Occurrences

Atharvaveda (Śaunaka)
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Rasendracintāmaṇi
Skandapurāṇa
Āryāsaptaśatī
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 95, 2.2 kurkurāv iva kūjantāv udavantau vṛkāv iva //
Buddhacarita
BCar, 4, 44.2 hemapañjararuddho vā kokilo yatra kūjati //
BCar, 4, 51.2 aparaḥ kokilo 'nvakṣaṃ pratiśrutkeva kūjati //
Carakasaṃhitā
Ca, Cik., 3, 324.1 jvarapramokṣe puruṣaḥ kūjan vamati ceṣṭate /
Mahābhārata
MBh, 1, 116, 3.4 tadā kurabakaiścaiva mattabhramarakūjitaiḥ /
MBh, 1, 216, 25.13 kūjantī sāpatat tūrṇaṃ siṃhīva mṛgagṛddhinī //
MBh, 3, 107, 7.1 śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ /
MBh, 3, 112, 6.1 viceṣṭamānasya ca tasya tāni kūjanti haṃsāḥ sarasīva mattāḥ /
MBh, 3, 155, 48.2 śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpyadhiṣṭhitān //
MBh, 6, 42, 22.1 nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā /
MBh, 6, 55, 6.1 dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām /
MBh, 6, 85, 23.1 kūjatāṃ krandatāṃ caiva stanatāṃ caiva saṃyuge /
MBh, 6, 85, 31.2 nirjihvaiśca śvasadbhiśca kūjadbhiśca gatāsubhiḥ /
MBh, 6, 88, 26.1 dhanuṣāṃ kūjatāṃ śabdaḥ sarvatastumulo 'bhavat /
MBh, 7, 79, 3.2 kūjadbhir atulānnādān roṣitair uragair iva //
MBh, 7, 106, 40.2 nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ //
MBh, 7, 114, 91.1 tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe /
MBh, 7, 131, 27.1 vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā /
MBh, 7, 142, 36.1 raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā /
MBh, 7, 162, 6.2 visphāritavikṛṣṭānāṃ kārmukāṇāṃ ca kūjatām //
MBh, 8, 14, 51.1 sajīvāṃś ca narān paśya kūjamānān samantataḥ /
MBh, 8, 36, 19.2 mamluś ca bahavo rājaṃś cukūjuś cāpare tathā //
MBh, 8, 36, 22.1 narās tu nihatā bhūmau kūjantas tatra māriṣa /
MBh, 8, 49, 51.2 akūjanena cen mokṣo nātra kūjet kathaṃcana //
MBh, 8, 49, 52.1 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ /
MBh, 8, 49, 52.1 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ /
MBh, 8, 59, 15.2 stanatāṃ kūjatāṃ caiva manuṣyagajavājinām //
MBh, 8, 60, 25.1 samānateneṣvasanena kūjatā bhṛśātatenāmitabāṇavarṣiṇā /
MBh, 9, 8, 16.1 dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām /
MBh, 9, 10, 2.1 kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave /
MBh, 9, 14, 35.2 siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge //
MBh, 10, 8, 120.1 stanatāṃ ca manuṣyāṇām apareṣāṃ ca kūjatām /
MBh, 12, 110, 14.1 akūjanena cenmokṣo nātra kūjet kathaṃcana /
MBh, 12, 110, 14.2 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpyakūjanāt //
MBh, 12, 136, 53.1 kūjaṃścapalanetro 'yaṃ kauśiko māṃ nirīkṣate /
MBh, 12, 163, 9.1 samantato dvijaśreṣṭhā valgu kūjanti tatra vai /
MBh, 13, 110, 53.2 mayūraiścakravākaiśca kūjadbhir upaśobhitam //
Rāmāyaṇa
Rām, Ay, 46, 2.2 asau sukṛṣṇo vihagaḥ kokilas tāta kūjati //
Rām, Ār, 23, 6.1 yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ /
Rām, Su, 60, 12.1 kecit kṣveḍān prakurvanti kecit kūjanti hṛṣṭavat /
Rām, Yu, 47, 39.1 sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ /
Rām, Yu, 55, 119.2 sa pūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumoha cāpi //
Saundarānanda
SaundĀ, 1, 11.1 agnīnāṃ hūyamānānāṃ śikhināṃ kūjatāmapi /
SaundĀ, 6, 30.1 sā cakravākīva bhṛśaṃ cukūja śyenāgrapakṣakṣatacakravākā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 77.1 tato naraḥ śvasan svidyan kūjan vamati ceṣṭate /
AHS, Nidānasthāna, 15, 19.2 kapota iva kūjecca niḥsaṃjñaḥ so 'patantrakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 53.2 kūjan prakāśayāmāsa kṣīṇāṃ tāmraśikhaḥ kṣapām //
BKŚS, 4, 98.1 tasyādūre ca sarasīṃ kūjatkurarasārasām /
BKŚS, 19, 28.1 te caite divasāḥ prāptāḥ paṭukokilakūjitāḥ /
BKŚS, 20, 42.2 nākarṇayasi kūjantam ulūkaṃ subhagadhvanim //
BKŚS, 20, 44.2 utkaṇṭhāgarbhakaṇṭhena nīlakaṇṭhena kūjitam //
BKŚS, 20, 52.2 yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā //
BKŚS, 21, 87.1 kṣaṇāc ca śvagṛhītasya mārjārasyeva kūjataḥ /
Daśakumāracarita
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
DKCar, 1, 4, 24.3 niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate /
Divyāvadāna
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Kirātārjunīya
Kir, 4, 1.1 tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām /
Kumārasaṃbhava
KumSaṃ, 3, 32.1 cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja /
Kāmasūtra
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
Matsyapurāṇa
MPur, 133, 64.1 mayūraṃ śatacandraṃ ca kūjantaṃ kiṃnaraṃ yathā /
MPur, 136, 37.2 nirayeṣviva nirmagnāḥ kūjante pramathāsurāḥ //
MPur, 138, 39.2 bibheda saṃdhīṣu balābhipannaḥ kūjanninādāṃśca karoti ghorān //
MPur, 154, 516.2 prakīrṇakusumāmodamattālikulakūjitam //
Suśrutasaṃhitā
Su, Nid., 1, 65.1 nimīlitākṣo niśceṣṭaḥ stabdhākṣo vāpi kūjati /
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Ka., 1, 32.2 haṃsaḥ kṣveḍati cātyarthaṃ bhṛṅgarājastu kūjati //
Viṣṇupurāṇa
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 5, 13, 15.1 vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.2 kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 23.1 puṃskokilaiḥ kalavacobhirupāttaharṣaiḥ kūjadbhirunmadakalāni vacāṃsi bhṛṅgaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 27.2 yamunopavane kūjaddvijasaṃkulitāṅghripe //
BhāgPur, 3, 21, 40.1 puṇyadrumalatājālaiḥ kūjatpuṇyamṛgadvijaiḥ /
BhāgPur, 3, 21, 43.2 sārasaiś cakravākaiś ca cakorair valgu kūjitam //
BhāgPur, 3, 23, 31.2 niṣkagrīvaṃ valayinaṃ kūjatkāñcananūpuram //
BhāgPur, 3, 33, 18.2 kūjadvihaṃgamithunaṃ gāyanmattamadhuvratam //
BhāgPur, 4, 6, 19.2 nalinīṣu kalaṃ kūjatkhagavṛndopaśobhitam //
BhāgPur, 4, 9, 63.2 kūjadvihaṅgamithunair gāyanmattamadhuvrataiḥ //
Bhāratamañjarī
BhāMañj, 1, 1319.1 tatrārdravañjulalatākuñjakūjadvihaṅgame /
BhāMañj, 8, 94.2 dhanuṣāṃ kūjatāṃ śabde chādite tūryaniḥsvanaiḥ //
BhāMañj, 13, 533.2 candrakākhyamulūkaṃ ca kūjantaṃ ghoralocanam //
BhāMañj, 13, 1143.2 hemapaṅkajinīkuñjakūjanmañjuvihaṅgamam //
BhāMañj, 13, 1552.2 hemābjapuñjakuñjāgrakūjanmaṇivihaṅgamāḥ //
Garuḍapurāṇa
GarPur, 1, 166, 19.1 kapota iva kūjecca niḥsaṅgaḥ sopatantrakaḥ /
Gītagovinda
GītGov, 1, 32.1 lalitalavaṅgalatāpariśīlanakomalamalayasamīre madhukaranikarakarambitakokilakūjitakuñjakuṭīre /
GītGov, 2, 27.1 kokilakalaravakūjitayā jitamanasijatantravicāram /
GītGov, 7, 29.2 bahuvidhakūjitaratirasarasitā //
Rasendracintāmaṇi
RCint, 8, 177.2 ārtirbhavatu navāntre kūjati bhoktavyamavyājam //
Skandapurāṇa
SkPur, 13, 84.1 vistīrṇapulinaśroṇī kūjatsārasamekhalā /
Āryāsaptaśatī
Āsapt, 2, 62.1 adhara udastaḥ kūjitam āmīlitam akṣi lolito mauliḥ /
Āsapt, 2, 415.2 avyaktaṃ kūjantī saṅketaṃ tamasi sā bhramati //
Āsapt, 2, 563.2 balinākṛṣṭe bāhau valayāḥ kūjanti dhāvanti //
Kokilasaṃdeśa
KokSam, 1, 5.1 taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiṃcidārādupetya /
KokSam, 1, 7.2 kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ //
KokSam, 2, 17.1 snigdhaskandhasrutamadhurasaḥ kiṃca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 22.1 hemajāle suvistīrṇe haṃsavatkūjase hara /