Occurrences

Śivapurāṇa

Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 5.1 cakre tato netranimīlanaṃ tu sā pārvvatī narmayutaṃ salīlam /
ŚivaPur, Dharmasaṃhitā, 4, 9.2 nimīlya netrāṇi kṛtaṃ ca narma vibheṣase māṃ dayite kathaṃ tvam //
ŚivaPur, Dharmasaṃhitā, 4, 13.1 tato'sya kartāsmi yathānurūpaṃ tvayā sasakhyā sadayaṃ gaṇebhyaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 13.2 sa rakṣitavyas tvayanaṃ hi caikaṃ vicārya buddhyā karaṇīyam ārye //
ŚivaPur, Dharmasaṃhitā, 4, 14.2 nānāprakārair bahubhir hyupāyaiścakāra rakṣāṃ svasutasya yadvat //
ŚivaPur, Dharmasaṃhitā, 4, 15.2 araṇyam āśritya tapaścakāra jātastadā kaśyapajaḥ sutārtham //
ŚivaPur, Dharmasaṃhitā, 4, 37.1 uttiṣṭha rājyaṃ kuru dānavānāṃ śrutvā giraṃ tāṃ sa sukhī babhūva /
ŚivaPur, Dharmasaṃhitā, 4, 37.2 rājye'bhiṣiktaḥ prapitāmahena trailokyanāśāya matiṃ cakāra //
ŚivaPur, Dharmasaṃhitā, 4, 42.2 kṛtvā ca yuddhaṃ prabalaiḥ sahāyair hatvātha tān daityagaṇān grahītum //