Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 1, 4.2 tīrthasaṃplavanārthāya paurṇamāsyāṃ kṛtāhnikāḥ //
SkPur, 3, 10.2 putrakāmaḥ prajāhetostapastīvraṃ cakāra ha //
SkPur, 3, 12.2 sa tuṣṭāva nato bhūtvā kṛtvā śirasi cāñjalim //
SkPur, 3, 15.2 kṛtapracetanāyaiva tattvavinyāsakāriṇe //
SkPur, 3, 29.1 yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja /
SkPur, 4, 2.1 sa kurvāṇastathā sṛṣṭiṃ śaktihīnaḥ pitāmahaḥ /
SkPur, 4, 11.2 brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ //
SkPur, 4, 34.1 tataste sarvalokeśā namaścakrurmahātmane //
SkPur, 5, 17.2 śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ //
SkPur, 5, 29.2 karomi na ca sammohaṃ yathā tvaṃ deva katthase //
SkPur, 5, 33.2 yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ //
SkPur, 5, 36.2 mūḍhau yuvāmadharmo vā bhavadbhyāmanyathā kṛtaḥ /
SkPur, 5, 53.2 śaraṇāgatāya dāntāya prasādaṃ kartum arhasi //
SkPur, 5, 69.2 kṛtāvakāśo bhavatīha mānavaḥ śarīrabhede praviśetpitāmaham //
SkPur, 7, 4.2 icchāmi devadeveśa tvayā cihnamidaṃ kṛtam /
SkPur, 7, 11.2 cakre brahmasaraḥ puṇyaṃ brahmaloke 'tipāvanam //
SkPur, 7, 20.2 bhittvā śūlena saṃkruddhā vigatāsuṃ ca cakrire //
SkPur, 7, 32.1 tatrābhigamanādeva kṛtvā pāpasya saṃkṣayam /
SkPur, 8, 6.1 niḥsomāṃ pṛthivīṃ kṛtvā kṛtsnāmetāṃ tato dvijāḥ /
SkPur, 8, 7.1 atha so 'pi kṛtātithyaḥ adṛśyena durātmanā /
SkPur, 8, 13.1 bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ /
SkPur, 8, 18.1 tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ /
SkPur, 8, 18.2 brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ //
SkPur, 8, 23.2 āgatya tānṛṣīnprāha tapaḥ kuruta māciram //
SkPur, 8, 34.3 candrādityagrahaiścaiva kṛtasragupabhūṣaṇam //
SkPur, 9, 27.2 upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca /
SkPur, 10, 2.2 uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te //
SkPur, 10, 4.2 na hi yena śarīreṇa kriyate paramaṃ tapaḥ /
SkPur, 10, 19.1 tasmādyatte karomyadya śubhaṃ vā yadi vāśubham /
SkPur, 10, 21.1 yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi /
SkPur, 10, 23.2 tataḥ kṛtvā namaskāraṃ manasā tryambakāya ha /
SkPur, 10, 25.1 tataḥ sā dhāraṇāṃ kṛtvā āgneyīṃ sahasā satī /
SkPur, 10, 28.3 dharmavighnaṃ ca te tatra kariṣye krūrakarmaṇaḥ //
SkPur, 10, 29.4 kiṃ tavātra kṛtaṃ deva ahaṃ tasyāḥ prabhuḥ sadā //
SkPur, 11, 14.1 yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram /
SkPur, 11, 15.2 tatkuruṣva mahābuddhe tārayasva pitṝnbhayāt //
SkPur, 11, 18.1 tasmātkṛtvā tapo ghoramapatyaṃ guṇavattaram /
SkPur, 11, 19.3 tapaścakāra vipulaṃ yena brahmā tutoṣa ha //
SkPur, 11, 27.1 pūrṇe pūrṇe sahasre tu āhāraṃ tena cakratuḥ /
SkPur, 11, 36.3 tvayā sṛṣṭamidaṃ viśvaṃ mā kṛtvā tadvināśaya //
SkPur, 12, 1.4 sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ //
SkPur, 12, 2.1 tataḥ pradakṣiṇaṃ kṛtvā brahmā vyāsa gireḥ sutām /
SkPur, 12, 31.1 sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ /
SkPur, 12, 32.2 tadrūpaṃ saraso madhye kṛtvedaṃ samabhāṣata /
SkPur, 12, 39.1 sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot /
SkPur, 12, 47.2 bravīmi yatkuru tathā tato mokṣamavāpsyati //
SkPur, 12, 48.3 tatkṛtaṃ nātra saṃdeho mānyā me brāhmaṇā dṛḍham //
SkPur, 12, 49.2 yatkṛtaṃ vai tapaḥ kiṃcidbhavatyā svalpamantaśaḥ /
SkPur, 12, 50.2 janmaprabhṛti yatpuṇyaṃ mahāgrāha kṛtaṃ mayā /
SkPur, 12, 52.2 devi kiṃ kṛtametatte aniścitya mahāvrate /
SkPur, 12, 54.2 suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam /
SkPur, 12, 59.2 bhūya eva tapaḥ kartum ārebhe yatnamāsthitā //
SkPur, 12, 60.2 provāca vacanaṃ vyāsa mā kṛthās tapa ityuta //
SkPur, 13, 5.2 iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram //
SkPur, 13, 6.2 kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat //
SkPur, 13, 6.2 kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat //
SkPur, 13, 9.2 airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham /
SkPur, 13, 12.1 pīnāṅgayaṣṭiḥ sukṛtāṅgahāras tejobalājñāsadṛśaprabhāvaḥ /
SkPur, 13, 23.2 ājñābalaiśvaryakṛtapramoho vṛthādhikaṃ yatnamupācakāra //
SkPur, 13, 25.2 varārthamājagmurato vimūḍhā īśena yasmād vṛḍitāḥ kṛtāste //
SkPur, 13, 31.2 nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu //
SkPur, 13, 45.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
SkPur, 13, 52.2 yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā //
SkPur, 13, 53.2 vapuścakāra deveśastryakṣaṃ paramamadbhutam /
SkPur, 13, 57.2 saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ //
SkPur, 13, 59.3 kriyatāṃ cāśu udvāhaḥ kimarthaṃ sthīyate param //
SkPur, 13, 62.2 udvāhaḥ kriyatāṃ deva iti devamuvāca ha /
SkPur, 13, 110.2 raktaiśca raktāni bhṛśaṃ kṛtāni mattadvirephārdhavidaṣṭapattraiḥ //
SkPur, 13, 129.3 dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ //
SkPur, 13, 130.2 yadyadiṣṭaṃ sureśāna tatkuruṣva yathepsitam /
SkPur, 13, 132.1 jvalanaṃ ca svayaṃ kṛtvā kṛtāñjalimupasthitam /
SkPur, 14, 22.2 kṛtākṛtasya saṃvettre phalasaṃyogadāya ca //
SkPur, 15, 10.2 aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati //
SkPur, 15, 14.1 vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate /
SkPur, 15, 36.2 bhaviṣyaṃ nānyathā kuryāditi me niścitā matiḥ /
SkPur, 15, 36.3 ahaṃ kartā bhaviṣyasya kathaṃ kuryāttadanyathā //
SkPur, 17, 7.4 tatkuruṣva tathā kṣipraṃ kālo no nātyagād yathā //
SkPur, 17, 10.3 jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham /
SkPur, 17, 13.2 mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te //
SkPur, 18, 19.2 brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava //
SkPur, 18, 20.3 devyāmasyāṃ mahāsattvaṃ tatkuruṣva mama priyam //
SkPur, 18, 31.2 kṛtametanna saṃdeho yathā brūṣe mahāmate /
SkPur, 18, 36.2 rakṣasāṃ pakṣamāsthāya pratīkāraṃ kariṣyati //
SkPur, 19, 3.2 pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram /
SkPur, 19, 4.2 kariṣyati gatiṃ caiva iti vedavido viduḥ //
SkPur, 19, 19.1 evaṃ kuru mahābhāge māṃ nayasva yathepsitam /
SkPur, 19, 23.2 anugrahaḥ kṛtastasyā yena svacchajalābhavat //
SkPur, 20, 1.2 umāharau tu deveśau cakraturyacca saṃgatau /
SkPur, 20, 34.4 cūḍopanayanādīni karmāṇyasya cakāra saḥ //
SkPur, 20, 35.1 kṛtvā cādhyāpayāmāsa vedānsāṅgānaśeṣataḥ /
SkPur, 20, 66.2 na mṛtyukālā bahavaḥ kariṣyanti mama vyathām //
SkPur, 22, 13.1 karmaṇā manasā vācā yatkiṃcitkurute naraḥ /
SkPur, 22, 19.1 tvayi snānaṃ tu yaḥ kuryācchuciḥ prayatamānasaḥ /
SkPur, 23, 2.2 kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat //
SkPur, 23, 5.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
SkPur, 23, 7.3 śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ //
SkPur, 23, 14.3 kṛtvā cakruśca tanmadhye tadāsanavaraṃ śubham //
SkPur, 23, 14.3 kṛtvā cakruśca tanmadhye tadāsanavaraṃ śubham //
SkPur, 23, 15.2 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
SkPur, 23, 24.1 mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā /
SkPur, 23, 35.2 sarvakāryavidhiṃ kartumādideśa pitāmaham //
SkPur, 23, 58.3 prāñjaliḥ prayato bhūtvā jayaśabdaṃ cakāra ha //
SkPur, 23, 63.1 namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret /
SkPur, 25, 6.3 sa tvaṃ pitāmaho 'smākaṃ na parānkartumarhasi //
SkPur, 25, 8.3 atharvāṅgirasau devau brahmatvamapi cakratuḥ //
SkPur, 25, 13.1 tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ /
SkPur, 25, 35.3 uvāca praṇataḥ sarvānbrūta kiṃ karavāṇi vaḥ //
SkPur, 25, 37.1 tvamasmākaṃ gaṇādhyakṣaḥ kṛto devena śambhunā /
SkPur, 25, 55.2 pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan //