tayā paruṣam uktas tu kupito rāghavānujaḥ /
Rām, Ār, 45, 28.1 rāvaṇenaivam uktā tu kupitā janakātmajā /
Rām, Ki, 11, 2.2 tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ //
Rām, Ki, 31, 1.2 lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān //
Rām, Ki, 31, 6.2 mitraṃ tv asthānakupitaṃ janayatyeva sambhramam //
Rām, Su, 1, 18.1 tāstadā saviṣair daṣṭāḥ kupitaistair mahāśilāḥ /
Rām, Su, 22, 15.2 abravīt kupitākārā karālā nirṇatodarī //
Rām, Su, 22, 23.2 abravīt kupitā sītāṃ muṣṭim udyamya garjatī //
Rām, Su, 42, 9.1 cukopa bāṇābhihato rākṣasasya mahākapiḥ /
Rām, Su, 60, 24.2 āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ //
Rām, Yu, 47, 94.1 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān /
Rām, Yu, 49, 15.1 sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī /
Rām, Yu, 55, 11.1 sa kumbhakarṇaṃ kupito jaghāna vegena śailottamabhīmakāyam /
Rām, Yu, 55, 45.1 sa śailaśṛṅgābhihataścukopa nanāda kopācca vivṛtya vaktram /
Rām, Yu, 55, 48.1 sa tat tadā bhagnam avekṣya śūlaṃ cukopa rakṣo'dhipatir mahātmā /
Rām, Yu, 55, 98.1 sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ /
Rām, Yu, 58, 39.2 kupitaśca nijagrāha kirīṭe rākṣasarṣabham //
Rām, Yu, 58, 44.1 cukopa paramāmarṣī mahāpārśvo mahābalaḥ /
Rām, Yu, 59, 3.1 cukopa ca mahātejā brahmadattavaro yudhi /
Rām, Yu, 59, 45.1 tat tasya vākyaṃ bruvato niśamya cukopa saumitrir amitrahantā /
Rām, Yu, 59, 49.1 athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam /
Rām, Yu, 59, 65.1 tato 'tikāyaḥ kupitaścāpam āropya sāyakam /
Rām, Yu, 59, 79.2 cukopa tridaśendrārir jagrāha niśitaṃ śaram //
Rām, Yu, 61, 59.1 sa tā mahātmā hanumān apaśyaṃś cukopa kopācca bhṛśaṃ nanāda /
Rām, Yu, 63, 36.2 abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam //
Rām, Yu, 81, 22.2 anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te //
Rām, Yu, 101, 30.2 vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama //
Rām, Utt, 17, 12.2 śambhur nāma tato rājā daityānāṃ kupito 'bhavat /
Saundarānanda
SaundĀ, 8, 36.2 kupito bhujago 'pi gṛhyate pramadānāṃ tu mano na gṛhyate //
Amaruśataka
AmaruŚ, 1, 86.2 kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā saubhāgyacihnamiva mūrdhni padaṃ vireje //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 49.2 taptānāṃ saṃcitaṃ vṛṣṭau pittaṃ śaradi kupyati //
AHS, Sū., 4, 26.1 doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ /
AHS, Sū., 12, 26.1 tadvidhas tadvidhe dehe kālasyauṣṇyān na kupyati /
AHS, Sū., 12, 30.1 nivartate tu kupito malo 'lpālpaṃ jalaughavat /
AHS, Sū., 12, 30.2 nānārūpair asaṃkhyeyair vikāraiḥ kupitā malāḥ //
AHS, Sū., 12, 43.2 nidānam etad doṣāṇāṃ kupitās tena naikadhā //
AHS, Sū., 12, 65.1 sa eva kupito doṣaḥ samutthānaviśeṣataḥ /
AHS, Sū., 13, 15.1 caya eva jayed doṣaṃ kupitaṃ tv avirodhayan /
AHS, Sū., 13, 19.2 te kālādibalaṃ labdhvā kupyanty anyāśrayeṣv api //
AHS, Śār., 1, 95.1 vātaghnauṣadhatoyaṃ vā tathā vāyur na kupyati /
AHS, Nidānasthāna, 1, 12.2 sarveṣām eva rogāṇāṃ nidānaṃ kupitā malāḥ //
AHS, Nidānasthāna, 3, 2.1 kupitaṃ pittalaiḥ pittaṃ dravaṃ raktaṃ ca mūrchite /
AHS, Nidānasthāna, 3, 8.1 kupitaṃ romakūpaiśca samastais tat pravartate /
AHS, Nidānasthāna, 3, 22.2 kupito vātalair vātaḥ śuṣkoraḥkaṇṭhavaktratām //
AHS, Nidānasthāna, 3, 28.2 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam //
AHS, Nidānasthāna, 3, 32.2 vāyupradhānāḥ kupitā dhātavo rājayakṣmiṇaḥ //
AHS, Nidānasthāna, 5, 52.1 kapho ruṇaddhi kupitas toyavāhiṣu mārutam /
AHS, Nidānasthāna, 6, 13.1 viparyaye 'timādyanti viśrabdhāḥ kupitāśca ye /
AHS, Nidānasthāna, 7, 14.2 īdṛśaiścāparair vāyurapānaḥ kupito malam //
AHS, Nidānasthāna, 7, 46.2 rūkṣaiḥ saṃgrāhibhir vāyuḥ sve sthāne kupito balī //
AHS, Nidānasthāna, 8, 3.1 kṛmibhyo vegarodhācca tadvidhaiḥ kupito 'nilaḥ /
AHS, Nidānasthāna, 12, 29.2 varcaḥpittakaphān ruddhvā karoti kupito 'nilaḥ //
AHS, Nidānasthāna, 13, 1.3 pittapradhānāḥ kupitā yathoktaiḥ kopanair malāḥ /
AHS, Nidānasthāna, 15, 5.2 dhātukṣayakarair vāyuḥ kupyatyatiniṣevitaiḥ //
AHS, Nidānasthāna, 15, 29.2 kupito hanumūlasthaḥ sraṃsayitvānilo hanū //
AHS, Nidānasthāna, 16, 20.1 kupitaścakṣurādīnām upaghātaṃ pravartayet /
AHS, Nidānasthāna, 16, 28.1 kupitaḥ kurute rogān kṛcchrān pakvāśayāśrayān /
AHS, Cikitsitasthāna, 2, 2.2 śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat //
AHS, Cikitsitasthāna, 6, 58.2 prāyo 'nilo ruddhagatiḥ kupyatyāmāśaye gataḥ //
AHS, Cikitsitasthāna, 9, 123.1 bhīśokābhyām api calaḥ śīghraṃ kupyatyatas tayoḥ /
AHS, Cikitsitasthāna, 15, 79.2 yasmin vā kupitaḥ sarpo vimuñcati phale viṣam //
AHS, Cikitsitasthāna, 22, 47.1 kupite mārgasaṃrodhān medaso vā kaphasya vā /
AHS, Kalpasiddhisthāna, 3, 17.1 kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛdgraham /
AHS, Utt., 8, 1.3 sarvaroganidānoktairahitaiḥ kupitā malāḥ /
AHS, Utt., 16, 8.2 seko 'ṣṭabhāgaśiṣṭaḥ kṣaudrayutaḥ sarvadoṣakupite netre //
AHS, Utt., 17, 1.4 mithyāyogena śabdasya kupito 'nyaiśca kopanaiḥ //
AHS, Utt., 19, 11.1 kupyatyakasmād bahuśo mukhadaurgandhyaśophakṛt /
AHS, Utt., 23, 8.1 pakṣāt kupyati māsād vā svayam eva ca śāmyati /
AHS, Utt., 26, 11.2 tato raktakṣayād vāyau kupite 'tirujākare //
AHS, Utt., 26, 48.1 sthānād apetam ādatte jīvitaṃ kupitaṃ ca tat /
AHS, Utt., 28, 15.2 kaphapitte tu pūrvotthaṃ durnāmāśritya kupyataḥ //
AHS, Utt., 31, 28.1 śokakrodhādikupitād vātapittān mukhe tanu /
AHS, Utt., 33, 9.2 jāyante kupitair doṣair guhyāsṛkpiśitāśrayaiḥ //
AHS, Utt., 33, 36.2 vātalāhārasevinyāṃ jananyāṃ kupito 'nilaḥ //
AHS, Utt., 36, 15.2 bhīrostu sarpasaṃsparśād bhayena kupito 'nilaḥ //
AHS, Utt., 38, 6.1 vyavāyyākhuviṣaṃ kṛcchraṃ bhūyo bhūyaśca kupyati /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 23, 2.4 prāyograhaṇena kena vā nidānaviśeṣeṇāsya kupito doṣo doṣasya hyekasyāpi bahavaḥ prakope hetavaḥ /
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
Bhallaṭaśataka
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
Bodhicaryāvatāra
BoCA, 4, 29.2 tatrāpyahaṃ na kupyāmi dhig asthānasahiṣṇutām //
BoCA, 6, 24.1 kupyāmīti na saṃcintya kupyati svecchayā janaḥ /
BoCA, 6, 24.1 kupyāmīti na saṃcintya kupyati svecchayā janaḥ /
BoCA, 6, 31.2 nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate //
BoCA, 6, 41.1 mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate /
BoCA, 6, 43.2 tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate //
BoCA, 6, 44.2 tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate //
BoCA, 6, 45.2 svāparādhāgate duḥkhe kasmād anyatra kupyate //
BoCA, 6, 46.2 matkarmajanitā eva tathedaṃ kutra kupyate //
BoCA, 6, 67.1 mohādeke 'parādhyanti kupyantyanye'pi mohitāḥ /
BoCA, 6, 80.2 svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi //
BoCA, 6, 83.2 bodhicittaṃ kutastasya yo 'nyasampadi kupyati //
BoCA, 6, 85.2 labhamāno na gṛhṇātu vada kena na kupyasi //
BoCA, 6, 131.1 kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā /
BoCA, 8, 11.2 atha na śrūyate teṣāṃ kupitā yānti durgatim //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 31.2 bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt //
BKŚS, 5, 132.2 anujānīta mām adya suhṛdo mā sma kupyata //
BKŚS, 5, 133.2 bhītaś ca kupitāt tasmāt tasmān nayata mām iti //
BKŚS, 5, 262.1 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā /
BKŚS, 5, 277.2 vipannayantraiḥ śrūyante mathitāḥ kupitair iti //
BKŚS, 6, 26.1 utsṛjya kupitaś cāpaṃ dhāvamānaḥ sa mām anu /
BKŚS, 6, 27.1 yaugandharāyaṇo dṛṣṭvā kupitaṃ marubhūtikam /
BKŚS, 6, 27.2 kupito bhartsayitvedam abhāṣata mahīpatim //
BKŚS, 9, 39.1 iha sā kupitā tasmai tena ceha prasāditā /
BKŚS, 12, 36.2 kadācit kupitā bhartre tatrāsīta vadhūr iti //
BKŚS, 12, 37.1 kupitānāṃ hi bhartṛbhyaḥ śrūyante kulayoṣitām /
BKŚS, 12, 57.1 tena bravīmi kupitā kadācid amṛteva sā /
BKŚS, 12, 64.1 kebhyaścit kupitaḥ śāpān kebhyaścid vitaran karān /
BKŚS, 15, 68.1 kadācit kupitā mahyaṃ yena kenāpi hetunā /
BKŚS, 16, 52.1 cirād ākarṇya tad vākyaṃ kupitaḥ sa tam abravīt /
BKŚS, 18, 89.2 jñātakāntāsavasvādo na tebhyaḥ kupito 'bhavam //
BKŚS, 18, 635.1 tataḥ kiṃcid ivāmbāyai yat satyaṃ kupito 'bhavam /
BKŚS, 19, 198.1 kupitā rājaputrāya rājaputrī kadācana /
BKŚS, 20, 86.1 tena suptena mattena jijñāsākupitena vā /
BKŚS, 20, 354.1 athāhaṃ paruṣālāpam uktaḥ kupitayā tayā /
BKŚS, 23, 54.1 te 'paraiḥ kupitair uktā jitau nalayudhiṣṭhirau /
BKŚS, 24, 16.1 suhṛdbhiḥ kupitais tasmād asaṃbhāṣyaḥ kṛto bhavān /
Daśakumāracarita
DKCar, 1, 3, 9.4 kupito 'pi lāṭapatir dorvīryagarveṇālpasainikasameto yoddhumabhyagāt /
DKCar, 2, 2, 190.1 atha kupito 'rthapatir vyavahartum arthagarvād abhiyokṣyate //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 263.1 kupitena ca rājñā tasya prāṇeṣūdyato daṇḍaḥ //
DKCar, 2, 2, 265.1 yadi kupito 'si hṛtasarvasvo nirvāsanīyaḥ pāpa eṣaḥ iti //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 2, 305.1 tena ca kupitena hṛtaṃ taccarmaratnam ābharaṇasamudgakaśca tasyāḥ //
DKCar, 2, 2, 323.1 tadekāpatyaśca rājā tayā tvāṃ samāgatamupalabhya kupito 'pi duhiturmaraṇabhayānnocchetsyati //
DKCar, 2, 2, 370.1 teṣveve divaseṣu caṇḍavarmā siṃhavarmāvadhūtaduhitṛprārthanaḥ kupito 'bhiyujya puramavāruṇat //
DKCar, 2, 4, 132.0 kupitāṃśca saṃgṛhya protsāhyāsya prakṛtyamitrānutthāpya sahajāṃśca dviṣaḥ durdāntamenamucchetsyāmaḥ iti //
DKCar, 2, 6, 126.1 kupitena rājñā virūpitamukhī sā duṣkṛtakāriṇī kṛtā śvabhyaḥ pācikā //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
Divyāvadāna
Divyāv, 13, 359.1 sa kathayati āyuṣmannānanda akopyā śāsturājñā //
Divyāv, 17, 196.1 sa kupitaḥ //
Divyāv, 18, 468.1 tena kupitenābhihitaṃ bhagavato dīpaṃkarasya paśya tāvadbhoḥ anena dīpaṃkareṇa samyaksambuddhenāsya sumatermāṇavasya tiraścām yathā padbhyāṃ jaṭā avaṣṭabdhāḥ //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Harivaṃśa
HV, 19, 7.2 uvāca cainaṃ kupitā naiṣa bhāvo 'sti pārthiva //
Harṣacarita
Harṣacarita, 1, 42.1 paradoṣadarśanadakṣā dṛṣṭiriva kupitā buddhirna te ātmarāgadoṣaṃ paśyati //
Harṣacarita, 1, 45.1 kupitasya prathamam andhakārībhavati vidyā tato bhrukuṭiḥ //
Kirātārjunīya
Kir, 8, 54.1 priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ /
Kir, 9, 53.1 kupyatāśu bhavatānatacittāḥ kopitāṃś ca varivasyata yūnaḥ /
Kir, 9, 65.1 vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni /
Kir, 13, 25.2 kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu //
Kir, 14, 1.2 jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 149.1 kṣaṇaṃ darśanavighnāya pakṣmaspandāya kupyataḥ /
Kūrmapurāṇa
KūPur, 1, 13, 56.2 pūjāmanarhāmanvicchan jagāma kupito gṛham //
KūPur, 1, 13, 61.2 śaśāpa dakṣaṃ kupitaḥ samāgatyātha tadgṛham //
KūPur, 1, 14, 9.1 vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ /
KūPur, 2, 22, 58.1 nāśrūṇi pātayejjātu na kupyennānṛtaṃ vadet /
Liṅgapurāṇa
LiPur, 1, 30, 14.1 tato niśamya kupitastīkṣṇadaṃṣṭro bhayaṅkaraḥ /
LiPur, 1, 36, 46.1 tatastasya muneḥ śrutvā vacanaṃ kupito hariḥ /
LiPur, 1, 71, 35.2 praśāntaiḥ kupitaiścaiva kubjair vāmanakais tathā //
LiPur, 1, 92, 74.2 tamuvāca punar viṣṇur brahmāṇaṃ kupitānanam //
LiPur, 1, 96, 69.1 samaṃ kupitavṛttāgnivyāvṛttanayanatrayaḥ /
LiPur, 1, 107, 34.1 tato niśamya vacanaṃ muneḥ kupitavatprabhuḥ /
Matsyapurāṇa
MPur, 13, 14.2 cukopātha satī dehaṃ tyakṣyāmīti tvadudbhavam //
MPur, 27, 11.1 anāyudhā sāyudhāyāḥ kiṃ tvaṃ kupyasi bhikṣuki /
MPur, 28, 6.2 yastu kupyenna sarvasya tayorakrodhano varaḥ //
MPur, 47, 201.1 cukopa bhārgavasteṣāmavalepena tena tu /
MPur, 48, 35.1 ayaṃ tu me mahābhāga garbhaḥ kupyedbṛhaspate /
MPur, 49, 23.1 evamuktaḥ sa garbheṇa kupitaḥ pratyuvāca ha /
MPur, 72, 11.1 purā dakṣavināśāya kupitasya tu śūlinaḥ /
MPur, 131, 35.1 kupyate no dhruvaṃ rudro devadevastrilocanaḥ /
MPur, 135, 26.2 nirgatāḥ kupitāstūrṇaṃ bilādiva mahoragāḥ //
MPur, 153, 47.1 vegena kupito daityo nava rudrānupādravat /
MPur, 154, 61.1 sā mṛtā kupitā devī kasmiṃścitkāraṇāntare /
MPur, 154, 69.1 bhartsayiṣyati tāṃ devīṃ tataḥ sā kupitā satī /
MPur, 154, 341.2 ityuktā sā tu kupitā munivaryeṣu śailajā /
MPur, 155, 12.2 yadyevaṃ kupitā bhīru tvaṃ tavāhaṃ na vai punaḥ //
MPur, 155, 26.2 provāca mātaḥ kiṃtvetatkva yāsi kupitāntarā //
MPur, 156, 34.1 kupitā mayi tanvaṅgī prakṛtyā ca dṛḍhavratā /
MPur, 160, 13.1 kupitaṃ tu tamālokya kālanemipurogamāḥ /
Meghadūta
Megh, Uttarameghaḥ, 45.1 tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum /
Suśrutasaṃhitā
Su, Sū., 6, 37.2 viṣameṣv api vā doṣāḥ kupyantyṛtuṣu dehinām //
Su, Sū., 21, 22.2 madhyāhne cārdharātre ca jīryatyanne ca kupyati //
Su, Sū., 21, 29.1 kṛtsne 'rdhe 'vayave vāpi yatrāṅge kupito bhṛśam /
Su, Sū., 21, 30.1 nātyarthaṃ kupitaś cāpi līno mārgeṣu tiṣṭhati /
Su, Sū., 21, 30.2 niṣpratyanīkaḥ kālena hetumāsādya kupyati //
Su, Sū., 21, 38.2 saṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo 'nudhāvati //
Su, Sū., 24, 10.2 kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatām /
Su, Sū., 30, 6.1 dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati /
Su, Nid., 1, 21.1 yugapat kupitāś cāpi dehaṃ bhindyurasaṃśayam /
Su, Nid., 1, 22.1 bahuśaḥ kupito vāyurvikārān kurute hi yān /
Su, Nid., 1, 50.2 yadā tu dhamanīḥ sarvāḥ kupito 'bhyeti mārutaḥ //
Su, Nid., 1, 64.1 vāyurūrdhvaṃ vrajet sthānāt kupito hṛdayaṃ śiraḥ /
Su, Nid., 7, 12.2 tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam //
Su, Nid., 7, 13.1 tacchītavātābhrasamudbhaveṣu viśeṣataḥ kupyati dahyate ca /
Su, Nid., 9, 16.2 pṛthak sambhūya vā doṣāḥ kupitā gulmarūpiṇam //
Su, Nid., 10, 3.1 tvaṅmāṃsaśoṇitagatāḥ kupitāstu doṣāḥ sarvāṅgasāriṇam ihāsthitam ātmaliṅgam /
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Śār., 7, 9.1 yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate /
Su, Śār., 7, 13.1 yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate /
Su, Śār., 7, 15.1 yadā tu kupitaṃ raktaṃ sevate svavahāḥ sirāḥ /
Su, Cik., 14, 9.2 kupitānilamūlatvāt saṃcitatvānmalasya ca /
Su, Cik., 24, 102.2 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām /
Su, Cik., 33, 3.1 doṣāḥ kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti siddhāntaḥ //
Su, Cik., 38, 77.2 sāmlāḥ sukhoṣṇā yojyāḥ syurbastayaḥ kupite 'nile //
Su, Cik., 38, 79.2 sakṣaudramūtrā deyāḥ syurbastayaḥ kupite kaphe //
Su, Cik., 39, 25.1 krudhyataḥ kupitaṃ pittaṃ kuryāttāṃstānupadravān /
Su, Cik., 40, 26.2 na kupyenna prabhāṣecca na kṣuyānna hasettathā //
Su, Ka., 4, 19.1 sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ /
Su, Ka., 7, 41.1 mūṣikāṇāṃ viṣaṃ prāyaḥ kupyatyabhreṣvanirhṛtam /
Su, Ka., 7, 58.2 kupyet svayaṃ viṣaṃ yasya na sa jīvati mānavaḥ //
Su, Ka., 7, 63.1 aśuddhasya surūḍhe 'pi vraṇe kupyati tadviṣam /
Su, Ka., 8, 91.1 kupitasya munestasya lalāṭāt svedabindavaḥ /
Su, Utt., 39, 80.2 śramakṣayābhighātebhyo dehināṃ kupito 'nilaḥ //
Su, Utt., 41, 9.1 jāyate kupitair doṣair vyāptadehasya dehinaḥ /
Su, Utt., 42, 3.1 yathoktaiḥ kopanair doṣāḥ kupitāḥ koṣṭhamāgatāḥ /
Su, Utt., 42, 133.2 saṃrodhāt kupito vāyurbastimāvṛtya tiṣṭhati //
Su, Utt., 54, 5.2 svādvamladravapānaiśca śleṣmā pittaṃ ca kupyati //
Su, Utt., 55, 37.2 bhojanaiḥ kupitaḥ sadya udāvartaṃ karoti hi //
Su, Utt., 58, 13.2 apānaḥ kupito vāyurudaraṃ pūrayedbhṛśam //
Su, Utt., 61, 4.2 viruddhamalināhāravihārakupitair malaiḥ //
Su, Utt., 64, 5.1 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām /
Su, Utt., 64, 32.2 auṣṇyādvasante kupitaḥ kurute ca gadān bahūn //
Su, Utt., 64, 55.1 kupitaṃ śamayedvāyuṃ vārṣikaṃ cācaredvidhim /
Tantrākhyāyikā
TAkhy, 2, 16.1 kathyamānavighne ca kriyamāṇe kupito bṛhatsphig āha //
Viṣṇupurāṇa
ViPur, 1, 11, 11.3 jagāma kupito mātur nijāyā dvija mandiram //
ViPur, 1, 11, 12.1 taṃ dṛṣṭvā kupitaṃ putram īṣatprasphuritādharam /
ViPur, 1, 13, 69.3 śarāṃśca divyān kupitaḥ so 'nvadhāvad vasuṃdharām //
ViPur, 1, 15, 42.1 atha vā tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava /
ViPur, 1, 21, 39.2 so 'bhavat saptadhā garbhas tam indraḥ kupitaḥ punaḥ //
ViPur, 3, 2, 5.1 chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā /
ViPur, 5, 1, 68.1 kaṃso 'pi tadupaśrutya nāradātkupitastataḥ /
ViPur, 5, 24, 11.2 gopyaśca premakupitāḥ procuḥ serṣyamathāparāḥ //
ViPur, 5, 26, 8.1 kupitāste hariṃ hantuṃ cakrurudyogamuttamam /
ViPur, 5, 28, 24.2 babhañja dantānkupito yaiḥ prakāśaṃ jahāsa saḥ //
ViPur, 5, 28, 25.2 jaghāna ye 'nye tatpakṣāḥ bhūbhṛtaḥ kupito balaḥ //
ViPur, 5, 28, 26.2 tadrājamaṇḍalaṃ sarvaṃ babhūva kupite bale //
ViPur, 5, 34, 33.2 kṛṣṇa kṛṣṇeti kupitā kṛtyā dvāravatīṃ yayau //
ViPur, 5, 35, 12.1 ūcuśca kupitāḥ sarve bāhlikādyāśca kauravāḥ /
ViPur, 5, 37, 9.3 munayaḥ kupitāḥ procurmusalaṃ janayiṣyati /
ViPur, 5, 37, 44.1 kṛṣṇo 'pi kupitasteṣāmerakāmuṣṭimādade /
Śatakatraya
ŚTr, 1, 18.1 ambhojinīvanavihāravilāsam eva haṃsasya hanti nitarāṃ kupito vidhātā /
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 9.2 ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati //
Aṣṭāvakragīta, 8, 2.2 kiṃcin muñcati gṛhṇāti kiṃciddhṛṣyati kupyati //
Aṣṭāvakragīta, 8, 3.2 na muñcati na gṛhṇāti na hṛṣyati na kupyati //
Aṣṭāvakragīta, 17, 14.1 na nindati na ca stauti na hṛṣyati na kupyati /
Aṣṭāvakragīta, 18, 99.1 na prīyate vandyamāno nindyamāno na kupyati /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 21.1 triḥsaptakṛtvaḥ kupito niḥkṣatrām akaron mahīm /
BhāgPur, 1, 18, 28.2 avajñātam ivātmānaṃ manyamānaścukopa ha //
BhāgPur, 4, 4, 9.2 anādṛtā yajñasadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā //
BhāgPur, 4, 5, 5.1 ājñapta evaṃ kupitena manyunā sa devadevaṃ paricakrame vibhum /
BhāgPur, 4, 6, 6.1 āśāsānā jīvitam adhvarasya lokaḥ sapālaḥ kupite na yasmin /
BhāgPur, 4, 13, 19.1 yamaṅga śepuḥ kupitā vāgvajrā munayaḥ kila /
BhāgPur, 4, 17, 15.1 tāmanvadhāvattadvainyaḥ kupito 'tyaruṇekṣaṇaḥ /
BhāgPur, 4, 19, 26.2 indrāya kupito bāṇamādattodyatakārmukaḥ //
BhāgPur, 11, 1, 16.1 evaṃ pralabdhā munayas tān ūcuḥ kupitā nṛpa /
Bhāratamañjarī
BhāMañj, 1, 14.1 vanavāsādibhiḥ kleśaiḥ kupitāste mahāraṇe /
BhāMañj, 1, 101.2 mātaraṃ kupito dāsyaṃ yāsyasīti śaśāpa saḥ //
BhāMañj, 1, 141.1 te tasya hāsātkupitā ghorāmiṣṭiṃ pracakrire /
BhāMañj, 1, 345.2 śaśāpa kupitaḥ kruddho jarājīrṇo bhaveti tam //
BhāMañj, 1, 491.2 sa gatvā kupito dharmaṃ samāsīnamabhāṣata /
BhāMañj, 1, 542.1 kupito vidadhe strīṇāmekabhartṛvratāṃ sthitim /
BhāMañj, 1, 963.1 pauṣyaḥ kalmāṣapādākhyaḥ saudāsaḥ kupitastataḥ /
BhāMañj, 5, 397.1 taṃ vṛttāntamatha jñātvā kupito bhujagāntakaḥ /
BhāMañj, 5, 414.2 tato nirbandhakupito viśvāmitrastamabravīt //
BhāMañj, 5, 655.1 abhidhāyeti kupite yāte vaiśravaṇe svayam /
BhāMañj, 6, 304.2 samāśvāsya parānīkaṃ rathena kupito 'viśat //
BhāMañj, 6, 334.1 hateṣu teṣu kupitaḥ pradīptāstro dhanaṃjayaḥ /
BhāMañj, 6, 338.1 tābhyāṃ vidārite vyūhe kupitāḥ kurunandanāḥ /
BhāMañj, 6, 388.1 tanayaṃ nihataṃ śrutvā kupitaḥ śatamanyujaḥ /
BhāMañj, 6, 431.1 vilokya kupitaṃ bhīṣmaḥ svayaṃ kṛṣṇamabhidrutam /
BhāMañj, 7, 389.1 kupitaśchinnacāpāstraḥ kṛtvā sarvāyudhavyayam /
BhāMañj, 7, 621.2 kupito draupado roṣātkurusainyaṃ vyadārayat //
BhāMañj, 7, 693.2 āśvāsitaḥ keśavena kupitaḥ karṇamādravat //
BhāMañj, 8, 66.1 śrutvaitatkupitaḥ karṇo jagāda bhrukuṭīmukhaḥ /
BhāMañj, 8, 120.1 kupitena ca bhīmena te sene pravidārite /
BhāMañj, 11, 44.2 kupitvā pādayordrauṇiṃ nakhairdantaiśca visphuran //
BhāMañj, 11, 83.2 nindandroṇasutaṃ pārthastadastraṃ kupito 'sṛjat //
BhāMañj, 13, 17.2 śaśāpātyantakupito homadhenunikārataḥ //
BhāMañj, 13, 32.1 tasminsvayaṃvare karṇaḥ kupitaṃ rājamaṇḍalam /
BhāMañj, 13, 158.1 maryādābhraṃśakupitaḥ sa śaśāpātha mātulam /
BhāMañj, 13, 383.2 bhedena kupitāmātyaṃ hīnaṃ daṇḍena pātayet //
BhāMañj, 13, 1052.1 kupitastripurārātirādāya bhṛgunandanam /
BhāMañj, 13, 1794.2 kupitaḥ kuñjarārātirjambukena nipātitaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 28.2 triḥ saptakṛtvaḥ kupito niḥkṣattrām akaronmahīm //
GarPur, 1, 111, 27.1 kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ /
GarPur, 1, 114, 22.2 kadācitkupitaṃ mitraṃ sarvaṃ guhyaṃ prakāśayet //
GarPur, 1, 146, 13.2 sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ //
GarPur, 1, 147, 69.2 kupyatyāptabalaṃ bhūyaḥ kāladoṣaviṣaṃ tathā //
GarPur, 1, 148, 2.2 kupitaṃ paittikaiḥ pittaṃ dravaṃ raktaṃ ca mūrchati //
GarPur, 1, 148, 8.2 kupitaṃ romakūpaiśca samastaistatpravartate //
GarPur, 1, 149, 11.1 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam /
GarPur, 1, 149, 11.2 pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kupitaṃ bahu //
GarPur, 1, 149, 15.2 pāyupradhānāḥ kupitā dhāvato rājayakṣmaṇaḥ //
GarPur, 1, 154, 14.2 kapho rasādvikupitastoyavāhiṣu mārutaḥ //
GarPur, 1, 156, 15.1 īdṛśaiścāparairvāyurapānaḥ kupito male /
GarPur, 1, 156, 47.1 rūkṣaiḥ saṃgrāhibhirvāyurviṭsthāne kupito balī /
GarPur, 1, 157, 3.2 kṛmighoṣavirodhācca tadvidheḥ kupitānilaḥ //
GarPur, 1, 161, 30.1 varcaḥpittakaphānbaddhānkaroti kupito 'nilaḥ /
GarPur, 1, 162, 1.3 pittapradhānāḥ kupitā yathoktaiḥ kopanairmalāḥ //
GarPur, 1, 166, 28.1 kupito hanumūlasthaḥ stambhayitvānilo hanum /
GarPur, 1, 167, 2.2 sthūlānāṃ sukhināṃ cāpi kupyate vātaśoṇitam //
GarPur, 1, 167, 20.1 kupitaścakṣurādīnāmupaghātaṃ prakalpayet /
GarPur, 1, 167, 27.1 kupitaḥ kurute rogānkṛtsnān pakvāśayāśrayān /
GarPur, 1, 168, 3.2 vāyuḥ kupyati parjanye jīrṇānne dinasaṃkṣaye //
GarPur, 1, 168, 5.2 grīṣmakāle 'rdharātre 'pi pittaṃ kupyati dehinaḥ //
Gītagovinda
GītGov, 3, 4.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 6.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 8.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 10.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 12.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 14.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 16.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 18.1 harihari hatādaratayā gatā sā kupitā iva //
Hitopadeśa
Hitop, 2, 84.5 tataḥ kesarāgraṃ lūnaṃ dṛṣṭvā kupito vivarāntargataṃ mūṣikam alabhamāno 'cintayat /
Hitop, 2, 90.9 anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ /
Kathāsaritsāgara
KSS, 1, 1, 54.1 tataścukopa girijā nāpūrvaṃ varṇitaṃ tvayā /
KSS, 1, 3, 73.1 ānīto rājanikaṭaṃ kupitaṃ vīkṣya taṃ nṛpam /
KSS, 1, 5, 15.1 tanmātrādeva kupito rājā viprasya tasya saḥ /
KSS, 1, 5, 120.1 ityuktavantaṃ kupite yoganande palāyitam /
KSS, 2, 6, 48.1 sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ /
KSS, 2, 6, 83.2 ahibhyaḥ kupito brahman haṃsi tvaṃ ḍuṇḍubhān katham //
KSS, 2, 6, 89.1 iti madhumadhurāṇi vatsarājaś caraṇagataḥ kupitānunāthanāni /
KSS, 3, 1, 66.2 sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik //
KSS, 3, 6, 14.1 tacchrutvā kupitaḥ so 'tha somadattaḥ pradhāvya tam /
KSS, 3, 6, 184.1 kupite ca nṛpe tasyāḥ karṇau ca chettum udyate /
KSS, 5, 1, 146.2 na cet kupyasi tat kiṃcit prabho vijñāpayāmyaham //
KSS, 5, 1, 215.1 graseta kupitaḥ so 'smān iti sākṣād bhayānna te /
KSS, 5, 2, 251.1 sa tad buddhvaiva kupitastatra rakṣaḥpatiḥ svayam /
KSS, 6, 2, 31.2 kupitaścerṣyayā tasmin khaḍgena prāharanmunau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 4.2 na hṛṣyatyupakāreṇa nāpakāreṇa kupyati /
Narmamālā
KṣNarm, 1, 76.1 kṣudhitāpatyakupitā śūrpārdhāvṛtamastakā /
KṣNarm, 2, 73.1 sa vaidya eva kupito vāyurāyuḥkṣayaṅkaraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 10.3, 1.0 ityāha tat prayogo lābhopāyo kupitānāmityādi //
NiSaṃ zu Su, Utt., 1, 8.1, 17.1 tasya yāgapravṛttasya kupito bhagavān raviḥ /
Rasamañjarī
RMañj, 6, 345.2 doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ //
RMañj, 10, 7.1 duṣṭaśabdena ramate sādhuśabdena kupyati /
Rasaratnasamuccaya
RRS, 13, 23.1 doṣāḥ śoṣamano'bhitāpakupitāḥ kurvanti kāsaṃ tataḥ pītaṃ pūtikaphaṃ pratīpanayanaḥ pūyopamaṃ ṣṭhīvati /
Rājanighaṇṭu
RājNigh, Rogādivarga, 57.2 tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ //
RājNigh, Sattvādivarga, 18.2 varṣāntakāle bhṛśam ardharātre madhyaṃdine 'nnasya jare ca kupyati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 2.0 tathā pittavati pittādhike saṃsarge vātapittākhye śleṣmapittākhye kupite tajje vā vikāre snehasādhye gharme ghṛtam eva niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 19.2, 2.0 śamano hi sneho yatratatrasthaṃ doṣaṃ kupitaṃ sarvaśarīravyāpitvācchamanarūpatvāt ca śamayati //
Skandapurāṇa
SkPur, 17, 22.2 cukopa kupitaścāha pārthivaṃ pradahanniva //
SkPur, 17, 22.2 cukopa kupitaścāha pārthivaṃ pradahanniva //
Ānandakanda
ĀK, 1, 19, 43.2 prakṣīyate tadā vāyuḥ pittaṃ kupyati pārvati //
ĀK, 1, 19, 44.2 kupyanti ṛtavaḥ sarve pravartante kramācchive //
ĀK, 1, 19, 148.1 vātaḥ syātkupito'tyantaṃ prataptāyā nidāghataḥ /
ĀK, 1, 19, 149.2 pittaṃ kupyati cātyarthaṃ durdinatvācca jāṭharaḥ //
ĀK, 1, 19, 150.1 vahniḥ sīdati tenaiva śleṣmā kupyati dustaraḥ /
ĀK, 1, 19, 163.2 sutarāṃ kupyati tadā tasmātpittāpanuttaye //
Āryāsaptaśatī
Āsapt, 1, 8.1 praṇayakupitapriyāpadalākṣāsandhyānubandhamadhurenduḥ /
Āsapt, 2, 184.1 kupitāṃ caraṇapraharaṇabhayena muñcāmi na khalu caṇḍi tvām /
Āsapt, 2, 294.1 dalite palālapuñje vṛṣabhaṃ paribhavati gṛhapatau kupite /
Āsapt, 2, 312.2 tāṃ snigdhakupitadṛṣṭiṃ smarāmi rataniḥsahāṃ sutanum //
Āsapt, 2, 422.1 mā spṛśa mām iti sakupitam iva bhaṇitaṃ vyañjitā na ca vrīḍā /
Āsapt, 2, 441.1 mama kupitāyāś chāyāṃ bhūmāv āliṅgya sakhi milatpulakaḥ /
Āsapt, 2, 473.1 ratikalahakupitakāntākaracikurākarṣamuditagṛhanātham /
Āsapt, 2, 624.1 sā lajjitā sapatnī kupitā bhītaḥ priyaḥ sakhī sukhitā /
Āsapt, 2, 638.1 savrīḍā nakharadanārpaṇeṣu kupitā pragāḍham aciroḍhā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 38.0 samprati sāmānyena punaḥ kupitākupitasya vāyoḥ svarūpamucyate sa hi bhagavānityādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 34.0 anena prasaṅgena vātādīnāṃ rasādisthānaviśeṣeṣu kupitānāṃ ye vyādhayo bhavanti tān darśayitum āha ta evetyādi //
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Vim., 1, 10.2, 16.0 yaduktaṃ sa eva kupito doṣaḥ samutthānaviśeṣataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 9.1 athedaṃ gāruḍaṃ karma buddhvā brahmā cukopa ha /
GokPurS, 11, 56.2 so 'pi tathyam iti prāha tato 'haṃ kupito bhṛśam //
Kokilasaṃdeśa
KokSam, 2, 38.2 ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 22.2 tatra loke viruddhaṃ vai kupyante yena vai dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 12.1 vadato dānavendrasya na cukopa sa keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 17.2 cukopa sa munistatra citrasenāya bhūbhṛte //
SkPur (Rkh), Revākhaṇḍa, 173, 4.1 tacchrutvā sahasā tasmai cukopa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 40.2 yāvadvipro na cāsmākaṃ kupyate parameśvara /
SkPur (Rkh), Revākhaṇḍa, 193, 5.1 yadi devāparādhe 'pi nāsmāsu kupitaṃ tava /