Occurrences

Gobhilagṛhyasūtra

Gobhilagṛhyasūtra
GobhGS, 1, 1, 2.0 yajñopavītinācāntodakena kṛtyam //
GobhGS, 1, 1, 14.0 darśe vā paurṇamāse vāgnisamādhānaṃ kurvīta //
GobhGS, 1, 1, 19.0 yathā kāmayeta tathā kuryāt //
GobhGS, 1, 2, 1.0 yajñopavītaṃ kurute sūtraṃ vastraṃ vāpi vā kuśarajjum eva //
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya vā //
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya vā //
GobhGS, 1, 3, 7.0 akṛtaṃ cet prakṣālya juhuyāt prodakaṃ kṛtvā //
GobhGS, 1, 3, 7.0 akṛtaṃ cet prakṣālya juhuyāt prodakaṃ kṛtvā //
GobhGS, 1, 4, 5.0 atha balīn hared bāhyato vāntar vā subhūmiṃ kṛtvā //
GobhGS, 1, 4, 22.0 yady ekasmin kāle vrīhiyavau prakriyeyātam anyatarasya hṛtvā kṛtaṃ manyeta //
GobhGS, 1, 4, 23.0 yady ekasmin kāle punaḥ punar annaṃ pacyeta sakṛd evaitad balitantraṃ kurvīta //
GobhGS, 1, 4, 24.0 yasya tv eṣām agrataḥ sidhyed niyuktam agnau kṛtvāgraṃ brāhmaṇāya dattvā bhuñjīta //
GobhGS, 1, 5, 8.0 yad ahas tv eva candramā na dṛśyeta tām amāvāsyāṃ kurvīta //
GobhGS, 1, 6, 10.0 yathā kāmayeta tathā kuryāt //
GobhGS, 1, 7, 14.0 dakṣiṇottarāṇy agrāṇi kuryāt //
GobhGS, 1, 7, 16.0 paridhīn apy eke kurvanti śāmīlān pārṇān vā //
GobhGS, 1, 7, 21.0 tata eva barhiṣaḥ prādeśamātre pavitre kurute //
GobhGS, 1, 8, 26.0 samidham ādhāyānuparyukṣya yajñavāstu karoti //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
GobhGS, 2, 1, 1.0 puṇye nakṣatre dārān kurvīta //
GobhGS, 2, 1, 6.0 samān kṛtalakṣaṇān //
GobhGS, 2, 3, 19.0 śvo bhūte vā samaśanīyaṃ sthālīpākaṃ kurvīta //
GobhGS, 2, 6, 8.0 oṣadhayaḥ sumanaso bhūtvāsyāṃ vīryaṃ samādhatteyaṃ karma kariṣyatītyutthāpya tṛṇaiḥ paridhāyāhṛtya vaihāyasīṃ nidadhyāt //
GobhGS, 2, 8, 1.0 jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate //
GobhGS, 2, 8, 9.0 atha yas tat kariṣyan bhavati paścād agner udagagreṣu darbheṣu prāṅ upaviśati //
GobhGS, 2, 8, 14.0 āhaspatyaṃ māsaṃ praviśāsāv ity ante ca mantrasya ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭhānāntaṃ kṛtaṃ nāma dadhyāt //
GobhGS, 2, 9, 9.0 atha yas tat kariṣyan bhavati paścāt prāṅ avatiṣṭhate //
GobhGS, 2, 9, 26.0 ānaḍuhe gomaye keśān kṛtvāraṇyaṃ hṛtvā nikhananti //
GobhGS, 2, 10, 17.0 antareṇāgnyācāryau māṇavako 'ñjalikṛto 'bhimukha ācāryam udagagreṣu darbheṣu //
GobhGS, 2, 10, 34.0 samidham ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
GobhGS, 2, 10, 41.0 vārkṣaṃ cāsmai daṇḍaṃ prayacchan vācayati suśravaḥ suśravasaṃ mā kurv iti //
GobhGS, 3, 2, 35.0 kaṃsam apāṃ pūrayitvā sarvauṣadhīḥ kṛtvā hastāv avadhāya pradakṣiṇam ācāryo 'hatena vasanena pariṇahyet //
GobhGS, 3, 2, 43.0 śāntiṃ kṛtvā gurum abhivādayate //
GobhGS, 3, 4, 3.0 anujñāto dārān kurvīta //
GobhGS, 3, 4, 18.0 yena striyam akṛṇutam iti ca //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 3, 6, 6.0 kṛtvā cānumantrayeta lohitena svadhitineti //
GobhGS, 3, 7, 2.0 paurṇamāsyāṃ kṛtyam //
GobhGS, 3, 7, 9.0 sukṛtān saktūn kṛtvā camasa opya śūrpenāpidhāya nidadhāti //
GobhGS, 3, 7, 9.0 sukṛtān saktūn kṛtvā camasa opya śūrpenāpidhāya nidadhāti //
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 3, 10, 28.0 saṃjñaptāyāṃ juhuyād yat paśur māyum akṛteti //
GobhGS, 4, 1, 9.0 plakṣaśākhāvati prastare 'vadānāni kṛtvā //
GobhGS, 4, 1, 18.0 yady u vā alpasambhāratamaḥ syād api paśunaiva kurvīta //
GobhGS, 4, 1, 19.0 api vā sthālīpākaṃ kurvīta //
GobhGS, 4, 1, 22.0 na tv eva na kurvīta na tv eva na kurvīta //
GobhGS, 4, 1, 22.0 na tv eva na kurvīta na tv eva na kurvīta //
GobhGS, 4, 2, 5.0 tathāmukhaiḥ kṛtyam //
GobhGS, 4, 2, 8.0 uttarārdhe parivṛtasya lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
GobhGS, 4, 2, 11.0 sakṛd eva suphalīkṛtān kurvīta //
GobhGS, 4, 2, 18.0 pūrvasyāḥ karṣvāḥ purastāl lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
GobhGS, 4, 2, 38.0 agnau kariṣyāmīty āmantraṇaṃ hoṣyataḥ //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
GobhGS, 4, 3, 1.0 ata ūrdhvaṃ prācīnāvītinā vāgyatena kṛtyam //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 3, 21.0 athāñjalikṛto japati namo vaḥ pitaraḥ pitaro namo va iti //
GobhGS, 4, 5, 21.0 ekabhūyāṃsy ātmano yugmāni kuryāt //
GobhGS, 4, 7, 15.0 tatrāvasānaṃ prāgdvāraṃ yaśaskāmo balakāmaḥ kurvīta //
GobhGS, 4, 7, 18.0 na pratyagdvāraṃ kurvīta //
GobhGS, 4, 7, 25.0 tān asvasthānasthān kurvīta //
GobhGS, 4, 10, 22.0 kurutetyadhiyajñam //