Occurrences

Yogaratnākara

Yogaratnākara
YRā, Dh., 10.2 cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam //
YRā, Dh., 14.2 gandhacūrṇaṃ samaṃ kṛtvā śarāvayutasaṃpuṭe //
YRā, Dh., 18.2 asaukhyakāryeva sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //
YRā, Dh., 23.1 tārapatrāṇi sūkṣmāṇi kṛtvā tattulyayoḥ pṛthak /
YRā, Dh., 24.1 kalkaṃ kṛtvā kumāryadbhistena tāni pralepayet /
YRā, Dh., 28.1 aśuddhaṃ rajataṃ kuryātpāṇḍukaṇḍūgalagrahān /
YRā, Dh., 34.2 śubhravarṇaṃ bhavetkṣipraṃ nātra kāryā vicāraṇā //
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //
YRā, Dh., 54.3 evaṃ triśaḥ kṛte lohaṃ śuddhim āpnotyasaṃśayam //
YRā, Dh., 56.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
YRā, Dh., 63.1 śarāvasaṃpuṭe kṛtvā puṭedgajapuṭena vai /
YRā, Dh., 63.2 saptadhaivaṃ kṛtaṃ loharajo vāritaraṃ bhavet //
YRā, Dh., 68.1 itthaṃ kṛtaṃ ca tadbhasma śuddhaṃ vāritaraṃ bhavet /
YRā, Dh., 75.3 ityevaṃ sarvalohānāṃ kartavyaṃ tannirutthitam //
YRā, Dh., 114.1 aśuddhaḥ kurute nāgaḥ pramehakṣayakāmalāḥ /
YRā, Dh., 117.1 dalāni muñcatyanale pinākaṃ bhekaṃ svarāvaṃ kurute'nalastham /
YRā, Dh., 117.2 phūtkāraṃ rāvaṃ bhujagaḥ karoti hyavikriyaṃ vahnigataṃ suvajram //
YRā, Dh., 118.1 pinākaṃ kurute kuṣṭhaṃ darduraṃ mṛtyudāyakam /
YRā, Dh., 118.2 nāgaṃ bhagandaraṃ kuryād vajrābhraṃ gadavṛndajit //
YRā, Dh., 120.2 bhinnapatraṃ tataḥ kṛtvā taṇḍulīyāmlayordravaiḥ //
YRā, Dh., 124.1 kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet /
YRā, Dh., 158.1 aśuddhaṃ mākṣikaṃ kuryādāndhyaṃ kuṣṭhaṃ kṣayaṃ krimīn /
YRā, Dh., 163.2 urubūkasya tailena tataḥ kāryā sucakrikā //
YRā, Dh., 164.1 śarāvasaṃpuṭe kṛtvā puṭedgajapuṭena ca /
YRā, Dh., 168.2 karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ //
YRā, Dh., 174.2 tāpasphoṭāṅgasaṅkocānkurute tena śodhayet //
YRā, Dh., 175.1 tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike kṣipet /
YRā, Dh., 177.1 saṃśoṣya golakaṃ tasya kuryāttacca viśoṣayet /
YRā, Dh., 182.2 śodhitaṃ kurute vīryaṃ kāṃtiṃ vṛddhiṃ tathāyuṣaḥ //
YRā, Dh., 183.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
YRā, Dh., 183.2 malasya bandhaṃ kila mūtrarogaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
YRā, Dh., 199.2 mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //
YRā, Dh., 208.2 dinaikaṃ marditaṃ kṛtvā śuddho bhavati pāradaḥ //
YRā, Dh., 214.1 sūtaṃ kṛtena kvāthena vārān sapta vimardayet /
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /
YRā, Dh., 225.2 rasamādāya yathecchaṃ kartavyastena bhaiṣajo yogaḥ //
YRā, Dh., 236.2 dravanti tasya pāpāni kurvannapi na lipyate //
YRā, Dh., 242.2 punarnavaṃ vayaḥ kuryāt sādhakānāṃ na saṃśayaḥ //
YRā, Dh., 258.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte nidadhyāt //
YRā, Dh., 261.1 apaharati rogavṛndaṃ draḍhayati kāyaṃ mahadbalaṃ kurute /
YRā, Dh., 263.2 vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāriṇā //
YRā, Dh., 266.1 anupānaviśeṣeṇa karoti vividhānguṇān /
YRā, Dh., 292.2 ābhyāṃ kṛtā kajjalikānupānaiḥ sarvāmayaghnī rasagandhakābhyām //
YRā, Dh., 294.3 śukraujaḥkṣayam ābalyaṃ karoti ca rucipraṇut //
YRā, Dh., 297.1 aśuddho daradaḥ kuryād āndhyaṃ kṣaiṇyaṃ klamaṃ bhramam /
YRā, Dh., 310.1 vajraṃ samīrakaphapittagadān nihanti vajropamaṃ ca kurute vapur uttamaśri /
YRā, Dh., 312.2 puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā /
YRā, Dh., 336.1 aśuddhaḥ sa karotyaṅgabhaṅgaṃ tasmādviśodhayet /
YRā, Dh., 340.2 marīcaṃ nistuṣaṃ kṛtvā śuddhaṃ bhavati niścitam //
YRā, Dh., 356.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /
YRā, Dh., 361.1 kaṇaśo vatsanābhaṃ ca kṛtvā baddhvā ca karpaṭe /
YRā, Dh., 385.1 jaipālaṃ nistuṣaṃ kṛtvā dugdhe dolāyutaṃ pacet /
YRā, Dh., 387.2 kvathitaṃ nistuṣaṃ kṛtvā śuddhaṃ yāgeṣu yojayet //
YRā, Dh., 397.1 mukhamadhye tadākṣepaḥ kartavyastajjalena hi /