Occurrences

Kāvyālaṃkāra

Kāvyālaṃkāra
KāvyAl, 1, 2.2 prītiṃ karoti kīrtiṃ ca sādhukāvyanibandhanam //
KāvyAl, 1, 10.1 śabdābhidheye vijñāya kṛtvā tadvidupāsanām /
KāvyAl, 1, 10.2 vilokyānyanibandhāṃśca kāryaḥ kāvyakriyādaraḥ //
KāvyAl, 1, 27.1 kaverabhiprāyakṛtaiḥ kathānaiḥ kaiścidaṅkitā /
KāvyAl, 1, 29.2 svaguṇāviṣkṛtiṃ kuryādabhijātaḥ kathaṃ janaḥ //
KāvyAl, 2, 11.2 sahitaṃ sahitaṃ kartuṃ saṃgataṃ saṃgataṃ janam //
KāvyAl, 2, 12.1 sādhuḥ saṃsārādbibhyadasmādasārāt kṛtvā kleśāntaṃ yāti vartma praśāntam /
KāvyAl, 2, 15.2 kṛtāgasāṃ mārgabhidāṃ ca śāsanāḥ pitṛkramādhyāsitatādṛśāsanāḥ //
KāvyAl, 2, 26.1 amūni kurvate 'nvarthām asyākhyām arthadīpanāt /
KāvyAl, 2, 49.1 tatrāsambhavinārthena kaḥ kuryād upamāṃ kṛtī /
KāvyAl, 2, 49.2 ko nāma vahninaupamyaṃ kurvīta śaśalakṣmaṇaḥ //
KāvyAl, 2, 85.2 yatno'syāṃ kavinā kāryaḥ ko 'laṃkāro'nayā vinā //
KāvyAl, 2, 96.1 svayaṃ kṛtair eva nidarśanairiyaṃ mayā prakᄆptā khalu vāgalaṃkṛtiḥ /
KāvyAl, 3, 16.2 ityatra meghakariṇāṃ nirdeśaḥ kriyate samam //
KāvyAl, 3, 17.1 śleṣādevārthavacasorasya ca kriyate bhidā /
KāvyAl, 3, 21.2 bhūtārthāpahnavādasyāḥ kriyate cābhidhā yathā //
KāvyAl, 3, 32.2 śatāṃśenāpi bhavatā kiṃ tayoḥ sadṛśaṃ kṛtam //
KāvyAl, 3, 50.2 niśākṛtaḥ prakṛtyaiva cāroḥ kā vāstyalaṃkṛtiḥ //
KāvyAl, 3, 51.1 anyeṣāmapi kartavyā saṃsṛṣṭiranayā diśā /
KāvyAl, 4, 16.1 tāmutkamanasaṃ nūnaṃ karoti dhvanirambhasām /
KāvyAl, 4, 37.2 cakāra jānudaghnāpān pratidiṅmukhamadhvanaḥ //
KāvyAl, 4, 47.1 āgamo dharmaśāstrāṇi lokasīmā ca tatkṛtā /
KāvyAl, 5, 38.2 kṛtvā pratijñāṃ vatsena hṛteti madanāśrayā //
KāvyAl, 5, 39.2 pratijñāya yathā bhīmas taccakārāvaśo ruṣā //
KāvyAl, 5, 40.1 kāryo'nyatra pratijñāyāḥ prayogo na kathaṃcana /
KāvyAl, 5, 40.2 parityāgasya kartavyo nāsāṃ catasṛṇām api //
KāvyAl, 5, 42.2 kṛtvā saṃdhāṃ śakuninā didevetyarthabādhinī //
KāvyAl, 5, 43.2 pituḥ priyāya yāṃ bhīṣmaścakre sā kāmabādhinī //
KāvyAl, 5, 49.2 anyadharmo'pi tatsiddhiṃ sambandhena karotyayam //
KāvyAl, 5, 50.2 apṛthakkṛtasādhyo'pi hetuścātra pratīyate //
KāvyAl, 5, 53.1 ajñānasaṃśayajñānaviparyayakṛto yathā /
KāvyAl, 5, 61.2 vaiparītyādviparyāsaṃ kīrterapi karoti tat //
KāvyAl, 5, 67.2 kurvanti kāvyamapare vyāyatābhīpsayā yathā //
KāvyAl, 6, 4.1 tasya cādhigame yatnaḥ kāryaḥ kāvyaṃ vidhitsatā /
KāvyAl, 6, 4.2 parapratyayato yattu kriyate tena kā ratiḥ //
KāvyAl, 6, 13.2 vyavahārāya lokasya prāgitthaṃ samayaḥ kṛtaḥ //
KāvyAl, 6, 17.1 yadi gaurityayaṃ śabdaḥ kṛtārtho'nyanirākṛtau /
KāvyAl, 6, 37.2 akena ca na kurvīta vṛttiṃ tadgamako yathā //